Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4628
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
bhūyo'pyahaṃ pravakṣyāmi ādityeśvaramuttamam / (1.2) Par.?
sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam // (1.3) Par.?
āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam / (2.1) Par.?
yasya tīrthasya cānyāni tīrthāni kurunandana // (2.2) Par.?
nālabhanta śriyaṃ nāke martye pātālagocare / (3.1) Par.?
kurukṣetraṃ gayā gaṅgā naimiṣaṃ puṣkaraṃ tathā // (3.2) Par.?
vārāṇasī ca kedāraṃ prayāgam rudranandanam / (4.1) Par.?
mahākālaṃ sahasrākṣaṃ śuklatīrthaṃ nṛpottama // (4.2) Par.?
ravitīrthasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm / (5.1) Par.?
ravitīrthe hi yadvṛttaṃ tacchṛṇuṣva nṛpottama // (5.2) Par.?
snehātte kathayiṣyāmi vārddhakenātipīḍitaḥ / (6.1) Par.?
śṛṇvantu ṛṣayaḥ sarve taponiṣṭhā mahaujasaḥ // (6.2) Par.?
śrutaṃ me rudrasāṃnidhye nandiskandagaṇaiḥ saha / (7.1) Par.?
pārvatyā pṛṣṭaḥ śambhuśca ravitīrthasya yatphalam // (7.2) Par.?
śambhunā ca yadākhyātaṃ girijāyāḥ sasambhramam / (8.1) Par.?
tatsarvamekacittena rudrodgītaṃ śrutaṃ mayā // (8.2) Par.?
tatte 'haṃ sampravakṣyāmi śṛṇu yatnena pāṇḍava / (9.1) Par.?
durbhikṣopahatā viprā narmadāṃ tu samāśritāḥ // (9.2) Par.?
uddālako vaśiṣṭhaśca māṇḍavyo gautamastathā / (10.1) Par.?
yājñavalkyo 'tha gargaśca śāṇḍilyo gālavastathā // (10.2) Par.?
nāciketo vibhāṇḍaśca vālakhilyādayastathā / (11.1) Par.?
śātātapaśca śaṅkhaśca jaiminirgobhilastathā // (11.2) Par.?
jaigīṣavyaḥ śatānīkaḥ sarva eva samāgatāḥ / (12.1) Par.?
tīrthayātrā kṛtā taistu narmadāyāḥ samantataḥ // (12.2) Par.?
ādityeśvaramāyātāḥ prasaṅgādṛṣipuṃgavāḥ / (13.1) Par.?
vṛkṣaiḥ saṃchāditaṃ śubhraṃ dhavatindukapāṭalaiḥ // (13.2) Par.?
jambīrairarjunaiḥ kubjaiḥ śamīkesarakiṃśukaiḥ / (14.1) Par.?
tasmiṃstīrthe mahāpuṇye sugandhikusumākule // (14.2) Par.?
punnāganālikeraiśca khadiraiḥ kalpapādapaiḥ / (15.1) Par.?
anekaśvāpadākīrṇaṃ mṛgamārjārasaṃkulam // (15.2) Par.?
ṛkṣahastisamākīrṇaṃ citrakaiścopaśobhitam / (16.1) Par.?
praviṣṭā ṛṣayaḥ sarve vane puṣpasamākule // (16.2) Par.?
vanānte ca striyo dṛṣṭvā raktā raktāmbarānvitāḥ / (17.1) Par.?
raktamālyānuśobhāḍhyā raktacandanacarcitāḥ // (17.2) Par.?
raktābharaṇasaṃyuktāḥ pāśahastā bhayāvahāḥ / (18.1) Par.?
tāsāṃ samīpagā dṛṣṭāḥ kṛṣṇajīmūtasannibhāḥ // (18.2) Par.?
mahākāyā bhīmavaktrāḥ pāśahastā bhayāvahāḥ / (19.1) Par.?
anāvṛṣṭyupamā dṛṣṭā āturāḥ piṅgalocanāḥ // (19.2) Par.?
dīrghajihvā karālāsyā tīkṣṇadaṃṣṭrā durāsadā / (20.1) Par.?
vṛddhā nārī kuruśreṣṭha dṛṣṭānyā ṛṣipuṃgavaiḥ // (20.2) Par.?
tataḥ samīpagā vṛddhā tasya vṛndasya bhārata / (21.1) Par.?
svādhyāyaniratā viprā dṛṣṭāstaiḥ pāpakarmabhiḥ // (21.2) Par.?
ūcuste tu samūhena brāhmaṇāṃstapasi sthitān / (22.1) Par.?
asmākaṃ svāminaḥ sarve tiṣṭhante tīrthamadhyataḥ / (22.2) Par.?
te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ // (22.3) Par.?
tacchrutvā vacanaṃ teṣāṃ sarve caiva tvarānvitāḥ / (23.1) Par.?
jagmuste narmadākakṣaṃ dṛṣṭvā revāṃ dvijottamāḥ // (23.2) Par.?
tataḥ kecitstuvantyanye jaya devi namo 'stu te // (24.1) Par.?
namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale / (25.1) Par.?
namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare // (25.2) Par.?
namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive / (26.1) Par.?
namāmi te śītajale sukhaprade saridvare pāpahare vicitrite // (26.2) Par.?
anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge / (27.1) Par.?
mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle // (27.2) Par.?
namāmi te sarvavare sukhaprade vimocayāsmānaghapāśabaddhān // (28.1) Par.?
bhramanti tāvannarakeṣu martyā yāvattavāmbho nahi saṃśrayanti / (29.1) Par.?
spṛṣṭaṃ karaiścandramaso raveścet taddevi dadyāt paramaṃ padaṃ tu // (29.2) Par.?
anekasaṃsārabhayārditānāṃ pāpairanekair abhiveṣṭitānām / (30.1) Par.?
gatistvamambhojasamānavaktre dvandvairanekairabhisaṃvṛtānām // (30.2) Par.?
nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra / (31.1) Par.?
duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi // (31.2) Par.?
viṇmūtradehāśca nimagnadehā bhramanti tāvannarakeṣu martyāḥ / (32.1) Par.?
mahābaladhvastataraṅgabhaṅgaṃ jalaṃ na yāvattava saṃspṛśanti // (32.2) Par.?
mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam / (33.1) Par.?
te 'pi pramucyanti bhayācca ghorātkimatra viprā bhavapāśabhītāḥ // (33.2) Par.?
sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'sminkalināvasṛṣṭe / (34.1) Par.?
tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā // (34.2) Par.?
tava prāsādādvarade viśiṣṭe kālaṃ yathemaṃ paripālayitvā / (35.1) Par.?
yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam // (35.2) Par.?
tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān / (36.1) Par.?
tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ // (36.2) Par.?
evaṃ stutā tadā devī narmadā saritāṃ varā / (37.1) Par.?
pratyakṣā sā parā mūrtir brāhmaṇānāṃ yudhiṣṭhira // (37.2) Par.?
śrīmārkaṇḍeya uvāca / (38.1) Par.?
paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ / (38.2) Par.?
te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāṅgāḥ // (38.3) Par.?
ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ / (39.1) Par.?
tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirād dadāti // (39.2) Par.?
prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram / (40.1) Par.?
dehakṣayaṃ sve salile dadāti samāśrayaṃ tasya mahānubhāva // (40.2) Par.?
pāpair vimuktā divi modamānāḥ sambhoginaścaiva tu nānyathā ca // (41.1) Par.?
prasannā narmadā devī stotreṇānena bhārata / (42.1) Par.?
jalenāpyāyitān viprān dakṣiṇāpathavāhinī // (42.2) Par.?
amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate / (43.1) Par.?
durlabhaṃ yatsuraiḥ sarvair matprasādāl labhiṣyatha // (43.2) Par.?
iti te brāhmaṇā rājaṃllabdhā varamanuttamam / (44.1) Par.?
gamiṣyantaḥ prītacittā dadṛśuścitram adbhutam // (44.2) Par.?
śrīmārkaṇḍeya uvāca / (45.1) Par.?
dṛṣṭāstaiḥ puruṣāḥ pārtha narmadātaṭasaṃsthitāḥ / (45.2) Par.?
snānadevārcanāsaktāḥ pañca eva mahābalāḥ // (45.3) Par.?
te dṛṣṭā brāhmaṇaiḥ sarvairvedavedāṅgapāragaiḥ / (46.1) Par.?
saṃpṛṣṭāstairmahārāja yathā tadavadhāraya // (46.2) Par.?
viprā ūcuḥ / (47.1) Par.?
vanānte strīyugaṃ dṛṣṭvā mahāraudraṃ bhayāvaham / (47.2) Par.?
vṛddhāśca puruṣāstatra pāśahastā bhayāvahāḥ // (47.3) Par.?
durdharṣā durnirīkṣyāśca itaścetaśca cañcalāḥ / (48.1) Par.?
vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai // (48.2) Par.?
aparasparayoḥ sarve nirīkṣantaḥ punaḥpunaḥ / (49.1) Par.?
tais tu yadvacanaṃ proktaṃ tatsarvaṃ kathyatām iti // (49.2) Par.?
asmākaṃ puruṣāḥ pañca tiṣṭhanti tatra sattamāḥ / (50.1) Par.?
te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ // (50.2) Par.?
atha te puruṣāḥ pañca śrutvā vākyamidaṃ śubham / (51.1) Par.?
parasparaṃ nirīkṣanto vadanti ca punaḥpunaḥ // (51.2) Par.?
kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ // (52.1) Par.?
puruṣā ūcuḥ / (53.1) Par.?
tīrthāvagāhanaṃ sarvaiḥ pūrvadakṣiṇapaścimaiḥ / (53.2) Par.?
uttaraiśca kṛtaṃ bhaktyā na pāpaṃ tair vyapohitam // (53.3) Par.?
niṣpāpāścātha saṃjātāstīrthasyāsya prabhāvataḥ / (54.1) Par.?
śṛṇvantu ṛṣayaḥ sarve vahnikālopamā dvijāḥ // (54.2) Par.?
pātakāni ca ghorāṇi yānyacintyāni dehinām / (55.1) Par.?
pāpiṣṭhena tu caikena gurudārā niṣevitā // (55.2) Par.?
hṛtaṃ cānyena mitrasvaṃ suvarṇaṃ ca dhanaṃ tathā / (56.1) Par.?
brahmahatyā mahāraudrā kṛtā cānyena pātakam // (56.2) Par.?
surāpānaṃ tu cānyasya saṃjātaṃ cāpyakāmataḥ / (57.1) Par.?
govadhyā cāpyakāmena kṛtā caikena pāpinā // (57.2) Par.?
akāmato 'pi sarveṣāṃ pātakāni narādhipa / (58.1) Par.?
brāhmaṇānāṃ tu te śrutvā vākyaṃ tadvismayānvitāḥ // (58.2) Par.?
sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ / (59.1) Par.?
tīrthasyāsya prabhāvena narmadāyāḥ prabhāvataḥ // (59.2) Par.?
na kvacitpātakānāṃ tu praveśaścātra jāyate / (60.1) Par.?
evaṃ saṃcitya te sarve pāpiṣṭhāśca parasparam // (60.2) Par.?
citrabhānuḥ smṛtastaistu vicintya hṛdaye harim / (61.1) Par.?
snātvā revājale puṇye tarpitāḥ pitṛdevatāḥ // (61.2) Par.?
natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam / (62.1) Par.?
pradakṣiṇaṃ tu taṃ bhaktyā jvalantaṃ jātavedasam // (62.2) Par.?
patitāḥ pāṇḍavaśreṣṭha pāpodvignā mahīpate / (63.1) Par.?
sāttvikīṃ vāsanāṃ kṛtvā tyaktvā rajastamastathā // (63.2) Par.?
hataṃ taiḥ pāvake sarvaṃ revāyā uttare taṭe / (64.1) Par.?
vimānasthās tadā dṛṣṭā brāhmaṇaiste yudhiṣṭhira // (64.2) Par.?
āścaryamatulaṃ dṛṣṭam ṛṣibhir narmadātaṭe / (65.1) Par.?
tadāprabhṛti te sarve rāgadveṣavivarjitāḥ // (65.2) Par.?
ravitīrthaṃ dvijā hṛṣṭāḥ sevante mokṣakāṅkṣayā / (66.1) Par.?
tīrthasyāsya ca yatpuṇyaṃ tacchṛṇuṣva narādhipa // (66.2) Par.?
pīḍito vṛddhabhāvena bhaktyā prīto nareśvara / (67.1) Par.?
uddeśaṃ kathayiṣyāmi dvikrośābhyantare sthitaḥ // (67.2) Par.?
kurukṣetraṃ yathā puṇyaṃ ravitīrthaṃ śrutaṃ mayā / (68.1) Par.?
īśvareṇa purā khyātaṃ ṣaṇmukhasya narādhipa // (68.2) Par.?
śrutaṃ rudrācca taiḥ sarvair ahaṃ tatra samīpagaḥ / (69.1) Par.?
īśvara uvāca / (69.2) Par.?
mārtaṇḍagrahaṇe prāpte ye vrajanti ṣaḍānana / (69.3) Par.?
ravitīrthe kurukṣetre tulyametatphalaṃ labhet // (69.4) Par.?
snāne dāne tathā japye home caiva viśeṣataḥ / (70.1) Par.?
kurukṣetre samaṃ puṇyaṃ nātra kāryā vicāraṇā // (70.2) Par.?
grāme vā yadi vāraṇye puṇyā sarvatra narmadā / (71.1) Par.?
ravitīrthe viśeṣeṇa revā puṇyaphalapradā // (71.2) Par.?
ṣaṣṭhyāṃ sūryadine bhaktyā vyatīpāte ca vai dhṛtau / (72.1) Par.?
saṃkrāntau grahaṇe 'māyāṃ ye vrajanti jitendriyāḥ // (72.2) Par.?
kāmakrodhairvimuktāśca rāgadveṣais tathaiva ca / (73.1) Par.?
upoṣya parayā bhaktyā devasyāgre narādhipa // (73.2) Par.?
rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet / (74.1) Par.?
kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanam eva ca // (74.2) Par.?
ṛgvedaṃ vā yajurvedaṃ sāmavedamatharvaṇam / (75.1) Par.?
ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt // (75.2) Par.?
gāyatryā ca caturvedaphalamāpnoti mānavaḥ / (76.1) Par.?
prabhāte pūjayed viprānannadānahiraṇyataḥ // (76.2) Par.?
bhūmidānena vastreṇa annadānena śaktitaḥ / (77.1) Par.?
chatropānahaśayyādigṛhadānena pāṇḍava // (77.2) Par.?
grāmadhūrvahadānena gajakanyāhayena ca / (78.1) Par.?
vidyāśakaṭadānena sarveṣām abhayaṃ bhavet // (78.2) Par.?
śatruśca mitratāṃ yāti viṣaṃ caivāmṛtaṃ bhavet / (79.1) Par.?
grahā bhavanti suprītāḥ prītastasya divākaraḥ // (79.2) Par.?
etatte sarvam ākhyātaṃ ravitīrthaphalaṃ nṛpa / (80.1) Par.?
ye śṛṇvanti narā bhaktyā ravitīrthaphalaṃ śubham // (80.2) Par.?
te 'pi pāpavinirmuktā raviloke vasanti hi / (81.1) Par.?
godānena ca yatpuṇyaṃ yatpuṇyaṃ bhṛgudarśane // (81.2) Par.?
kedāra udakaṃ pītvā tatpuṇyaṃ jāyate nṛṇām / (82.1) Par.?
abdamaśvatthasevāyāṃ tilapātraprado bhavet // (82.2) Par.?
tatphalaṃ samavāpnoti ādityeśvarakīrtanāt / (83.1) Par.?
śrute yasya prabhāve na jāyate yannṛpātmaja // (83.2) Par.?
tatsarvaṃ kathayiṣyāmi bhaktyā tava mahīpate / (84.1) Par.?
pāpāni ca pralīyante bhinnapātre yathā jalam // (84.2) Par.?
tīrthasyābhimukho nityaṃ jāyate nātra saṃśayaḥ / (85.1) Par.?
guhyādguhyataraṃ tīrthaṃ kathitaṃ tava pāṇḍava // (85.2) Par.?
pāpiṣṭhānāṃ kṛtaghnānāṃ svāmimitrāvaghātinām / (86.1) Par.?
tīrthākhyānaṃ śubhaṃ teṣāṃ gopitavyaṃ sadā budhaiḥ // (86.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṣṭitamo 'dhyāyaḥ // (87.1) Par.?
Duration=0.70024800300598 secs.