Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): avatāras, praise of Viṣṇu (namas)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8520
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrocyate / (1.1) Par.?
kathameṣa narendrāṇāṃ moho buddhimatāmapi / (1.2) Par.?
ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ / (1.3) Par.?
maitreya uvāca / (1.4) Par.?
nṛpāṇāṃ kathitaḥ sarvo bhavatā vaṃśavistaraḥ / (1.5) Par.?
vaṃśānucaritaṃ caiva yathāvadanuvarṇitam // (1.6) Par.?
aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ / (2.1) Par.?
viṣṇostaṃ vistareṇāhaṃ śrotumicchāmyaśeṣataḥ // (2.2) Par.?
cakāra yāni karmāṇi bhagavānpuruṣottamaḥ / (3.1) Par.?
aṃśāṃśenāvatīryorvyāṃ tatra tāni mune vada // (3.2) Par.?
parāśara uvāca / (4.1) Par.?
maitreya śrūyatāmetadyatpṛṣṭo 'hamiha tvayā / (4.2) Par.?
viṣṇoraṃśāṃśasaṃbhūticaritaṃ jagato hitam // (4.3) Par.?
devakasya sutāṃ pūrvaṃ vasudevo mahāmune / (5.1) Par.?
upayeme mahābhāgāṃ devakīṃ devatopamām // (5.2) Par.?
kaṃsastayorvararathaṃ codayāmāsa sārathiḥ / (6.1) Par.?
vasudevasya devakyāḥ saṃyoge bhojavardhanaḥ // (6.2) Par.?
athāntarikṣe vāguccaiḥ kaṃsamābhāṣya sādaram / (7.1) Par.?
meghagambhīranirghoṣaṃ samābhāṣyedamabravīt // (7.2) Par.?
yāmenāṃ vahase mūḍha saha bhartrā rathe sthitām / (8.1) Par.?
asyāstavāṣṭamo garbhaḥ prāṇānapahariṣyati // (8.2) Par.?
parāśara uvāca / (9.1) Par.?
ityākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ / (9.2) Par.?
devakīṃ hantumārabdho vasudevo 'bravīdidam // (9.3) Par.?
na hantavyā mahābhāga devakī bhavatā tava / (10.1) Par.?
samarpayiṣye sakalāngarbhān asyā udarodbhavān // (10.2) Par.?
parāśara uvāca / (11.1) Par.?
tathetyāha ca taṃ kaṃso vasudevaṃ dvijottama / (11.2) Par.?
na ghātayāmāsa ca tāṃ devakīṃ tasya gauravāt // (11.3) Par.?
etasmineva kāle tu bhūribhārāvapīḍitā / (12.1) Par.?
jagāma dharaṇī merau samāje tridivaukasām // (12.2) Par.?
sabrahmakānsurānsarvānpraṇipatyātha medinī / (13.1) Par.?
kathayāmāsa tatsarvaṃ khedātkaruṇabhāṣiṇī // (13.2) Par.?
bhūmiruvāca / (14.1) Par.?
agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ / (14.2) Par.?
mamāpyakhilalokānāṃ gururnārāyaṇo guruḥ // (14.3) Par.?
prajāpatipatirbrahmā pūrveṣāmapi pūrvajaḥ / (15.1) Par.?
kalākāṣṭhānimeṣātmā kālaścāvyaktamūrtimān // (15.2) Par.?
tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ // (16.1) Par.?
ādityā marutaḥ sādhyā rudrā vasvaśvivahnayaḥ / (17.1) Par.?
pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ // (17.2) Par.?
etattasyāprameyasya rūpaṃ viṣṇormahātmanaḥ // (18.1) Par.?
yakṣarākṣasadaiteyāḥ piśācoragadānavāḥ / (19.1) Par.?
gandharvāpsarasaścaiva rūpaṃ viṣṇormahātmanaḥ // (19.2) Par.?
graharkṣatārakācitragaganāgnijalānilāḥ / (20.1) Par.?
ahaṃ ca viṣayāścaitatsarvaṃ viṣṇumayaṃ jagat // (20.2) Par.?
tathāpyanekarūpasya tasya rūpāṇyaharniśam / (21.1) Par.?
bādhyabādhakatāṃ yānti kallolā iva sāgare // (21.2) Par.?
tatsāmpratamime daityāḥ kālanemipurogamāḥ / (22.1) Par.?
martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ // (22.2) Par.?
kālanemirhato yo 'sau viṣṇunā prabhaviṣṇunā / (23.1) Par.?
ugrasenasutaḥ kaṃsaḥ sambhūtaḥ sa mahāsuraḥ // (23.2) Par.?
ariṣṭo dhenukaḥ keśī pralambo narakastathā / (24.1) Par.?
sundo 'surastathātyugro bāṇaścāpi baleḥ sutaḥ // (24.2) Par.?
tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye / (25.1) Par.?
samutpannā durātmānastānna saṃkhyātumutsahe // (25.2) Par.?
akṣauhiṇyo 'tra bahulā divyamūrtidharāḥ surāḥ / (26.1) Par.?
mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari // (26.2) Par.?
tadbhūribhārapīḍārtā na śaknomyamareśvarāḥ / (27.1) Par.?
bibhartumātmānamahamiti vijñāpayāmi vaḥ // (27.2) Par.?
kriyatāṃ tanmahābhāgā mama bhārāvatāraṇam / (28.1) Par.?
yathā rasātalaṃ nāhaṃ gaccheyamativihvalā // (28.2) Par.?
parāśara uvāca / (29.1) Par.?
ityākarṇya dharāvākyamaśeṣaṃ tridaśaistataḥ / (29.2) Par.?
bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ // (29.3) Par.?
brahmovāca / (30.1) Par.?
yathāha vasudhā sarvaṃ satyam etad divaukasaḥ / (30.2) Par.?
ahaṃ bhavo bhavantaśca sarvaṃ nārāyaṇātmakam // (30.3) Par.?
vibhūtayastu yāstasya tāsāmeva parasparam / (31.1) Par.?
ādhikyanyūnatā bādhyabādhakatvena vartate // (31.2) Par.?
tadāgacchata gacchāmaḥ kṣīrābdhestaṭamuttaram / (32.1) Par.?
tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai // (32.2) Par.?
sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ / (33.1) Par.?
svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim // (33.2) Par.?
parāśara uvāca / (34.1) Par.?
ityuktvā prayayau tatra saha devaiḥ pitāmahaḥ / (34.2) Par.?
samāhitamatiścainaṃ tuṣṭāva garuḍadhvajam // (34.3) Par.?
brahmovāca / (35.1) Par.?
dve vidye tvam anāmnāya parā caivāparā tathā / (35.2) Par.?
ta eva bhavato rūpe mūrtāmūrtātmike prabho // (35.3) Par.?
dve brahmaṇī tvaṇīyo 'tisthūlātman sarvasarvavit / (36.1) Par.?
śabdabrahma paraṃ caiva brahma brahmamayasya yat // (36.2) Par.?
ṛgvedastvaṃ yajurvedaḥ sāmavedastvatharva ca / (37.1) Par.?
śikṣā kalpo niruktaṃ ca chando jyotiṣameva ca // (37.2) Par.?
itihāsapurāṇe ca tathā vyākaraṇaṃ prabho / (38.1) Par.?
mīmāṃsā nyāyikaṃ tadvaddharmaśāstrāṇyadhokṣaja // (38.2) Par.?
ātmātmadehaguṇavadvicārācāri yadvacaḥ / (39.1) Par.?
tadapyādyapate nānyadadhyātmātmasvarūpavat // (39.2) Par.?
tvamavyaktamanirdeśyam acintyānāmavarṇavat / (40.1) Par.?
apāṇipādarūpaṃ ca viṣṇurnityaṃ parātparam // (40.2) Par.?
śṛṇoṣyakarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ / (41.1) Par.?
apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ // (41.2) Par.?
aṇoraṇīyāṃsamasatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttiragryā / (42.1) Par.?
dhīrasya dhīryasya bibharti nānyadvareṇyarūpātparataḥ parātman // (42.2) Par.?
tvaṃ viśvamādirbhuvanasya goptā / (43.1) Par.?
sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ / (43.2) Par.?
pumāṃstvamekaḥ prakṛteḥ parastāt // (43.3) Par.?
ekaścaturdhā bhagavānhutāśo varcovibhūtiṃ jagato dadāti / (44.1) Par.?
tvaṃ viśvataścakṣuranantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ // (44.2) Par.?
yathāgnireko bahudhā samidhyate vikārabhedairavikārarūpaḥ / (45.1) Par.?
tathā bhavān sarvagataikarūpo rūpāṇyanekānyanupuṣyatīśaḥ // (45.2) Par.?
ekastvamagryaṃ paramaṃ padaṃ yatpaśyanti tvāṃ sūrayo jñānadṛśyam / (46.1) Par.?
tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman // (46.2) Par.?
vyaktāvyaktasvarūpastvaṃ samaṣṭivyaṣṭirūpavān / (47.1) Par.?
sarvajñaḥ sarvadṛk sarvaśaktijñānabalarddhimān // (47.2) Par.?
anyūnaścāpyavṛddhiśca svādhīno 'nādimānvaśī / (48.1) Par.?
klamatandrībhayakrodhakāmādibhirasaṃyutaḥ // (48.2) Par.?
niravadyaḥ paraḥ śānto niradhiṣṭho 'kṣaraḥ kramaḥ / (49.1) Par.?
sarveśvara parādhāra dhāmnāṃ dhāmātmako 'kṣayaḥ // (49.2) Par.?
sakalāvaraṇātīta nirālambanabhāvana / (50.1) Par.?
mahāvibhūtisaṃsthāna namaste puruṣottama // (50.2) Par.?
nākāraṇātkāraṇādvā kāraṇākāraṇānna ca / (51.1) Par.?
śarīragrahaṇaṃ vyāpindharmatrāṇāya te param // (51.2) Par.?
parāśara uvāca / (52.1) Par.?
ityevaṃ saṃstavaṃ śrutvā manasā bhagavānajaḥ / (52.2) Par.?
brahmāṇamāha viśvātmā viśvarūpadharo hariḥ // (52.3) Par.?
bhagavānuvāca / (53.1) Par.?
bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate / (53.2) Par.?
taducyatāmaśeṣaṃ ca siddham evāvadhāryatām // (53.3) Par.?
parāśara uvāca / (54.1) Par.?
tato brahmā harerdivyaṃ viśvarūpaṃ samīkṣya tat / (54.2) Par.?
tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu // (54.3) Par.?
brahmovāca / (55.1) Par.?
namo namaste 'stu sahasramūrte sahasrabāho bahuvaktrapāda / (55.2) Par.?
namo namaste jagataḥ pravṛttivināśasaṃsthānakarāprameya // (55.3) Par.?
sūkṣmātisūkṣmātibṛhatpramāṇa garīyasāmapyatigauravātman / (56.1) Par.?
pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda // (56.2) Par.?
eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā / (57.1) Par.?
parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārthamapārapāram // (57.2) Par.?
ete vayaṃ vṛtraripustathāyaṃ nāsatyadasrau varuṇastathaiṣaḥ / (58.1) Par.?
ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhāstathānye // (58.2) Par.?
surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam / (59.1) Par.?
ājñāpayājñāṃ paripālayantastathaiva tiṣṭhāma sadāstadoṣāḥ // (59.2) Par.?
parāśara uvāca / (60.1) Par.?
evaṃ saṃstūyamānastu bhagavānparameśvaraḥ / (60.2) Par.?
ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune // (60.3) Par.?
uvāca ca surān etau matkeśau vasudhātale / (61.1) Par.?
avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ // (61.2) Par.?
surāśca sakalāḥ svāṃśairavatīrya mahītale / (62.1) Par.?
kurvantu yuddhamunmattaiḥ pūrvotpannairmahāsuraiḥ // (62.2) Par.?
tataḥ kṣayamaśeṣāste daiteyā dharaṇītale / (63.1) Par.?
prayāsyanti na saṃdeho maddṛkpātavicūrṇitāḥ // (63.2) Par.?
vasudevasya yā patnī devakī devatopamā / (64.1) Par.?
tasyāyamaṣṭamo garbho matkeśo bhavitā surāḥ // (64.2) Par.?
avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi / (65.1) Par.?
kālanemiṃ samudbhūtamityuktvāntardadhe hariḥ // (65.2) Par.?
adṛśyāya tataste 'pi praṇipatya mahātmane / (66.1) Par.?
merupṛṣṭhaṃ surā jagmuravateruśca bhūtale // (66.2) Par.?
kaṃsāya cāṣṭame garbhe devakyāṃ dharaṇīdharaḥ / (67.1) Par.?
bhaviṣyatītyācacakṣe bhagavānnārado muniḥ // (67.2) Par.?
kaṃso 'pi tadupaśrutya nāradātkupitastataḥ / (68.1) Par.?
devakīṃ vasudevaṃ ca gṛhe guptāvadhārayat // (68.2) Par.?
jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā / (69.1) Par.?
tathaiva vasudevo 'pi putramarpitavāndvija // (69.2) Par.?
hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ / (70.1) Par.?
viṣṇuprayuktā tānnidrā kramādgarbhe nyayojayat // (70.2) Par.?
yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā / (71.1) Par.?
avidyayā jagatsarvaṃ tāmāha bhagavānhariḥ // (71.2) Par.?
bhagavānuvāca / (72.1) Par.?
nidre gaccha mamādeśātpātālatalasaṃśrayān / (72.2) Par.?
ekaikaśyena ṣaḍgarbhāndevakījaṭharaṃ naya // (72.3) Par.?
hateṣu teṣu kaṃsena śeṣākhyo 'ṃśastato mama / (73.1) Par.?
aṃśāṃśenodare tasyāḥ saptamaḥ sambhaviṣyati // (73.2) Par.?
gokule vasudevasya bhāryānyā rohiṇī sthitā / (74.1) Par.?
tasyāḥ sa saṃbhūtisamaṃ devi neyastvayodaram // (74.2) Par.?
saptamo bhojarājasya bhayādrodhoparodhataḥ / (75.1) Par.?
devakyāḥ patito garbha iti loko vadiṣyati // (75.2) Par.?
garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai / (76.1) Par.?
saṃjñāmavāpsyate vīraḥ śvetādriśikharopamaḥ // (76.2) Par.?
tato 'haṃ sambhaviṣyāmi devakījaṭhare śubhe / (77.1) Par.?
garbhe tvayā yaśodāyā gantavyamavilambitam // (77.2) Par.?
prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi / (78.1) Par.?
utpatsyāmi navamyāṃ ca prasūtiṃ tvamavāpsyasi // (78.2) Par.?
yaśodāśayane māṃ tu devakyāstvāmanindite / (79.1) Par.?
macchaktipreritamatirvasudevo nayiṣyati // (79.2) Par.?
kaṃsaśca tvāmupādāya devi śailaśilātale / (80.1) Par.?
prakṣepsyatyantarikṣe ca tvaṃ sthānaṃ samavāpsyasi // (80.2) Par.?
tatastvāṃ śatadṛk śakraḥ praṇamya mama gauravāt / (81.1) Par.?
praṇipātānataśirā bhaginītve grahīṣyati // (81.2) Par.?
tataḥ śumbhaniśumbhādīnhatvā daityānsahasraśaḥ / (82.1) Par.?
sthānairanekaiḥ pṛthivīmaśeṣāṃ maṇḍayiṣyasi // (82.2) Par.?
tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ kṣāntir dyauḥ pṛthivī dhṛtiḥ / (83.1) Par.?
lajjā puṣṭiruṣā yā ca kācidanyā tvameva sā // (83.2) Par.?
ye tvāmāryeti durgeti vedagarbhe 'mbiketi ca / (84.1) Par.?
bhadreti bhadrakālīti kṣemyā kṣemakarīti ca // (84.2) Par.?
prātaścaivāparāhṇe ca stoṣyantyānamramūrtayaḥ / (85.1) Par.?
teṣāṃ hi prārthitaṃ sarvaṃ matprasādādbhaviṣyati // (85.2) Par.?
surāmāṃsopahāraistu bhakṣyabhojyaiśca pūjitā / (86.1) Par.?
nṝṇāmaśeṣakāmāṃstvaṃ prasannā sampradāsyasi // (86.2) Par.?
te sarve sarvadā bhadre matprasādādasaṃśayam / (87.1) Par.?
asaṃdigdhā bhaviṣyanti gaccha devi yathoditam // (87.2) Par.?
Duration=0.50898909568787 secs.