Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, upāyakauśalya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Vaidya 104
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt / (1.1) Par.?
tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe // (1.2) Par.?
kiyaccirotpannaḥ sa bhikṣavastathāgato 'bhūt // (2) Par.?
tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt // (3) Par.?
atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet // (4) Par.?
atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet // (5) Par.?
anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi // (6) Par.?
tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum // (7) Par.?
ta āhuḥ // (8) Par.?
no hīdaṃ bhagavan no hīdaṃ sugata // (9) Par.?
bhagavānāha // (10) Par.?
śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni // (11) Par.?
na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum // (12) Par.?
yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ // (13) Par.?
taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi // (14) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (15) Par.?
abhū atītā bahu kalpakoṭyo anusmarāmi dvipadānamuttamam / (16.1) Par.?
abhijñajñānābhibhūvaṃ mahāmunim abhūṣi tatkālamanuttamo jinaḥ // (16.2) Par.?
yathā trisāhasrima lokadhātuṃ kaścid rajaṃ kurya aṇupramāṇam / (17.1) Par.?
paramāṇumekaṃ ca tato gṛhītvā kṣetraṃ sahasraṃ gamiyāna nikṣipet // (17.2) Par.?
dvitīyaṃ tṛtīyaṃ pi ca eva nikṣipet sarvaṃ pi so nikṣipi taṃ rajogatam / (18.1) Par.?
riktā bhavetā iya lokadhātuḥ sarvaśca so pāṃsu bhaveta kṣīṇaḥ // (18.2) Par.?
yo lokadhātūṣu bhaveta tāsu pāṃsu rajo yasya pramāṇu nāsti / (19.1) Par.?
rajaṃ karitvāna aśeṣatastaṃ lakṣyaṃ dade kalpaśate gate ca // (19.2) Par.?
evāprameyā bahu kalpakoṭyaḥ parinirvṛtasya sugatasya tasya / (20.1) Par.?
paramāṇu sarve na bhavanti lakṣyāstāvadbahu kṣīṇa bhavanti kalpāḥ // (20.2) Par.?
tāvacciraṃ nirvṛtu taṃ vināyakaṃ tān śrāvakāṃstāṃśca pi bodhisattvān / (21.1) Par.?
etādṛśaṃ jñānu tathāgatānāṃ smarāmi vṛttaṃ yatha adya śvo vā // (21.2) Par.?
etādṛśaṃ bhikṣava jñānametadanantajñānaśca tathāgatasya / (22.1) Par.?
buddhaṃ mayā kalpaśatairanekaiḥ smṛtīya sūkṣmāya anāsravāya // (22.2) Par.?
tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt // (23) Par.?
pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt // (24) Par.?
prabhañjayitvā parājayitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyāmīti / (25.1) Par.?
na ca tāvattasya te dharmā āmukhībhavanti sma // (25.2) Par.?
sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt // (26) Par.?
dvitīyamapyantarakalpam asthāt // (27) Par.?
na ca tāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate // (28) Par.?
tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ // (29) Par.?
aniñjamānena cittena acalamānena avepamānena kāyenāsthāt // (30) Par.?
na ca tāvadasya te dharmā āmukhībhavanti sma // (31.1) Par.?
tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ // (32.1) Par.?
samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe 'tha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ // (33.1) Par.?
bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti ye taṃ jīrṇapuṣpam avakarṣayanti // (34.1) Par.?
yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti // (35.1) Par.?
Vaidya 106
paripūrṇān daśāntarakalpān taṃ bhagavantamabhyavakiranti sma // (36.1) Par.?
tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantam abhyavakiranti // (37.1) Par.?
cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ // (38.1) Par.?
tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya // (39.1) Par.?
tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt // (40.1) Par.?
atha khalu bhikṣavo daśānām antarakalpānām atyayena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ // (41.1) Par.?
samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt // (42.1) Par.?
teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni // (43.1) Par.?
atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma // (44.1) Par.?
tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṃkrāntāḥ // (45.1) Par.?
upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma // (46.1) Par.?
mahābhiṣaṭko 'si anuttaro 'si anantakalpaiḥ samudāgato 'si / (47.1) Par.?
uttāraṇārthāyiha sarvadehināṃ paripūrṇa saṃkalpu ayaṃ ti bhadrakaḥ // (47.2) Par.?
suduṣkarā antarakalpimān daśa kṛtāni ekāsani saṃniṣadya / (48.1) Par.?
na ca te 'ntarā kāyu kadāci cālito na hastapādaṃ na pi cānyadaṅgam // (48.2) Par.?
cittaṃ pi te śāntagataṃ susaṃsthitamaniñjyabhūtaṃ sada aprakampyam / (49.1) Par.?
vikṣepu naivāsti kadāci pi tava atyantaśāntasthitu tvaṃ anāsravaḥ // (49.2) Par.?
diṣṭayāsi kṣemeṇa ca svastinā ca aviheṭhitaḥ prāpta imāgrabodhim / (50.1) Par.?
asmākamṛddhī iyamevarūpā diṣṭayā ca vardhāma narendrasiṃha // (50.2) Par.?
anāyikeyaṃ praja sarva duḥkhitā utpāṭitākṣī va nihīnasaukhyā / (51.1) Par.?
mārgaṃ na jānanti dukhāntagāminaṃ na mokṣahetorjanayanti vīryam // (51.2) Par.?
apāya vardhanti ca dīrgharātraṃ divyāśca kāyāḥ parihāṇadharmāḥ / (52.1) Par.?
na śrūyate jātu jināna śabdastamondhakāro ayu sarvalokaḥ // (52.2) Par.?
prāptaṃ ca te lokavidū ihādya śivaṃ padaṃ uttama nāsravaṃ ca / (53.1) Par.?
vayaṃ ca lokaśca anugṛhītaḥ śaraṇaṃ ca tvā eti vrajāma nātha // (53.2) Par.?
atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai / (54.1) Par.?
deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (54.2) Par.?
tasyāṃ ca velāyāmimā gāthā abhāṣanta // (55.1) Par.?
deśehi dharmaṃ śatapuṇyalakṣaṇā vināyakā apratimā maharṣe / (56.1) Par.?
labdhaṃ ti jñānaṃ pravaraṃ viśiṣṭaṃ prakāśayā loki sadevakasmin // (56.2) Par.?
asmāṃśca tārehi imāṃśca sattvān nidarśaya jñānu tathāgatānām / (57.1) Par.?
yathā vayaṃ pi imamagrabodhiṃ anuprāpnuyāmo 'tha ime ca sattvāḥ // (57.2) Par.?
caryāṃ ca jñānaṃ pi ca sarva jānasi adhyāśayaṃ pūrvakṛtaṃ ca puṇyam / (58.1) Par.?
adhimukti jānāsi ca sarvaprāṇināṃ pravartayā cakravaraṃ anuttaram / (58.2) Par.?
iti // (58.3) Par.?
tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvekaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan // (59.1) Par.?
Dutt 114
sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt // (60.1) Par.?
ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti / (61.1) Par.?
anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ // (61.2) Par.?
anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti // (62.1) Par.?
sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam // (63.1) Par.?
iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt // (64.1) Par.?
atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca // (65.1) Par.?
atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat / (66.1) Par.?
imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca // (66.2) Par.?
kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti / (67.1) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ // (67.2) Par.?
atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata // (68.1) Par.?
atīva no harṣita adya sarve vimānaśreṣṭhā imi prajvalanti / (69.1) Par.?
śriyā dyutīyā ca manoramā ye kiṃ kāraṇaṃ īdṛśu bheṣyate 'dya // (69.2) Par.?
sādhu gaveṣāmatha etamarthaṃ ko devaputro upapannu adya / (70.1) Par.?
yasyānubhāvo ayamevarūpo abhūtapūrvo ayamadya dṛśyate // (70.2) Par.?
yadi vā bhaved buddha narendrarājā utpannu lokasmi kahiṃcidadya / (71.1) Par.?
yasyo nimittaṃ imamevarūpaṃ śriyā daśo dikṣu jvalanti adya // (71.2) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ // (72.1) Par.?
adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai // (73.1) Par.?
dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ // (74.1) Par.?
upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam // (75.1) Par.?
abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ / (76.1) Par.?
parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya // (76.2) Par.?
paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākam anukampāmupādāya // (77.1) Par.?
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhirabhiṣṭuvanti sma // (78.1) Par.?
āścaryabhūto jina aprameyo utpanna lokasmi hitānukampī / (79.1) Par.?
nātho 'si śāstāsi gurūsi jāto anugṛhītā daśimā diśo 'dya // (79.2) Par.?
pañcāśatī koṭisahasra pūrṇā yā lokadhātūna ito bhavanti / (80.1) Par.?
yato vayaṃ vandana āgatā jinaṃ vimānaśreṣṭhān prajahitva sarvaśaḥ // (80.2) Par.?
pūrveṇa karmeṇa kṛtena asmin vicitracitrā hi ime vimānāḥ / (81.1) Par.?
pratigṛhya asmākamanugrahārthaṃ paribhuñjatāṃ lokavidū yatheṣṭam // (81.2) Par.?
Vaidya 110
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ / (82.1) Par.?
pravartayatu bhagavān dharmacakraṃ pravartayatu sugato dharmacakraṃ loke // (82.2) Par.?
deśayatu bhagavān nirvṛtim // (83.1) Par.?
tārayatu bhagavān sattvān // (84.1) Par.?
anugṛhṇātu bhagavānimaṃ lokam // (85.1) Par.?
deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ // (86.1) Par.?
tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (87.1) Par.?
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta // (88.1) Par.?
deśehi bhagavan dharmaṃ deśehi dvipadottama / (89.1) Par.?
maitrībalaṃ ca deśehi sattvāṃstārehi duḥkhitān // (89.2) Par.?
durlabho lokapradyotaḥ puṣpamaudumbaraṃ yathā / (90.1) Par.?
utpanno 'si mahāvīra adhyeṣāmastathāgatam // (90.2) Par.?
atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma // (91.1) Par.?
tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (92.1) Par.?
atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat / (93.1) Par.?
imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (93.2) Par.?
kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti / (94.1) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te 'pi sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ // (94.2) Par.?
atha khalu bhikṣavo 'dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata // (95.1) Par.?
kasya pūrvanimittena māriṣā atha dṛśyate / (96.1) Par.?
vimānāḥ sarvi bhrājanti adhimātraṃ yaśasvinaḥ // (96.2) Par.?
yadi vā devaputro 'dya puṇyavanta ihāgataḥ / (97.1) Par.?
yasyeme anubhāvena vimānāḥ sarvi śobhitāḥ // (97.2) Par.?
atha vā buddha loke 'sminnutpanno dvipadottamaḥ / (98.1) Par.?
anubhāvena yasyādya vimānā imi īdṛśāḥ // (98.2) Par.?
sahitāḥ sarvi mārgāmo naitat kāraṇamalpakam / (99.1) Par.?
na khalvetādṛśaṃ pūrvaṃ nimittaṃ jātu dṛśyate // (99.2) Par.?
caturdiśaṃ prapadyāmo añcāmaḥ kṣetrakoṭiyo / (100.1) Par.?
vyaktaṃ loke 'dya buddhasya prādurbhāvo bhaviṣyati // (100.2) Par.?
Vaidya 111
atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ // (101.1) Par.?
adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai // (102.1) Par.?
dṛṣṭvā ca punaryena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastenopasaṃkrāntāḥ // (103.1) Par.?
upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam // (104.1) Par.?
abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ / (105.1) Par.?
parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya // (105.2) Par.?
paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya // (106.1) Par.?
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma // (107.1) Par.?
namo 'stu te apratimā maharṣe devātidevā kalaviṅkasusvarā / (108.1) Par.?
vināyakā loki sadevakasmin vandāmi te lokahitānukampī // (108.2) Par.?
āścaryabhūto 'si kathaṃciloke utpannu adyo sucireṇa nātha / (109.1) Par.?
kalpāna pūrṇā śata śūnya āsīdaśīti buddhairayu jīvalokaḥ // (109.2) Par.?
śūnyaśca āsīddvipadottamehi apāyabhūmī tada utsadāsi / (110.1) Par.?
divyāśca kāyāḥ parihāyiṣū tadā aśīti kalpāna śatā supūrṇā // (110.2) Par.?
so dāni cakṣuśca gatiśca leṇaṃ trāṇaṃ pitā co tatha bandhubhūtaḥ / (111.1) Par.?
utpannu lokasmi hitānukampī asmāka puṇyairiha dharmarājā // (111.2) Par.?
Vaidya 112, Dutt 122
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ / (112.1) Par.?
pravartayatu bhagavān dharmacakram // (112.2) Par.?
pravartayatu sugato dharmacakraṃ loke // (113.1) Par.?
deśayatu bhagavān nirvṛtim // (114.1) Par.?
tārayatu bhagavān sattvān // (115.1) Par.?
anugṛhṇātu bhagavānimaṃ lokam // (116.1) Par.?
deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ // (117.1) Par.?
tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (118.1) Par.?
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta // (119.1) Par.?
pravartayā cakravaraṃ mahāmune prakāśayā dharmu daśādiśāsu / (120.1) Par.?
tārehi sattvān dukhadharmapīḍitān prāmodya harṣaṃ janayasva dehinām // (120.2) Par.?
yaṃ śrutva bodhīya bhaveyu lābhino divyāni sthānāni vrajeyu cāpi / (121.1) Par.?
hāyeyu co āsurakāya sarve śāntāśca dāntāśca sukhī bhaveyuḥ // (121.2) Par.?
atha khalu bhikṣavaḥ sa bhagavāṃsteṣāmapi mahābrahmaṇāṃ tūṣṇībhāvenādhivāsayati sma // (122.1) Par.?
tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (123.1) Par.?
atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat / (124.1) Par.?
imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (124.2) Par.?
kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyati / (125.1) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ // (125.2) Par.?
atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata // (126.1) Par.?
nāhetu nākāraṇamadya mārṣāḥ sarve vimānā iha jājvalanti / (127.1) Par.?
nimitta darśenti ha kiṃ pi loke sādhu gaveṣāma tametamartham // (127.2) Par.?
anūna kalpāna śatā hyatītā naitādṛśaṃ jātu nimittamāsīt / (128.1) Par.?
yadi vopapanno iha devaputro utpannu loke yadi veha buddhaḥ // (128.2) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ // (129.1) Par.?
adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai // (130.1) Par.?
dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ // (131.1) Par.?
upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam // (132.1) Par.?
abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayāmāsuḥ / (133.1) Par.?
parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya // (133.2) Par.?
paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya // (134.1) Par.?
atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma // (135.1) Par.?
sudurlabhaṃ darśana nāyakānāṃ svabhyāgataṃ te bhavarāgamardana / (136.1) Par.?
sucirasya te darśanamadya loke paripūrṇa kalpāna śatebhi dṛśyase // (136.2) Par.?
tṛṣitāṃ prajāṃ tarpaya lokanātha adṛṣṭapūrvo 'si kathaṃci dṛśyase / (137.1) Par.?
audumbaraṃ puṣpa yathaiva durlabhaṃ tathaiva dṛṣṭo 'si kathaṃci nāyaka // (137.2) Par.?
vimāna asmākamimā vināyaka tavānubhāvena viśobhitādya / (138.1) Par.?
parigṛhya etāni samantacakṣuḥ paribhuñja cāsmākamanugrahārtham // (138.2) Par.?
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ / (139.1) Par.?
pravartayatu bhagavān dharmacakraṃ loke // (139.2) Par.?
deśayatu bhagavān nirvṛtim // (140.1) Par.?
tārayatu bhagavān sattvān // (141.1) Par.?
anugṛhṇātu bhagavānimaṃ lokam // (142.1) Par.?
Vaidya 114
deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ // (143.1) Par.?
tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (144.1) Par.?
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta // (145.1) Par.?
deśehi dharmaṃ bhagavan vināyaka pravartayā dharmamayaṃ ca cakram / (146.1) Par.?
nirnādayā dharmamayaṃ ca dundubhiṃ taṃ dharmaśaṅkhaṃ ca prapūrayasva // (146.2) Par.?
saddharmavarṣaṃ varṣayasva loke valgusvaraṃ bhāṣa subhāṣitaṃ ca / (147.1) Par.?
adhyeṣito dharmamudīrayasva mocehi sattvā nayutāna koṭyaḥ // (147.2) Par.?
atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma // (148.1) Par.?
peyālam // (149.1) Par.?
evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi // (150.1) Par.?
atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (151.1) Par.?
atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat / (152.1) Par.?
imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca // (152.2) Par.?
kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyatīti / (153.1) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ // (153.2) Par.?
atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata // (154.1) Par.?
kiṃ kāraṇaṃ mārṣa idaṃ bhaviṣyati yenā vimānāni parisphuṭāni / (155.1) Par.?
ojena varṇena dyutīya cāpi adhimātra vṛddhāni kimatra kāraṇam // (155.2) Par.?
na īdṛśaṃ no abhidṛṣṭapūrvaṃ śrutaṃ ca keno tatha pūrva āsīt / (156.1) Par.?
oja 'sphuṭāni yatha adya etā adhimātra bhrājanti kimatra kāraṇam // (156.2) Par.?
yadi vā nu kaścidbhavi devaputraḥ śubhena karmeṇa samanvito iha / (157.1) Par.?
upapannu tasyo ayamānubhāvo yadi vā bhaved buddha kadāci loke // (157.2) Par.?
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ // (158.1) Par.?
adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai // (159.1) Par.?
dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ // (160.1) Par.?
upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam // (161.1) Par.?
abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ / (162.1) Par.?
pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya // (162.2) Par.?
paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti // (163.1) Par.?
atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma // (164.1) Par.?
sādhu darśana buddhāna lokanāthāna tāyinām / (165.1) Par.?
tradhātukasmi buddhā vai sattvānāṃ ye pramocakāḥ // (165.2) Par.?
samantacakṣu lokendrā vyavalokenti diśo daśa / (166.1) Par.?
vivaritvāmṛtadvāramotārenti bahūn janān // (166.2) Par.?
śūnyā acintiyāḥ kalpā atītāḥ pūrvi ye abhū / (167.1) Par.?
adarśanājjinendrāṇāṃ andhā āsīddiśo daśa // (167.2) Par.?
vardhanti narakāstīvrāstiryagyonistathāsurāḥ / (168.1) Par.?
preteṣu copapadyante prāṇikoṭyaḥ sahasraśaḥ // (168.2) Par.?
divyāḥ kāyāśca hīyante cyutā gacchanti durgatim / (169.1) Par.?
aśrutvā dharma buddhānāṃ gatyeṣāṃ bhoti pāpikā // (169.2) Par.?
caryāśuddhigatiprajñā hīyante sarvaprāṇinām / (170.1) Par.?
sukhaṃ vinaśyatī teṣāṃ sukhasaṃjñā ca naśyati // (170.2) Par.?
anācārāśca te bhonti asaddharme pratiṣṭhitāḥ / (171.1) Par.?
adāntā lokanāthena durgatiṃ prapatanti te // (171.2) Par.?
dṛṣṭo 'si lokapradyota sucireṇāsi āgataḥ / (172.1) Par.?
utpannu sarvasattvānāṃ kṛtena anukampakaḥ // (172.2) Par.?
diṣṭayā kṣemeṇa prāpto 'si buddhajñānamanuttaram / (173.1) Par.?
vayaṃ te anumodāmo lokaścaiva sadevakaḥ // (173.2) Par.?
vimānāni sucitrāṇi anubhāvena te vibho / (174.1) Par.?
dadāma te mahāvīra pratigṛhṇa mahāmune // (174.2) Par.?
asmākamanukampārthaṃ paribhuñja vināyaka / (175.1) Par.?
vayaṃ ca sarvasattvāśca agrāṃ bodhiṃ spṛśemahi // (175.2) Par.?
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ / (176.1) Par.?
pravartayatu bhagavān dharmacakram // (176.2) Par.?
pravartayatu sugato dharmacakram // (177.1) Par.?
deśayatu bhagavān nirvṛtim // (178.1) Par.?
tārayatu bhagavān sarvasattvān // (179.1) Par.?
anugṛhṇātu bhagavānimaṃ lokam // (180.1) Par.?
deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ // (181.1) Par.?
tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (182.1) Par.?
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta // (183.1) Par.?
pravartayā cakravaramanuttaraṃ parāhanasvā amṛtasya dundubhim / (184.1) Par.?
pramocayā duḥkhaśataiśca sattvān nirvāṇamārgaṃ ca pradarśayasva // (184.2) Par.?
asmābhiradhyeṣitu bhāṣa dharmamasmānanugṛhṇa imaṃ ca lokam / (185.1) Par.?
valgusvaraṃ co madhuraṃ pramuñca samudānitaṃ kalpasahasrakoṭibhiḥ // (185.2) Par.?
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa // (186.1) Par.?
Vaidya 117
yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti // (187.1) Par.?
pratītyasamutpādapravṛttiṃ ca vistareṇa saṃprakāśayāmāsa / (188.1) Par.?
iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti // (188.2) Par.?
evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati // (189.1) Par.?
avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante // (190.1) Par.?
evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati // (191.1) Par.?
Dutt 123
sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt / (192.1) Par.?
atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni // (192.2) Par.?
sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṃvṛttāḥ // (193.1) Par.?
punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt // (194.1) Par.?
Dutt 124
atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni // (195.1) Par.?
tataḥ paścād bhikṣavastasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṃgho 'bhūt // (196.1) Par.?
tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ // (197.1) Par.?
sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ // (198.1) Par.?
atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ / (199.1) Par.?
imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni // (199.2) Par.?
tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi // (200.1) Par.?
arthino vayaṃ bhagavaṃs tathāgatajñānadarśanena // (201.1) Par.?
bhagavānevāsmākamasminnevārthe sākṣī // (202.1) Par.?
tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti // (203.1) Par.?
Vaidya 118
tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi // (204.1) Par.?
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām // (205.1) Par.?
tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ // (206.1) Par.?
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṃ samyaksaṃbodhau // (207.1) Par.?
tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ // (208.1) Par.?
te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan // (209.1) Par.?
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya // (210.1) Par.?
tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt // (211.1) Par.?
atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ // (212.1) Par.?
tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān // (213.1) Par.?
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānaṃstasmāt samādher vyuttiṣṭhat // (214.1) Par.?
vyutthāya ca sa bhagavān mahābhijñājñānābhibhūstathāgato yena taddharmāsanaṃ tenopasaṃkrāmat // (215.1) Par.?
upasaṃkramya prajñapta evāsane nyaṣīdat // (216.1) Par.?
samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa / (217.1) Par.?
āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ // (217.2) Par.?
paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ // (218.1) Par.?
Vaidya 119
ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti // (219.1) Par.?
na pratibādhiṣyante / (220.1) Par.?
sarve te kṣipramanuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti / (220.2) Par.?
sarve ca te tathāgatajñānamanuprāpsyanti // (220.3) Par.?
taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito 'bhūt // (221.1) Par.?
taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni // (222.1) Par.?
tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ // (223.1) Par.?
taiścatvāriṃśad buddhakoṭīsahasrāṇyārāgitāni // (224.1) Par.?
kecidadyāpyārāgayanti // (225.1) Par.?
ārocayāmi vo bhikṣavaḥ prativedayāmi vaḥ // (226.1) Par.?
ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ // (227.1) Par.?
sarve ca ta etarhi tiṣṭhanti dhriyante yāpayanti // (228.1) Par.?
daśasu dikṣu nānābuddhakṣetreṣu bahūnāṃ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti // (229.1) Par.?
yaduta pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ // (230.1) Par.?
pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ // (231.1) Par.?
dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato 'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ // (232.1) Par.?
dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato 'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ // (233.1) Par.?
paścimāyāṃ diśi bhikṣavo 'mitāyuśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ // (234.1) Par.?
paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato 'rhan samyaksaṃbuddho merukalpaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ // (235.1) Par.?
uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato 'rhan samyaksaṃbuddho meghasvararājaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ // (236.1) Par.?
uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanakaraśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ // (237.1) Par.?
ahaṃ ca bhikṣavaḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddhaḥ ṣoḍaśamo madhye khalvasyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ // (238.1) Par.?
Dutt 127
ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni // (239.1) Par.?
paripācyanta evānuttarāyāṃ samyaksaṃbodhau // (240.1) Par.?
eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṃbodherabhisaṃbodhanāya // (241.1) Par.?
Vaidya 120
tatkasya hetoḥ / (242.1) Par.?
evaṃ duradhimocyaṃ hi bhikṣavastathāgatajñānam // (242.2) Par.?
katame ca te bhikṣavaḥ sattvā ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni / (243.1) Par.?
yūyaṃ te bhikṣavastena kālena tena samayena sattvā abhūvan // (243.2) Par.?
ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ // (244.1) Par.?
tatra ca te punarevaitāṃ kriyāṃ śroṣyanti // (245.1) Par.?
ekameva tathāgatānāṃ parinirvāṇam // (246.1) Par.?
nāstyanyad dvitīyamito bahirnirvāṇam // (247.1) Par.?
tathāgatānāmetadbhikṣava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraśca // (248.1) Par.?
yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati // (249.1) Par.?
na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā / (250.1) Par.?
kaḥ punarvādastṛtīyasya / (250.2) Par.?
upāyakauśalyaṃ khalvidaṃ bhikṣavastathāgatānāmarhatām / (250.3) Par.?
dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante // (250.4) Par.?
tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram // (251.1) Par.?
mahāṃścātra janakāyaḥ pratipanno bhaved ratnadīpaṃ gamanāya // (252.1) Par.?
deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām // (253.1) Par.?
sa ca taṃ sārtham aṭavīmavakrāmayet // (254.1) Par.?
atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet / (255.1) Par.?
yat khalvārya deśika pariṇāyaka jānīyāḥ / (255.2) Par.?
vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ // (255.3) Par.?
punareva pratinivartayiṣyāmaḥ // (256.1) Par.?
atidūramito 'ṭavīkāntāramiti // (257.1) Par.?
atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet / (258.1) Par.?
mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti // (258.2) Par.?
sa teṣāmanukampārthamupāyakauśalyaṃ prayojayet // (259.1) Par.?
tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaram abhinirmimīyāt // (260.1) Par.?
tatastān puruṣānevaṃ vadet / (261.1) Par.?
mā bhavanto bhaiṣṭa mā nivartadhvam // (261.2) Par.?
ayamasau mahājanapadaḥ // (262.1) Par.?
atra viśrāmyata // (263.1) Par.?
atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam // (264.1) Par.?
atra nirvāṇaprāptā viharadhvamatra viśrāntāḥ // (265.1) Par.?
yasya punaḥ kāryaṃ bhaviṣyati sa taṃ mahāratnadvīpaṃ gamiṣyati // (266.1) Par.?
atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ / (267.1) Par.?
muktā vayamaṭavīkāntārāt // (267.2) Par.?
iha nirvāṇaprāptā vihariṣyāma iti // (268.1) Par.?
atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyur āgatasaṃjñinaśca bhaveyur nistīrṇasaṃjñinaśca bhaveyuḥ // (269.1) Par.?
nirvṛtāḥ śītībhūtāḥ sma iti manyeran // (270.1) Par.?
tatastān deśiko viśrāntān viditvā tadṛddhimayaṃ nagaram antardhāpayet // (271.1) Par.?
antardhāpayitvā ca tān puruṣānevaṃ vadet / (272.1) Par.?
āgacchantu bhavantaḥ sattvāḥ // (272.2) Par.?
abhyāsanna eṣa mahāratnadvīpaḥ // (273.1) Par.?
idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti // (274.1) Par.?
Vaidya 121
evameva bhikṣavastathāgato 'rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ // (275.1) Par.?
atha khalu bhikṣavastathāgato 'rhan samyaksaṃbuddha evaṃ paśyati / (276.1) Par.?
mahadidaṃ kleśakāntāraṃ nirgantavyaṃ niṣkrāntavyaṃ prahātavyam // (276.2) Par.?
mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyur naivopasaṃkrameyuḥ // (277.1) Par.?
bahuparikleśamidaṃ buddhajñānaṃ samudānayitavyamiti // (278.1) Par.?
tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca // (279) Par.?
yasmiṃśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanty atha khalu bhikṣavastathāgato 'pyevaṃ saṃśrāvayati / (280.1) Par.?
na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ // (280.2) Par.?
api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ // (281.1) Par.?
itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam // (282.1) Par.?
yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti // (283.1) Par.?
atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata // (284.1) Par.?
abhijñajñānābhibhu lokanāyako yadbodhimaṇḍasmi niṣaṇṇa āsīt / (285.1) Par.?
daśeha so antarakalpa pūrṇān na lapsi bodhiṃ paramārthadarśī // (285.2) Par.?
devātha nāgā asurātha guhyakā udyukta pūjārtha jinasya tasya / (286.1) Par.?
puṣpāṇa varṣaṃ pramumocu tatra buddhe ca bodhiṃ naranāyake 'smin // (286.2) Par.?
upariṃ ca khe dundubhayo vineduḥ satkārapūjārtha jinasya tasya / (287.1) Par.?
suduḥkhitā cāpi jinena tatra cirabudhyamānena anuttaraṃ padam // (287.2) Par.?
daśāna co antarakalpa atyayāt spṛśe sa bodhiṃ bhagavānanābhibhūḥ / (288.1) Par.?
hṛṣṭā udagrāstada āsu sarve devā manuṣyā bhujagāsurāśca // (288.2) Par.?
vīrāḥ kumārā atha tasya ṣoḍaśa putrā guṇāḍhyā naranāyakasya / (289.1) Par.?
upasaṃkramī prāṇīsahasrakoṭibhiḥ puraskṛtāstaṃ dvipadendramagryam // (289.2) Par.?
vanditva pādau ca vināyakasya adhyeṣiṣū dharma prakāśayasva / (290.1) Par.?
asmāṃśca tarpehi imaṃ ca lokaṃ subhāṣiteneha narendrasiṃha // (290.2) Par.?
cirasya lokasya daśaddiśe 'smin vidito 'si utpannu mahāvināyaka / (291.1) Par.?
nimittasaṃcodanahetu prāṇināṃ brāhmā vimānāni prakampayantaḥ // (291.2) Par.?
diśāya pūrvāya sahasrakoṭyaḥ kṣetrāṇa pañcāśadabhūṣi kampitāḥ / (292.1) Par.?
tatrāpi ye brāhma vimāna agrāste tejavanto adhimātramāsi // (292.2) Par.?
viditva te pūrvanimittamīdṛśamupasaṃkramī lokavināyakendram / (293.1) Par.?
puṣpairihābhyokiriyāṇa nāyakamarpenti te sarva vimāna tasya // (293.2) Par.?
adhyeṣiṣū cakrapravartanāya gāthābhigītena abhisaṃstaviṃsu / (294.1) Par.?
tūṣṇīṃ ca so āsi narendrarājā na tāva kālo mama dharma bhāṣitum // (294.2) Par.?
evaṃ diśi dakṣiṇiyāṃ pi tatra atha paścimā heṣṭima uttarasyām / (295.1) Par.?
upariṣṭimāyāṃ vidiśāsu caiva āgatya brahmāṇa sahasrakoṭyaḥ // (295.2) Par.?
puṣpebhi abhyokiriyāṇa nāyakaṃ pādau ca vanditva vināyakasya / (296.1) Par.?
niryātayitvā ca vimāna sarvānabhiṣṭavitvā punarabhyayāci // (296.2) Par.?
pravartayā cakramanantacakṣuḥ sudurlabhastvaṃ bahukalpakoṭibhiḥ / (297.1) Par.?
darśehi maitrībala pūrvasevitamapāvṛṇohī amṛtasya dvāram // (297.2) Par.?
adhyeṣaṇāṃ jñātva anantacakṣuḥ prakāśate dharma bahuprakāram / (298.1) Par.?
catvāri satyāni ca vistareṇa pratītya sarve imi bhāva utthitāḥ // (298.2) Par.?
avidya ādīkariyāṇa cakṣumān prabhāṣate sa maraṇāntaduḥkham / (299.1) Par.?
jātiprasūtā imi sarvadoṣā mṛtyuṃ ca mānuṣyamimeva jānatha // (299.2) Par.?
samanantaraṃ bhāṣitu dharma tena bahuprakārā vividhā anantāḥ / (300.1) Par.?
śrutvānaśītī nayutāna koṭyaḥ sattvāḥ sthitāḥ śrāvaka bhūtale laghum // (300.2) Par.?
kṣaṇaṃ dvitīyaṃ aparaṃ abhūṣi jinasya tasyo bahu dharma bhāṣataḥ / (301.1) Par.?
viśuddhasattvā yatha gaṅgavālukāḥ kṣaṇena te śrāvakabhūta āsīt // (301.2) Par.?
tatottarī agaṇiyu tasya āsīt saṃghastadā lokavināyakasya / (302.1) Par.?
kalpāna koṭīnyayutā gaṇenta ekaika no cāntu labheya teṣām // (302.2) Par.?
ye cāpi te ṣoḍaśa rājaputrā ye aurasā cailakabhūta sarve / (303.1) Par.?
te śrāmaṇerā avaciṃsu taṃ jinaṃ prakāśayā nāyaka agradharmam // (303.2) Par.?
yathā vayaṃ lokavidū bhavema yathaiva tvaṃ sarvajinānamuttama / (304.1) Par.?
ime ca sattvā bhavi sarvi eva yathaiva tvaṃ vīra viśuddhacakṣuḥ // (304.2) Par.?
so cā jino āṃśayu jñātva teṣāṃ kumārabhūtāna tathātmajānām / (305.1) Par.?
prakāśayī uttamamagrabodhiṃ dṛṣṭāntakoṭīnayutairanekaiḥ // (305.2) Par.?
hetūsahasrairupadarśayanto abhijñajñānaṃ ca pravartayantaḥ / (306.1) Par.?
bhūtāṃ cariṃ darśayi lokanātho yathā caranto vidu bodhisattvāḥ // (306.2) Par.?
idameva saddharmapuṇḍarīkaṃ vaipulyasūtraṃ bhagavānuvāca / (307.1) Par.?
gāthāsahasrehi analpakehi yeṣāṃ pramāṇaṃ yatha gaṅgavālikāḥ // (307.2) Par.?
so cā jino bhāṣiya sūtrametadvihāru praviśitva vilakṣayīta / (308.1) Par.?
pūrṇānaśītiṃ caturaśca kalpān samāhitaikāsani lokanāthaḥ // (308.2) Par.?
te śrāmaṇerāśca viditva nāyakaṃ vihāri āsannamaniṣkramantam / (309.1) Par.?
saṃśrāvayiṃsu bahuprāṇikoṭināṃ bauddha imaṃ jñānamanāsravaṃ śivam // (309.2) Par.?
pṛthak pṛthagāsana prajñapitvā abhāṣi teṣāmidameva sūtram / (310.1) Par.?
sugatasya tasya tada śāsanasmin adhikāra kurvanti mamevarūpam // (310.2) Par.?
gaṅgā yathā vāluka aprameyā sahasra ṣaṣṭiṃ tada śrāvayiṃsu / (311.1) Par.?
ekaiku tasya sugatasya putro vineti sattvāni analpakāni // (311.2) Par.?
tasyo jinasya parinirvṛtasya caritva te paśyisu buddhakoṭyaḥ / (312.1) Par.?
tehī tadā śrāvitakehi sārdhaṃ kurvanti pūjāṃ dvipadottamānām // (312.2) Par.?
caritva caryāṃ vipulāṃ viśiṣṭāṃ buddhā ca te bodhi daśaddiśāsu / (313.1) Par.?
te ṣoḍaśā tasya jinasya putrā diśāsu sarvāsu dvayo dvayo jināḥ // (313.2) Par.?
ye cāpi saṃśrāvitakā tadāsī te śrāvakā teṣa jināna sarve / (314.1) Par.?
imameva bodhiṃ upanāmayanti kramakrameṇa vividhairupāyaiḥ // (314.2) Par.?
ahaṃ pi abhyantari teṣa āsīnmayāpi saṃśrāvita sarvi yūyam / (315.1) Par.?
teno mama śrāvaka yūyamadya bodhāvupāyeniha sarvi nemi // (315.2) Par.?
ayaṃ khu hetustada pūrva āsīdayaṃ pratyayo yena hu dharma bhāṣe / (316.1) Par.?
nayāmyahaṃ yena mamāgrabodhiṃ mā bhikṣavo utrasatheha sthāne // (316.2) Par.?
yathāṭavī ugra bhaveya dāruṇā śūnyā nirālamba nirāśrayā ca / (317.1) Par.?
bahuśvāpadā caiva apāniyā ca bālāna sā bhīṣaṇikā bhaveta // (317.2) Par.?
purūṣāṇa co tatra sahasra nekā ye prasthitāstāmaṭavīṃ bhaveyuḥ / (318.1) Par.?
aṭavī ca sā śūnya bhaveta dīrghā pūrṇāni pañcāśata yojanāni // (318.2) Par.?
puruṣaśca āḍhyaḥ smṛtimantu vyakto dhīro vinītaśca viśāradaśca / (319.1) Par.?
yo deśikasteṣa bhaveta tatra aṭavīya durgāya subhairavāya // (319.2) Par.?
te cāpi khinnā bahuprāṇikoṭya uvāca taṃ deśika tasmi kāle / (320.1) Par.?
khinnā vayaṃ ārya na śaknuyāma nivartanaṃ adyiha rocate naḥ // (320.2) Par.?
kuśalaśca so pi tada paṇḍitaśca praṇāyakopāya tadā vicintayet / (321.1) Par.?
dhikkaṣṭa ratnairimi sarvi bālā bhraśyanti ātmāna nivartayantaḥ // (321.2) Par.?
yannūnahaṃ ṛddhibalena vādya nagaraṃ mahantaṃ abhinirmiṇeyam / (322.1) Par.?
pratimaṇḍitaṃ veśmasahasrakoṭibhirvihāraudyānupaśobhitaṃ ca // (322.2) Par.?
vāpī nadīyo abhinirmiṇeyam ārāmapuṣpaiḥ pratimaṇḍitaṃ ca / (323.1) Par.?
prākāradvārairupaśobhitaṃ ca nārīnaraiścāpratimairupetam // (323.2) Par.?
nirmāṇu kṛtva iti tān vadeya mā bhāyathā harṣa karotha caiva / (324.1) Par.?
prāptā bhavanto nagaraṃ variṣṭhaṃ praviśya kāryāṇi kuruṣva kṣipram // (324.2) Par.?
udagracittā bhaṇatheha nirvṛtā nistīrṇa sarvā aṭavī aśeṣataḥ / (325.1) Par.?
āśvāsanārthāya vadeti vācaṃ kathaṃ na pratyāgata sarvi asyā // (325.2) Par.?
viśrāntarūpāṃśca viditva sarvān samānayitvā ca punarbravīti / (326.1) Par.?
āgacchatha mahya śṛṇotha bhāṣato ṛddhīmayaṃ nagaramidaṃ vinirmitam // (326.2) Par.?
yuṣmāka khedaṃ ca mayā vitdivā nivartanaṃ mā ca bhaviṣyatīti / (327.1) Par.?
upāyakauśalyamidaṃ mameti janetha vīryaṃ gamanāya dvīpam // (327.2) Par.?
emeva haṃ bhikṣava deśiko vā praṇāyakaḥ prāṇisahasrakoṭinām / (328.1) Par.?
khidyanta paśyāmi tathaiva prāṇinaḥ kleśāṇḍakośaṃ na prabhonti bhettum // (328.2) Par.?
tato mayā cintitu eṣa artho viśrāmabhūtā imi nirvṛtīkṛtāḥ / (329.1) Par.?
sarvasya duḥkhasya nirodha eṣa arhantabhūmau kṛtakṛtya yūyam // (329.2) Par.?
samaye yadā tu sthita atra sthāne paśyāmi yūyāmarhanta tatra sarvān / (330.1) Par.?
tadā ca sarvāniha saṃnipātya bhūtārthamākhyāmi yathaiṣa dharmaḥ // (330.2) Par.?
upāyakauśalya vināyakānāṃ yad yāna deśenti trayo maharṣī / (331.1) Par.?
ekaṃ hi yānaṃ na dvitīyamasti viśrāmaṇārthaṃ tu dviyāna deśitā // (331.2) Par.?
tato vademi ahamadya bhikṣavo janetha vīryaṃ paramaṃ udāram / (332.1) Par.?
sarvajñajñānena kṛtena yūyaṃ naitāvatā nirvṛti kāci bhoti // (332.2) Par.?
sarvajñajñānaṃ tu yadā spṛśiṣyatha daśo balā ye ca jināna dharmāḥ / (333.1) Par.?
dvātriṃśatīlakṣaṇarūpadhārī buddhā bhavitvāna bhavetha nirvṛtāḥ // (333.2) Par.?
etādṛśī deśana nāyakānāṃ viśrāmahetoḥ pravadanti nirvṛtim / (334.1) Par.?
viśrānta jñātvāna ca nirvṛtīye sarvajñajñāne upanenti sarvān // (334.2) Par.?
Duration=0.74856996536255 secs.