UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14657
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca // (1)
Par.?
takṣopatakṣābhyām ity abhitaḥ // (2)
Par.?
pūrveṇāgnim ambā nāmāsīti sapta // (3)
Par.?
gṛhyābhyo nandini subhage sumaṅgali bhadraṃkarīti sraktiṣv abhidakṣiṇam // (4)
Par.?
sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti // (5)
Par.?
dharmādharmayor dvāre mṛtyave ca // (6)
Par.?
udadhāne varuṇāya // (7)
Par.?
viṣṇava ity ulūkhale // (8)
Par.?
marudbhya iti dṛṣadi // (9)
Par.?
upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ceti // (10) Par.?
indrāyendrapuruṣebhya iti pūrvārdhe // (11)
Par.?
yamāya yamapuruṣebhya iti dakṣiṇārdhe // (12)
Par.?
varuṇāya varuṇapuruṣebhya iti paścārdhe // (13)
Par.?
somāya somapuruṣebhya ity uttarārdhe // (14)
Par.?
brahmaṇe brahmapuruṣebhya iti madhye // (15)
Par.?
ūrdhvam ākāśāya // (16)
Par.?
sthaṇḍile divācarebhyo bhūtebhya iti divā // (17)
Par.?
naktaṃcarebhyo bhūtebhya iti naktam // (18)
Par.?
śeṣaṃ pitṛbhyaḥ piṇḍān nidadhāti // (19)
Par.?
udakalaśam upanidhāya svastyayanaṃ vācayati // (20)
Par.?
Duration=0.090734004974365 secs.