Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato muhūrtābhyudite jagaccakṣuṣi bhāskare / (1.1) Par.?
bhārgavasyāśramapadaṃ sa dadarśa nṛṇāṃ varaḥ // (1.2) Par.?
suptaviśvastahariṇaṃ svasthasthitavihaṅgamam / (2.1) Par.?
viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat // (2.2) Par.?
sa vismayanivṛttyarthaṃ tapaḥpūjārthameva ca / (3.1) Par.?
svāṃ cānuvartitāṃ rakṣannaśvapṛṣṭhād avātarat // (3.2) Par.?
avatīrya ca pasparśa nistīrṇamiti vājinam / (4.1) Par.?
chandakaṃ cābravītprītaḥ snāpayanniva cakṣuṣā // (4.2) Par.?
imaṃ tārkṣyopamajavaṃ turaṅgamanugacchatā / (5.1) Par.?
darśitā saumya madbhaktirvikramaścāyamātmanaḥ // (5.2) Par.?
sarvathāsmyanyakāryo 'pi gṛhīto bhavatā hṛdi / (6.1) Par.?
bhartṛsnehaśca yasyāyamīdṛśaḥ śaktireva ca // (6.2) Par.?
asnigdho 'pi samartho 'sti niḥsāmarthyo 'pi bhaktimān / (7.1) Par.?
bhaktimāṃścaiva śaktaśca durlabhastvadvidho bhuvi // (7.2) Par.?
tatprīto 'smi tavānena mahābhāgena karmaṇā / (8.1) Par.?
yasya te mayi bhāvo 'yaṃ phalebhyo 'pi parāṅmukhaḥ // (8.2) Par.?
ko janasya phalasthasya na syādabhimukho janaḥ / (9.1) Par.?
janībhavati bhūyiṣṭhaṃ svajano 'pi viparyaye // (9.2) Par.?
kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā / (10.1) Par.?
āśayācchliṣyati jagannāsti niṣkāraṇā svatā // (10.2) Par.?
kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam / (11.1) Par.?
nivartasvāśvamādāya samprāpto 'smīpsitaṃ padam // (11.2) Par.?
ityuktvā sa mahābāhuranuśaṃsacikīrṣayā / (12.1) Par.?
bhūṣaṇānyavamucyāsmai saṃtaptamanase dadau // (12.2) Par.?
mukuṭāddīpakarmāṇaṃ maṇimādāya bhāsvaram / (13.1) Par.?
bruvanvākyamidaṃ tasthau sāditya iva mandaraḥ // (13.2) Par.?
anena maṇinā chanda praṇamya bahuśo nṛpaḥ / (14.1) Par.?
vijñāpyo 'muktaviśrambhaṃ saṃtāpavinivṛttaye // (14.2) Par.?
janmamaraṇanāśārthaṃ praviṣṭo 'smi tapovanam / (15.1) Par.?
na khalu svargatarṣeṇa nāsnehena na manyunā // (15.2) Par.?
tad evam abhiniṣkrāntaṃ na māṃ śocitumarhasi / (16.1) Par.?
bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati // (16.2) Par.?
dhruvo yasmācca viśleṣastasmānmokṣāya me matiḥ / (17.1) Par.?
viprayogaḥ kathaṃ na syād bhūyo 'pi svajanāditi // (17.2) Par.?
śokatyāgāya niṣkrāntaṃ na māṃ śocitumarhasi / (18.1) Par.?
śokahetuṣu kāmeṣu saktāḥ śocyāstu rāgiṇaḥ // (18.2) Par.?
ayaṃ ca kila pūrveṣāmasmākaṃ niścayaḥ sthiraḥ / (19.1) Par.?
iti dāyādyabhūtena na śocyo 'smi pathā vrajan // (19.2) Par.?
bhavanti hyarthadāyādāḥ puruṣasya viparyaye / (20.1) Par.?
pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā // (20.2) Par.?
yadapi syādasamaye yāto vanamasāviti / (21.1) Par.?
akālo nāsti dharmasya jīvite cañcale sati // (21.2) Par.?
tasmādadyaiva me śreyaścetavyamiti niścayaḥ / (22.1) Par.?
jīvite ko hi viśrambho mṛtyau pratyarthini sthite // (22.2) Par.?
evamādi tvayā saumya vijñāpyo vasudhādhipaḥ / (23.1) Par.?
prayatethāstathā caiva yathā māṃ na smared api // (23.2) Par.?
api nairguṇyamasmākaṃ vācyaṃ narapatau tvayā / (24.1) Par.?
nairguṇyāttyajyate snehaḥ snehatyāgānna śocyate // (24.2) Par.?
iti vākyamidaṃ śrutvā chandaḥ saṃtāpaviklavaḥ / (25.1) Par.?
bāṣpagrathitayā vācā pratyuvāca kṛtāñjaliḥ // (25.2) Par.?
anena tava bhāvena bāndhavāyāsadāyinā / (26.1) Par.?
bhartaḥ sīdati me ceto nadīpaṅka iva dvipaḥ // (26.2) Par.?
kasya notpādayedbāṣpaṃ niścayaste 'yamīdṛśaḥ / (27.1) Par.?
ayomaye 'pi hṛdaye kiṃ punaḥ snehaviklave // (27.2) Par.?
vimānaśayanārhaṃ hi saukumāryamidaṃ kva ca / (28.1) Par.?
kharadarbhāṅkuravatī tapovanamahī kva ca // (28.2) Par.?
śrutvā tu vyavasāyaṃ te yadaśvo 'yaṃ mayāhṛtaḥ / (29.1) Par.?
balātkāreṇa tannātha daivenaivāsmi kāritaḥ // (29.2) Par.?
kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava / (30.1) Par.?
upānayeyaṃ turagaṃ śokaṃ kapilavāstunaḥ // (30.2) Par.?
tannārhasi mahābāho vihātuṃ putralālasam / (31.1) Par.?
snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ // (31.2) Par.?
saṃvardhanapariśrāntāṃ dvitīyāṃ tāṃ ca mātaram / (32.1) Par.?
devīṃ nārhasi vismartuṃ kṛtaghna iva satkriyām // (32.2) Par.?
bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām / (33.1) Par.?
devīmarhasi na tyaktuṃ klībaḥ prāptāmiva śriyam // (33.2) Par.?
putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ varam / (34.1) Par.?
bālamarhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ // (34.2) Par.?
atha bandhuṃ ca rājyaṃ ca tyaktumeva kṛtā matiḥ / (35.1) Par.?
māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama // (35.2) Par.?
nāsmi yātuṃ puraṃ śakto dahyamānena cetasā / (36.1) Par.?
tvāmaraṇye parityajya sumantra iva rāghavam // (36.2) Par.?
kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam / (37.1) Par.?
vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā // (37.2) Par.?
yadapyātthāpi nairguṇyaṃ vācyaṃ narapatāviti / (38.1) Par.?
kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva // (38.2) Par.?
hṛdayena salajjena jihvayā sajjamānayā / (39.1) Par.?
ahaṃ yadapi vā brūyāṃ kastacchraddhātumarhati // (39.2) Par.?
yo hi candramasastaikṣṇyaṃ kathayecchraddadhīta vā / (40.1) Par.?
sa doṣāṃstava doṣajña kathayecchraddadhīta vā // (40.2) Par.?
sānukrośasya satataṃ nityaṃ karuṇavedinaḥ / (41.1) Par.?
snigdhatyāgo na sadṛśo nivartasva prasīda me // (41.2) Par.?
iti śokābhibhūtasya śrutvā chandasya bhāṣitam / (42.1) Par.?
svasthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ // (42.2) Par.?
madviyogaṃ prati chanda saṃtāpastyajyatāmayam / (43.1) Par.?
nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu // (43.2) Par.?
svajanaṃ yadyapi snehānna tyajeyamahaṃ svayam / (44.1) Par.?
mṛtyuranyonyamavaśānasmān saṃtyājayiṣyati // (44.2) Par.?
mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ / (45.1) Par.?
tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama // (45.2) Par.?
vāsavṛkṣe samāgamya vigacchanti yathāṇḍajāḥ / (46.1) Par.?
niyataṃ viprayogāntastathā bhūtasamāgamaḥ // (46.2) Par.?
sametya ca yathā bhūyo vyapayānti balāhakāḥ / (47.1) Par.?
saṃyogo viprayogaśca tathā me prāṇināṃ mataḥ // (47.2) Par.?
yasmādyāti ca loko 'yaṃ vipralabhya paraṃparam / (48.1) Par.?
mamatvaṃ na kṣamaṃ tasmātsvapnabhūte samāgame // (48.2) Par.?
sahajena viyujyante parṇarāgeṇa pādapāḥ / (49.1) Par.?
anyenānyasya viśleṣaḥ kiṃ punarna bhaviṣyati // (49.2) Par.?
tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām / (50.1) Par.?
lambate yadi tu sneho gatvāpi punarāvraja // (50.2) Par.?
brūyāścāsmatkṛtāpekṣaṃ janaṃ kapilavāstuni / (51.1) Par.?
tyajyatāṃ tadgataḥ snehaḥ śrūyatāṃ cāsya niścayaḥ // (51.2) Par.?
kṣiprameṣyati vā kṛtvā janmamṛtyukṣayaṃ kila / (52.1) Par.?
akṛtārtho nirārambho nidhanaṃ yāsyatīti vā // (52.2) Par.?
iti tasya vacaḥ śrutvā kanthakasturagottamaḥ / (53.1) Par.?
jihvayā lilihe pādau bāṣpamuṣṇaṃ mumoca ca // (53.2) Par.?
jālinā svastikāṅkena cakramadhyena pāṇinā / (54.1) Par.?
āmamarśa kumārastaṃ babhāṣe ca vayasyavat // (54.2) Par.?
muñca kanthaka mā bāṣpaṃ darśiteyaṃ sadaśvatā / (55.1) Par.?
mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati // (55.2) Par.?
maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā / (56.1) Par.?
kośādasiṃ kāñcanabhakticitraṃ bilād ivāśīviṣam udbabarha // (56.2) Par.?
niṣkāsya taṃ cotpalapattranīlaṃ cicheda citraṃ mukuṭaṃ sakeśam / (57.1) Par.?
vikīryamāṇāṃśukamantarīkṣe cikṣepa cainaṃ sarasīva haṃsam // (57.2) Par.?
pūjābhilāṣeṇa ca bāhumānyād divaukasastaṃ jagṛhuḥ praviddham / (58.1) Par.?
yathāvadenaṃ divi devasaṅghā divyairviśeṣair mahayāṃ ca cakruḥ // (58.2) Par.?
muktvā tvalaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaśca kṛtvā / (59.1) Par.?
dṛṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ // (59.2) Par.?
tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ / (60.1) Par.?
kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca // (60.2) Par.?
śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca / (61.1) Par.?
tatsaumya yadyasti na saktiratra mahyaṃ prayacchedamidaṃ gṛhāṇa // (61.2) Par.?
vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgān nihanmi / (62.1) Par.?
arthastu śakropama yadyanena hanta pratīcchānaya śuklametat // (62.2) Par.?
pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'ṃśukamutsasarja / (63.1) Par.?
vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma // (63.2) Par.?
tataḥ kumāraśca sa cāśvagopastasmiṃstathā yāti visismiyāte / (64.1) Par.?
āraṇyake vāsasi caiva bhūyas tasminnakārṣṭāṃ bahumānamāśu // (64.2) Par.?
chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāyasambhṛddhṛtikīrtibhṛtsaḥ / (65.1) Par.?
yenāśramastena yayau mahātmā saṃdhyābhrasaṃvīta ivoḍurājaḥ // (65.2) Par.?
tatastathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi / (66.1) Par.?
bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau // (66.2) Par.?
vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam / (67.1) Par.?
tato nirāśo vilapan muhurmuhur yayau śarīreṇa puraṃ na cetasā // (67.2) Par.?
kvacitpradadhyau vilalāpa ca kvacit kvacit pracaskhāla papāta ca kvacit / (68.1) Par.?
ato vrajan bhaktivaśena duḥkhitaścacāra bahvīr avaśaḥ pathi kriyāḥ // (68.2) Par.?
iti buddhacarite mahākāvye chandakanivartano nāma ṣaṣṭhaḥ sargaḥ // (69.1) Par.?
Duration=0.25453805923462 secs.