UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5391
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indra uvāca / (1.1)
Par.?
punaḥ sasarja bhagavānprabhraṣṭāḥ pūrvavatprajāḥ / (1.2)
Par.?
sahasrayugaparyante prabhāte tu pitāmahaḥ // (1.3)
Par.?
evaṃ parārdhe viprendra dviguṇe tu tathā gate / (2.1)
Par.?
tadā dharāmbhasi vyāptā hyāpo vahnau samīraṇe // (2.2)
Par.?
vahniḥ samīraṇaścaiva vyomni tanmātrasaṃyutaḥ / (3.1)
Par.?
indriyāṇi daśaikaṃ ca tanmātrāṇi dvijottama // (3.2)
Par.?
ahaṅkāramanuprāpya pralīnāstatkṣaṇādaho / (4.1)
Par.?
abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt // (4.2)
Par.?
mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija / (5.1)
Par.?
avyaktaṃ svaguṇaiḥ sārdhaṃ pralīnamabhavadbhave // (5.2)
Par.?
tataḥ sṛṣṭirabhūttasmātpūrvavatpuruṣācchivāt / (6.1)
Par.?
atha sṛṣṭāstadā tasya manasā tena mānasāḥ // (6.2)
Par.?
na vyavardhanta loke 'sminprajāḥ kamalayoninā / (7.1)
Par.?
vṛddhyarthaṃ bhagavānbrahmā putrairvai mānasaiḥ saha // (7.2)
Par.?
duścaraṃ vicacāreśaṃ samuddiśya tapaḥ svayam / (8.1)
Par.?
tuṣṭastu tapasā tasya bhavo jñātvā sa vāñchitam // (8.2)
Par.?
lalāṭamadhyaṃ nirbhidya brahmaṇaḥ puruṣasya tu / (9.1)
Par.?
putrasnehamiti procya strīpuṃrūpo'bhavattadā // (9.2)
Par.?
tasya putro mahādevo hyardhanārīśvaro 'bhavat / (10.1)
Par.?
dadāha bhagavānsarvaṃ brahmāṇaṃ ca jagadgurum // (10.2)
Par.?
athārdhamātrāṃ kalyāṇīmātmanaḥ parameśvarīm / (11.1)
Par.?
bubhuje yogamārgeṇa vṛddhyarthaṃ jagatāṃ śivaḥ // (11.2)
Par.?
tasyāṃ hariṃ ca brahmāṇaṃ sasarja parameśvaraḥ / (12.1)
Par.?
viśveśvarastu viśvātmā cāstraṃ pāśupataṃ tathā // (12.2)
Par.?
tasmādbrahmā mahādevyāścāṃśajaś ca haris tathā / (13.1)
Par.?
aṇḍajaḥ padmajaścaiva bhavāṅgabhava eva ca // (13.2)
Par.?
etatte kathitaṃ sarvamitihāsaṃ purātanam / (14.1)
Par.?
parārdhaṃ brahmaṇo yāvattāvadbhūtiḥ samāsataḥ // (14.2)
Par.?
vairāgyaṃ brahmaṇo vakṣye
tamodbhūtaṃ samāsataḥ / (15.1)
Par.?
nārāyaṇo'pi bhagavān dvidhā kṛtvātmanastanum // (15.2)
Par.?
sasarja sakalaṃ tasmātsvāṅgādeva carācaram / (16.1)
Par.?
tato brahmāṇamasṛjadbrahmā rudraṃ pitāmahaḥ // (16.2)
Par.?
mune kalpāntare rudro hariṃ brahmāṇam īśvaram / (17.1)
Par.?
tato brahmāṇamasṛjanmune kalpāntare hariḥ // (17.2)
Par.?
nārāyaṇaṃ punarbrahmā brahmāṇaṃ ca punarbhavaḥ / (18.1)
Par.?
tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ // (18.2)
Par.?
sargaṃ visṛjya cātmānamātmanyeva niyojya ca / (19.1)
Par.?
saṃhṛtya prāṇasañcāraṃ pāṣāṇa iva niścalaḥ // (19.2)
Par.?
daśavarṣasahasrāṇi samādhistho 'bhavatprabhuḥ / (20.1)
Par.?
adhomukhaṃ tu yatpadmaṃ hṛdi saṃsthaṃ suśobhanam // (20.2)
Par.?
pūritaṃ pūrakeṇaiva prabuddhaṃ cābhavattadā / (21.1)
Par.?
tadūrdhvavaktram abhavat kumbhakena nirodhitam // (21.2)
Par.?
tatpadmakarṇikāmadhye sthāpayāmāsa ceśvaram / (22.1)
Par.?
tadomiti śivaṃ devamardhamātrāparaṃ param // (22.2)
Par.?
mṛṇālatantubhāgaikaśatabhāge vyavasthitam / (23.1)
Par.?
yamī yamaviśuddhātmā niyamyaivaṃ hṛdīśvaram // (23.2)
Par.?
yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam / (24.1)
Par.?
tasya hṛtkamalasthasya niyogāccāṃśajo vibhuḥ // (24.2)
Par.?
lalāṭamasya nirbhidya prādurāsītpitāmahāt / (25.1)
Par.?
lohito 'bhūt svayaṃ nīlaḥ śivasya hṛdayodbhavaḥ // (25.2)
Par.?
vahneścaiva tu saṃyogātprakṛtya puruṣaḥ prabhuḥ / (26.1)
Par.?
nīlaś ca lohitaścaiva yataḥ kālākṛtiḥ pumān // (26.2)
Par.?
nīlalohita ityuktastena devena vai prabhuḥ / (27.1)
Par.?
brahmaṇā bhagavānkālaḥ prītātmā cābhavadvibhuḥ // (27.2)
Par.?
suprītamanasaṃ devaṃ tuṣṭāva ca pitāmahaḥ / (28.1)
Par.?
nāmāṣṭakena viśvātmā viśvātmānaṃ mahāmune // (28.2)
Par.?
pitāmaha uvāca / (29.1)
Par.?
namaste bhagavan rudra bhāskarāmitatejase / (29.2)
Par.?
namo bhavāya devāya rasāyāmbumayāya te // (29.3)
Par.?
śarvāya kṣitirūpāya sadā surabhiṇe namaḥ / (30.1)
Par.?
īśāya vāyave tubhyaṃ saṃsparśāya namo namaḥ // (30.2)
Par.?
paśūnāṃ pataye caiva pāvakāyātitejase / (31.1)
Par.?
bhīmāya vyomarūpāya śabdamātrāya te namaḥ // (31.2)
Par.?
mahādevāya somāya amṛtāya namo'stu te / (32.1)
Par.?
ugrāya yajamānāya namaste karmayogine // (32.2)
Par.?
yaḥ paṭhecchṛṇuyādvāpi paitāmahamimaṃ stavam / (33.1)
Par.?
rudrāya kathitaṃ viprāñśrāvayedvā samāhitaḥ // (33.2)
Par.?
aṣṭamūrtestu sāyujyaṃ varṣādekādavāpnuyāt / (34.1)
Par.?
evaṃ stutvā mahādevam avaikṣata pitāmahaḥ // (34.2)
Par.?
tadāṣṭadhā mahādevaḥ samātiṣṭhatsamantataḥ / (35.1)
Par.?
tadā prakāśate bhānuḥ kṛṣṇavartmā niśākaraḥ // (35.2)
Par.?
kṣitirvāyuḥ pumānaṃbhaḥ suṣiraṃ sarvagaṃ tathā / (36.1)
Par.?
tadāprabhṛti taṃ prāhuraṣṭamūrtiritīśvaram // (36.2)
Par.?
aṣṭamūrteḥ prasādena virañciścāsṛjatpunaḥ / (37.1)
Par.?
sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ // (37.2)
Par.?
sahasrayugaparyantaṃ saṃsupte ca carācare / (38.1)
Par.?
prajāḥ sraṣṭumanās tepe tata ugraṃ tapo mahat // (38.2)
Par.?
tasyaivaṃ tapyamānasya na kiṃcitsamavartata / (39.1)
Par.?
tato dīrgheṇa kālena duḥkhātkrodho vyajāyata // (39.2)
Par.?
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ / (40.1)
Par.?
tatastebhyo'śrubindubhyo bhūtāḥ pretāstadābhavan // (40.2)
Par.?
sarvāṃstānagrajāndṛṣṭvā bhūtapretaniśācarān / (41.1)
Par.?
anindata tadā devo brahmātmānam ajo vibhuḥ // (41.2)
Par.?
jahau prāṇāṃś ca bhagavān krodhāviṣṭaḥ prajāpatiḥ / (42.1)
Par.?
tataḥ prāṇamayo rudraḥ prādurāsītprabhormukhāt // (42.2)
Par.?
ardhanārīśvaro bhūtvā bālārkasadṛśadyutiḥ / (43.1)
Par.?
tadaikādaśadhātmānaṃ pravibhajya vyavasthitaḥ // (43.2)
Par.?
ardhenāṃśena sarvātmā sasarjāsau śivāmumām / (44.1)
Par.?
sā cāsṛjattadā lakṣmīṃ durgāṃ śreṣṭhāṃ sarasvatīm // (44.2)
Par.?
vāmāṃ raudrīṃ mahāmāyāṃ vaiṣṇavīṃ vārijekṣaṇām / (45.1)
Par.?
kalāṃ vikiriṇīṃ caiva kālīṃ kamalavāsinīm // (45.2)
Par.?
balavikariṇīṃ devīṃ balapramathinīṃ tathā / (46.1)
Par.?
sarvabhūtasya damanīṃ sasṛje ca manonmanīm // (46.2)
Par.?
tathānyā bahavaḥ sṛṣṭās tayā nāryaḥ sahasraśaḥ / (47.1)
Par.?
rudraiścaiva mahādevastābhistribhuvaneśvaraḥ // (47.2)
Par.?
sarvātmanaś ca tasyāgre hyatiṣṭhatparameśvaraḥ / (48.1)
Par.?
mṛtasya tasya devasya brahmaṇaḥ parameṣṭhinaḥ // (48.2)
Par.?
ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ / (49.1)
Par.?
brahmaṇaḥ pradadau prāṇānātmasthāṃstu tadā prabhuḥ // (49.2)
Par.?
prahṛṣṭo 'bhūttato rudraḥ kiṃcitpratyāgatāsavam / (50.1)
Par.?
abhyabhāṣata deveśo brahmāṇaṃ paramaṃ vacaḥ // (50.2)
Par.?
mā bhairdeva mahābhāga viriñca jagatāṃ guro / (51.1)
Par.?
mayeha sthāpitāḥ prāṇāstasmāduttiṣṭha vai prabho // (51.2)
Par.?
śrutvā vacastatastasya svapnabhūtaṃ manogatam / (52.1)
Par.?
pitāmahaḥ prasannātmā netraiḥ phullāmbujaprabhaiḥ // (52.2)
Par.?
tataḥ pratyāgataprāṇaḥ samudaikṣan maheśvaram / (53.1)
Par.?
sa udvīkṣya ciraṃ kālaṃ snigdhagaṃbhīrayā girā // (53.2)
Par.?
uvāca bhagavān brahmā samutthāya kṛtāñjaliḥ / (54.1)
Par.?
bho bho vada mahābhāga ānandayasi me manaḥ // (54.2)
Par.?
ko bhavān aṣṭamūrtir vai sthita ekādaśātmakaḥ / (55.1)
Par.?
indra uvāca / (55.2)
Par.?
tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ // (55.3)
Par.?
spṛśankarābhyāṃ brahmāṇaṃ sukhābhyāṃ sa surārihā / (56.1)
Par.?
śrīśaṅkara uvāca / (56.2)
Par.?
māṃ viddhi paramātmānam enāṃ māyāmajāmiti // (56.3)
Par.?
ete vai saṃsthitā rudrāstvāṃ rakṣitumihāgatāḥ / (57.1)
Par.?
tataḥ praṇamya taṃ brahmā devadevamuvāca ha // (57.2)
Par.?
kṛtāñjalipuṭo bhūtvā harṣagadgadayā girā / (58.1)
Par.?
bhagavandevadeveśa duḥkhairākulito hyaham // (58.2)
Par.?
saṃsārānmoktumīśāna māmihārhasi śaṅkara / (59.1)
Par.?
tataḥ prahasya bhagavānpitāmahamumāpatiḥ // (59.2) Par.?
tadā rudrairjagannāthastayā cāntardadhe vibhuḥ / (60.1)
Par.?
indra uvāca / (60.2)
Par.?
tasmācchilāda lokeṣu durlabho vai tvayonijaḥ // (60.3)
Par.?
mṛtyuhīnaḥ pumānviddhi samṛtyuḥ padmajo'pi saḥ / (61.1)
Par.?
kiṃtu deveśvaro rudraḥ prasīdati yadīśvaraḥ // (61.2)
Par.?
na durlabho mṛtyuhīnastava putro hyayonijaḥ / (62.1)
Par.?
mayā ca viṣṇunā caiva brahmaṇā ca mahātmanā // (62.2)
Par.?
ayonijaṃ mṛtyuhīnamasamarthaṃ niveditum / (63.1)
Par.?
śailādiruvāca / (63.2)
Par.?
evaṃ vyāhṛtya viprendramanugṛhya ca taṃ ghṛṇī // (63.3)
Par.?
devairvṛto yayau devaḥ sitenebhena vai prabhuḥ // (64.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge indravākyaṃ nāmaikacatvāriṃśo 'dhyāyaḥ // (65.1)
Par.?
Duration=0.37100505828857 secs.