Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
pūrvam eva yadā rāmastasmin yuddha upasthite / (1.2) Par.?
āmantrya keśavaṃ yāto vṛṣṇibhiḥ sahitaḥ prabhuḥ // (1.3) Par.?
sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava / (2.1) Par.?
na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam // (2.2) Par.?
evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ / (3.1) Par.?
tasya cāgamanaṃ bhūyo brahmañ śaṃsitum arhasi // (3.2) Par.?
ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ / (4.1) Par.?
kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hyasi sattama // (4.2) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
upaplavye niviṣṭeṣu pāṇḍaveṣu mahātmasu / (5.2) Par.?
preṣito dhṛtarāṣṭrasya samīpaṃ madhusūdanaḥ / (5.3) Par.?
śamaṃ prati mahābāho hitārthaṃ sarvadehinām // (5.4) Par.?
sa gatvā hāstinapuraṃ dhṛtarāṣṭraṃ sametya ca / (6.1) Par.?
uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ / (6.2) Par.?
na ca tat kṛtavān rājā yathākhyātaṃ hi te purā // (6.3) Par.?
anavāpya śamaṃ tatra kṛṣṇaḥ puruṣasattamaḥ / (7.1) Par.?
āgacchata mahābāhur upaplavyaṃ janādhipa // (7.2) Par.?
tataḥ pratyāgataḥ kṛṣṇo dhārtarāṣṭravisarjitaḥ / (8.1) Par.?
akriyāyāṃ naravyāghra pāṇḍavān idam abravīt // (8.2) Par.?
na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ / (9.1) Par.?
nirgacchadhvaṃ pāṇḍaveyāḥ puṣyeṇa sahitā mayā // (9.2) Par.?
tato vibhajyamāneṣu baleṣu balināṃ varaḥ / (10.1) Par.?
provāca bhrātaraṃ kṛṣṇaṃ rauhiṇeyo mahāmanāḥ // (10.2) Par.?
teṣām api mahābāho sāhāyyaṃ madhusūdana / (11.1) Par.?
kriyatām iti tat kṛṣṇo nāsya cakre vacastadā // (11.2) Par.?
tato manyuparītātmā jagāma yadunandanaḥ / (12.1) Par.?
tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ / (12.2) Par.?
maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ // (12.3) Par.?
āśrayāmāsa bhojastu duryodhanam ariṃdamaḥ / (13.1) Par.?
yuyudhānena sahito vāsudevastu pāṇḍavān // (13.2) Par.?
rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ / (14.1) Par.?
pāṇḍaveyān puraskṛtya yayāvabhimukhaḥ kurūn // (14.2) Par.?
gacchann eva pathisthastu rāmaḥ preṣyān uvāca ha / (15.1) Par.?
saṃbhārāṃstīrthayātrāyāṃ sarvopakaraṇāni ca / (15.2) Par.?
ānayadhvaṃ dvārakāyā agnīn vai yājakāṃstathā // (15.3) Par.?
suvarṇaṃ rajataṃ caiva dhenūr vāsāṃsi vājinaḥ / (16.1) Par.?
kuñjarāṃśca rathāṃścaiva kharoṣṭraṃ vāhanāni ca / (16.2) Par.?
kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam // (16.3) Par.?
pratisrotaḥ sarasvatyā gacchadhvaṃ śīghragāminaḥ / (17.1) Par.?
ṛtvijaścānayadhvaṃ vai śataśaśca dvijarṣabhān // (17.2) Par.?
evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ / (18.1) Par.?
tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā / (18.2) Par.?
sarasvatīṃ pratisrotaḥ samudrād abhijagmivān // (18.3) Par.?
ṛtvigbhiśca suhṛdbhiśca tathānyair dvijasattamaiḥ / (19.1) Par.?
rathair gajaistathāśvaiśca preṣyaiśca bharatarṣabha / (19.2) Par.?
gokharoṣṭraprayuktaiśca yānaiśca bahubhir vṛtaḥ // (19.3) Par.?
śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām / (20.1) Par.?
tāni yānāni deśeṣu pratīkṣyante sma bhārata / (20.2) Par.?
bubhukṣitānām arthāya kᄆptam annaṃ samantataḥ // (20.3) Par.?
yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā / (21.1) Par.?
tasya tasya tu tatraivam upajahrustadā nṛpa // (21.2) Par.?
tatra sthitā narā rājan rauhiṇeyasya śāsanāt / (22.1) Par.?
bhakṣyapeyasya kurvanti rāśīṃstatra samantataḥ // (22.2) Par.?
vāsāṃsi ca mahārhāṇi paryaṅkāstaraṇāni ca / (23.1) Par.?
pūjārthaṃ tatra kᄆptāni viprāṇāṃ sukham icchatām // (23.2) Par.?
yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata / (24.1) Par.?
tatra tatra tu tasyaiva sarvaṃ kᄆptam adṛśyata // (24.2) Par.?
yathāsukhaṃ janaḥ sarvastiṣṭhate yāti vā tadā / (25.1) Par.?
yātukāmasya yānāni pānāni tṛṣitasya ca // (25.2) Par.?
bubhukṣitasya cānnāni svādūni bharatarṣabha / (26.1) Par.?
upajahrur narāstatra vastrāṇyābharaṇāni ca // (26.2) Par.?
sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ / (27.1) Par.?
svargopamastadā vīra narāṇāṃ tatra gacchatām // (27.2) Par.?
nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ / (28.1) Par.?
vipaṇyāpaṇapaṇyānāṃ nānājanaśatair vṛtaḥ / (28.2) Par.?
nānādrumalatopeto nānāratnavibhūṣitaḥ // (28.3) Par.?
tato mahātmā niyame sthitātmā puṇyeṣu tīrtheṣu vasūni rājan / (29.1) Par.?
dadau dvijebhyaḥ kratudakṣiṇāśca yadupravīro halabhṛt pratītaḥ // (29.2) Par.?
dogdhrīśca dhenūśca sahasraśo vai suvāsasaḥ kāñcanabaddhaśṛṅgīḥ / (30.1) Par.?
hayāṃśca nānāvidhadeśajātān yānāni dāsīśca tathā dvijebhyaḥ // (30.2) Par.?
ratnāni muktāmaṇividrumaṃ ca śṛṅgīsuvarṇaṃ rajataṃ ca śubhram / (31.1) Par.?
ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ dadau dvijātipravareṣu rāmaḥ // (31.2) Par.?
evaṃ sa vittaṃ pradadau mahātmā sarasvatītīrthavareṣu bhūri / (32.1) Par.?
yayau krameṇāpratimaprabhāvas tataḥ kurukṣetram udāravṛttaḥ // (32.2) Par.?
janamejaya uvāca / (33.1) Par.?
sārasvatānāṃ tīrthānāṃ guṇotpattiṃ vadasva me / (33.2) Par.?
phalaṃ ca dvipadāṃ śreṣṭha karmanirvṛttim eva ca // (33.3) Par.?
yathākramaṃ ca bhagavaṃstīrthānām anupūrvaśaḥ / (34.1) Par.?
brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me // (34.2) Par.?
vaiśaṃpāyana uvāca / (35.1) Par.?
tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ / (35.2) Par.?
mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ // (35.3) Par.?
pūrvaṃ mahārāja yadupravīra ṛtviksuhṛdvipragaṇaiśca sārdham / (36.1) Par.?
puṇyaṃ prabhāsaṃ samupājagāma yatroḍurāḍ yakṣmaṇā kliśyamānaḥ // (36.2) Par.?
vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra / (37.1) Par.?
evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāt tasya tataḥ prabhāsaḥ // (37.2) Par.?
janamejaya uvāca / (38.1) Par.?
kimarthaṃ bhagavān somo yakṣmaṇā samagṛhyata / (38.2) Par.?
kathaṃ ca tīrthapravare tasmiṃścandro nyamajjata // (38.3) Par.?
katham āplutya tasmiṃstu punar āpyāyitaḥ śaśī / (39.1) Par.?
etanme sarvam ācakṣva vistareṇa mahāmune // (39.2) Par.?
vaiśaṃpāyana uvāca / (40.1) Par.?
dakṣasya tanayā yāstāḥ prādurāsan viśāṃ pate / (40.2) Par.?
sa saptaviṃśatiṃ kanyā dakṣaḥ somāya vai dadau // (40.3) Par.?
nakṣatrayoganiratāḥ saṃkhyānārthaṃ ca bhārata / (41.1) Par.?
patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ // (41.2) Par.?
tāstu sarvā viśālākṣyo rūpeṇāpratimā bhuvi / (42.1) Par.?
atyaricyata tāsāṃ tu rohiṇī rūpasaṃpadā // (42.2) Par.?
tatastasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ / (43.1) Par.?
sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā // (43.2) Par.?
purā hi somo rājendra rohiṇyām avasacciram / (44.1) Par.?
tato 'sya kupitānyāsannakṣatrāṇi mahātmanaḥ // (44.2) Par.?
tā gatvā pitaraṃ prāhuḥ prajāpatim atandritāḥ / (45.1) Par.?
somo vasati nāsmāsu rohiṇīṃ bhajate sadā // (45.2) Par.?
tā vayaṃ sahitāḥ sarvāstvatsakāśe prajeśvara / (46.1) Par.?
vatsyāmo niyatāhārāstapaścaraṇatatparāḥ // (46.2) Par.?
śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt / (47.1) Par.?
samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet // (47.2) Par.?
tāśca sarvābravīd dakṣo gacchadhvaṃ somam antikāt / (48.1) Par.?
samaṃ vatsyati sarvāsu candramā mama śāsanāt // (48.2) Par.?
visṛṣṭāstāstadā jagmuḥ śītāṃśubhavanaṃ tadā / (49.1) Par.?
tathāpi somo bhagavān punar eva mahīpate / (49.2) Par.?
rohiṇīṃ nivasatyeva prīyamāṇo muhur muhuḥ // (49.3) Par.?
tatastāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan / (50.1) Par.?
tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame / (50.2) Par.?
somo vasati nāsmāsu nākarod vacanaṃ tava // (50.3) Par.?
tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt / (51.1) Par.?
samaṃ vartasva bhāryāsu mā tvāṃ śapsye virocana // (51.2) Par.?
anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī / (52.1) Par.?
rohiṇyā sārdham avasat tatastāḥ kupitāḥ punaḥ // (52.2) Par.?
gatvā ca pitaraṃ prāhuḥ praṇamya śirasā tadā / (53.1) Par.?
somo vasati nāsmāsu tasmānnaḥ śaraṇaṃ bhava // (53.2) Par.?
rohiṇyām eva bhagavan sadā vasati candramāḥ / (54.1) Par.?
tasmānnastrāhi sarvā vai yathā naḥ soma āviśet // (54.2) Par.?
tacchrutvā bhagavān kruddho yakṣmāṇaṃ pṛthivīpate / (55.1) Par.?
sasarja roṣāt somāya sa coḍupatim āviśat // (55.2) Par.?
sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī / (56.1) Par.?
yatnaṃ cāpyakarod rājanmokṣārthaṃ tasya yakṣmaṇaḥ // (56.2) Par.?
iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ / (57.1) Par.?
na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata // (57.2) Par.?
kṣīyamāṇe tataḥ some oṣadhyo na prajajñire / (58.1) Par.?
nirāsvādarasāḥ sarvā hatavīryāśca sarvaśaḥ // (58.2) Par.?
oṣadhīnāṃ kṣaye jāte prāṇinām api saṃkṣayaḥ / (59.1) Par.?
kṛśāścāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare // (59.2) Par.?
tato devāḥ samāgamya somam ūcur mahīpate / (60.1) Par.?
kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate // (60.2) Par.?
kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam / (61.1) Par.?
śrutvā tu vacanaṃ tvatto vidhāsyāmastato vayam // (61.2) Par.?
evam uktaḥ pratyuvāca sarvāṃstāñ śaśalakṣaṇaḥ / (62.1) Par.?
śāpaṃ ca kāraṇaṃ caiva yakṣmāṇaṃ ca tathātmanaḥ // (62.2) Par.?
devāstasya vacaḥ śrutvā gatvā dakṣam athābruvan / (63.1) Par.?
prasīda bhagavan some śāpaścaiṣa nivartyatām // (63.2) Par.?
asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate / (64.1) Par.?
kṣayāccaivāsya deveśa prajāścāpi gatāḥ kṣayam // (64.2) Par.?
vīrudoṣadhayaścaiva bījāni vividhāni ca / (65.1) Par.?
tathā vayaṃ lokaguro prasādaṃ kartum arhasi // (65.2) Par.?
evam uktastadā cintya prāha vākyaṃ prajāpatiḥ / (66.1) Par.?
naitacchakyaṃ mama vaco vyāvartayitum anyathā / (66.2) Par.?
hetunā tu mahābhāgā nivartiṣyati kenacit // (66.3) Par.?
samaṃ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ / (67.1) Par.?
sarasvatyā vare tīrthe unmajjañ śaśalakṣaṇaḥ / (67.2) Par.?
punar vardhiṣyate devāstad vai satyaṃ vaco mama // (67.3) Par.?
māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati / (68.1) Par.?
māsārdhaṃ ca sadā vṛddhiṃ satyam etad vaco mama // (68.2) Par.?
sarasvatīṃ tataḥ somo jagāma ṛṣiśāsanāt / (69.1) Par.?
prabhāsaṃ paramaṃ tīrthaṃ sarasvatyā jagāma ha // (69.2) Par.?
amāvāsyāṃ mahātejāstatronmajjanmahādyutiḥ / (70.1) Par.?
lokān prabhāsayāmāsa śītāṃśutvam avāpa ca // (70.2) Par.?
devāśca sarve rājendra prabhāsaṃ prāpya puṣkalam / (71.1) Par.?
somena sahitā bhūtvā dakṣasya pramukhe 'bhavan // (71.2) Par.?
tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ / (72.1) Par.?
somaṃ ca bhagavān prīto bhūyo vacanam abravīt // (72.2) Par.?
māvamaṃsthāḥ striyaḥ putra mā ca viprān kadācana / (73.1) Par.?
gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama // (73.2) Par.?
sa visṛṣṭo mahārāja jagāmātha svam ālayam / (74.1) Par.?
prajāśca muditā bhūtvā bhojane ca yathā purā // (74.2) Par.?
etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ / (75.1) Par.?
prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hyabhūt // (75.2) Par.?
amāvāsyāṃ mahārāja nityaśaḥ śaśalakṣaṇaḥ / (76.1) Par.?
snātvā hyāpyāyate śrīmān prabhāse tīrtha uttame // (76.2) Par.?
ataścainaṃ prajānanti prabhāsam iti bhūmipa / (77.1) Par.?
prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ // (77.2) Par.?
tatastu camasodbhedam acyutastvagamad balī / (78.1) Par.?
camasodbheda ityevaṃ yaṃ janāḥ kathayantyuta // (78.2) Par.?
tatra dattvā ca dānāni viśiṣṭāni halāyudhaḥ / (79.1) Par.?
uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā // (79.2) Par.?
udapānam athāgacchat tvarāvān keśavāgrajaḥ / (80.1) Par.?
ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam // (80.2) Par.?
snigdhatvād oṣadhīnāṃ ca bhūmeśca janamejaya / (81.1) Par.?
jānanti siddhā rājendra naṣṭām api sarasvatīm // (81.2) Par.?
Duration=0.51406002044678 secs.