Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun, purity, impurity, śuddhi, śodhana, śauca, snāna, bathing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt / (1.2) Par.?
brāhme muhūrte cotthāya dharmamarthaṃ ca cintayet // (1.3) Par.?
cintayeddhṛdi padmasthamānandamajaraṃ harim / (2.1) Par.?
uṣaḥkāle tu samprāpte kṛtvā cāvaśyakaṃ budhaḥ // (2.2) Par.?
snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi / (3.1) Par.?
prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ // (3.2) Par.?
tasmātsarvaprayatnena prātaḥ snānaṃ samācaret / (4.1) Par.?
prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭaṣṭakaraṃ hi tat // (4.2) Par.?
sukhātsuptasya satataṃ lālādyāḥ saṃsravanti hi / (5.1) Par.?
ato naivācaretkarmāṇyakṛtvā snānamāditaḥ // (5.2) Par.?
alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam / (6.1) Par.?
prātaḥ snānena pāpāni dhūyante nātra saṃśayaḥ // (6.2) Par.?
na ca snānaṃ vinā puṃsāṃ prāśastyaṃ karma saṃsmṛtam / (7.1) Par.?
home japye viśeṣeṇa tasmātsnānaṃ samācaret // (7.2) Par.?
aśaktāvaśiraskaṃ tu snānamasya vidhīyate / (8.1) Par.?
ārdreṇa vāsasā vāpi mārjanaṃ kāyikaṃ smṛtam // (8.2) Par.?
brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca / (9.1) Par.?
vāruṇaṃ yaugikaṃ tadvatṣaḍaṅgaṃ snānamācaret // (9.2) Par.?
brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ / (10.1) Par.?
āgneyaṃ bhasmanā ā pādamastakād dehadhūnanam // (10.2) Par.?
gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam / (11.1) Par.?
yattu sātapavarṣeṇa snānaṃ taddivyamucyate // (11.2) Par.?
vāruṇaṃ cāvagāhaṃ ca mānarsa tvātmavedanam / (12.1) Par.?
yaugikaṃ snānamākhyātaṃ yogena haricintanam // (12.2) Par.?
ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ / (13.1) Par.?
kṣīravṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham // (13.2) Par.?
apāmārgaṃ ca bilvaṃ ca karavīraṃ ca dhāvane / (14.1) Par.?
udaṅmukhaḥ prāṅmukho vā bhakṣayeddantadhāvanam // (14.2) Par.?
prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ / (15.1) Par.?
snātvā saṃtarpayeddevān ṛṣīn pitṛgaṇāṃstathā // (15.2) Par.?
ācamya vidhivannityaṃ punarācamya vāgyataḥ / (16.1) Par.?
saṃmārjya mantrair ātmānaṃ kuśaiḥ sodakabindubhiḥ // (16.2) Par.?
āpohiṣṭhāvyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ / (17.1) Par.?
oṅkāravyāhṛtiyutāṃ gāyattrīṃ vedamātaram // (17.2) Par.?
japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ / (18.1) Par.?
saṃdhyā
prākkūleṣu tataḥ sthitvā darbheṣu susamāhitaḥ // (18.2) Par.?
prāṇāyāmaṃ tataḥ kṛtvā dhyāyetsandhyāmiti śrutiḥ / (19.1) Par.?
yā sandhyā sā jagatsūtirmāyātītā hi niṣkalā // (19.2) Par.?
aiśvarī kevalā śaktistattvatrayasamudbhavā / (20.1) Par.?
dhyātvā raktāṃ sitāṃ kṛṣṇāṃ gāyattrīṃ vai japedbudhaḥ // (20.2) Par.?
prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret / (21.1) Par.?
sandhyāhīno 'śucirnityamanarhaḥ sarvakarmasu // (21.2) Par.?
yadanyatkurute kiṃcinna tasya phalabhāgbhavet / (22.1) Par.?
ananyacetasaḥ santo brāhmaṇā vedapāragāḥ // (22.2) Par.?
upāsya vidhivatsandhyāṃ prāptāḥ pūrvaparāṃ gatim / (23.1) Par.?
yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ // (23.2) Par.?
vihāya sandhyāpraṇatiṃ sa yāti narakāyutam / (24.1) Par.?
tasmātsarvaprayatnena sandhyopāsanamācaret // (24.2) Par.?
upāsito bhavettena devo yogatanuḥ paraḥ / (25.1) Par.?
sahasraparamāṃ nityāṃ śatamadhyāṃ daśāvarām // (25.2) Par.?
gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ / (26.1) Par.?
athopatiṣṭhedādityamudayasthaṃ samāhitaḥ // (26.2) Par.?
mantraistu vividhaiḥ sauraiḥ ṛgyajuḥsāmasaṃjñitaiḥ / (27.1) Par.?
upasthāya mahāyogaṃ devadevaṃ divākaram // (27.2) Par.?
kurvīta praṇatiṃ bhūmau mūrdhānamabhimantritaḥ / (28.1) Par.?
oṃ khakholkāya śāntāya kāraṇatrayahetave // (28.2) Par.?
nivedayāmi cātmānaṃ namaste jñānarūpiṇe / (29.1) Par.?
tvameva brahma paramamāpo jyotī raso 'mṛtam // (29.2) Par.?
bhūrbhuvaḥ svastvamoṅkāraḥ sarvo rudraḥ sanātanaḥ / (30.1) Par.?
etadvai sūryahṛdayaṃ japtvā stavanamuttamam // (30.2) Par.?
prātaḥ kāle ca madhyāhne namaskuryāddivākaram / (31.1) Par.?
athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi // (31.2) Par.?
prajvālya vahniṃ vidhivajjuhuyājjātavedasam / (32.1) Par.?
ṛtvik putro 'tha patnī vā śiṣyo vāpi sahodaraḥ // (32.2) Par.?
prāpyānujñāṃ viśeṣeṇa juhuyādvā yathāvidhi / (33.1) Par.?
vinā mantreṇa yatkarma nāmutreha phalapradam // (33.2) Par.?
daivatāni namaskuryādupahārānnivedayet / (34.1) Par.?
guruṃ caivāpyupāsīta hitaṃ cāsya samācaret // (34.2) Par.?
vedābhyāsaṃ tataḥ kuryātprayatnācchaktito dvijaḥ / (35.1) Par.?
japed vādhyāpayecchiṣyān dhārayedvai vicārayet // (35.2) Par.?
avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ / (36.1) Par.?
vaidikāṃścaiva nigamānvedāṅgāni ca sarvaśaḥ // (36.2) Par.?
upayādīśvaraṃ caiva yogakṣemaprasiddhaye / (37.1) Par.?
sādhayedvividhānarthānkuṭumbārthaṃ tato dvijaḥ // (37.2) Par.?
tato madhyāhnasamaye snānārthaṃ mṛdamāharet / (38.1) Par.?
puṣpākṣatāṃstilakuśān gomayaṃ śuddhameva ca // (38.2) Par.?
nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca / (39.1) Par.?
snānaṃ samācarennaiva parakīye kadācana // (39.2) Par.?
pañca piṇḍān anuddhṛtya snānaṃ duṣyanti nityaśaḥ / (40.1) Par.?
mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari // (40.2) Par.?
adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaḍbhistathaiva ca / (41.1) Par.?
mṛttikā ca samuddiṣṭā vṛddhāmalakamātnikā // (41.2) Par.?
gomayasya pramāṇaṃ tu tenāṅgaṃ lepayettataḥ / (42.1) Par.?
prakṣālyācamya vidhivattataḥ snāyātsamāhitaḥ // (42.2) Par.?
lepayitvā tu tīrasthastalliṅgaireva mantrataḥ / (43.1) Par.?
abhimantrya jalaṃ mantrairāliṅgairvāruṇaiḥ śubhaiḥ // (43.2) Par.?
snānakāle smared viṣṇam āpo nārāyaṇo yataḥ / (44.1) Par.?
prekṣya oṅkāramādityaṃ trirnimajjejjalāśaye // (44.2) Par.?
ācāntaḥ punarācāmenmantreṇānena mantravit / (45.1) Par.?
antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ // (45.2) Par.?
tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam / (46.1) Par.?
drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām // (46.2) Par.?
sāvitrīṃ vā japed vidvāṃstathā caivāghamarṣaṇam / (47.1) Par.?
tataḥ saṃmārjanaṃ kuryād āpohiṣṭhāmayobhuvaḥ // (47.2) Par.?
idamāpaḥ pravahata vyāhṛtibhistathaiva ca / (48.1) Par.?
tato 'bhimantritaṃ topamāpo hiṣṭhādimantrakaiḥ // (48.2) Par.?
antarjalamavāṅmagno japettriraghamarṣaṇam / (49.1) Par.?
drupadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam // (49.2) Par.?
āvartayedvā praṇavaṃ devadevaṃ smareddharim / (50.1) Par.?
apaḥ pāṇau samādāya japtvā vai mārjane kṛte // (50.2) Par.?
vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ / (51.1) Par.?
sandhyāmupāsya cācamya saṃsmarennityamīśvaram // (51.2) Par.?
athopatiṣṭhedādityam ūrdhvapuṣpānvitāñjalim / (52.1) Par.?
prakṣipyālokayeddevamudayantaṃ na śakyate // (52.2) Par.?
udutyaṃ citramityevaṃ taccakṣuriti mantrataḥ / (53.1) Par.?
haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ // (53.2) Par.?
anyaiḥ saurairvaidikaiśca gāyattrīṃ ca tato japet / (54.1) Par.?
mantrāṃśca vividhānpaścātprākkūle ca kaśāsane // (54.2) Par.?
tiṣṭhaṃśca vīkṣyamāṇo 'rkaṃ japaṃ kuryātsamāhitaḥ / (55.1) Par.?
sphaṭikābjākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ // (55.2) Par.?
kartavyā tvakṣālā syādantarā tatra sā smṛtā / (56.1) Par.?
yadi syātklinnavāsā vai vārimadhyagataścaret // (56.2) Par.?
anyathā ca śucau bhūmyāṃ darbheṣu ca samāhitaḥ / (57.1) Par.?
pradakṣiṇaṃ samāvṛtya namaskṛtya tataḥ kṣitau // (57.2) Par.?
ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret / (58.1) Par.?
tataḥ saṃtarpayeddevān ṛṣīnpitṛgaṇāṃstathā // (58.2) Par.?
ādāv oṅkāramuccārya namo'nte tarpayāmi ca / (59.1) Par.?
devānbrahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ // (59.2) Par.?
pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ // (60.1) Par.?
devarṣīṃstarpayed dhīmānudakāñjalibhiḥ pitṝn / (61.1) Par.?
yajñopavītī devānāṃ nivītī ṛṣitarpaṇe // (61.2) Par.?
prācīnāvītī pitrye tu tena tīrthena bhārata / (62.1) Par.?
niṣpīḍya snānavastraṃ vai samācamya ca vāgyataḥ // (62.2) Par.?
svairmantrairarcayeddevānpuṣpaiḥ patraistathāmbubhiḥ / (63.1) Par.?
brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam // (63.2) Par.?
anyāṃścābhimatāndevān bhaktyā cākrodhano hara / (64.1) Par.?
pradadyādvātha puṣpādi sūktena puruṣeṇa tu // (64.2) Par.?
āpo vā devatāḥ sarvāstena samyak samarcitāḥ / (65.1) Par.?
dhyātvā praṇavapūrvaṃ vai devaṃ vārisamāhitaḥ // (65.2) Par.?
namaskāreṇa puṣpāṇi vinyasedvai pṛthakpṛthak / (66.1) Par.?
narte hyārādhanātpuṇyaṃ vidyate karma vaidikam // (66.2) Par.?
tasmāttatrādimadhyānte cetasā dhārayeddharim / (67.1) Par.?
tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu // (67.2) Par.?
nivedayecca ātmānaṃ viṣṇave 'malatejase / (68.1) Par.?
tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ // (68.2) Par.?
aprete saśirā vetiyajetvā puṣpake harim / (69.1) Par.?
devayajñaṃ pitṛyajñaṃ tathaiva ca / (69.2) Par.?
mānuṣaṃ brahmayajñaṃ ca pañca yajñānsamācaret // (69.3) Par.?
yadi syāttarpaṇād arvāg brayajñaṃ kuto bhavet / (70.1) Par.?
kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret // (70.2) Par.?
vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ / (71.1) Par.?
bhūtayajñaḥ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ // (71.2) Par.?
śvabhyaśca śvapacebhyaśca patitādibhya eva ca / (72.1) Par.?
dadyādbhūmau bahistvannaṃ pakṣibhyaśca dvijottamaḥ // (72.2) Par.?
ekaṃ tu bhojayedvipraṃ pitṝnuddiśya sattamāḥ / (73.1) Par.?
nityaśrāddhaṃ taduddiśya pitṛyajño gatipradaḥ // (73.2) Par.?
uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ / (74.1) Par.?
vedatattvārthaviduṣe dvijāyaivopapādayet // (74.2) Par.?
pūjayedatithiṃ nityaṃ namasyed arcayeddvijam / (75.1) Par.?
manovākkarmabhiḥ śāntaṃ svāgataiḥ svagṛhaṃ tataḥ // (75.2) Par.?
bhikṣāmāhurgrāsamātramannaṃ tatsyāccaturguṇam / (76.1) Par.?
puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate // (76.2) Par.?
godohamātrakālaṃ vai pratīkṣyo hyatithiḥ svayam / (77.1) Par.?
abhyāgatānyathāśakti pūjayedatithiṃ tathā // (77.2) Par.?
bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe / (78.1) Par.?
dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ // (78.2) Par.?
bhuñjati bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan / (79.1) Par.?
akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamaḥ // (79.2) Par.?
bhuñjate cetsa mūḍhātmā tiryagyoniṃ ca gacchati / (80.1) Par.?
vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākṣamāḥ // (80.2) Par.?
nāśayantyāśu pāpāni devānāmarcanaṃ tathā / (81.1) Par.?
yo mohādatha vālasyādakṛtvā devatārcanam // (81.2) Par.?
bhuṅkte sa yāti narakān sūkareṣveva jāyate / (82.1) Par.?
aśaucaṃ sampravakṣyāmi aśuciḥ pātakī sadā // (82.2) Par.?
aśaucaṃ caiva saṃsargācchuddhiḥ saṃsargavarjanāt / (83.1) Par.?
daśāhaṃ prāhurāśaucaṃ sarve viprā vipaścitaḥ // (83.2) Par.?
mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottama / (84.1) Par.?
ā dantajananāt sadya ā cūḍādekarātrakam // (84.2) Par.?
trirātram aupanayanād daśarātramataḥ param / (85.1) Par.?
kṣattriyo dvādaśāhena daśabhiḥ pañcabhirviśaḥ // (85.2) Par.?
śudhyenmāsena vai śūdro yatīnāṃ nāsti pātakam / (86.1) Par.?
rātribhirmāsatulyābhirgarbhasrāveṣu śaucakam // (86.2) Par.?
iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nityakarmāśaucayornirūpaṇaṃ nāma pañcāśattamo 'dhyāyaḥ // (87.1) Par.?
Duration=0.24759316444397 secs.