Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6783
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya / (1.1) Par.?
uttīrya gaṅgāṃ pracalattaraṅgāṃ śrīmadgṛhaṃ rājagṛhaṃ jagāma // (1.2) Par.?
śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ / (2.1) Par.?
pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūriva nākapṛṣṭham // (2.2) Par.?
gāmbhīryamojaśca niśāmya tasya vapuśca dīptaṃ puruṣānatītya / (3.1) Par.?
visismiye tatra janastadānīṃ sthāṇuvratasyeva vṛṣadhvajasya // (3.2) Par.?
taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat / (4.1) Par.?
drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta // (4.2) Par.?
kaścittamānarca janaḥ karābhyāṃ satkṛtya kaścicchirasā vavande / (5.1) Par.?
snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit // (5.2) Par.?
taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ / (6.1) Par.?
dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva // (6.2) Par.?
anyakriyāṇāmapi rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam / (7.1) Par.?
taṃ devakalpaṃ naradevasūnuṃ nirīkṣamāṇā na tatarpa dṛṣṭiḥ // (7.2) Par.?
bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau vā caraṇau gatiṃ vā / (8.1) Par.?
yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ // (8.2) Par.?
dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam / (9.1) Par.?
taṃ bhikṣuveṣaṃ kṣitipālanārhaṃ saṃcukṣubhe rājagṛhasya lakṣmīḥ // (9.2) Par.?
śreṇyo 'tha bhartā magadhājirasya bāhyādvimānādvipulaṃ janaugham / (10.1) Par.?
dadarśa papraccha ca tasya hetuṃ tatastamasmai puruṣaḥ śaśaṃsa // (10.2) Par.?
jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti / (11.1) Par.?
sa eṣa śākyādhipatestanūjo nirīkṣyate pravrajito janena // (11.2) Par.?
tataḥ śrutārtho manasāgatāstho rājā babhāṣe puruṣaṃ tameva / (12.1) Par.?
vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat // (12.2) Par.?
alolacakṣur yugamātradarśī nivṛttavāgyantritamandagāmī / (13.1) Par.?
cacāra bhikṣāṃ sa tu bhikṣuvaryo nidhāya gātrāṇi calaṃ ca cetaḥ // (13.2) Par.?
ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam / (14.1) Par.?
nyāyena tatrābhyavahṛtya cainanmahīdharaṃ pāṇḍavamāruroha // (14.2) Par.?
tasminnavau lodhravanopagūḍhe mayūranādapratipūrṇakuñje / (15.1) Par.?
kāṣāyavāsāḥ sa babhau nṛsūryo yathodayasyopari bālasūryaḥ // (15.2) Par.?
tatrainamālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃcakāra / (16.1) Par.?
saṃśrutya rājā sa ca bāhumānyāttatra pratasthe nibhṛtānuyātraḥ // (16.2) Par.?
sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā / (17.1) Par.?
maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha // (17.2) Par.?
tataḥ sma tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam / (18.1) Par.?
paryaṅkamāsthāya virocamānaṃ śaśāṅkamudyantamivābhrakuñjāt // (18.2) Par.?
taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam / (19.1) Par.?
savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe // (19.2) Par.?
taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam / (20.1) Par.?
sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca // (20.2) Par.?
tataḥ śucau vāraṇakarṇanīle śilātale saṃniṣasāda rājā / (21.1) Par.?
upopaviśyānumataśca tasya bhāvaṃ vijijñāsuridaṃ babhāṣe // (21.2) Par.?
prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca / (22.1) Par.?
jātā vivakṣā svavayo yato me tasmādidaṃ snehavaco nibodha // (22.2) Par.?
ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca / (23.1) Par.?
kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye // (23.2) Par.?
gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣamanarhametat / (24.1) Par.?
hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam // (24.2) Par.?
tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturnecchasi vikrameṇa / (25.1) Par.?
na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram // (25.2) Par.?
evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ / (26.1) Par.?
tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ // (26.2) Par.?
atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti / (27.1) Par.?
vyūḍhānyanīkāni vigāhya bāṇairmayā sahāyena parān jigīṣa // (27.2) Par.?
tadbuddhimatrānyatarāṃ vṛṇīṣva dharmārthakāmānvidhivadbhajasva / (28.1) Par.?
vyatyasya rāgādiha hi trivargaṃ pretyeha ca bhraṃśamavāpnuvanti // (28.2) Par.?
yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ / (29.1) Par.?
kāmārthayoścoparameṇa dharmastyājyaḥ sa kṛtsno yadi kāṅkṣito 'rthaḥ // (29.2) Par.?
tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva / (30.1) Par.?
dharmārthakāmādhigamaṃ hyanūnaṃ nṛṇāmanūnaṃ puruṣārthamāhuḥ // (30.2) Par.?
tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau / (31.1) Par.?
māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām // (31.2) Par.?
snehena khalvetadahaṃ bravīmi naiśvaryarāgeṇa na vismayena / (32.1) Par.?
imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ // (32.2) Par.?
yāvat svavaṃśapratirūpaṃ rūpaṃ na te jarābhyetyabhibhūya bhūyaḥ / (33.1) Par.?
tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam // (33.2) Par.?
śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ / (34.1) Par.?
ataśca yūnaḥ kathayanti kāmānmadhyasya vittaṃ sthavirasya dharmam // (34.2) Par.?
dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni / (35.1) Par.?
saṃrakṣyamāṇānyapi durgrahāṇi kāmā yatastena pathā haranti // (35.2) Par.?
vayāṃsi jīrṇāni vimarśavanti dhīrāṇyavasthānaparāyaṇāni / (36.1) Par.?
alpena yatnena śamātmakāni bhavantyagatyaiva ca lajjayā ca // (36.2) Par.?
ataśca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi / (37.1) Par.?
bahucchalaṃ yauvanamabhyatītya nistīrya kāntāramivāśvasanti // (37.2) Par.?
tasmādadhīraṃ capalapramādi navaṃ vayastāvadidaṃ vyapaitu / (38.1) Par.?
kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ // (38.2) Par.?
atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ / (39.1) Par.?
yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham // (39.2) Par.?
suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ / (40.1) Par.?
nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ // (40.2) Par.?
ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse / (41.1) Par.?
tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ // (41.2) Par.?
iti buddhacarite mahākāvye 'śvaghoṣakṛte śreṇyābhigamano nāma daśamaḥ sargaḥ // (42.1) Par.?
Duration=0.12774801254272 secs.