Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīrājovāca / (1.1) Par.?
bhagavantaṃ hariṃ prāyo na bhajanty ātmavittamāḥ / (1.2) Par.?
teṣām aśāntakāmānāṃ kā niṣṭhāvijitātmanām // (1.3) Par.?
śrīcamasa uvāca / (2.1) Par.?
mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha / (2.2) Par.?
catvāro jajñire varṇā guṇair viprādayaḥ pṛthak // (2.3) Par.?
ya eṣāṃ puruṣaṃ sākṣād ātmaprabhavam īśvaram / (3.1) Par.?
na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ // (3.2) Par.?
dūre harikathāḥ kecid dūre cācyutakīrtanāḥ / (4.1) Par.?
striyaḥ śūdrādayaś caiva te 'nukampyā bhavādṛśām // (4.2) Par.?
vipro rājanyavaiśyau vā hareḥ prāptāḥ padāntikam / (5.1) Par.?
śrautena janmanāthāpi muhyanty āmnāyavādinaḥ // (5.2) Par.?
karmaṇy akovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ / (6.1) Par.?
vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ // (6.2) Par.?
rajasā ghorasaṃkalpāḥ kāmukā ahimanyavaḥ / (7.1) Par.?
dāmbhikā māninaḥ pāpā vihasanty acyutapriyān // (7.2) Par.?
vadanti te 'nyonyam upāsitastriyo gṛheṣu maithunyapareṣu cāśiṣaḥ / (8.1) Par.?
yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ // (8.2) Par.?
śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā / (9.1) Par.?
jātasmayenāndhadhiyaḥ saheśvarān sato 'vamanyanti haripriyān khalāḥ // (9.2) Par.?
sarveṣu śaśvat tanubhṛtsv avasthitaṃ yathā kham ātmānam abhīṣṭam īśvaram / (10.1) Par.?
vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā // (10.2) Par.?
loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā / (11.1) Par.?
vyavasthitis teṣu vivāhayajña surāgrahair āsu nivṛttir iṣṭā // (11.2) Par.?
dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti / (12.1) Par.?
gṛheṣu yuñjanti kalevarasya mṛtyuṃ na paśyanti durantavīryam // (12.2) Par.?
yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā / (13.1) Par.?
evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam // (13.2) Par.?
ye tv anevaṃvido 'santaḥ stabdhāḥ sadabhimāninaḥ / (14.1) Par.?
paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān // (14.2) Par.?
dviṣantaḥ parakāyeṣu svātmānaṃ harim īśvaram / (15.1) Par.?
mṛtake sānubandhe 'smin baddhasnehāḥ patanty adhaḥ // (15.2) Par.?
ye kaivalyam asaṃprāptā ye cātītāś ca mūḍhatām / (16.1) Par.?
traivargikā hy akṣaṇikā ātmānaṃ ghātayanti te // (16.2) Par.?
eta ātmahano 'śāntā ajñāne jñānamāninaḥ / (17.1) Par.?
sīdanty akṛtakṛtyā vai kāladhvastamanorathāḥ // (17.2) Par.?
hitvātmamāyāracitā gṛhāpatyasuhṛtstriyaḥ / (18.1) Par.?
tamo viśanty anicchanto vāsudevaparāṅmukhāḥ // (18.2) Par.?
śrī rājovāca / (19.1) Par.?
kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ / (19.2) Par.?
nāmnā vā kena vidhinā pūjyate tad ihocyatām // (19.3) Par.?
śrīkarabhājana uvāca / (20.1) Par.?
kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ / (20.2) Par.?
nānāvarṇābhidhākāro nānaiva vidhinejyate // (20.3) Par.?
kṛte śuklaś caturbāhur jaṭilo valkalāmbaraḥ / (21.1) Par.?
kṛṣṇājinopavītākṣān bibhrad daṇḍakamaṇḍalū // (21.2) Par.?
manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ / (22.1) Par.?
yajanti tapasā devaṃ śamena ca damena ca // (22.2) Par.?
haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ / (23.1) Par.?
īśvaraḥ puruṣo 'vyaktaḥ paramātmeti gīyate // (23.2) Par.?
tretāyāṃ raktavarṇo 'sau caturbāhus trimekhalaḥ / (24.1) Par.?
hiraṇyakeśas trayyātmā sruksruvādyupalakṣaṇaḥ // (24.2) Par.?
taṃ tadā manujā devaṃ sarvadevamayaṃ harim / (25.1) Par.?
yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ // (25.2) Par.?
viṣṇur yajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ / (26.1) Par.?
vṛṣākapir jayantaś ca urugāya itīryate // (26.2) Par.?
dvāpare bhagavāñ śyāmaḥ pītavāsā nijāyudhaḥ / (27.1) Par.?
śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ // (27.2) Par.?
taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam / (28.1) Par.?
yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa // (28.2) Par.?
namas te vāsudevāya namaḥ saṃkarṣaṇāya ca / (29.1) Par.?
pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ // (29.2) Par.?
nārāyaṇāya ṛṣaye puruṣāya mahātmane / (30.1) Par.?
viśveśvarāya viśvāya sarvabhūtātmane namaḥ // (30.2) Par.?
iti dvāpara urvīśa stuvanti jagadīśvaram / (31.1) Par.?
nānātantravidhānena kalāv api tathā śṛṇu // (31.2) Par.?
kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam / (32.1) Par.?
yajñaiḥ saṃkīrtanaprāyair yajanti hi sumedhasaḥ // (32.2) Par.?
dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam / (33.1) Par.?
bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam // (33.2) Par.?
tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam / (34.1) Par.?
māyāmṛgaṃ dayitayepsitam anvadhāvad vande mahāpuruṣa te caraṇāravindam // (34.2) Par.?
evaṃ yugānurūpābhyāṃ bhagavān yugavartibhiḥ / (35.1) Par.?
manujair ijyate rājan śreyasām īśvaro hariḥ // (35.2) Par.?
kaliṃ sabhājayanty āryā guṇajñāḥ sārabhāginaḥ / (36.1) Par.?
yatra saṃkīrtanenaiva sarvasvārtho 'bhilabhyate // (36.2) Par.?
na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha / (37.1) Par.?
yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ // (37.2) Par.?
kṛtādiṣu prajā rājan kalāv icchanti sambhavam / (38.1) Par.?
kalau khalu bhaviṣyanti nārāyaṇaparāyaṇāḥ // (38.2) Par.?
kvacit kvacin mahārāja draviḍeṣu ca bhūriśaḥ / (39.1) Par.?
tāmraparṇī nadī yatra kṛtamālā payasvinī // (39.2) Par.?
kāverī ca mahāpuṇyā pratīcī ca mahānadī / (40.1) Par.?
ye pibanti jalaṃ tāsāṃ manujā manujeśvara / (40.2) Par.?
prāyo bhaktā bhagavati vāsudeve 'malāśayāḥ // (40.3) Par.?
devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan / (41.1) Par.?
sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam // (41.2) Par.?
svapādamūlam bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ / (42.1) Par.?
vikarma yac cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi saṃniviṣṭaḥ // (42.2) Par.?
śrīnārada uvāca / (43.1) Par.?
dharmān bhāgavatān itthaṃ śrutvātha mithileśvaraḥ / (43.2) Par.?
jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat // (43.3) Par.?
tato 'ntardadhire siddhāḥ sarvalokasya paśyataḥ / (44.1) Par.?
rājā dharmān upātiṣṭhann avāpa paramāṃ gatim // (44.2) Par.?
tvam apy etān mahābhāga dharmān bhāgavatān śrutān / (45.1) Par.?
āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param // (45.2) Par.?
yuvayoḥ khalu dampatyor yaśasā pūritaṃ jagat / (46.1) Par.?
putratām agamad yad vāṃ bhagavān īśvaro hariḥ // (46.2) Par.?
darśanāliṅganālāpaiḥ śayanāsanabhojanaiḥ / (47.1) Par.?
ātmā vāṃ pāvitaḥ kṛṣṇe putrasnehaṃ prakurvatoḥ // (47.2) Par.?
vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ / (48.1) Par.?
dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim // (48.2) Par.?
māpatyabuddhim akṛthāḥ kṛṣṇe sarvātmanīśvare / (49.1) Par.?
māyāmanuṣyabhāvena gūḍhaiśvarye pare 'vyaye // (49.2) Par.?
bhūbhārāsurarājanyahantave guptaye satām / (50.1) Par.?
avatīrṇasya nirvṛtyai yaśo loke vitanyate // (50.2) Par.?
śrīśuka uvāca / (51.1) Par.?
etac chrutvā mahābhāgo vasudevo 'tivismitaḥ / (51.2) Par.?
devakī ca mahābhāgā jahatur moham ātmanaḥ // (51.3) Par.?
itihāsam imaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ / (52.1) Par.?
sa vidhūyeha śamalaṃ brahmabhūyāya kalpate // (52.2) Par.?
Duration=0.25954484939575 secs.