Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5782
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
praviśya meruśikharaṃ kailāsaṃ kanakaprabham / (1.2) Par.?
rarāma bhagavān somaḥ keśavena maheśvaraḥ // (1.3) Par.?
apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ / (2.1) Par.?
pūjayāṃcakrire kṛṣṇaṃ devadevamathācyutam // (2.2) Par.?
caturbāhum udārāṅgaṃ kālameghasamaprabham / (3.1) Par.?
kirīṭinaṃ śārṅgapāṇiṃ śrīvatsāṅkitavakṣasam // (3.2) Par.?
dīrghabāhuṃ viśālākṣaṃ pītavāsasamacyutam / (4.1) Par.?
dadhānamurasā mālāṃ vaijayantīmanuttamām // (4.2) Par.?
bhrājamānaṃ śriyā divyaṃ yuvānamatikomalam / (5.1) Par.?
padmāṅghrinayanaṃ cāru susmitaṃ sugatipradam // (5.2) Par.?
kadācit tatra līlārthaṃ devakīnandavardhanaḥ / (6.1) Par.?
bhrājamānaḥ śriyā kṛṣṇaścacāra girikandare // (6.2) Par.?
gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ / (7.1) Par.?
siddhā yakṣāśca gandharvāstatra tatra jaganmayam // (7.2) Par.?
dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullalocanāḥ / (8.1) Par.?
mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ // (8.2) Par.?
gandharvakanyakā divyāstadvadapsarasāṃ varāḥ / (9.1) Par.?
dṛṣṭvā cakamire kṛṣṇaṃ srastavastravibhūṣaṇāḥ // (9.2) Par.?
kāścid gāyanti vividhāṃ gītiṃ gītaviśāradāḥ / (10.1) Par.?
samprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ // (10.2) Par.?
kāścidvilāsabahulā nṛtyanti sma tadagrataḥ / (11.1) Par.?
samprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam // (11.2) Par.?
kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram / (12.1) Par.?
bhūṣayāṃcakrire kṛṣṇaṃ kāminyo lokabhūṣaṇam // (12.2) Par.?
kāścid bhūṣaṇavaryāṇi samādāya tadaṅgataḥ / (13.1) Par.?
svātmānaṃ bhūṣayāmāsuḥ svātmagairapi mādhavam // (13.2) Par.?
kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitāḥ / (14.1) Par.?
cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ // (14.2) Par.?
pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam / (15.1) Par.?
prāpayāmāsurlokādiṃ māyayā tasya mohitāḥ // (15.2) Par.?
tāsāṃ sa bhagavān kṛṣṇaḥ kāmān kamalalocanaḥ / (16.1) Par.?
bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā // (16.2) Par.?
evaṃ vai suciraṃ kālaṃ devadevapure hariḥ / (17.1) Par.?
reme nārāyaṇaḥ śrīmān māyayā mohayañjagat // (17.2) Par.?
gate bahutithe kāle dvāravatyāṃ nivāsinaḥ / (18.1) Par.?
babhūvurvihvalā bhītā govindavirahe janāḥ // (18.2) Par.?
tataḥ suparṇo balavān pūrvameva visarjitaḥ / (19.1) Par.?
kṛṣṇena mārgamāṇastaṃ himavantaṃ yayau girim // (19.2) Par.?
adṛṣṭvā tatra govindaṃ praṇamya śirasā munim / (20.1) Par.?
ājagāmopamanyuṃ taṃ purīṃ dvāravatīṃ punaḥ // (20.2) Par.?
tadantare mahādaityā rākṣasāścātibhīṣaṇāḥ / (21.1) Par.?
ājagmurdvārakāṃ śubhrāṃ bhīṣayantaḥ sahasraśaḥ // (21.2) Par.?
sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ / (22.1) Par.?
hatvā yuddhena mahatā rakṣati sma purīṃ śubhām // (22.2) Par.?
etasminneva kāle tu nārado bhagavānṛṣiḥ / (23.1) Par.?
dṛṣṭvā kailāsaśikhare kṛṣṇaṃ dvāravatīṃ gataḥ // (23.2) Par.?
taṃ dṛṣṭvā nāradamṛṣiṃ sarve tatra nivāsinaḥ / (24.1) Par.?
procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ // (24.2) Par.?
sa tānuvāca bhagavān kailāsaśikhare hariḥ / (25.1) Par.?
ramate 'dya mahāyogī taṃ dṛṣṭvāhamihāgataḥ // (25.2) Par.?
tasyopaśrutya vacanaṃ suparṇaḥ patatāṃ varaḥ / (26.1) Par.?
jagāmākāśago viprāḥ kailāsaṃ girimuttamam // (26.2) Par.?
dadarśa devakīsūnuṃ bhavane ratnamaṇḍite / (27.1) Par.?
varāsanasthaṃ govindaṃ devadevāntike harim // (27.2) Par.?
upāsyamānamamarairdivyastrībhiḥ samantataḥ / (28.1) Par.?
mahādevagaṇaiḥ siddhairyogibhiḥ parivāritam // (28.2) Par.?
praṇamya daṇḍavad bhūmau suparṇaḥ śaṅkaraṃ śivam / (29.1) Par.?
nivedayāmāsa hareḥ pravṛttiṃ dvārake pure // (29.2) Par.?
tataḥ praṇamya śirasā śaṅkaraṃ nīlalohitam / (30.1) Par.?
ājagāma purīṃ kṛṣṇaḥ so 'nujñāto hareṇa tu // (30.2) Par.?
āruhya kaśyapasutaṃ strīgaṇairabhipūjitaḥ / (31.1) Par.?
vacobhiramṛtāsvādairmānito madhusūdanaḥ // (31.2) Par.?
vīkṣya yāntam amitraghnaṃ gandharvāpsarasāṃ varāḥ / (32.1) Par.?
anvagacchan mahoyogaṃ śaṅkhacakragadādharam // (32.2) Par.?
visarjayitvā viśvātmā sarvā evāṅganā hariḥ / (33.1) Par.?
yayau sa tūrṇaṃ govindo divyāṃ dvāravatīṃ purīm // (33.2) Par.?
gate muraripau naiva kāminyo munipuṅgavāḥ / (34.1) Par.?
niśeva candrarahitā vinā tena cakāśire // (34.2) Par.?
śrutvā paurajanāstūrṇaṃ kṛṣṇāgamanamuttamam / (35.1) Par.?
maṇḍayāṃcakrire divyāṃ purīṃ dvāravatīṃ śubhām // (35.2) Par.?
patākābhirviśālābhirdhvajai ratnapariṣkṛtaiḥ / (36.1) Par.?
lājādibhiḥ purīṃ ramyāṃ bhūṣayāṃcakrire tadā // (36.2) Par.?
avādayanta vividhān vāditrān madhurasvanān / (37.1) Par.?
śaṅkhān sahasraśo dadhmur vīṇāvādān vitenire // (37.2) Par.?
praviṣṭamātre govinde purīṃ dvāravatīṃ śubhām / (38.1) Par.?
agāyan madhuraṃ gānaṃ striyo yauvanaśālinaḥ // (38.2) Par.?
dṛṣṭvā nanṛturīśānaṃ sthitāḥ prāsādamūrdhasu / (39.1) Par.?
mumucuḥ puṣpavarṣāṇi vasudevasutopari // (39.2) Par.?
praviśya bhavanaṃ kṛṣṇa āśīrvādābhivardhitaḥ / (40.1) Par.?
varāsane mahāyogī bhāti devībhiranvitaḥ // (40.2) Par.?
suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ / (41.1) Par.?
ātmajairabhito mukhyaiḥ strīsahasraiśca saṃvṛtaḥ // (41.2) Par.?
tatrāsanavare ramye jāmbavatyā sahācyutaḥ / (42.1) Par.?
bhrājate mālayā devo yathā devyā samanvitaḥ // (42.2) Par.?
ājagmurdevagandharvā draṣṭuṃ lokādim avyayam / (43.1) Par.?
maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ // (43.2) Par.?
tataḥ sa bhagavān kṛṣṇo mārkaṇḍeyaṃ samāgatam / (44.1) Par.?
nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ // (44.2) Par.?
sampūjya tānṛṣigaṇān praṇāmena mahābhujaḥ / (45.1) Par.?
visarjayāmāsa harirdattvā tadabhivāñchitān // (45.2) Par.?
tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ / (46.1) Par.?
snātvā śuklāmbaro bhānum upatiṣṭhat kṛtāñjaliḥ // (46.2) Par.?
jajāpa jāpyaṃ vidhivat prekṣamāṇo divākaram / (47.1) Par.?
tarpayāmāsa deveśo devān munigaṇān pitṝn // (47.2) Par.?
praviśya devabhavanaṃ mārkaṇḍeyena caiva hi / (48.1) Par.?
pūjayāmāsa liṅgasthaṃ bhūteśaṃ bhūtibhūṣaṇam // (48.2) Par.?
samāpya niyamaṃ sarvaṃ niyantāsau nṛṇāṃ svayam / (49.1) Par.?
bhojayitvā munivaraṃ brāhmaṇānabhipūjya ca // (49.2) Par.?
kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ / (50.1) Par.?
kathāḥ paurāṇikīḥ puṇyāścakre putrādibhirvṛtaḥ // (50.2) Par.?
athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ / (51.1) Par.?
mārkaṇḍeyo hasan kṛṣṇaṃ babhāṣe madhuraṃ vacaḥ // (51.2) Par.?
mārkaṇḍeya uvāca / (52.1) Par.?
kaḥ samārādhyate devo bhavatā karmabhiḥ śubhaiḥ / (52.2) Par.?
brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca // (52.3) Par.?
tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam / (53.1) Par.?
bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ // (53.2) Par.?
tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ / (54.1) Par.?
śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva // (54.2) Par.?
śrībhagavānuvāca / (55.1) Par.?
bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ / (55.2) Par.?
tathāpi devamīśānaṃ pūjayāmi sanātanam // (55.3) Par.?
na me viprāsti kartavyaṃ nānavāptaṃ kathañcana / (56.1) Par.?
pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam // (56.2) Par.?
na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ / (57.1) Par.?
tato 'haṃ svātmano mūlaṃ jñāpayan pūjayāmi tam // (57.2) Par.?
na ca liṅgārcanāt puṇyaṃ loke'smin bhītināśanam / (58.1) Par.?
tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam // (58.2) Par.?
yo 'haṃ talliṅgamityāhurvedavādavido janāḥ / (59.1) Par.?
tato 'ham ātmam īśānaṃ pūjayāmyātmanaiva tu // (59.2) Par.?
tasyaiva paramā mūrtistanmayo 'haṃ na saṃśayaḥ / (60.1) Par.?
nāvayordyite bhedo vedeṣvevaṃ viniścayaḥ // (60.2) Par.?
eṣa devo mahādevaḥ sadā saṃsārabhīrubhiḥ / (61.1) Par.?
dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ // (61.2) Par.?
mārkaṇḍeya uvāca / (62.1) Par.?
kiṃ talliṅgaṃ suraśreṣṭha liṅge sampūjyate ca kaḥ / (62.2) Par.?
brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam // (62.3) Par.?
avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram / (63.1) Par.?
vedā maheśvaraṃ devamāhurliṅginamavyayam // (63.2) Par.?
die Sndflut
purā caikārṇave ghore naṣṭe sthāvarajaṅgame / (64.1) Par.?
prabodhārthaṃ brahmaṇo me prādurbhūtaḥ svayaṃ śivaḥ // (64.2) Par.?
tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi / (65.1) Par.?
pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā // (65.2) Par.?
mārkaṇḍeya uvāca / (66.1) Par.?
kathaṃ liṅgamabhūt pūrvamaiśvaraṃ paramaṃ padam / (66.2) Par.?
prabodhārthaṃ svayaṃ kṛṣṇa vaktumarhasi sāṃpratam // (66.3) Par.?
śrībhagavānuvāca / (67.1) Par.?
contest between Viṣṇu and Brahmā
āsīd ekārṇavaṃ ghoramavibhāgaṃ tamomayam / (67.2) Par.?
madhye caikārṇave tasmin śaṅkhacakragadādharaḥ // (67.3) Par.?
sahasraśīrṣā bhūtvāhaṃ sahasrākṣaḥ sahasrapāt / (68.1) Par.?
sahasrabāhur yuktātmā śayito 'haṃ sanātanaḥ // (68.2) Par.?
etasminnantare dūrāt paśyāmi hyamitaprabham / (69.1) Par.?
koṭisūryapratīkāśaṃ bhrājamānaṃ śriyāvṛtam // (69.2) Par.?
caturvaktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham / (70.1) Par.?
kṛṣṇājiradharaṃ devamṛgyajuḥsāmabhiḥ stutam // (70.2) Par.?
nimeṣamātreṇa sa māṃ prāpto yogavidāṃ varaḥ / (71.1) Par.?
vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ // (71.2) Par.?
kastvaṃ kuto vā kiṃ ceha tiṣṭhase vada me prabho / (72.1) Par.?
ahaṃ kartā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ // (72.2) Par.?
evamuktastadā tena brahmaṇāhamuvāca ha / (73.1) Par.?
ahaṃ kartāsmi lokānāṃ saṃhartā ca punaḥ punaḥ // (73.2) Par.?
evaṃ vivāde vitate māyayā parameṣṭhinaḥ / (74.1) Par.?
prabodhārthaṃ paraṃ liṅgaṃ prādurbhūtaṃ śivātmakam // (74.2) Par.?
kālānalasamaprakhyaṃ jvālāmālāsamākulam / (75.1) Par.?
kṣayavṛddhivinirmuktamādimadhyāntavarjitam // (75.2) Par.?
tato māmāha bhagavānadho gaccha tvamāśu vai / (76.1) Par.?
antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ // (76.2) Par.?
tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau / (77.1) Par.?
pitāmaho 'pyahaṃ nāntaṃ jñātavantau samāḥ śatam // (77.2) Par.?
tato vismayamāpannau bhītau devasya śūlinaḥ / (78.1) Par.?
māyayā mohitau tasya dhyāyantau viśvamīśvaram // (78.2) Par.?
proccarantau mahānādam oṅkāraṃ paramaṃ padam / (79.1) Par.?
prahvāñjalipuṭopetau śaṃbhuṃ tuṣṭuvatuḥ param // (79.2) Par.?
brahmaviṣṇū ūcatuḥ / (80.1) Par.?
anādimalasaṃsārarogavaidyāya śaṃbhave / (80.2) Par.?
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // (80.3) Par.?
pralayārṇavasaṃsthāya pralayodbhūtihetave / (81.1) Par.?
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // (81.2) Par.?
jvālāmālāvṛtāṅgāya jvalanastambharūpiṇe / (82.1) Par.?
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // (82.2) Par.?
ādimadhyāntahīnāya svabhāvāmaladīptaye / (83.1) Par.?
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // (83.2) Par.?
mahādevāya mahate jyotiṣe 'nantatejase / (84.1) Par.?
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // (84.2) Par.?
pradhānapuruṣeśāya vyomarūpāya vedhase / (85.1) Par.?
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // (85.2) Par.?
nirvikārāya satyāya nityāyāmalatejase / (86.1) Par.?
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // (86.2) Par.?
vedāntasārarūpāya kālarūpāya dhīmate / (87.1) Par.?
namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye // (87.2) Par.?
evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ / (88.1) Par.?
bhāti devo mahāyogī sūryakoṭisamaprabhaḥ // (88.2) Par.?
vaktrakoṭisahasreṇa grasamāna ivāmbaram / (89.1) Par.?
sahasrahastacaraṇaḥ sūryasomāgnilocanaḥ // (89.2) Par.?
pinākapāṇirbhagavān kṛttivāsāstriśūlabhṛt / (90.1) Par.?
vyālayajñopavītaśca meghadundubhiniḥsvanaḥ // (90.2) Par.?
athovāca mahādevaḥ prīto 'haṃ surasattamau / (91.1) Par.?
paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām // (91.2) Par.?
yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau / (92.1) Par.?
ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ / (92.2) Par.?
vāmapārśve ca me viṣṇuḥ pālako hṛdaye haraḥ // (92.3) Par.?
prīto 'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam / (93.1) Par.?
evamuktvātha māṃ devo mahādevaḥ svayaṃ śivaḥ / (93.2) Par.?
āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat // (93.3) Par.?
tataḥ prahṛṣṭamanasau praṇipatya maheśvaram / (94.1) Par.?
ūcatuḥ prekṣya tadvaktraṃ nārāyaṇapitāmahau // (94.2) Par.?
yadi prītiḥ samutpannā yadi deyo varaśca nau / (95.1) Par.?
bhaktirbhavatu nau nityaṃ tvayi deva maheśvare // (95.2) Par.?
tataḥ sa bhagavānīśaḥ prahasan parameśvaraḥ / (96.1) Par.?
uvāca māṃ mahādevaḥ prītaḥ prītena cetasā // (96.2) Par.?
deva uvāca / (97.1) Par.?
pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate / (97.2) Par.?
vatsa vatsa hare viśvaṃ pālayaitaccarācaram // (97.3) Par.?
tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā / (98.1) Par.?
sargarakṣālayaguṇairnirguṇo 'pi nirañjanaḥ // (98.2) Par.?
saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham / (99.1) Par.?
bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ // (99.2) Par.?
ahaṃ ca bhavato vaktrāt kalpādau ghorarūpadhṛk / (100.1) Par.?
śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ // (100.2) Par.?
evamuktvā mahādevo brahmāṇaṃ munisattama / (101.1) Par.?
anugṛhya ca māṃ devastatraivāntaradhīyata // (101.2) Par.?
tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā / (102.1) Par.?
liṅgaṃ tallayanād brahman brahmaṇaḥ paramaṃ vapuḥ // (102.2) Par.?
etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha / (103.1) Par.?
etad budhyanti yogajñā na devā na ca dānavāḥ // (103.2) Par.?
etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam / (104.1) Par.?
yena sūkṣmamacintyaṃ tat paśyanti jñānacakṣuṣaḥ // (104.2) Par.?
tasmai bhagavate nityaṃ namaskāraṃ prakurmahe / (105.1) Par.?
mahādevāya rudrāya devadevāya liṅgine // (105.2) Par.?
namo vedarahasyāya nīlakaṇṭhāya vai namaḥ / (106.1) Par.?
vibhīṣaṇāya śāntāya sthāṇave hetave namaḥ // (106.2) Par.?
brahmaṇe vāmadevāya trinetrāya mahīyase / (107.1) Par.?
śaṅkarāya maheśāya girīśāya śivāya ca // (107.2) Par.?
namaḥ kuruṣva satataṃ dhyāyasva manasā haram / (108.1) Par.?
saṃsārasāgarād asmād acirād uttariṣyasi // (108.2) Par.?
evaṃ sa vāsudevena vyāhṛto munipuṅgavaḥ / (109.1) Par.?
jagāma manasā devamīśānaṃ viśvatomukham // (109.2) Par.?
praṇamya śirasā kṛṣṇamanujñāto mahāmuniḥ / (110.1) Par.?
jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ // (110.2) Par.?
ya imaṃ śrāvayennityaṃ liṅgādhyāyamanuttamam / (111.1) Par.?
śṛṇuyād vā paṭhed vāpi sarvapāpaiḥ pramucyate // (111.2) Par.?
śrutvā sakṛdapi hyetat tapaścaraṇamuttamam / (112.1) Par.?
vāsudevasya viprendrāḥ pāpaṃ muñcati mānavaḥ // (112.2) Par.?
japed vāharaharnityaṃ brahmaloke mahīyate / (113.1) Par.?
evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ // (113.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo 'dhyāyaḥ // (114.1) Par.?
Duration=0.67028117179871 secs.