UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5401
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nandikeśvara uvāca / (1.1)
Par.?
mayā saha pitā hṛṣṭaḥ praṇamya ca maheśvaram / (1.2)
Par.?
uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ // (1.3)
Par.?
yadāgato'hamuṭajaṃ śilādasya mahāmune / (2.1)
Par.?
tadā vai daivikaṃ rūpaṃ tyaktvā mānuṣyam āsthitaḥ // (2.2)
Par.?
naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt / (3.1)
Par.?
mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ // (3.2)
Par.?
vilalāpātiduḥkhārtaḥ svajanaiś ca samāvṛtaḥ / (4.1)
Par.?
jātakarmādikāścaiva cakāra mama sarvavit // (4.2)
Par.?
śālaṅkāyanaputro vai śilādaḥ putravatsalaḥ / (5.1)
Par.?
upadiṣṭā hi tenaiva ṛkśākhā yajuṣas tathā // (5.2)
Par.?
sāmaśākhāsahasraṃ ca sāṅgopāṅgaṃ mahāmune / (6.1)
Par.?
āyurvedaṃ dhanurvedaṃ gāndharvaṃ cāśvalakṣaṇam // (6.2)
Par.?
hastināṃ caritaṃ caiva narāṇāṃ caiva lakṣaṇam / (7.1)
Par.?
sampūrṇe saptame varṣe tato'tha munisattamau // (7.2)
Par.?
mitrāvaruṇanāmānau tapoyogabalānvitau / (8.1)
Par.?
tasyāśramaṃ gatau divyau draṣṭuṃ māṃ cājñayā vibhoḥ // (8.2)
Par.?
ūcatuś ca mahātmānau māṃ nirīkṣya muhurmuhuḥ / (9.1)
Par.?
tāta nandyayamalpāyuḥ sarvaśāstrārthapāragaḥ // (9.2)
Par.?
na dṛṣṭamevamāścaryamāyurvarṣādataḥ param / (10.1)
Par.?
ityuktavati viprendraḥ śilādaḥ putravatsalaḥ // (10.2)
Par.?
samāliṅgya ca duḥkhārto rurodātīva visvaram / (11.1)
Par.?
hā putra putra putreti papāta ca samantataḥ // (11.2)
Par.?
aho balaṃ daivavidher vidhātuśceti duḥkhitaḥ / (12.1)
Par.?
tasya cārtasvaraṃ śrutvā tadāśramanivāsinaḥ // (12.2)
Par.?
nipeturvihvalātyarthaṃ rakṣāścakruś ca maṅgalam / (13.1)
Par.?
tuṣṭuvuś ca mahādevaṃ triyaṃbakamumāpatim // (13.2) Par.?
hutvā triyaṃbakenaiva madhunaiva ca saṃplutām / (14.1)
Par.?
dūrvāmayutasaṃkhyātāṃ sarvadravyasamanvitām // (14.2)
Par.?
pitā vigatasaṃjñaś ca tathā caiva pitāmahaḥ / (15.1)
Par.?
viceṣṭaś ca lalāpāsau mṛtavannipapāta ca // (15.2)
Par.?
mṛtyor bhīto'ham acirācchirasā cābhivandya tam / (16.1)
Par.?
mṛtavatpatitaṃ sākṣātpitaraṃ ca pitāmaham // (16.2)
Par.?
pradakṣiṇīkṛtya ca taṃ rudrajāpyarato 'bhavam / (17.1)
Par.?
hṛtpuṇḍarīke suṣire dhyātvā devaṃ triyaṃbakam // (17.2)
Par.?
tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadāśivam / (18.1)
Par.?
saritaścāntare puṇye sthitaṃ māṃ parameśvaraḥ // (18.2)
Par.?
tuṣṭo'bravīnmahādevaḥ somaḥ somārdhabhūṣaṇaḥ / (19.1)
Par.?
vatsa nandinmahābāho mṛtyorbhītiḥ kutastava // (19.2)
Par.?
mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ / (20.1)
Par.?
vatsainattava dehaṃ ca laukikaṃ paramārthataḥ // (20.2)
Par.?
nāstyeva daivikaṃ dṛṣṭaṃ śilādena purā tava / (21.1)
Par.?
devaiś ca munibhiḥ siddhairgandharvairdānavottamaiḥ // (21.2)
Par.?
pūjitaṃ yatpurā vatsa daivikaṃ nandikeśvara / (22.1)
Par.?
saṃsārasya svabhāvo'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ // (22.2)
Par.?
nṛṇāṃ yoniparityāgaḥ sarvathaiva vivekinaḥ / (23.1)
Par.?
evamuktvā tu māṃ sākṣātsarvadevamaheśvaraḥ // (23.2)
Par.?
karābhyāṃ suśubhābhyāṃ ca ubhābhyāṃ parameśvaraḥ / (24.1)
Par.?
pasparśa bhagavān rudraḥ paramārtiharo haraḥ // (24.2)
Par.?
uvāca ca mahādevastuṣṭātmā vṛṣabhadhvajaḥ / (25.1)
Par.?
nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām // (25.2)
Par.?
samālokya ca tuṣṭātmā mahādevaḥ sureśvaraḥ / (26.1)
Par.?
ajaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ // (26.2)
Par.?
akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ / (27.1)
Par.?
mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ // (27.2)
Par.?
iṣṭo mama sadā caiva mama pārśvagataḥ sadā / (28.1)
Par.?
madbalaścaiva bhavitā mahāyogabalānvitaḥ // (28.2)
Par.?
evamuktvā ca māṃ devo bhagavān sagaṇastadā / (29.1)
Par.?
kuśeśayamayīṃ mālāṃ samunmucyātmanastadā // (29.2)
Par.?
ābabandha mahātejā mama devo vṛṣadhvajaḥ / (30.1)
Par.?
tayāhaṃ mālayā jātaḥ śubhayā kaṇṭhasaktayā // (30.2)
Par.?
tryakṣo daśabhujaścaiva dvitīya iva śaṅkaraḥ / (31.1)
Par.?
tata eva samādāya hastena parameśvaraḥ // (31.2)
Par.?
uvāca brūhi kiṃ te'dya dadāmi varamuttamam / (32.1)
Par.?
tato jaṭāśritaṃ vāri gṛhītvā cātinirmalam // (32.2)
Par.?
uktā nadī bhavasveti utsasarja vṛṣadhvajaḥ / (33.1)
Par.?
tataḥ sā divyatoyā ca pūrṇāsitajalā śubhā // (33.2)
Par.?
padmotpalavanopetā prāvartata mahānadī / (34.1)
Par.?
tāmāha ca mahādevo nadīṃ paramaśobhanām // (34.2)
Par.?
yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī / (35.1)
Par.?
tasmājjaṭodakā puṇyā bhaviṣyasi saridvarā // (35.2)
Par.?
tvayi snātvā naraḥ kaścitsarvapāpaiḥ pramucyate / (36.1)
Par.?
tato devyā mahādevaḥ śilādatanayaṃ prabhuḥ // (36.2)
Par.?
putraste 'yamiti procya pādayoḥ saṃnyapātayat / (37.1)
Par.?
sā māmāghrāya śirasi pāṇibhyāṃ parimārjatī // (37.2)
Par.?
putrapremṇābhyaṣiñcacca srotobhistanayaistribhiḥ / (38.1)
Par.?
payasā śaṅkhagaureṇa devadevaṃ nirīkṣya sā // (38.2)
Par.?
tāni srotāṃsi trīṇyasyāḥ srotasvinyo'bhavaṃstadā / (39.1)
Par.?
nadīṃ trisrotasaṃ devo bhagavānavadadbhavaḥ // (39.2)
Par.?
trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ / (40.1)
Par.?
nanāda nādāttasmācca saridanyā tato 'bhavat // (40.2)
Par.?
vṛṣadhvaniriti khyātā devadevena sā nadī / (41.1)
Par.?
jāṃbūnadamayaṃ citraṃ sarvaratnamayaṃ śubham // (41.2)
Par.?
svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā / (42.1)
Par.?
mukuṭaṃ cābabandheśo mama mūrdhni vṛṣadhvajaḥ // (42.2)
Par.?
kuṇḍale ca śubhe divye vajravaiḍūryabhūṣite / (43.1)
Par.?
ābabandha mahādevaḥ svayameva maheśvaraḥ // (43.2)
Par.?
māṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaiḥ prabhākaraḥ / (44.1)
Par.?
meghāṃbhasā cābhyaṣiñcacchilādanam atho mune // (44.2)
Par.?
tasyābhiṣiktasya tadā pravṛttā srotasā bhṛśam / (45.1)
Par.?
yasmāt suvarṇānniḥsṛtya nadyeṣā sampravartate // (45.2)
Par.?
svarṇodaketi tāmāha devadevastriyaṃbakaḥ / (46.1)
Par.?
jāmbūnadamayādyasmāddvitīyā mukuṭācchubhā // (46.2)
Par.?
prāvartata nadī puṇyā ūcur jambūnadīti tām / (47.1)
Par.?
etatpañcanadaṃ nāma japyeśvarasamīpagam // (47.2)
Par.?
yaḥ pañcanadamāsādya snātvā japyeśvareśvaram / (48.1)
Par.?
pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ // (48.2)
Par.?
Devī adopts Nandin
atha devo mahādevaḥ sarvabhūtapatirbhavaḥ / (49.1)
Par.?
devīmuvāca śarvāṇīmumāṃ girisutāmajām // (49.2)
Par.?
devī nandīśvaraṃ devamabhiṣiñcāmi bhūtapam / (50.1)
Par.?
gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye // (50.2)
Par.?
tasya tadvacanaṃ śrutvā bhavānī harṣitānanā / (51.1)
Par.?
smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim // (51.2)
Par.?
sarvalokādhipatyaṃ ca gaṇeśatvaṃ tathaiva ca / (52.1)
Par.?
dātumarhasi deveśa śailādistanayo mama // (52.2)
Par.?
tataḥ sa bhagavāñśarvaḥ sarvalokeśvareśvaraḥ / (53.1)
Par.?
sasmāra gaṇapān divyāndevadevo vṛṣadhvajaḥ // (53.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvaraprādurbhāvanandikeśvarābhiṣekamantro nāma tricatvāriṃśo 'dhyāyaḥ // (54.1)
Par.?
Duration=0.39292192459106 secs.