Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5462
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kena yogena vai sūta guṇaprāptiḥ satāmiha / (1.2) Par.?
aṇimādiguṇopetā bhavantyeveha yoginaḥ / (1.3) Par.?
tatsarvaṃ vistarātsūta vaktumarhasi sāṃpratam // (1.4) Par.?
sūta uvāca / (2.1) Par.?
ata ūrdhvaṃ pravakṣyāmi yogaṃ paramadurlabham / (2.2) Par.?
pañcadhā saṃsmaredādau sthāpya citte sanātanam // (2.3) Par.?
kalpayeccāsanaṃ padmaṃ somasūryāgnisaṃyutam / (3.1) Par.?
ṣaḍviṃśacchaktisaṃyuktamaṣṭadhā ca dvijottamāḥ // (3.2) Par.?
tataḥ ṣoḍaśadhā caiva punardvādaśadhā dvijāḥ / (4.1) Par.?
smarec ca tat tathā madhye devyā devam umāpatim // (4.2) Par.?
aṣṭaśaktisamāyuktamaṣṭamūrtimajaṃ prabhum / (5.1) Par.?
tābhiścāṣṭavidhā rudrāścatuḥṣaṣṭividhāḥ punaḥ // (5.2) Par.?
śaktayaś ca tathā sarvā guṇāṣṭakasamanvitāḥ / (6.1) Par.?
evaṃ smaretkrameṇaiva labdhvā jñānamanuttamam // (6.2) Par.?
evaṃ pāśupataṃ yogaṃ mokṣasiddhipradāyakam / (7.1) Par.?
tasyāṇimādayo viprā nānyathā karmakoṭibhiḥ // (7.2) Par.?
aiśvarya
tatrāṣṭaguṇamaiśvaryaṃ yogināṃ samudāhṛtam / (8.1) Par.?
tatsarvaṃ kramayogena hyucyamānaṃ nibodhata // (8.2) Par.?
aṇimā laghimā caiva mahimā prāptireva ca / (9.1) Par.?
prākāmyaṃ caiva sarvatra īśitvaṃ caiva sarvataḥ // (9.2) Par.?
vaśitvamatha sarvatra yatra kāmāvasāyitā / (10.1) Par.?
taccāpi trividhaṃ jñeyamaiśvaryaṃ sārvakāmikam // (10.2) Par.?
sāvadyaṃ niravadyaṃ ca sūkṣmaṃ caiva pravartate / (11.1) Par.?
sāvadyaṃ nāma yattatra pañcabhūtātmakaṃ smṛtam // (11.2) Par.?
indriyāṇi manaścaiva ahaṅkāraś ca yaḥ smṛtaḥ / (12.1) Par.?
tatra sūkṣmapravṛttistu pañcabhūtātmikā punaḥ // (12.2) Par.?
indriyāṇi manaścittabuddhyahaṅkārasaṃjñitam / (13.1) Par.?
tathā sarvamayaṃ caiva ātmasthā khyātireva ca // (13.2) Par.?
saṃyoga eva trividhaḥ sūkṣmeṣveva pravartate / (14.1) Par.?
punaraṣṭaguṇaścāpi sūkṣmeṣveva vidhīyate // (14.2) Par.?
tasya rūpaṃ pravakṣyāmi yathāha bhagavānprabhuḥ / (15.1) Par.?
trailokye sarvabhūteṣu yathāsya niyamaḥ smṛtaḥ // (15.2) Par.?
aṇimādyaṃ tathāvyaktaṃ sarvatraiva pratiṣṭhitam / (16.1) Par.?
trailokye sarvabhūtānāṃ duṣprāpyaṃ samudāhṛtam // (16.2) Par.?
tat tasya bhavati prāpyaṃ prathamaṃ yogināṃ balam / (17.1) Par.?
laṅghanaṃ plavanaṃ loke rūpamasya sadā bhavet // (17.2) Par.?
śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam / (18.1) Par.?
trailokye sarvabhūtānāṃ mahimnā caiva vanditam // (18.2) Par.?
mahitvaṃ cāpi loke'smiṃs tṛtīyo yoga ucyate / (19.1) Par.?
trailokye sarvabhūteṣu yatheṣṭagamanaṃ smṛtam // (19.2) Par.?
prākāmān viṣayān bhuṅkte tathāpratihataḥ kvacit / (20.1) Par.?
trailokye sarvabhūtānāṃ sukhaduḥkhaṃ pravartate // (20.2) Par.?
īśo bhavati sarvatra pravibhāgena yogavit / (21.1) Par.?
vaśyāni cāsya bhūtāni trailokye sacarācare // (21.2) Par.?
icchayā tasya rūpāṇi bhavanti na bhavanti ca / (22.1) Par.?
yatra kāmāvasāyitvaṃ trailokye sacarācare // (22.2) Par.?
śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā / (23.1) Par.?
pravartante 'sya cecchāto na bhavanti yathecchayā // (23.2) Par.?
yogin is freed from attachment
na jāyate na mriyate chidyate na ca bhidyate / (24.1) Par.?
na dahyate na muhyeta līyate na ca lipyate // (24.2) Par.?
na kṣīyate na kṣarati khidyate na kadācana / (25.1) Par.?
kriyate vā na sarvatra tathā vikriyate na ca // (25.2) Par.?
agandharasarūpastu asparśaḥ śabdavarjitaḥ / (26.1) Par.?
avarṇo hyasvaraś caiva asavarṇastu karhicit // (26.2) Par.?
sa bhuṅkte viṣayāṃścaiva viṣayairna ca yujyate / (27.1) Par.?
aṇutvāttu paraḥ sūkṣmaḥ sūkṣmatvād apavargikaḥ // (27.2) Par.?
vyāpakastvapavargācca vyāpakātpuruṣaḥ smṛtaḥ / (28.1) Par.?
puruṣaḥ sūkṣmabhāvāttu aiśvarye parame sthitaḥ // (28.2) Par.?
guṇottaramathaiśvarye sarvataḥ sūkṣmamucyate / (29.1) Par.?
aiśvaryaṃ cāpratīghātaṃ prāpya yogamanuttamam // (29.2) Par.?
apavargaṃ tato gacchetsūkṣmaṃ tatparamaṃ padam / (30.1) Par.?
evaṃ pāśupataṃ yogaṃ jñātavyaṃ munipuṅgavāḥ // (30.2) Par.?
svargāpavargaphaladaṃ śivasāyujyakāraṇam / (31.1) Par.?
athavā gatavijñāno rāgātkarma samācaret // (31.2) Par.?
rājasaṃ tāmasaṃ vāpi bhuktvā tatraiva mucyate / (32.1) Par.?
brahman guarantees liberation
tathā sukṛtakarmā tu phalaṃ svarge samaśnute // (32.2) Par.?
tasmātsthānātpunaḥ śreṣṭho mānuṣyamupapadyate / (33.1) Par.?
tasmādbrahma paraṃ saukhyaṃ brahma śāśvatam uttamam // (33.2) Par.?
brahma eva hi seveta brahmaiva hi paraṃ sukham / (34.1) Par.?
pariśramo hi yajñānāṃ mahatārthena vartate // (34.2) Par.?
bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham / (35.1) Par.?
athavā dhyānasaṃyukto brahmatattvaparāyaṇaḥ // (35.2) Par.?
na tu cyāvayituṃ śakyo manvantaraśatairapi / (36.1) Par.?
dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham // (36.2) Par.?
viśvapādaśirogrīvaṃ viśveśaṃ viśvarūpiṇam / (37.1) Par.?
viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum // (37.2) Par.?
gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva / (38.1) Par.?
kaviṃ purāṇam anuśāsitāraṃ sūkṣmācca sūkṣmaṃ mahato mahāntam // (38.2) Par.?
yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam / (39.1) Par.?
aliṅginaṃ nirguṇaṃ cetanaṃ ca nityaṃ sadā sarvagaṃ sarvasāram // (39.2) Par.?
paśyanti yuktyā hyacalaprakāśaṃ tadbhāvitāstejasā dīpyamānam / (40.1) Par.?
apāṇipādodarapārśvajihvo hyatīndriyo vāpi susūkṣma ekaḥ // (40.2) Par.?
paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti / (41.1) Par.?
sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam // (41.2) Par.?
acetanāṃ sarvagatāṃ sūkṣmāṃ prasavadharmiṇīm / (42.1) Par.?
prakṛtiṃ sarvabhūtānāṃ yuktāḥ paśyanti yoginaḥ // (42.2) Par.?
sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham / (43.1) Par.?
sarvataḥ śrutimal loke sarvamāvṛtya tiṣṭhati // (43.2) Par.?
yukto yogena ceśānaṃ sarvataś ca sanātanam / (44.1) Par.?
puruṣaṃ sarvabhūtānāṃ taṃ vidvānna vimuhyati // (44.2) Par.?
bhūtātmānaṃ mahātmānaṃ paramātmānamavyayam / (45.1) Par.?
sarvātmānaṃ paraṃ brahma tadvai dhyātā na muhyati // (45.2) Par.?
pavano hi yathā grāhyo vicaransarvamūrtiṣu / (46.1) Par.?
puri śete sudurgrāhyastasmātpuruṣa ucyate // (46.2) Par.?
development of an embryo
atha celluptadharmā tu sāvaśeṣaiḥ svakarmabhiḥ / (47.1) Par.?
tatastu brahmagarbhe vai śukraśoṇitasaṃyute // (47.2) Par.?
strīpuṃsoḥ saṃprayoge hi jāyate hi tataḥ prabhuḥ / (48.1) Par.?
tatastu garbhakālena kalalaṃ nāma jāyate // (48.2) Par.?
kālena kalalaṃ cāpi budbudaṃ samprajāyate / (49.1) Par.?
mṛtpiṇḍastu yathā cakre cakrāvartena pīḍitaḥ // (49.2) Par.?
hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati / (50.1) Par.?
evamādhyātmikairyuktā vāyunā saṃprapūritaḥ // (50.2) Par.?
yadi yoniṃ vimuñcāmi tatprapadye maheśvaram / (51.1) Par.?
yāvaddhi vaiṣṇavo vāyurjātamātraṃ na saṃspṛśet // (51.2) Par.?
tāvatkālaṃ mahādevamarcayāmīti cintayet / (52.1) Par.?
jāyate mānuṣastatra yathārūpaṃ yathāvayaḥ // (52.2) Par.?
vāyuḥ saṃbhavate khāttu vātādbhavati vai jalam / (53.1) Par.?
jalāt sambhavati prāṇaḥ prāṇācchukraṃ vivardhate // (53.2) Par.?
raktabhāgās trayastriṃśad retobhāgāś caturdaśa / (54.1) Par.?
bhāgato'rdhaphalaṃ kṛtvā tato garbho niṣicyate // (54.2) Par.?
tatastu garbhasaṃyuktaḥ pañcabhir vāyubhir vṛtaḥ / (55.1) Par.?
pituḥ śarīrātpratyaṅgaṃ rūpamasyopajāyate // (55.2) Par.?
tato 'sya māturāhārāt pītalīḍhapraveśanāt / (56.1) Par.?
nābhideśena vai prāṇāste hyādhārā hi dehinām // (56.2) Par.?
navamāsāt parikliṣṭaḥ saṃveṣṭitaśirodharaḥ / (57.1) Par.?
veṣṭitaḥ sarvagātraiś ca aparyāptapraveśanaḥ // (57.2) Par.?
navamāsoṣitaścāpi yonicchidrādavāṅmukhaḥ / (58.1) Par.?
hell
tataḥ svakarmabhiḥ pāpairnirayaṃ samprapadyate // (58.2) Par.?
asipatravanaṃ caiva śālmalicchedanaṃ tathā / (59.1) Par.?
tāḍanaṃ bhakṣaṇaṃ caiva pūyaśoṇitabhakṣaṇam // (59.2) Par.?
yathā hyāpastu saṃchinnāḥ saṃśleṣmam upayānti vai / (60.1) Par.?
tathā chinnāś ca bhinnāśca yātanāsthānam āgatāḥ // (60.2) Par.?
evaṃ jīvāstu taiḥ pāpaistapyamānāḥ svayaṃkṛtaiḥ / (61.1) Par.?
prāpnuyuḥ karmabhiḥ śeṣairduḥkhaṃ vā yadi vetarat // (61.2) Par.?
ekenaiva tu gantavyaṃ sarvamutsṛjya vai janam / (62.1) Par.?
ekenaiva tu bhoktavyaṃ tasmātsukṛtamācaret // (62.2) Par.?
na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati / (63.1) Par.?
yadanena kṛtaṃ karma tadenamanugacchati // (63.2) Par.?
te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ / (64.1) Par.?
śuṣyante parigatavedanāḥ śarīrā bahvībhiḥ subhṛśamanantayātanābhiḥ // (64.2) Par.?
diff. forms of rebirth
karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate / (65.1) Par.?
tadabhyāso haratyenaṃ tasmātkalyāṇamācaret // (65.2) Par.?
anādimānprabandhaḥ syātpūrvakarmaṇi dehinaḥ / (66.1) Par.?
saṃsāraṃ tāmasaṃ ghoraṃ ṣaḍvidhaṃ pratipadyate // (66.2) Par.?
mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet / (67.1) Par.?
mṛgatvātpakṣibhāvaś ca tasmāccaiva sarīsṛpaḥ // (67.2) Par.?
sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ / (68.1) Par.?
sthāvaratve punaḥ prāpte yāvad unmilate janaḥ // (68.2) Par.?
kulālacakravadbhrāntastatraiva parivartate / (69.1) Par.?
ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ // (69.2) Par.?
vijñeyastāmaso nāma tatraiva parivartate / (70.1) Par.?
sāttvikaścāpi saṃsāro brahmādiḥ parikīrtitaḥ // (70.2) Par.?
piśācāntaḥ sa vijñeyaḥ svargasthāneṣu dehinām / (71.1) Par.?
brāhme tu kevalaṃ sattvaṃ sthāvare kevalaṃ tamaḥ // (71.2) Par.?
caturdaśānāṃ sthānānāṃ madhye viṣṭambhakaṃ rajaḥ / (72.1) Par.?
marmasu chidyamāneṣu vedanārtasya dehinaḥ // (72.2) Par.?
tatastatparamaṃ brahma kathaṃ vipraḥ smariṣyati / (73.1) Par.?
saṃsāraḥ pūrvadharmasya bhāvanābhiḥ praṇoditaḥ // (73.2) Par.?
mānuṣaṃ bhajate nityaṃ tasmāddhyānaṃ samācaret / (74.1) Par.?
caturdaśavidhaṃ hyetad buddhvā saṃsāramaṇḍalam // (74.2) Par.?
nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ / (75.1) Par.?
tatastarati saṃsāraṃ krameṇa parivartitaḥ // (75.2) Par.?
tasmācca satataṃ yukto dhyānatatparayuñjakaḥ / (76.1) Par.?
tathā samārabhedyogaṃ yathātmānaṃ sa paśyati // (76.2) Par.?
eṣa āpaḥ paraṃ jyotireṣa seturanuttamaḥ / (77.1) Par.?
vivṛtyā hyeṣa saṃbhedād bhūtānāṃ caiva śāśvataḥ // (77.2) Par.?
tadenaṃ setumātmānamagniṃ vai viśvatomukham / (78.1) Par.?
hṛdisthaṃ sarvabhūtānāmupāsīta maheśvaram // (78.2) Par.?
tathāntaḥ saṃsthitaṃ devaṃ svaśaktyā parimaṇḍitam / (79.1) Par.?
aṣṭadhā cāṣṭadhā caiva tathā cāṣṭavidhena ca // (79.2) Par.?
sṛṣṭyarthaṃ saṃsthitaṃ vahniṃ saṃkṣipya ca hṛdi sthitam / (80.1) Par.?
dhyātvā yathāvaddeveśaṃ rudraṃ bhuvananāyakam // (80.2) Par.?
hutvā pañcāhutīḥ samyak taccintāgatamānasaḥ / (81.1) Par.?
vaiśvānaraṃ hṛdisthaṃ tu yathāvadanupūrvaśaḥ // (81.2) Par.?
āpaḥ pūtāḥ sakṛtprāśya tūṣṇīṃ hutvā hyupāviśan / (82.1) Par.?
prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā // (82.2) Par.?
apānāya dvitīyā ca vyānāyeti tathā parā / (83.1) Par.?
udānāya caturthī syāt samānāyeti pañcamī // (83.2) Par.?
svāhākāraiḥ pṛthagghutvā śeṣaṃ bhuñjīta kāmataḥ / (84.1) Par.?
apaḥ punaḥ sakṛtprāśya ācamya hṛdayaṃ spṛśet // (84.2) Par.?
prāṇānāṃ granthirasyātmā rudro hyātmā viśāntakaḥ / (85.1) Par.?
rudro vai hyātmanaḥ prāṇa evamāpyāyayetsvayam // (85.2) Par.?
prāṇe niviṣṭo vai rudrastasmātprāṇamayaḥ svayam / (86.1) Par.?
prāṇāya caiva rudrāya juhotyamṛtamuttamam // (86.2) Par.?
śivāviśeha māmīśa svāhā brahmātmane svayam / (87.1) Par.?
evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ // (87.2) Par.?
puruṣo'si pure śeṣe tvaṃ aṅguṣṭhapramāṇataḥ / (88.1) Par.?
āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam // (88.2) Par.?
sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ / (89.1) Par.?
tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā // (89.2) Par.?
mṛdustvamannamasmabhyametadastu hutaṃ tava / (90.1) Par.?
ityevaṃ kathitaṃ sarvaṃ guṇaprāptiviśeṣataḥ // (90.2) Par.?
yogācāraḥ svayaṃ tena brahmaṇā kathitaḥ purā / (91.1) Par.?
evaṃ pāśupataṃ jñānaṃ jñātavyaṃ ca prayatnataḥ // (91.2) Par.?
bhasmasnāyī bhaven nityaṃ bhasmaliptaḥ sadā bhavet / (92.1) Par.?
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān // (92.2) Par.?
daive karmaṇi pitrye vā sa yāti paramāṃ gatim // (93.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ // (94.1) Par.?
Duration=0.33497595787048 secs.