Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 5.1 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me /
Rām, Bā, 6, 7.2 kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān //
Rām, Bā, 10, 19.2 madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam //
Rām, Bā, 11, 17.1 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ /
Rām, Bā, 12, 26.1 svayam eva hi dharmātmā prayayau muniśāsanāt /
Rām, Bā, 13, 6.2 dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire //
Rām, Bā, 13, 12.1 annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ /
Rām, Bā, 13, 38.2 ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ //
Rām, Bā, 13, 40.1 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane /
Rām, Bā, 13, 40.2 ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa /
Rām, Bā, 14, 20.1 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān /
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 17, 17.3 mṛṣṭam annam upānītam aśnāti na hi taṃ vinā //
Rām, Bā, 17, 18.1 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ /
Rām, Bā, 17, 19.1 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ /
Rām, Bā, 17, 38.2 kartā cāham aśeṣeṇa daivataṃ hi bhavān mama //
Rām, Bā, 18, 7.2 tathābhūtā hi sā caryā na śāpas tatra mucyate //
Rām, Bā, 18, 9.1 śakto hy eṣa mayā gupto divyena svena tejasā /
Rām, Bā, 18, 12.1 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau /
Rām, Bā, 18, 17.2 daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam //
Rām, Bā, 19, 7.1 bālo hy akṛtavidyaś ca na ca vetti balābalam /
Rām, Bā, 19, 7.3 na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam //
Rām, Bā, 19, 8.1 viprayukto hi rāmeṇa muhūrtam api notsahe /
Rām, Bā, 19, 11.1 caturṇām ātmajānāṃ hi prītiḥ paramikā mama /
Rām, Bā, 19, 14.2 sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ //
Rām, Bā, 19, 17.1 śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ /
Rām, Bā, 19, 19.2 na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ //
Rām, Bā, 19, 21.2 sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ //
Rām, Bā, 21, 16.1 pitāmahasute hy ete vidye tejaḥsamanvite /
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 22, 8.2 bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau //
Rām, Bā, 23, 24.2 balaṃ nāgasahasrasya dhārayantī tadā hy abhūt //
Rām, Bā, 23, 29.1 na hi kaścid imaṃ deśaṃ śaknoty āgantum īdṛśam /
Rām, Bā, 24, 14.1 na hy enāṃ śāpasaṃsṛṣṭāṃ kaścid utsahate pumān /
Rām, Bā, 24, 15.1 na hi te strīvadhakṛte ghṛṇā kāryā narottama /
Rām, Bā, 24, 16.2 adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate //
Rām, Bā, 24, 17.1 śrūyate hi purā śakro virocanasutāṃ nṛpa /
Rām, Bā, 25, 12.1 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām /
Rām, Bā, 27, 15.2 vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me //
Rām, Bā, 28, 2.2 siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ //
Rām, Bā, 29, 4.2 dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati //
Rām, Bā, 30, 8.1 taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ /
Rām, Bā, 30, 10.1 dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ /
Rām, Bā, 30, 12.1 taddhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ /
Rām, Bā, 31, 8.1 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 31, 19.1 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ /
Rām, Bā, 31, 19.1 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ /
Rām, Bā, 32, 7.1 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā /
Rām, Bā, 33, 12.1 ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ /
Rām, Bā, 33, 19.2 sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan //
Rām, Bā, 35, 14.1 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam /
Rām, Bā, 35, 15.2 yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati //
Rām, Bā, 36, 4.2 saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ //
Rām, Bā, 36, 17.2 utsasarja mahātejāḥ srotobhyo hi tadānagha //
Rām, Bā, 38, 5.2 sa hi deśo naravyāghra praśasto yajñakarmaṇi //
Rām, Bā, 38, 12.2 mantrapūtair mahābhāgair āsthito hi mahākratuḥ //
Rām, Bā, 38, 15.2 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham //
Rām, Bā, 39, 15.2 mānayanto hi te rāma jagmur bhittvā rasātalam //
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Bā, 39, 26.2 durmedhas tvaṃ hi samprāptān viddhi naḥ sagarātmajān //
Rām, Bā, 40, 18.1 kapilenāprameyena dagdhā hīme mahābalāḥ /
Rām, Bā, 40, 18.2 salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam //
Rām, Bā, 43, 8.1 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā /
Rām, Bā, 44, 6.2 naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Bā, 44, 11.2 śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me //
Rām, Bā, 44, 13.2 asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava //
Rām, Bā, 45, 9.1 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha /
Rām, Bā, 48, 2.2 krodham utpādya hi mayā surakāryam idaṃ kṛtam //
Rām, Bā, 48, 6.1 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ /
Rām, Bā, 48, 16.1 sā hi gautamavākyena durnirīkṣyā babhūva ha /
Rām, Bā, 49, 2.2 sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ //
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 52, 9.2 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 23.2 etad eva hi me rājan vividhāś ca kriyās tathā //
Rām, Bā, 53, 8.2 yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ //
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 56, 13.2 vasiṣṭhā dīrghatapasas tapo yatra hi tepire //
Rām, Bā, 56, 18.3 saśarīro yathāhaṃ hi devalokam avāpnuyām //
Rām, Bā, 56, 20.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 3.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 11.1 eko hi rājā kākutstha jagāma paramātmavān /
Rām, Bā, 57, 21.2 daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ //
Rām, Bā, 58, 21.1 mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat /
Rām, Bā, 59, 6.1 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ /
Rām, Bā, 59, 14.1 svārjitaṃ kiṃcid apy asti mayā hi tapasaḥ phalam /
Rām, Bā, 60, 3.2 sukhaṃ tapaś cariṣyāmaḥ paraṃ taddhi tapovanam //
Rām, Bā, 60, 8.1 prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha /
Rām, Bā, 60, 18.1 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ /
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 61, 6.1 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam /
Rām, Bā, 61, 6.2 sa me nātho hy anāthasya bhava bhavyena cetasā /
Rām, Bā, 62, 7.2 tapaso hi mahāvighno viśvāmitram upāgataḥ //
Rām, Bā, 62, 24.1 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat /
Rām, Bā, 63, 3.3 tato hi me bhayaṃ deva prasādaṃ kartum arhasi //
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 64, 6.1 na hy asya vṛjinaṃ kiṃcid dṛśyate sūkṣmam apy atha /
Rām, Bā, 65, 3.2 bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham //
Rām, Bā, 67, 9.2 rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi //
Rām, Bā, 68, 5.2 yathā kālātyayo na syād dūtā hi tvarayanti mām //
Rām, Bā, 69, 27.2 kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ //
Rām, Bā, 70, 1.3 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ /
Rām, Bā, 70, 23.1 maghā hy adya mahābāho tṛtīye divase prabho /
Rām, Bā, 72, 11.1 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi /
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Rām, Bā, 75, 8.1 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ /
Rām, Ay, 1, 15.1 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
Rām, Ay, 1, 29.1 eṣā hy asya parā prītir hṛdi samparivartate /
Rām, Ay, 1, 30.1 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ /
Rām, Ay, 2, 7.1 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ /
Rām, Ay, 2, 9.1 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ /
Rām, Ay, 2, 19.2 ikṣvākubhyo hi sarvebhyo 'py atirakto viśāṃ pate //
Rām, Ay, 4, 19.1 prāyeṇa hi nimittānām īdṛśānāṃ samudbhave /
Rām, Ay, 4, 20.2 tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ //
Rām, Ay, 4, 24.2 bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi //
Rām, Ay, 4, 32.1 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā /
Rām, Ay, 4, 44.2 jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye //
Rām, Ay, 5, 9.1 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ /
Rām, Ay, 5, 17.1 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī /
Rām, Ay, 5, 18.1 tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ /
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ay, 7, 11.2 calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage //
Rām, Ay, 7, 13.2 viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām //
Rām, Ay, 7, 24.1 yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ /
Rām, Ay, 7, 25.2 rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 10.3 kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām //
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 8, 15.1 tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ /
Rām, Ay, 8, 19.1 bāla eva hi mātulyaṃ bharato nāyitas tvayā /
Rām, Ay, 8, 20.1 goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ /
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 8, 27.2 ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam //
Rām, Ay, 9, 14.3 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā //
Rām, Ay, 9, 18.2 tava priyārthaṃ rājā hi prāṇān api parityajet //
Rām, Ay, 9, 19.1 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
Rām, Ay, 10, 29.2 adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane //
Rām, Ay, 11, 13.2 kuru sādhu prasādaṃ me bāle sahṛdayā hy asi //
Rām, Ay, 11, 14.1 viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ /
Rām, Ay, 12, 3.1 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
Rām, Ay, 12, 3.2 satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ //
Rām, Ay, 12, 5.1 tathā hy alarkas tejasvī brāhmaṇe vedapārage /
Rām, Ay, 14, 14.1 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā /
Rām, Ay, 15, 7.1 alam adya hi bhuktena paramārthair alaṃ ca naḥ /
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 15, 10.1 na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt /
Rām, Ay, 15, 11.1 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām /
Rām, Ay, 15, 11.2 caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ //
Rām, Ay, 16, 7.1 acintyakalpaṃ hi pitus taṃ śokam upadhārayan /
Rām, Ay, 16, 12.1 vivarṇavadano dīno na hi mām abhibhāṣate /
Rām, Ay, 16, 12.3 saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham //
Rām, Ay, 16, 18.1 ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
Rām, Ay, 16, 33.1 ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca /
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 16, 38.2 prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam //
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ay, 16, 52.2 tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 17, 12.2 adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 17, 15.1 caturdaśa hi varṣāṇi vatsyāmi vijane vane /
Rām, Ay, 17, 21.1 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ /
Rām, Ay, 17, 21.2 aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate //
Rām, Ay, 17, 25.1 yo hi māṃ sevate kaścid atha vāpy anuvartate /
Rām, Ay, 17, 27.2 duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā //
Rām, Ay, 17, 30.1 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 17, 31.1 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
Rām, Ay, 17, 32.1 yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
Rām, Ay, 18, 11.2 sarvān etān vadhiṣyāmi mṛdur hi paribhūyate //
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 18, 23.2 ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum //
Rām, Ay, 18, 31.2 pitur hi vacanaṃ kurvan na kaścin nāma hīyate //
Rām, Ay, 18, 33.1 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
Rām, Ay, 18, 35.2 pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ //
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 19, 8.1 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte /
Rām, Ay, 19, 14.1 kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane /
Rām, Ay, 19, 15.1 jānāsi hi yathā saumya na mātṛṣu mamāntaram /
Rām, Ay, 19, 18.2 vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ //
Rām, Ay, 19, 22.2 daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam //
Rām, Ay, 20, 6.2 kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati //
Rām, Ay, 20, 9.3 sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi //
Rām, Ay, 20, 21.1 pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
Rām, Ay, 20, 36.2 uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ //
Rām, Ay, 21, 6.1 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati /
Rām, Ay, 21, 10.2 śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 21, 17.2 jīvantyā hi striyā bhartā daivataṃ prabhur eva ca /
Rām, Ay, 21, 18.2 bhavatīm anuvarteta sa hi dharmarataḥ sadā //
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 23, 22.1 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā /
Rām, Ay, 23, 23.2 ṛddhiyuktā hi puruṣā na sahante parastavam /
Rām, Ay, 23, 29.2 snehapraṇayasambhogaiḥ samā hi mama mātaraḥ //
Rām, Ay, 23, 31.2 sa hi rājā prabhuś caiva deśasya ca kulasya ca //
Rām, Ay, 23, 32.1 ārādhitā hi śīlena prayatnaiś copasevitāḥ /
Rām, Ay, 23, 33.1 aurasān api putrān hi tyajanty ahitakāriṇaḥ /
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 24, 11.1 tvaṃ hi kartuṃ vane śakto rāma samparipālanam /
Rām, Ay, 25, 3.2 vane doṣā hi bahavo vadatas tān nibodha me //
Rām, Ay, 25, 4.2 bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate //
Rām, Ay, 25, 14.1 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
Rām, Ay, 26, 10.1 vanavāse hi jānāmi duḥkhāni bahudhā kila /
Rām, Ay, 26, 12.2 gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā //
Rām, Ay, 26, 13.2 vanavāsasya śūrasya caryā hi mama rocate //
Rām, Ay, 26, 14.1 śuddhātman premabhāvāddhi bhaviṣyāmi vikalmaṣā /
Rām, Ay, 26, 14.2 bhartāram anugacchantī bhartā hi mama daivatam //
Rām, Ay, 26, 15.2 śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām //
Rām, Ay, 26, 17.1 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām /
Rām, Ay, 27, 4.1 anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 27, 20.1 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe /
Rām, Ay, 27, 25.2 na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ //
Rām, Ay, 27, 30.2 tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ /
Rām, Ay, 28, 4.1 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā /
Rām, Ay, 29, 10.1 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat /
Rām, Ay, 29, 26.2 manyur na khalu kartavyaḥ parihāso hy ayaṃ mama //
Rām, Ay, 30, 4.1 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ /
Rām, Ay, 30, 10.2 na hi rājā priyaṃ putraṃ vivāsayitum arhati //
Rām, Ay, 31, 31.2 na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ //
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 33, 11.2 tasthau hy akuśalā tatra vrīḍitā janakātmajā //
Rām, Ay, 34, 26.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
Rām, Ay, 34, 26.2 amitasya hi dātāraṃ bhartāraṃ kā na pūjayet //
Rām, Ay, 34, 27.2 ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam //
Rām, Ay, 34, 30.2 kṣayo hi vanavāsasya kṣipram eva bhaviṣyati //
Rām, Ay, 34, 32.2 trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ //
Rām, Ay, 35, 7.1 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
Rām, Ay, 35, 11.1 caturdaśa hi varṣāṇi vastavyāni vane tvayā /
Rām, Ay, 35, 21.1 kṛtakṛtyā hi vaidehī chāyevānugatā patim /
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ay, 35, 31.1 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
Rām, Ay, 36, 1.2 ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān //
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 37, 18.2 na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe //
Rām, Ay, 38, 2.2 vicariṣyati kaikeyī nirmukteva hi pannagī //
Rām, Ay, 38, 18.1 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam /
Rām, Ay, 38, 19.1 na hi me jīvite kiṃcit sāmarthyam iha kalpyate /
Rām, Ay, 38, 20.1 ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ /
Rām, Ay, 40, 3.1 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ /
Rām, Ay, 40, 7.1 sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ /
Rām, Ay, 40, 9.1 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
Rām, Ay, 40, 22.1 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 40, 27.1 bhaktimanti hi bhūtāni jaṅgamājaṅgamāni ca /
Rām, Ay, 41, 7.2 anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā //
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 41, 14.1 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ /
Rām, Ay, 41, 21.1 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
Rām, Ay, 42, 13.2 sa hi śūro mahābāhuḥ putro daśarathasya ca //
Rām, Ay, 42, 14.3 sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam //
Rām, Ay, 42, 18.2 na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ //
Rām, Ay, 42, 20.1 kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi /
Rām, Ay, 42, 22.1 na hi pravrajite rāme jīviṣyati mahīpatiḥ /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ay, 44, 19.2 sarvaṃ tad anujānāmi na hi varte pratigrahe //
Rām, Ay, 44, 22.1 ete hi dayitā rājñaḥ pitur daśarathasya me /
Rām, Ay, 45, 4.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 45, 7.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 45, 7.2 caturaṅgaṃ hy api balaṃ sumahat prasahemahi //
Rām, Ay, 45, 15.1 jīved api hi me mātā śatrughnasyānvavekṣayā /
Rām, Ay, 45, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 45, 24.1 tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ /
Rām, Ay, 46, 7.1 nivartasvety uvācainam etāvaddhi kṛtaṃ mama /
Rām, Ay, 46, 18.1 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ /
Rām, Ay, 46, 25.1 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya /
Rām, Ay, 46, 31.1 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm /
Rām, Ay, 46, 33.1 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
Rām, Ay, 46, 35.1 ārtanādo hi yaḥ paurair muktas tadvipravāsane /
Rām, Ay, 46, 44.1 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā /
Rām, Ay, 46, 46.1 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ /
Rām, Ay, 46, 47.1 caturdaśa hi varṣāṇi sahitasya tvayā vane /
Rām, Ay, 46, 52.1 parituṣṭā hi sā devī vanavāsaṃ gate mayi /
Rām, Ay, 46, 59.2 bhavethā guha rājyaṃ hi durārakṣatamaṃ matam //
Rām, Ay, 46, 69.1 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane /
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 47, 3.2 yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ //
Rām, Ay, 47, 7.1 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt /
Rām, Ay, 47, 10.1 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet /
Rām, Ay, 47, 12.1 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati /
Rām, Ay, 47, 17.2 anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi //
Rām, Ay, 47, 18.1 kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret /
Rām, Ay, 47, 18.2 paridadyā hi dharmajñe bharate mama mātaram //
Rām, Ay, 47, 20.1 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca /
Rām, Ay, 47, 24.1 alpabhāgyā hi me mātā kausalyā rahitā mayā /
Rām, Ay, 47, 25.1 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa /
Rām, Ay, 47, 32.1 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa /
Rām, Ay, 48, 6.2 tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ //
Rām, Ay, 50, 18.2 devatā devasaṃkāśa yajasva kuśalo hy asi //
Rām, Ay, 54, 2.2 tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham //
Rām, Ay, 54, 10.2 rāmā rāme hy adhīnātmā vijane 'pi vane satī //
Rām, Ay, 54, 11.1 tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam /
Rām, Ay, 54, 13.2 na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā //
Rām, Ay, 54, 18.2 idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam //
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 55, 19.2 na vanaṃ gantum icchāmi sarvathā hi hatā tvayā //
Rām, Ay, 56, 4.2 vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api //
Rām, Ay, 56, 9.2 yācitāsmi hatā deva hantavyāhaṃ na hi tvayā //
Rām, Ay, 56, 10.1 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā /
Rām, Ay, 56, 15.1 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate /
Rām, Ay, 56, 16.1 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ /
Rām, Ay, 57, 11.1 upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
Rām, Ay, 57, 20.1 ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ /
Rām, Ay, 58, 13.2 dvipo 'yam iti matvā hi bāṇenābhihato mayā //
Rām, Ay, 58, 21.1 ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi /
Rām, Ay, 58, 21.2 api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān //
Rām, Ay, 58, 38.3 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim //
Rām, Ay, 58, 50.2 na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam //
Rām, Ay, 61, 7.2 arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt //
Rām, Ay, 61, 20.1 yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam /
Rām, Ay, 61, 22.1 ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ /
Rām, Ay, 63, 3.2 āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ //
Rām, Ay, 63, 16.1 naro yānena yaḥ svapne kharayuktena yāti hi /
Rām, Ay, 63, 18.1 imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā /
Rām, Ay, 65, 18.1 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ /
Rām, Ay, 65, 20.1 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ /
Rām, Ay, 66, 19.2 tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ //
Rām, Ay, 66, 22.1 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama /
Rām, Ay, 66, 24.2 upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram //
Rām, Ay, 66, 27.1 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ /
Rām, Ay, 66, 27.2 tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama //
Rām, Ay, 66, 35.1 sa hi rājasutaḥ putra cīravāsā mahāvanam /
Rām, Ay, 66, 44.2 tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam //
Rām, Ay, 67, 7.1 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī /
Rām, Ay, 67, 10.2 tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam //
Rām, Ay, 67, 11.1 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau /
Rām, Ay, 67, 12.1 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ /
Rām, Ay, 68, 5.1 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā /
Rām, Ay, 68, 23.1 mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau /
Rām, Ay, 68, 26.1 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām /
Rām, Ay, 69, 11.1 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam /
Rām, Ay, 69, 31.2 śapathaiḥ śapamāno hi prāṇān uparuṇatsi me //
Rām, Ay, 72, 14.2 kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ //
Rām, Ay, 72, 16.1 tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ /
Rām, Ay, 73, 7.1 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ /
Rām, Ay, 73, 8.1 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ /
Rām, Ay, 75, 11.2 kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ //
Rām, Ay, 76, 14.1 yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye /
Rām, Ay, 76, 28.2 ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya //
Rām, Ay, 77, 9.1 dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ /
Rām, Ay, 78, 3.1 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe /
Rām, Ay, 79, 9.2 rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama //
Rām, Ay, 79, 16.2 upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ //
Rām, Ay, 80, 5.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 80, 8.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 80, 8.2 caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi //
Rām, Ay, 80, 16.1 jīved api hi me mātā śatrughnasyānvavekṣayā /
Rām, Ay, 80, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 80, 22.2 nivṛtte samaye hy asmin sukhitāḥ praviśemahi //
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ay, 81, 10.2 putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate //
Rām, Ay, 81, 15.2 na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran //
Rām, Ay, 81, 16.1 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā /
Rām, Ay, 82, 12.1 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam /
Rām, Ay, 82, 13.2 tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ //
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Rām, Ay, 83, 9.1 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā /
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 84, 10.2 etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ //
Rām, Ay, 84, 15.2 matto na doṣam āśaṅker naivaṃ mām anuśādhi hi //
Rām, Ay, 85, 26.1 babhūva hi samā bhūmiḥ samantāt pañcayojanam /
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 86, 20.2 pitur hi mahiṣīṃ devīṃ devatām iva paśyasi //
Rām, Ay, 86, 25.3 yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ //
Rām, Ay, 86, 28.2 rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati //
Rām, Ay, 88, 16.2 vicitraśikhare hy asmin ratavān asmi bhāmini //
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 90, 19.2 pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate /
Rām, Ay, 91, 5.1 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
Rām, Ay, 91, 5.2 ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte //
Rām, Ay, 91, 8.1 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ /
Rām, Ay, 93, 8.2 nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ //
Rām, Ay, 94, 2.2 na hi tvaṃ jīvatas tasya vanam āgantum arhasi //
Rām, Ay, 94, 11.1 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava /
Rām, Ay, 94, 17.2 paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat //
Rām, Ay, 94, 27.1 kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ /
Rām, Ay, 94, 32.2 anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ //
Rām, Ay, 94, 40.2 vārttāyāṃ saṃśritas tāta loko hi sukham edhate //
Rām, Ay, 94, 41.2 rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ //
Rām, Ay, 95, 7.1 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava /
Rām, Ay, 95, 10.1 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim /
Rām, Ay, 95, 22.2 ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā //
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Ay, 98, 22.2 jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet //
Rām, Ay, 98, 26.2 sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ //
Rām, Ay, 98, 28.1 yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ /
Rām, Ay, 98, 34.1 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ /
Rām, Ay, 98, 36.2 varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā //
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ay, 98, 50.1 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam /
Rām, Ay, 98, 51.1 antakāle hi bhūtāni muhyantīti purāśrutiḥ /
Rām, Ay, 98, 53.1 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate /
Rām, Ay, 98, 58.1 caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam /
Rām, Ay, 98, 59.1 śrutena bālaḥ sthānena janmanā bhavato hy aham /
Rām, Ay, 99, 11.1 śrūyate hi purā tāta śrutir gītā yaśasvinī /
Rām, Ay, 100, 4.2 unmatta iva sa jñeyo nāsti kāciddhi kasyacit //
Rām, Ay, 100, 8.2 ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate //
Rām, Ay, 100, 12.2 te hi duḥkham iha prāpya vināśaṃ pretya bhejire //
Rām, Ay, 100, 13.2 annasyopadravaṃ paśya mṛto hi kim aśiṣyati //
Rām, Ay, 100, 15.1 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ /
Rām, Ay, 101, 9.2 yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ //
Rām, Ay, 101, 11.1 ṛṣayaś caiva devāś ca satyam eva hi menire /
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ay, 101, 15.2 majjaty eko hi niraya ekaḥ svarge mahīyate //
Rām, Ay, 101, 20.1 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam /
Rām, Ay, 101, 22.1 bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi /
Rām, Ay, 101, 23.1 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām /
Rām, Ay, 101, 24.1 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ /
Rām, Ay, 102, 30.1 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ /
Rām, Ay, 103, 3.1 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha /
Rām, Ay, 103, 5.1 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ /
Rām, Ay, 103, 11.1 sa hi rājā janayitā pitā daśaratho mama /
Rām, Ay, 103, 17.1 brāhmaṇo hy ekapārśvena narān roddhum ihārhati /
Rām, Ay, 103, 21.1 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati /
Rām, Ay, 103, 32.1 vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam /
Rām, Ay, 104, 3.2 śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe //
Rām, Ay, 104, 12.1 jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ /
Rām, Ay, 104, 13.1 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi /
Rām, Ay, 104, 21.2 ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
Rām, Ay, 104, 22.1 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca /
Rām, Ay, 104, 25.1 taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
Rām, Ay, 105, 10.2 caturdaśa hi varṣāṇi yā pratijñā pitur mama //
Rām, Ay, 107, 3.1 gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ay, 108, 13.1 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase /
Rām, Ay, 108, 14.1 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api /
Rām, Ay, 108, 19.2 darśayanti hi duṣṭās te tyakṣyāma imam āśramam //
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ay, 108, 26.2 rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ //
Rām, Ay, 110, 7.2 samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama //
Rām, Ay, 110, 14.1 niyamair vividhair āptaṃ tapo hi mahad asti me /
Rām, Ay, 110, 36.1 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan /
Rām, Ay, 111, 2.2 yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā //
Rām, Ay, 111, 7.1 alpaparṇā hi taravo ghanībhūtāḥ samantataḥ /
Rām, Ay, 111, 8.2 tapovanamṛgā hy ete veditīrtheṣu śerate //
Rām, Ay, 111, 10.2 kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā //
Rām, Ār, 1, 14.1 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ /
Rām, Ār, 2, 22.2 virādhasya gatāsor hi mahī pāsyati śoṇitam //
Rām, Ār, 3, 6.1 tapasā cāpi me prāptā brahmaṇo hi prasādajā /
Rām, Ār, 3, 18.2 tumburur nāma gandharvaḥ śapto vaiśravaṇena hi //
Rām, Ār, 4, 14.1 etaddhi kila devānāṃ vayo bhavati nityadā /
Rām, Ār, 4, 19.2 karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram //
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 8, 11.1 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ /
Rām, Ār, 8, 25.2 yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ //
Rām, Ār, 8, 28.2 sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ //
Rām, Ār, 9, 9.1 prasīdantu bhavanto me hrīr eṣā hi mamātulā /
Rām, Ār, 9, 15.2 rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane //
Rām, Ār, 9, 17.2 munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā //
Rām, Ār, 9, 20.2 parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate /
Rām, Ār, 10, 12.1 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ /
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Rām, Ār, 10, 46.1 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ /
Rām, Ār, 11, 10.2 manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati //
Rām, Ār, 11, 16.2 praśāntahariṇākīrṇam āśramaṃ hy avalokayan //
Rām, Ār, 12, 3.1 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā /
Rām, Ār, 12, 5.1 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
Rām, Ār, 12, 7.2 ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī //
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Ār, 12, 17.2 sa hi ramyo vanoddeśo maithilī tatra raṃsyate //
Rām, Ār, 13, 35.2 pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ //
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 17, 12.1 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini /
Rām, Ār, 18, 4.1 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam /
Rām, Ār, 19, 14.1 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
Rām, Ār, 20, 18.1 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi /
Rām, Ār, 20, 18.2 sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ /
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 23, 9.1 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
Rām, Ār, 23, 12.1 pratikūlitum icchāmi na hi vākyam idaṃ tvayā /
Rām, Ār, 28, 11.1 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ār, 28, 19.2 mṛtyukāle hi samprāpte svayam aprastave stavam //
Rām, Ār, 28, 23.2 astaṃ gaccheddhi savitā yuddhavighnas tato bhavet //
Rām, Ār, 29, 14.2 vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase //
Rām, Ār, 29, 15.1 kālapāśaparikṣiptā bhavanti puruṣā hi ye /
Rām, Ār, 29, 17.1 raṇe praharaṇasyārthe sarvato hy avalokayan /
Rām, Ār, 34, 1.2 ārto 'smi mama cārtasya bhavān hi paramā gatiḥ //
Rām, Ār, 34, 14.1 tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 34, 15.2 vīrye yuddhe ca darpe ca na hy asti sadṛśas tava //
Rām, Ār, 35, 7.1 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ /
Rām, Ār, 35, 9.2 na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ //
Rām, Ār, 35, 18.1 aprameyaṃ hi tattejo yasya sā janakātmajā /
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 35, 23.2 idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa //
Rām, Ār, 37, 15.1 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram /
Rām, Ār, 37, 17.1 rāmam eva hi paśyāmi rahite rākṣaseśvara /
Rām, Ār, 38, 20.2 rājño hi pratikūlastho na jātu sukham edhate //
Rām, Ār, 38, 21.1 āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya /
Rām, Ār, 39, 7.1 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ /
Rām, Ār, 39, 10.1 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara /
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 41, 7.1 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava /
Rām, Ār, 41, 7.2 jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ //
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 41, 37.1 etena hi nṛśaṃsena mārīcenākṛtātmanā /
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Rām, Ār, 42, 15.1 tena marmaṇi nirviddhaḥ śareṇānupamena hi /
Rām, Ār, 43, 2.1 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate /
Rām, Ār, 43, 8.1 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet /
Rām, Ār, 43, 24.2 rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale //
Rām, Ār, 43, 31.1 nimittāni hi ghorāṇi yāni prādurbhavanti me /
Rām, Ār, 44, 31.2 dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam /
Rām, Ār, 45, 2.1 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām /
Rām, Ār, 46, 18.1 pratyākhyāya hi māṃ bhīruparitāpaṃ gamiṣyasi /
Rām, Ār, 47, 4.1 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam /
Rām, Ār, 47, 25.2 katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam //
Rām, Ār, 48, 11.2 na hi duṣṭātmanām āryamāvasaty ālaye ciram //
Rām, Ār, 48, 25.1 na hi me jīvamānasya nayiṣyasi śubhām imām /
Rām, Ār, 49, 23.1 na hi jātu durādharṣau kākutsthau tava rāvaṇa /
Rām, Ār, 51, 4.3 yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ //
Rām, Ār, 51, 5.2 viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā //
Rām, Ār, 51, 9.1 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi /
Rām, Ār, 51, 10.1 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ /
Rām, Ār, 51, 12.2 matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama /
Rām, Ār, 51, 14.1 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam /
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Ār, 51, 16.2 paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam //
Rām, Ār, 51, 17.2 vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān //
Rām, Ār, 51, 20.1 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ /
Rām, Ār, 52, 21.1 balaṃ hi sumahad yan me janasthāne niveśitam /
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 53, 22.2 yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha //
Rām, Ār, 54, 14.1 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ /
Rām, Ār, 54, 19.3 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ //
Rām, Ār, 54, 24.1 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ /
Rām, Ār, 55, 9.2 janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ /
Rām, Ār, 55, 19.1 idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam /
Rām, Ār, 57, 16.2 krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase //
Rām, Ār, 57, 18.1 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ār, 57, 23.1 asau hi rākṣasaḥ śete śareṇābhihato mayā /
Rām, Ār, 58, 15.2 latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ //
Rām, Ār, 58, 16.1 bhramarair upagītaś ca yathā drumavaro hy ayam /
Rām, Ār, 58, 26.2 kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati //
Rām, Ār, 58, 28.2 sā hi campakavarṇābhā grīvā graiveyaśobhitā //
Rām, Ār, 59, 13.2 idaṃ ca hi vanaṃ śūra bahukandaraśobhitam //
Rām, Ār, 59, 16.1 tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe /
Rām, Ār, 59, 24.2 na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm //
Rām, Ār, 60, 2.1 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
Rām, Ār, 60, 4.2 na hi taṃ vedmi vai rāma yatra sā tanumadhyamā //
Rām, Ār, 60, 14.2 sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate //
Rām, Ār, 60, 24.2 bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca //
Rām, Ār, 60, 35.1 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī /
Rām, Ār, 60, 36.1 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa /
Rām, Ār, 60, 36.2 ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ //
Rām, Ār, 60, 39.1 māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa /
Rām, Ār, 60, 41.2 niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām //
Rām, Ār, 61, 8.2 na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam //
Rām, Ār, 61, 8.2 na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam //
Rām, Ār, 61, 9.2 yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ //
Rām, Ār, 62, 6.1 duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate /
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Ār, 62, 15.1 tattvato hi naraśreṣṭha buddhyā samanucintaya /
Rām, Ār, 62, 17.1 mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ār, 64, 21.2 so 'yam adya hataḥ śete kālo hi duratikramaḥ //
Rām, Ār, 65, 10.2 mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam //
Rām, Ār, 66, 15.1 virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā /
Rām, Ār, 67, 8.1 ahaṃ hi tapasogreṇa pitāmaham atoṣayam /
Rām, Ār, 67, 17.1 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha /
Rām, Ār, 67, 26.1 adagdhasya hi vijñātuṃ śaktir asti na me prabho /
Rām, Ār, 67, 27.1 vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava /
Rām, Ār, 67, 31.1 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava /
Rām, Ār, 68, 10.2 akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan //
Rām, Ār, 68, 15.1 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam /
Rām, Ār, 68, 18.1 sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ /
Rām, Ār, 68, 19.1 na tasyāviditaṃ loke kiṃcid asti hi rāghava /
Rām, Ār, 71, 6.1 hṛdaye hi naravyāghra śubham āvirbhaviṣyati /
Rām, Ār, 71, 8.2 tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam //
Rām, Ki, 1, 13.1 māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ /
Rām, Ki, 1, 16.1 māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam /
Rām, Ki, 1, 30.1 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate /
Rām, Ki, 1, 42.2 puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ //
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 2, 20.2 rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ //
Rām, Ki, 2, 21.2 viśvastānām aviśvastāś chidreṣu praharanti hi //
Rām, Ki, 4, 14.2 ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau //
Rām, Ki, 4, 19.1 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā /
Rām, Ki, 6, 9.1 ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam /
Rām, Ki, 6, 19.2 utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate //
Rām, Ki, 7, 17.2 durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ //
Rām, Ki, 8, 21.1 ime hi me mahāvegāḥ pattriṇas tigmatejasaḥ /
Rām, Ki, 8, 25.2 vayasya iti kṛtvā hi tvayy ahaṃ paridevaye //
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Ki, 8, 34.2 nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati //
Rām, Ki, 8, 35.1 kevalaṃ hi sahāyā me hanumatpramukhās tv ime /
Rām, Ki, 8, 36.1 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 8, 38.1 tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syād anantaram /
Rām, Ki, 8, 41.1 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara /
Rām, Ki, 8, 42.1 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam /
Rām, Ki, 8, 43.2 sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava //
Rām, Ki, 9, 10.1 tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau /
Rām, Ki, 9, 16.2 bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ //
Rām, Ki, 10, 2.2 anāthasya hi me nāthas tvam eko 'nāthanandanaḥ //
Rām, Ki, 10, 28.1 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam /
Rām, Ki, 11, 17.2 raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham //
Rām, Ki, 11, 23.2 sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi //
Rām, Ki, 11, 34.1 yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam /
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 13, 22.1 tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate /
Rām, Ki, 13, 24.1 praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām /
Rām, Ki, 15, 11.2 ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam //
Rām, Ki, 15, 15.1 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ /
Rām, Ki, 15, 21.1 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam /
Rām, Ki, 15, 22.1 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ /
Rām, Ki, 18, 17.2 na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi //
Rām, Ki, 18, 21.1 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ /
Rām, Ki, 18, 36.3 ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi //
Rām, Ki, 18, 41.2 prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt //
Rām, Ki, 18, 43.1 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ /
Rām, Ki, 18, 48.2 tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ //
Rām, Ki, 18, 51.1 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum /
Rām, Ki, 19, 5.1 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ /
Rām, Ki, 19, 15.2 āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ //
Rām, Ki, 20, 5.2 naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ //
Rām, Ki, 20, 17.2 mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi //
Rām, Ki, 20, 18.1 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā /
Rām, Ki, 21, 5.2 tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam //
Rām, Ki, 21, 15.1 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati /
Rām, Ki, 21, 15.2 pitā hi bandhuḥ putrasya na mātā harisattama //
Rām, Ki, 21, 16.1 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā /
Rām, Ki, 22, 4.2 sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā //
Rām, Ki, 22, 6.1 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām /
Rām, Ki, 22, 10.1 tvam apy asya hi dātā ca paritrātā ca sarvataḥ /
Rām, Ki, 22, 14.2 na hi tārāmataṃ kiṃcid anyathā parivartate //
Rām, Ki, 22, 15.2 syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ //
Rām, Ki, 22, 16.2 udārā śrīḥ sthitā hy asyāṃ samprajahyān mṛte mayi //
Rām, Ki, 22, 21.1 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā /
Rām, Ki, 22, 23.2 ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava //
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Ki, 23, 3.2 śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase //
Rām, Ki, 23, 11.1 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ /
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Ki, 24, 26.1 rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ /
Rām, Ki, 24, 28.2 anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ //
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 26, 6.1 susukhe 'pi bahudravye tasmin hi dharaṇīdhare /
Rām, Ki, 26, 6.3 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm //
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Ki, 26, 11.1 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ /
Rām, Ki, 26, 21.1 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi /
Rām, Ki, 27, 15.2 sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān //
Rām, Ki, 27, 42.1 svayam eva hi viśramya jñātvā kālam upāgatam /
Rām, Ki, 27, 44.1 upakāreṇa vīro hi pratikāreṇa yujyate /
Rām, Ki, 28, 10.1 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate /
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 28, 18.2 coditasya hi kāryasya bhavet kālavyatikramaḥ //
Rām, Ki, 28, 26.2 harayo hy apradhṛṣyās te santi koṭyagrato 'nagha //
Rām, Ki, 29, 20.1 niḥsaṃśayaṃ kāryam avekṣitavyaṃ kriyāviśeṣo hy anuvartitavyaḥ /
Rām, Ki, 29, 39.1 śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam /
Rām, Ki, 29, 40.1 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye /
Rām, Ki, 30, 2.2 na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ //
Rām, Ki, 30, 6.1 na hi vai tvadvidho loke pāpam evaṃ samācaret /
Rām, Ki, 30, 26.1 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ /
Rām, Ki, 31, 17.1 kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam /
Rām, Ki, 31, 19.1 abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 34, 8.1 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ /
Rām, Ki, 34, 11.1 sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha /
Rām, Ki, 34, 18.1 evam ākhyātavān vālī sa hy abhijño harīśvaraḥ /
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Ki, 35, 8.1 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ /
Rām, Ki, 35, 13.1 sarvathā hi mama bhrātā sanātho vānareśvara /
Rām, Ki, 37, 23.2 saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ //
Rām, Ki, 37, 33.2 nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm //
Rām, Ki, 39, 13.2 tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ //
Rām, Ki, 40, 25.1 sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ /
Rām, Ki, 41, 19.1 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ /
Rām, Ki, 41, 20.2 na hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām //
Rām, Ki, 42, 4.1 diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām /
Rām, Ki, 42, 6.1 kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā /
Rām, Ki, 42, 8.1 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ /
Rām, Ki, 42, 24.2 apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam //
Rām, Ki, 42, 25.1 vasanti hi mahātmānas tatra sūryasamaprabhāḥ /
Rām, Ki, 42, 58.1 sa hi somagirir nāma devānām api durgamaḥ /
Rām, Ki, 43, 1.2 sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane //
Rām, Ki, 44, 13.2 śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham //
Rām, Ki, 45, 14.2 mataṃgena tadā śapto hy asminn āśramamaṇḍale //
Rām, Ki, 48, 8.2 alaṃ nirvedam āgamya na hi no malinaṃ kṣamam //
Rām, Ki, 49, 4.1 sa hi deśo duranveṣo guhāgahanavān mahān /
Rām, Ki, 51, 13.1 teṣām api hi sarveṣām anumānam upāgatam /
Rām, Ki, 52, 8.2 na hi niṣkramituṃ śakyam animīlitalocanaiḥ //
Rām, Ki, 52, 23.2 tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ //
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Ki, 53, 2.1 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam /
Rām, Ki, 53, 9.1 nityam asthiracittā hi kapayo haripuṃgava /
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Ki, 53, 11.1 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ /
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Ki, 54, 9.1 bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham /
Rām, Ki, 54, 10.1 upāṃśudaṇḍena hi māṃ bandhanenopapādayet /
Rām, Ki, 55, 15.2 kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam //
Rām, Ki, 56, 13.1 mama pitrā viruddho hi sugrīvaḥ sacivaiḥ saha /
Rām, Ki, 57, 3.2 na hi me śaktir adyāsti bhrātur vairavimokṣaṇe //
Rām, Ki, 58, 10.2 gatasūryo 'hani prāpto mama putro hyanāmiṣaḥ //
Rām, Ki, 58, 17.1 na hi sāmopapannānāṃ prahartā vidyate kvacit /
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 58, 24.1 apakṣo hi kathaṃ pakṣī karma kiṃcid upakramet /
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 58, 25.3 yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ //
Rām, Ki, 58, 29.2 na hi karmasu sajjante buddhimanto bhavadvidhāḥ //
Rām, Ki, 59, 11.2 jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ //
Rām, Ki, 61, 3.1 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam /
Rām, Ki, 63, 23.2 na hi vo gamane saṃgaḥ kadācid api kasyacit //
Rām, Ki, 64, 21.1 kāmaṃ śatasahasraṃ vā na hyeṣa vidhir ucyate /
Rām, Ki, 64, 22.1 na hi preṣayitā tāta svāmī preṣyaḥ kathaṃcana /
Rām, Ki, 64, 25.2 mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ //
Rām, Ki, 64, 27.1 guruśca guruputraśca tvaṃ hi naḥ kapisattama /
Rām, Ki, 64, 27.2 bhavantam āśritya vayaṃ samarthā hyarthasādhane //
Rām, Ki, 64, 30.1 na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ /
Rām, Ki, 64, 31.1 sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ /
Rām, Ki, 64, 32.1 tad yathā hyasya kāryasya na bhavatyanyathā gatiḥ /
Rām, Ki, 65, 3.1 hanuman harirājasya sugrīvasya samo hyasi /
Rām, Ki, 65, 5.1 bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ /
Rām, Ki, 65, 22.2 tato hi nāmadheyaṃ te hanumān iti kīrtyate //
Rām, Ki, 65, 28.2 tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ //
Rām, Ki, 65, 33.1 tad vijṛmbhasva vikrāntaḥ plavatām uttamo hyasi /
Rām, Ki, 65, 34.2 parā hi sarvabhūtānāṃ hanuman yā gatistava //
Rām, Ki, 66, 8.1 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram /
Rām, Ki, 66, 16.3 bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare //
Rām, Ki, 66, 20.3 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet //
Rām, Ki, 66, 22.1 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram /
Rām, Ki, 66, 32.1 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ /
Rām, Su, 1, 8.2 tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam //
Rām, Su, 1, 37.1 na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām /
Rām, Su, 1, 37.2 anenaiva hi vegena gamiṣyāmi surālayam //
Rām, Su, 1, 72.1 tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram /
Rām, Su, 1, 106.1 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ /
Rām, Su, 1, 113.1 tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ /
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Rām, Su, 1, 127.1 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ /
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 1, 167.2 idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam //
Rām, Su, 2, 25.2 na hi yuddhena vai laṅkā śakyā jetuṃ surair api //
Rām, Su, 2, 28.1 caturṇām eva hi gatir vānarāṇāṃ mahātmanām /
Rām, Su, 2, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Su, 2, 41.1 na hi śakyaṃ kvacit sthātum avijñātena rākṣasaiḥ /
Rām, Su, 2, 42.2 na hyastyaviditaṃ kiṃcid rākṣasānāṃ balīyasām //
Rām, Su, 4, 19.1 candraprakāśāśca hi vaktramālā vakrākṣipakṣmāśca sunetramālāḥ /
Rām, Su, 5, 15.2 vīkṣamāṇo hyasaṃtrastaḥ prāsādāṃśca cacāra saḥ //
Rām, Su, 5, 18.1 mahodarasya ca tathā virūpākṣasya caiva hi /
Rām, Su, 5, 24.1 karālasya piśācasya śoṇitākṣasya caiva hi /
Rām, Su, 6, 5.2 rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hyapratirūparūpam //
Rām, Su, 7, 2.1 ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat /
Rām, Su, 7, 7.1 yā hi vaiśravaṇe lakṣmīr yā cendre harivāhane /
Rām, Su, 7, 27.2 siddhir veyaṃ parā hi syād ityamanyata mārutiḥ //
Rām, Su, 7, 36.2 mene hi guṇatastāni samāni salilodbhavaiḥ //
Rām, Su, 7, 38.2 yathā hyuḍupatiḥ śrīmāṃstārābhir abhisaṃvṛtaḥ //
Rām, Su, 7, 60.1 anyonyabhujasūtreṇa strīmālā grathitā hi sā /
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 7, 69.1 punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Su, 9, 32.2 padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi //
Rām, Su, 9, 36.1 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī /
Rām, Su, 9, 39.1 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate /
Rām, Su, 9, 40.1 nānyatra hi mayā śakyā vaidehī parimārgitum /
Rām, Su, 9, 40.2 striyo hi strīṣu dṛśyante sadā samparimārgaṇe //
Rām, Su, 10, 5.1 sītām adṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram /
Rām, Su, 10, 11.1 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ /
Rām, Su, 11, 3.2 na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām //
Rām, Su, 11, 38.2 na hi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā //
Rām, Su, 11, 55.2 imām abhigamiṣyāmi na hīyaṃ vicitā mayā //
Rām, Su, 13, 26.2 yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā //
Rām, Su, 13, 45.2 tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat //
Rām, Su, 14, 3.2 yadi sītāpi duḥkhārtā kālo hi duratikramaḥ //
Rām, Su, 14, 26.2 eṣā hi rahitā tena śobhanārhā na śobhate //
Rām, Su, 14, 31.1 asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ /
Rām, Su, 18, 11.2 māṃ prāpya tu kathaṃ hi syāstvam anarhā suvigrahe //
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 18, 31.1 mama hyasitakeśānte trailokyapravarāḥ striyaḥ /
Rām, Su, 19, 27.1 na hi gandham upāghrāya rāmalakṣmaṇayostvayā /
Rām, Su, 20, 6.1 paruṣāṇi hi vākyāni yāni yāni bravīṣi mām /
Rām, Su, 20, 14.1 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ /
Rām, Su, 20, 22.2 apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam //
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 22, 29.1 jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam /
Rām, Su, 22, 40.2 ajāmukhyā yad uktaṃ hi tad eva mama rocate //
Rām, Su, 24, 5.1 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ /
Rām, Su, 24, 18.2 jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati //
Rām, Su, 24, 24.1 na hi tābhyāṃ ripur dṛṣṭo muhūrtam api jīvati /
Rām, Su, 24, 31.2 jānīyād vartamānāṃ hi rāvaṇasya niveśane //
Rām, Su, 24, 33.2 adharmāt tu mahotpāto bhaviṣyati hi sāmpratam //
Rām, Su, 24, 37.2 jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam //
Rām, Su, 24, 40.1 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ /
Rām, Su, 24, 42.1 kiṃ nu me na guṇāḥ kecit kiṃ vā bhāgyakṣayo hi me /
Rām, Su, 24, 44.2 bhrātarau hi naraśreṣṭhau carantau vanagocarau //
Rām, Su, 24, 48.2 tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām //
Rām, Su, 25, 6.1 svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ /
Rām, Su, 25, 26.2 ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ //
Rām, Su, 25, 28.2 abhiyācāma vaidehīm etaddhi mama rocate //
Rām, Su, 25, 29.1 yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate /
Rām, Su, 25, 30.2 rāghavāddhi bhayaṃ ghoraṃ rākṣasānām upasthitam //
Rām, Su, 25, 31.1 praṇipātaprasannā hi maithilī janakātmajā /
Rām, Su, 25, 36.1 īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ /
Rām, Su, 26, 11.2 hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām //
Rām, Su, 26, 13.1 mogho hi dharmaścarito mamāyaṃ tathaikapatnītvam idaṃ nirartham /
Rām, Su, 28, 7.2 adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm //
Rām, Su, 28, 8.1 yadi hyaham imāṃ devīṃ śokopahatacetanām /
Rām, Su, 28, 9.1 gate hi mayi tatreyaṃ rājaputrī yaśasvinī /
Rām, Su, 28, 11.2 kathaṃ nu khalu kartavyam idaṃ kṛcchragato hyaham //
Rām, Su, 28, 17.1 ahaṃ hyatitanuścaiva vānaraśca viśeṣataḥ /
Rām, Su, 28, 36.1 eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe /
Rām, Su, 28, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Su, 28, 43.2 śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe //
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 30, 5.2 sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena //
Rām, Su, 30, 6.1 ahaṃ hi tasyādya manobhavena saṃpīḍitā tadgatasarvabhāvā /
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 31, 9.1 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye /
Rām, Su, 31, 21.2 api jīvitahetor hi rāmaḥ satyaparākramaḥ //
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Su, 32, 10.1 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me /
Rām, Su, 32, 10.2 rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ //
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 32, 21.1 nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram /
Rām, Su, 33, 71.1 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam /
Rām, Su, 33, 80.2 tato 'smi vāyuprabhavo hi maithili prabhāvatastatpratimaśca vānaraḥ //
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 34, 8.1 na hi tvāṃ prākṛtaṃ manye vānaraṃ vānararṣabha /
Rām, Su, 34, 10.1 preṣayiṣyati durdharṣo rāmo na hyaparīkṣitam /
Rām, Su, 34, 29.2 tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya //
Rām, Su, 35, 7.2 ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam //
Rām, Su, 35, 10.1 mama pratipradānaṃ hi rāvaṇasya na rocate /
Rām, Su, 35, 14.2 antarātmā hi me śuddhastasmiṃśca bahavo guṇāḥ //
Rām, Su, 35, 21.1 athavā mocayiṣyāmi tām adyaiva hi rākṣasāt /
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 35, 22.2 śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām //
Rām, Su, 35, 28.1 na hi me samprayātasya tvām ito nayato 'ṅgane /
Rām, Su, 35, 46.2 prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ //
Rām, Su, 35, 52.2 prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama //
Rām, Su, 35, 55.2 avyavasthau hi dṛśyete yuddhe jayaparājayau //
Rām, Su, 35, 58.1 athavādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām /
Rām, Su, 35, 59.2 tvayā hi saha rāmasya mahān āgamane guṇaḥ //
Rām, Su, 35, 65.1 śrutā hi dṛṣṭāśca mayā parākramā mahātmanastasya raṇāvamardinaḥ /
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 36, 3.1 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum /
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 36, 10.2 abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat //
Rām, Su, 36, 18.2 sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham //
Rām, Su, 36, 53.2 aṅgulyā yojayāmāsa na hyasya prābhavad bhujaḥ //
Rām, Su, 37, 14.1 na hi paśyāmi martyeṣu nāmareṣvasureṣu vā /
Rām, Su, 37, 15.2 sa hi soḍhuṃ raṇe śaktas tava hetor viśeṣataḥ //
Rām, Su, 37, 16.1 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate /
Rām, Su, 37, 16.2 tvannimitto hi rāmasya jayo janakanandini //
Rām, Su, 37, 21.1 gate hi hariśārdūla punarāgamanāya tu /
Rām, Su, 37, 26.2 kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ //
Rām, Su, 37, 38.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 37, 38.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 37, 41.1 tau hi vīrau naravarau sahitau rāmalakṣmaṇau /
Rām, Su, 37, 51.2 śacīva pathyā śakreṇa bhartrā nāthavatī hyasi //
Rām, Su, 38, 18.2 etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam /
Rām, Su, 38, 24.2 tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma //
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 39, 6.1 na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
Rām, Su, 39, 6.2 yo hyarthaṃ bahudhā veda sa samartho 'rthasādhane //
Rām, Su, 39, 7.1 ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam /
Rām, Su, 44, 6.1 na hyahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan /
Rām, Su, 44, 9.2 dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ //
Rām, Su, 44, 14.2 ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā //
Rām, Su, 45, 7.2 balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim //
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 46, 41.1 astreṇāpi hi baddhasya bhayaṃ mama na jāyate /
Rām, Su, 46, 46.2 astrabandhaḥ sa cānyaṃ hi na bandham anuvartate //
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Su, 47, 19.2 ayaṃ hyutsahate kruddhaḥ kartum ekārṇavaṃ jagat //
Rām, Su, 48, 7.2 na hi te vānaraṃ tejo rūpamātraṃ tu vānaram //
Rām, Su, 49, 16.1 na hi dharmaviruddheṣu bahvapāyeṣu karmasu /
Rām, Su, 49, 20.1 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham /
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Su, 49, 31.1 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau /
Rām, Su, 49, 32.1 apakurvan hi rāmasya sākṣād api puraṃdaraḥ /
Rām, Su, 50, 6.1 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam /
Rām, Su, 50, 6.2 na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ //
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Su, 50, 8.2 bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ //
Rām, Su, 50, 8.2 bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ //
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 51, 2.1 samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā /
Rām, Su, 51, 13.2 rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ /
Rām, Su, 52, 5.1 yo hyayaṃ mama lāṅgūle dīpyate havyavāhanaḥ /
Rām, Su, 53, 5.2 mayā hi dahatā laṅkāṃ na sītā parirakṣitā //
Rām, Su, 53, 7.1 vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate /
Rām, Su, 53, 8.2 ihaiva prāṇasaṃnyāso mamāpi hyatirocate //
Rām, Su, 53, 10.1 kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ /
Rām, Su, 53, 19.1 na hi dharmātmanastasya bhāryām amitatejasaḥ /
Rām, Su, 55, 13.2 na hyasyākṛtakāryasya nāda evaṃvidho bhavet //
Rām, Su, 56, 8.1 gacchataśca hi me ghoraṃ vighnarūpam ivābhavat /
Rām, Su, 56, 29.2 tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ //
Rām, Su, 56, 94.2 vānareṇa hy avijñāya tava vīryaṃ mahābala //
Rām, Su, 56, 109.1 mahatā hi mahābāhuḥ pratyayena mahābalaḥ /
Rām, Su, 56, 122.1 vānarāṇāṃ prabhavo hi na kena viditaḥ purā /
Rām, Su, 56, 126.1 dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa /
Rām, Su, 57, 9.1 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā /
Rām, Su, 57, 11.2 rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane //
Rām, Su, 58, 8.1 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā /
Rām, Su, 58, 14.1 aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ /
Rām, Su, 58, 16.1 etāveva hi saṃkruddhau savājirathakuñjarām /
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Su, 60, 21.2 tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Su, 60, 30.1 iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ /
Rām, Su, 60, 32.1 vadhyā hyete durātmāno nṛpājñāparibhāvinaḥ /
Rām, Su, 60, 34.1 nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ /
Rām, Su, 61, 4.2 vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ //
Rām, Su, 61, 6.2 nivāryamāṇāste sarve bhruvau vai darśayanti hi //
Rām, Su, 61, 7.1 ime hi saṃrabdhatarāstathā taiḥ sampradharṣitāḥ /
Rām, Su, 61, 16.2 na hyanyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ //
Rām, Su, 61, 20.1 āgataiśca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ /
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 62, 9.1 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha /
Rām, Su, 62, 18.2 aiśvaryamadamatto hi sarvo 'ham iti manyate //
Rām, Su, 62, 19.2 saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām //
Rām, Su, 62, 21.1 tvayā hyanuktair haribhir naiva śakyaṃ padāt padam /
Rām, Su, 62, 25.1 aṅgade hyananuprāpte sugrīvo vānarādhipaḥ /
Rām, Su, 62, 26.2 nāgantum iha śakyaṃ tair atīte samaye hi naḥ //
Rām, Su, 62, 27.1 na matsakāśam āgacchet kṛtye hi vinipātite /
Rām, Su, 62, 30.3 na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet //
Rām, Su, 62, 31.1 hanūmati hi siddhiśca matiśca matisattama /
Rām, Su, 64, 5.1 ayaṃ hi jalasambhūto maṇiḥ pravarapūjitaḥ /
Rām, Su, 64, 7.1 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ /
Rām, Su, 65, 32.2 vivardhamānaṃ ca hi mām uvāca janakātmajā /
Rām, Su, 66, 5.1 gate hi tvayi vikrānte punarāgamanāya vai /
Rām, Su, 66, 22.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 66, 22.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Yu, 1, 3.1 na hi taṃ paripaśyāmi yastareta mahārṇavam /
Rām, Yu, 1, 7.1 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare /
Rām, Yu, 2, 3.1 saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava /
Rām, Yu, 2, 10.1 dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām /
Rām, Yu, 2, 12.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 2, 13.1 puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ /
Rām, Yu, 2, 14.1 śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām /
Rām, Yu, 2, 16.1 na hi paśyāmyahaṃ kaṃcit triṣu lokeṣu rāghava /
Rām, Yu, 2, 20.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 3, 5.2 sarvam ācakṣva tattvena sarvathā kuśalo hyasi //
Rām, Yu, 3, 31.1 plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm /
Rām, Yu, 4, 4.1 uttarāphalgunī hyadya śvastu hastena yokṣyate /
Rām, Yu, 4, 6.1 upariṣṭāddhi nayanaṃ sphuramāṇam idaṃ mama /
Rām, Yu, 4, 29.2 sarvām eko hyavaṣṭabhya rarakṣa harivāhinīm //
Rām, Yu, 4, 84.1 saṃpṛktaṃ nabhasā hyambhaḥ saṃpṛktaṃ ca nabho 'mbhasā /
Rām, Yu, 5, 4.1 śokaśca kila kālena gacchatā hyapagacchati /
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Yu, 6, 5.1 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ /
Rām, Yu, 6, 13.1 bahvyo 'pi matayo gatvā mantriṇo hyarthanirṇaye /
Rām, Yu, 6, 16.1 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ /
Rām, Yu, 8, 3.2 na hi me jīvato gacchejjīvan sa vanagocaraḥ //
Rām, Yu, 8, 6.2 idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam //
Rām, Yu, 9, 19.1 vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ /
Rām, Yu, 10, 4.2 jñātayo hyavamanyante śūraṃ paribhavanti ca //
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 11, 20.2 rāvaṇasya nṛśaṃsasya bhrātā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 11, 24.1 suhṛdā hyarthakṛcchreṣu yuktaṃ buddhimatā satā /
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Rām, Yu, 11, 30.1 śatroḥ sakāśāt samprāptaḥ sarvathā śaṅkya eva hi /
Rām, Yu, 11, 31.1 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ /
Rām, Yu, 11, 35.1 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā /
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 11, 44.2 tatra doṣaṃ prapaśyāmi kriyā na hyupapadyate //
Rām, Yu, 11, 45.2 sahasā viniyogo hi doṣavān pratibhāti me //
Rām, Yu, 11, 55.2 balāddhi vivṛṇotyeva bhāvam antargataṃ nṛṇām //
Rām, Yu, 12, 11.1 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ /
Rām, Yu, 12, 12.1 sa hi taṃ pratijagrāha bhāryā hartāram āgatam /
Rām, Yu, 14, 11.1 kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ /
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 15, 7.1 vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā /
Rām, Yu, 15, 9.2 tam ahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā //
Rām, Yu, 15, 31.1 vānarāṇāṃ hi sā tīrṇā vāhinī nalasetunā /
Rām, Yu, 17, 3.3 ko hi nāma sapatno māṃ samare jetum arhati //
Rām, Yu, 19, 13.2 triyojanasahasraṃ tu adhvānam avatīrya hi //
Rām, Yu, 19, 25.1 na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati /
Rām, Yu, 19, 26.2 rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 22, 3.2 ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ //
Rām, Yu, 23, 10.2 yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ //
Rām, Yu, 23, 13.2 pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam //
Rām, Yu, 23, 14.2 vyasanānām upāyajñaḥ kuśalo hyasi varjane //
Rām, Yu, 24, 2.1 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā /
Rām, Yu, 24, 5.3 tava hetor viśālākṣi na hi me jīvitaṃ priyam //
Rām, Yu, 24, 8.2 surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ //
Rām, Yu, 24, 20.1 saṃnāhajananī hyeṣā bhairavā bhīru bherikā /
Rām, Yu, 24, 30.1 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm /
Rām, Yu, 24, 36.2 tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām //
Rām, Yu, 25, 4.1 na hi me kramamāṇāyā nirālambe vihāyasi /
Rām, Yu, 25, 8.1 sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Yu, 25, 24.2 sāmātyasya nṛśaṃsasya niścayo hyeṣa vartate //
Rām, Yu, 25, 25.3 rākṣasānāṃ ca sarveṣām ātmanaśca vadhena hi //
Rām, Yu, 26, 7.1 saṃdadhāno hi kālena vigṛhṇaṃścāribhiḥ saha /
Rām, Yu, 26, 11.1 asṛjad bhagavān pakṣau dvāveva hi pitāmahaḥ /
Rām, Yu, 26, 12.1 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām /
Rām, Yu, 26, 12.2 adharmo rakṣasāṃ pakṣo hyasurāṇāṃ ca rāvaṇa //
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Rām, Yu, 26, 31.2 na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ //
Rām, Yu, 27, 7.1 prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'bhidhāsyati /
Rām, Yu, 28, 5.2 nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 28, 22.2 samartho hyasi vīryeṇa surāṇām api nigrahe //
Rām, Yu, 29, 7.1 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ /
Rām, Yu, 31, 25.2 nānyo rāmāddhi tad dvāraṃ samarthaḥ parirakṣitum //
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 31, 85.1 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram /
Rām, Yu, 35, 20.1 na hyaviddhaṃ tayor gātraṃ babhūvāṅgulam antaram /
Rām, Yu, 36, 34.2 na hyenaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām //
Rām, Yu, 36, 36.1 ete hyutphullanayanāstrāsād āgatasādhvasāḥ /
Rām, Yu, 38, 18.1 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ /
Rām, Yu, 38, 21.1 sā hi cintayate nityaṃ samāptavratam āgatam /
Rām, Yu, 38, 24.1 na hi kopaparītāni harṣaparyutsukāni ca /
Rām, Yu, 38, 26.1 hatavīrapradhānā hi hatotsāhā nirudyamā /
Rām, Yu, 39, 11.2 ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe //
Rām, Yu, 39, 12.1 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hyasau /
Rām, Yu, 39, 16.2 rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate //
Rām, Yu, 40, 5.1 viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ /
Rām, Yu, 40, 52.2 apramādaśca kartavyo yuvābhyāṃ nityam eva hi //
Rām, Yu, 40, 54.2 etenaivopamānena nityajihmā hi rākṣasāḥ //
Rām, Yu, 41, 4.2 tathā hi vipulair nādaiścukṣubhe varuṇālayaḥ //
Rām, Yu, 43, 5.1 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe /
Rām, Yu, 43, 13.1 sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ /
Rām, Yu, 44, 4.1 ete 'tra balavanto hi bhīmakāyāśca vānarāḥ /
Rām, Yu, 44, 5.1 etānnihantum icchāmi samaraślāghino hyaham /
Rām, Yu, 44, 10.2 babhūvur balavanto hi balavantam upāśritāḥ //
Rām, Yu, 44, 17.2 yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ //
Rām, Yu, 45, 9.1 capalā hyavinītāśca calacittāśca vānarāḥ /
Rām, Yu, 45, 16.1 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā /
Rām, Yu, 46, 22.1 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ /
Rām, Yu, 47, 14.2 prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan //
Rām, Yu, 47, 27.2 suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam //
Rām, Yu, 47, 47.1 rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ /
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 47, 98.1 sa tān pracicheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna /
Rām, Yu, 47, 121.1 tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam /
Rām, Yu, 48, 13.1 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām /
Rām, Yu, 48, 15.2 kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi //
Rām, Yu, 48, 60.1 na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam /
Rām, Yu, 48, 62.2 na daityadānavebhyo vā bhayam asti hi tādṛśam /
Rām, Yu, 49, 12.1 prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ /
Rām, Yu, 49, 26.2 śayitā hyeṣa ṣaṇ māsān ekāhaṃ jāgariṣyati //
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 51, 2.1 dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye /
Rām, Yu, 51, 20.1 yo hi śatrum avajñāya nātmānam abhirakṣati /
Rām, Yu, 51, 20.2 avāpnoti hi so 'narthān sthānācca vyavaropyate //
Rām, Yu, 51, 28.1 atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam /
Rām, Yu, 52, 3.1 na hi rājā na jānīte kumbhakarṇa nayānayau /
Rām, Yu, 52, 6.2 anuboddhuṃ svabhāvena na hi lakṣaṇam asti te //
Rām, Yu, 52, 7.1 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam /
Rām, Yu, 52, 10.2 śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate //
Rām, Yu, 52, 16.2 ekasya gamanaṃ tatra na hi me rocate tava //
Rām, Yu, 52, 32.1 rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā /
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 52, 35.1 anaṣṭasainyo hyanavāptasaṃśayo ripūn ayuddhena jayañ janādhipa /
Rām, Yu, 53, 10.2 na hi rocayate tāta yuddhaṃ yuddhaviśārada //
Rām, Yu, 53, 17.1 vānarā hi mahātmānaḥ śīghrāśca vyavasāyinaḥ /
Rām, Yu, 54, 18.2 dārā hyapahasiṣyanti sa vai ghātastu jīvatām //
Rām, Yu, 54, 26.2 na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ //
Rām, Yu, 55, 105.2 svalpāpi hi na me pīḍā karṇanāsāvināśanāt //
Rām, Yu, 56, 8.2 kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ //
Rām, Yu, 56, 14.2 na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe //
Rām, Yu, 56, 15.1 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam /
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 59, 51.1 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api /
Rām, Yu, 59, 97.1 brahmadattavaro hyeṣa avadhyakavacāvṛtaḥ /
Rām, Yu, 59, 97.2 brāhmeṇāstreṇa bhinddhyenam eṣa vadhyo hi nānyathā //
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 64, 20.1 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi /
Rām, Yu, 67, 24.1 sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ /
Rām, Yu, 67, 31.1 yato hi dadṛśāte tau śarānnipatitāñ śitān /
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Yu, 69, 4.2 śūrair abhijanopetair ayuktaṃ hi nivartitum //
Rām, Yu, 69, 20.2 yannimittaṃ hi yudhyāmo hatā sā janakātmajā //
Rām, Yu, 69, 21.1 imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca /
Rām, Yu, 70, 2.2 śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ //
Rām, Yu, 70, 31.1 arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyastatastataḥ /
Rām, Yu, 70, 32.1 arthena hi viyuktasya puruṣasyālpatejasaḥ /
Rām, Yu, 71, 14.1 hutavān upayāto hi devair api savāsavaiḥ /
Rām, Yu, 71, 16.2 sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam //
Rām, Yu, 71, 22.1 samāptakarmā hi sa rākṣasendro bhavatyadṛśyaḥ samare surāsuraiḥ /
Rām, Yu, 72, 16.1 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ /
Rām, Yu, 73, 25.2 kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ //
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 75, 29.1 ubhau hi balasampannāvubhau vikramaśālinau /
Rām, Yu, 75, 31.1 balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau /
Rām, Yu, 75, 32.1 bahūn avasṛjantau hi mārgaṇaughān avasthitau /
Rām, Yu, 76, 17.2 laghavaścālpavīryāśca sukhā hīme śarāstava //
Rām, Yu, 76, 21.1 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi /
Rām, Yu, 77, 25.1 na hyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ /
Rām, Yu, 79, 7.2 niramitraḥ kṛto 'smyadya niryāsyati hi rāvaṇaḥ /
Rām, Yu, 80, 14.2 pretakāryāṇi kāryāṇi viparīte hi vartase //
Rām, Yu, 80, 36.2 lokapālā hi catvāraḥ kruddhenānena nirjitāḥ /
Rām, Yu, 80, 45.1 hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā /
Rām, Yu, 80, 47.1 sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ /
Rām, Yu, 80, 52.2 hantum icchasi vaidehīṃ krodhād dharmam apāsya hi //
Rām, Yu, 84, 22.1 sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 87, 29.1 ubhau hi parameṣvāsāvubhau śastraviśāradau /
Rām, Yu, 87, 30.1 ubhau hi yena vrajatastena tena śarormayaḥ /
Rām, Yu, 89, 5.1 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ /
Rām, Yu, 89, 7.1 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā /
Rām, Yu, 89, 14.2 pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ //
Rām, Yu, 89, 28.1 na hi me jīvitenārthaḥ sītayā ca jayena vā /
Rām, Yu, 89, 28.2 ko hi me jīvitenārthastvayi pañcatvam āgate //
Rām, Yu, 89, 31.1 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha /
Rām, Yu, 89, 31.2 lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam //
Rām, Yu, 93, 5.1 tvayādya hi mamānārya cirakālasamārjitam /
Rām, Yu, 93, 8.1 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ /
Rām, Yu, 93, 15.2 na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye //
Rām, Yu, 93, 26.2 dadau tasya śubhaṃ hyekaṃ hastābharaṇam uttamam //
Rām, Yu, 99, 11.1 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 99, 15.2 sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam //
Rām, Yu, 99, 23.1 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ /
Rām, Yu, 99, 33.1 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ /
Rām, Yu, 101, 9.1 mayā hyalabdhanidreṇa dhṛtena tava nirjaye /
Rām, Yu, 101, 10.2 vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam //
Rām, Yu, 101, 16.1 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama /
Rām, Yu, 101, 31.2 mayaitat prāpyate sarvaṃ svakṛtaṃ hyupabhujyate //
Rām, Yu, 101, 33.2 hate tasminna kuryur hi tarjanaṃ vānarottama //
Rām, Yu, 102, 3.1 sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā /
Rām, Yu, 103, 18.1 tad gaccha hyabhyanujñātā yatheṣṭaṃ janakātmaje /
Rām, Yu, 103, 19.1 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām /
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Rām, Yu, 104, 2.1 sā tad aśrutapūrvaṃ hi jane mahati maithilī /
Rām, Yu, 105, 6.2 tvaṃ trayāṇāṃ hi lokānām ādikartā svayamprabhuḥ //
Rām, Yu, 106, 12.2 iti vakṣyanti māṃ santo jānakīm aviśodhya hi //
Rām, Yu, 106, 16.1 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm /
Rām, Yu, 106, 16.1 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm /
Rām, Yu, 106, 17.2 ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā //
Rām, Yu, 106, 18.2 na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā //
Rām, Yu, 108, 19.2 śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā //
Rām, Yu, 109, 7.2 ayodhyām āyato hyeṣa panthāḥ paramadurgamaḥ //
Rām, Yu, 111, 22.2 agastyasyāśramo hyeṣa dṛśyate paśya maithili //
Rām, Yu, 113, 15.1 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam /
Rām, Yu, 113, 31.1 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram /
Rām, Yu, 115, 17.3 na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam //
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Yu, 116, 38.1 tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe /
Rām, Utt, 1, 14.1 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 1, 14.2 sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ //
Rām, Utt, 2, 5.2 prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ //
Rām, Utt, 3, 9.2 cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ //
Rām, Utt, 3, 13.2 varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ //
Rām, Utt, 3, 16.1 ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ /
Rām, Utt, 3, 16.2 yamendravaruṇānāṃ hi padaṃ yat tava cepsitam //
Rām, Utt, 3, 17.2 yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi //
Rām, Utt, 3, 25.1 ramaṇīyā purī sā hi rukmavaidūryatoraṇā /
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 6, 36.2 asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati //
Rām, Utt, 8, 7.1 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā /
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 9, 15.1 kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām /
Rām, Utt, 10, 18.1 na hi cintā mamānyeṣu prāṇiṣvamarapūjita /
Rām, Utt, 10, 18.2 tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ //
Rām, Utt, 10, 28.2 na hi dharmābhiraktānāṃ loke kiṃcana durlabham //
Rām, Utt, 10, 32.2 jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ //
Rām, Utt, 11, 6.1 asakṛt tena bhagnā hi parityajya svam ālayam /
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 11, 36.2 jānīṣe hi yathānena labdhaḥ paramako varaḥ //
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Rām, Utt, 12, 11.2 kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 12, 18.1 na hi tasya mayo rāma śāpābhijñastapodhanāt /
Rām, Utt, 12, 27.1 jātamātreṇa hi purā tena rākṣasasūnunā /
Rām, Utt, 13, 20.2 aparāddhā hi bālyācca rakṣaṇīyāḥ svabāndhavāḥ //
Rām, Utt, 13, 23.2 rūpaṃ hyanupamaṃ kṛtvā tatra krīḍati pārvatī //
Rām, Utt, 13, 28.2 vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā //
Rām, Utt, 13, 29.2 tapasā nirjitatvāddhi sakhā bhava mamānagha //
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 13, 35.1 hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ /
Rām, Utt, 13, 38.2 dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām //
Rām, Utt, 15, 15.1 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ /
Rām, Utt, 15, 16.1 daivatāni hi nandanti dharmayuktena kenacit /
Rām, Utt, 15, 17.1 yo hi mātṝḥ pitṝn bhrātṝn ācāryāṃścāvamanyate /
Rām, Utt, 15, 18.1 adhruve hi śarīre yo na karoti tapo'rjanam /
Rām, Utt, 15, 19.1 kasyacinna hi durbuddheśchandato jāyate matiḥ /
Rām, Utt, 16, 4.1 viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hyagamaṃ kṛtam /
Rām, Utt, 16, 15.2 utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ //
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 17, 4.2 na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā //
Rām, Utt, 17, 17.1 vijñātastvaṃ hi me rājan gaccha paulastyanandana /
Rām, Utt, 17, 17.2 jānāmi tapasā sarvaṃ trailokye yaddhi vartate //
Rām, Utt, 17, 26.1 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ /
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Rām, Utt, 18, 12.2 śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam //
Rām, Utt, 18, 30.1 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ /
Rām, Utt, 19, 3.1 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ /
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 19, 21.1 na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā /
Rām, Utt, 19, 24.1 utpatsyate kule hyasminn ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 20, 4.2 tvayā samaramardaiśca bhṛśaṃ hi paritoṣitaḥ //
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 20, 18.1 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā /
Rām, Utt, 22, 24.2 na hi kaścinmayā dṛṣṭo muhūrtam api jīvati //
Rām, Utt, 22, 25.2 saṃspṛṣṭo hi mayā kaścinna jīved iti niścayaḥ //
Rām, Utt, 22, 35.1 amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane /
Rām, Utt, 22, 36.2 na hyasmin patite kaścinmuhūrtam api jīvati //
Rām, Utt, 22, 37.1 yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ /
Rām, Utt, 22, 39.2 eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ //
Rām, Utt, 22, 40.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi /
Rām, Utt, 23, 10.1 na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ /
Rām, Utt, 23, 11.2 avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ //
Rām, Utt, 24, 2.1 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati /
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 24, 15.2 tasmāddhi strīkṛtenaiva vadhaṃ prāpsyati rāvaṇaḥ //
Rām, Utt, 24, 32.1 sa hi śapto vanoddeśaḥ kruddhenośanasā purā /
Rām, Utt, 25, 11.2 prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ //
Rām, Utt, 25, 15.1 ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate /
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 25, 28.2 yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Rām, Utt, 26, 20.2 prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ //
Rām, Utt, 26, 27.1 yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati /
Rām, Utt, 26, 28.1 sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ /
Rām, Utt, 26, 29.2 mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te //
Rām, Utt, 26, 37.1 mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam /
Rām, Utt, 26, 39.2 na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca //
Rām, Utt, 27, 7.2 asau hi balavān rakṣo yuddhārtham abhivartate //
Rām, Utt, 27, 8.2 tacca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ //
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 27, 11.1 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ /
Rām, Utt, 27, 17.1 anihatya ripuṃ viṣṇur na hi pratinivartate /
Rām, Utt, 27, 26.1 sa hi devagaṇān sarvānnānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 28, 46.2 nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam //
Rām, Utt, 29, 14.1 eṣa hyatibalaḥ sainye rathena pavanaujasā /
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 29, 25.2 mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat //
Rām, Utt, 29, 29.3 na hi dṛśyati vidyāvānmāyayā yena nīyate //
Rām, Utt, 29, 34.1 ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ /
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 30, 4.1 jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā /
Rām, Utt, 30, 9.2 nāsti sarvāmaratvaṃ hi keṣāṃcit prāṇināṃ bhuvi //
Rām, Utt, 30, 13.1 sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān /
Rām, Utt, 30, 18.1 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā /
Rām, Utt, 30, 37.2 śāpotsargāddhi tasyedaṃ muneḥ sarvam upāgatam //
Rām, Utt, 31, 1.1 tato rāmo mahātejā vismayāt punar eva hi /
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Rām, Utt, 34, 22.2 mumokṣayiṣavo ghorā ravamāṇā hyabhidravan //
Rām, Utt, 34, 25.1 vālimārgād apākrāman parvatendrā hi gacchataḥ //
Rām, Utt, 35, 12.1 na hi veditavānmanye hanūmān ātmano balam /
Rām, Utt, 35, 20.1 tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā /
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 35, 60.2 śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ //
Rām, Utt, 35, 63.1 tad yāmastatra yatrāste māruto rukprado hi vaḥ /
Rām, Utt, 36, 17.2 ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ //
Rām, Utt, 36, 22.1 tataḥ surāṇāṃ tu varair dṛṣṭvā hyenam alaṃkṛtam /
Rām, Utt, 36, 28.1 balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ /
Rām, Utt, 36, 40.1 na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā /
Rām, Utt, 36, 40.2 vedayāno na ca hyeṣa balam ātmani mārutiḥ //
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 37, 14.1 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm /
Rām, Utt, 38, 4.2 hatā hi rākṣasāstatra pārthivaiḥ syur na saṃśayaḥ //
Rām, Utt, 39, 9.1 laṅkāṃ praśādhi dharmeṇa saṃmato hyasi pārthiva /
Rām, Utt, 39, 10.2 buddhimanto hi rājāno dhruvam aśnanti medinīm //
Rām, Utt, 39, 18.2 lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā //
Rām, Utt, 39, 19.1 cariṣyati kathā yāvallokān eṣā hi māmikā /
Rām, Utt, 40, 14.1 anāmayācca martyānāṃ sāgro māso gato hyayam /
Rām, Utt, 41, 10.1 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā /
Rām, Utt, 41, 10.2 tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam //
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 42, 6.2 vaktavyatāṃ ca rājāno nave rājye vrajanti hi //
Rām, Utt, 42, 17.2 aṅkam āropya hi purā rāvaṇena balāddhṛtām //
Rām, Utt, 42, 19.2 yathā hi kurute rājā prajā tam anuvartate //
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 44, 5.1 jānāsi hi yathā saumya daṇḍake vijane vane /
Rām, Utt, 44, 14.2 na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam //
Rām, Utt, 45, 3.1 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām /
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 47, 6.1 sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā /
Rām, Utt, 47, 11.2 paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā //
Rām, Utt, 48, 4.2 na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām //
Rām, Utt, 49, 4.2 vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam //
Rām, Utt, 49, 5.1 yo hi devān sagandharvān asurān saha rākṣasaiḥ /
Rām, Utt, 49, 17.2 taccāpyudāhariṣyāmi daivaṃ hi duratikramam //
Rām, Utt, 50, 2.1 purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ /
Rām, Utt, 50, 8.2 kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ //
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //
Rām, Utt, 51, 11.1 śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi /
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 11.2 bhavet tu satataṃ deva surāṇām īśvaro hyasi //
Rām, Utt, 53, 16.1 tasya patnī mahābhāgā priyā kumbhīnasī hi yā /
Rām, Utt, 53, 16.2 viśvāsayor apatyaṃ sā hyanalāyāṃ mahāprabhā //
Rām, Utt, 53, 21.2 śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ //
Rām, Utt, 54, 12.1 āryeṇa hi purā śūnyā ayodhyā rakṣitā purī /
Rām, Utt, 54, 18.1 yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye /
Rām, Utt, 55, 11.1 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ /
Rām, Utt, 55, 20.2 śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam //
Rām, Utt, 56, 6.1 na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ /
Rām, Utt, 56, 9.1 na tasya mṛtyur anyo 'sti kaściddhi puruṣarṣabha /
Rām, Utt, 56, 9.2 darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi //
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 59, 23.2 agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava //
Rām, Utt, 60, 16.1 na hatāśca hi me sarve paribhūtāstṛṇaṃ yathā /
Rām, Utt, 60, 19.1 yo hi viklavayā buddhyā prasaraṃ śatrave dadau /
Rām, Utt, 61, 21.2 jagaddhi sarvam asvasthaṃ pitāmaham upasthitam //
Rām, Utt, 61, 26.1 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ /
Rām, Utt, 61, 32.1 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ /
Rām, Utt, 62, 3.2 vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ //
Rām, Utt, 63, 10.2 prajāśca paripālyā hi kṣatradharmeṇa rāghava //
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 64, 12.1 rājadoṣair vipadyante prajā hyavidhipālitāḥ /
Rām, Utt, 64, 14.2 pure janapade vāpi tadā bālavadho hyayam //
Rām, Utt, 65, 15.2 adharmeṇa hi saṃyuktāstena mandābhavan dvijāḥ //
Rām, Utt, 65, 22.2 bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge //
Rām, Utt, 65, 23.3 śūdrastapyati durbuddhistena bālavadho hyayam //
Rām, Utt, 65, 24.1 yo hyadharmam akāryaṃ vā viṣaye pārthivasya hi /
Rām, Utt, 65, 24.1 yo hyadharmam akāryaṃ vā viṣaye pārthivasya hi /
Rām, Utt, 65, 24.3 kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ //
Rām, Utt, 66, 15.2 kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham //
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Rām, Utt, 67, 11.2 prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi //
Rām, Utt, 67, 13.1 dattasya hi punar dānaṃ sumahat phalam ucyate /
Rām, Utt, 67, 17.2 āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān //
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Rām, Utt, 69, 2.2 duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija //
Rām, Utt, 69, 19.1 sa hi tārayituṃ saumya śaktaḥ suragaṇān api /
Rām, Utt, 69, 22.2 anyeṣām agatir hyatra kumbhayonim ṛte dvijam //
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Rām, Utt, 71, 13.2 tvatkṛte hi mama prāṇā vidīryante śubhānane //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 72, 19.2 saṃdhyām upāsituṃ vīra samayo hyativartate //
Rām, Utt, 73, 12.2 praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān //
Rām, Utt, 74, 4.2 sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ //
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Rām, Utt, 74, 16.2 prīto 'smi parituṣṭo 'smi tavādya vacanena hi //
Rām, Utt, 75, 3.1 śrūyate hi purāvṛttaṃ vāsave sumahātmani /
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 75, 12.2 balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum //
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Rām, Utt, 75, 15.1 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ /
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 77, 19.1 īdṛśo hyaśvamedhasya prabhāvo raghunandana /
Rām, Utt, 78, 3.1 śrūyate hi purā saumya kardamasya prajāpateḥ /
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Rām, Utt, 78, 24.1 ardhasya devo varado varārdhasya tathā hyaham /
Rām, Utt, 80, 18.1 na hi śakṣyāmyahaṃ gatvā bhṛtyadārān sukhānvitān /
Rām, Utt, 81, 7.2 jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām //
Rām, Utt, 81, 11.2 dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi //
Rām, Utt, 81, 21.1 rājā tu bāhlim utsṛjya madhyadeśe hyanuttamam /
Rām, Utt, 81, 24.1 īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau /
Rām, Utt, 82, 14.2 ājñāpyatāṃ mahābāho taddhi puṇyam anuttamam //
Rām, Utt, 84, 11.2 vālmīker atha śiṣyau hi brūtām evaṃ narādhipam //
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 86, 10.2 tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ //
Rām, Utt, 88, 2.2 pratyayo hi mama brahmaṃstava vākyair akalmaṣaiḥ //
Rām, Utt, 88, 3.1 pratyayo hi purā datto vaidehyā surasaṃnidhau /
Rām, Utt, 88, 16.1 evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ /
Rām, Utt, 92, 3.2 ramaṇīyo hyasaṃbādho rametāṃ yatra dhanvinau //
Rām, Utt, 93, 3.1 dūto hyatibalasyāhaṃ maharṣer amitaujasaḥ /
Rām, Utt, 93, 3.2 rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala //
Rām, Utt, 94, 4.1 saṃkṣipya ca purā lokānmāyayā svayam eva hi /
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Rām, Utt, 94, 17.2 prītir hi mahatī jātā tavāgamanasaṃbhavā //
Rām, Utt, 94, 18.2 hṛdgato hyasi samprāpto na me 'styatra vicāraṇā //
Rām, Utt, 94, 19.1 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām /
Rām, Utt, 94, 19.2 sthātavyaṃ sarvasaṃhāre yathā hyāha pitāmahaḥ //
Rām, Utt, 95, 4.2 vyagro hi rāghavo brahmanmuhūrtaṃ vā pratīkṣatām //
Rām, Utt, 95, 7.2 na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi //
Rām, Utt, 96, 2.2 pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī //
Rām, Utt, 96, 9.2 vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet //
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 97, 9.1 tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān /
Rām, Utt, 97, 14.1 paureṣu yadi te prītir yadi sneho hyanuttamaḥ /
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Rām, Utt, 100, 15.1 ime hi sarve snehān mām anuyātā manasvinaḥ /
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /