Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 24.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ /
MBh, 1, 1, 24.3 namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 1, 1, 63.15 uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam /
MBh, 1, 1, 166.2 jātān divyāstraviduṣaḥ śakrapratimatejasaḥ //
MBh, 1, 2, 79.1 tejo'ṃśānāṃ ca saṃghātād bhīṣmasyāpyatra sambhavaḥ /
MBh, 1, 2, 84.4 maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ /
MBh, 1, 2, 94.1 abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ /
MBh, 1, 2, 95.3 aṣṭādaśaiva cādhyāyā vyāsenottamatejasā //
MBh, 1, 2, 106.18 astrahetor vivāsaśca pārthasyāmitatejasaḥ //
MBh, 1, 2, 116.2 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ //
MBh, 1, 2, 126.8 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ /
MBh, 1, 2, 232.22 svargaṃ nityaṃ mahātejāḥ svasthānam agamad vanam /
MBh, 1, 2, 233.47 yad uktam ṛṣiṇā tena vyāsenottamatejasā /
MBh, 1, 5, 6.18 vittasya tu mahātejā babhūva ca śrutaśravāḥ /
MBh, 1, 5, 6.20 tapasastu mahātejāḥ prakāśastanayo 'bhavat /
MBh, 1, 6, 12.1 sāhaṃ tava sutasyāsya tejasā parimokṣitā /
MBh, 1, 7, 22.1 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam /
MBh, 1, 7, 22.2 svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho /
MBh, 1, 8, 1.3 sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam //
MBh, 1, 8, 3.1 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ /
MBh, 1, 9, 16.1 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ /
MBh, 1, 13, 10.6 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 14, 8.1 vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ /
MBh, 1, 14, 8.3 ojasā tejasā caiva vikrameṇādhikau sutau /
MBh, 1, 14, 10.2 kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām //
MBh, 1, 14, 21.5 svatejasā prajvalantam ātmanaḥ samatejasam /
MBh, 1, 14, 21.5 svatejasā prajvalantam ātmanaḥ samatejasam /
MBh, 1, 14, 21.7 so 'pi taṃ ratham āruhya bhānor amitatejasaḥ /
MBh, 1, 15, 5.2 jvalantam acalaṃ meruṃ tejorāśim anuttamam /
MBh, 1, 16, 15.21 pītamātre viṣe tatra rudreṇāmitatejasā /
MBh, 1, 16, 27.11 tasmin viṣe pīyamāne hareṇāmitatejasā /
MBh, 1, 19, 13.2 yugādikālaśayanaṃ viṣṇor amitatejasaḥ /
MBh, 1, 20, 4.2 vinā mātrā mahātejā vidāryāṇḍam ajāyata /
MBh, 1, 20, 8.3 garuḍo balavān eṣa mama tulyaḥ svatejasā /
MBh, 1, 20, 8.5 tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat /
MBh, 1, 20, 15.2 tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha /
MBh, 1, 20, 15.14 bhīmarūpāt samudvignāstasmāt tejastu saṃhare /
MBh, 1, 20, 15.19 sūryatejovinihatāṃllokān dagdhuṃ mahārathaḥ /
MBh, 1, 20, 15.41 mahākāyo mahātejāḥ sa sthāsyati puro raveḥ /
MBh, 1, 20, 15.42 kariṣyati ca sārathyaṃ tejaścāsya hariṣyati /
MBh, 1, 25, 4.3 tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā //
MBh, 1, 26, 6.2 tejovīryabalopetaṃ manomārutaraṃhasam //
MBh, 1, 26, 32.1 mamlur mālyāni devānāṃ śemustejāṃsi caiva hi /
MBh, 1, 26, 46.1 anupamabalavīryatejaso dhṛtamanasaḥ parirakṣaṇe 'mṛtasya /
MBh, 1, 36, 21.1 taruṇastasya putro 'bhūt tigmatejā mahātapāḥ /
MBh, 1, 37, 13.2 āśīviṣastigmatejā madvākyabalacoditaḥ //
MBh, 1, 38, 36.3 takṣakaḥ pannagaśreṣṭhastejasādya pradhakṣyati //
MBh, 1, 38, 37.1 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā /
MBh, 1, 39, 7.1 bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā /
MBh, 1, 39, 18.3 pradadhyau sumahātejā rājānaṃ prati buddhimān //
MBh, 1, 40, 5.1 tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ /
MBh, 1, 41, 2.1 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 43, 23.1 na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ /
MBh, 1, 44, 16.1 tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ /
MBh, 1, 46, 2.2 śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ //
MBh, 1, 46, 8.2 ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ //
MBh, 1, 46, 9.2 pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva //
MBh, 1, 46, 10.2 taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati /
MBh, 1, 46, 10.3 āśīviṣastigmatejā madvākyabalacoditaḥ /
MBh, 1, 46, 12.5 takṣakastvāṃ mahārāja tejasā sādayiṣyati //
MBh, 1, 49, 24.1 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam /
MBh, 1, 50, 13.2 ādityatejaḥpratimānatejā bhīṣmo yathā bhrājasi suvratastvam //
MBh, 1, 50, 13.2 ādityatejaḥpratimānatejā bhīṣmo yathā bhrājasi suvratastvam //
MBh, 1, 50, 16.2 aurvatritābhyām asi tulyatejā duṣprekṣaṇīyo 'si bhagīratho vā /
MBh, 1, 53, 22.2 guṇavān vai mahātejāḥ kāryakartā mahāyaśāḥ /
MBh, 1, 55, 2.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 55, 42.5 gamayitvā striyaḥ svargaṃ rājñām amitatejasām /
MBh, 1, 56, 12.5 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 56, 26.2 anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām /
MBh, 1, 57, 30.1 ete tasya sutā rājan rājarṣer bhūritejasaḥ /
MBh, 1, 57, 68.5 tūṣṇīṃbhūtāṃ tadā kanyāṃ jvalantīṃ yogatejasā /
MBh, 1, 59, 36.2 tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ //
MBh, 1, 60, 31.2 śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ //
MBh, 1, 60, 42.3 ṣaṇḍāmārkau prathamataḥ prathitāvugratejasau //
MBh, 1, 60, 45.3 mahātapā mahātejā bāla eva guṇair yutaḥ //
MBh, 1, 61, 25.1 aharastu mahātejāḥ śatrupakṣakṣayaṃkaraḥ /
MBh, 1, 61, 32.1 gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ /
MBh, 1, 61, 64.2 bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣviha //
MBh, 1, 61, 70.2 ayudhyata mahātejā bhārgaveṇa mahātmanā //
MBh, 1, 61, 78.2 dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ /
MBh, 1, 61, 100.3 ye ca yasmin kule jātā rājāno bhūritejasaḥ /
MBh, 1, 62, 13.1 bale viṣṇusamaścāsīt tejasā bhāskaropamaḥ /
MBh, 1, 64, 11.3 saṃpaśyan sa mahātejā babhūva muditastadā //
MBh, 1, 65, 27.2 mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ /
MBh, 1, 65, 28.1 tejasastapasaścaiva kopasya ca mahātmanaḥ /
MBh, 1, 65, 34.6 anyāni ca mahātejā yajñāṅgānyasṛjat prabhuḥ /
MBh, 1, 65, 36.1 tejasā nirdahellokān kampayed dharaṇīṃ padā /
MBh, 1, 66, 4.3 paśyatastatra tasyarṣer apyagnisamatejasaḥ /
MBh, 1, 66, 8.5 maharṣer ugratapasas tejastvam avināśinī /
MBh, 1, 67, 5.13 agnir dahati tejobhiḥ sūryo dahati raśmibhiḥ /
MBh, 1, 68, 2.7 balaṃ tejaśca rūpaṃ ca na samaṃ bhuvi kenacit /
MBh, 1, 68, 4.4 catuṣkiṣkur mahātejāḥ /
MBh, 1, 68, 13.96 ākāreṇa ca rūpeṇa śarīreṇāpi tejasā /
MBh, 1, 68, 22.2 tapasā saṃbhṛtaṃ tejo dhārayāmāsa vai tadā //
MBh, 1, 70, 3.1 tejobhir uditāḥ sarve maharṣisamatejasaḥ /
MBh, 1, 70, 3.1 tejobhir uditāḥ sarve maharṣisamatejasaḥ /
MBh, 1, 70, 27.2 tejasā tapasā caiva vikrameṇaujasā tathā /
MBh, 1, 71, 11.2 yāsau vidyā nivasati brāhmaṇe 'mitatejasi /
MBh, 1, 76, 27.13 prādurāsīt tadā śukraḥ prajvalann iva tejasā /
MBh, 1, 76, 27.14 brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan //
MBh, 1, 78, 6.2 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā /
MBh, 1, 80, 9.3 tejasā tava satputra pūrṇaṃ yauvanam uttamam /
MBh, 1, 83, 7.1 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MBh, 1, 87, 16.2 na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san /
MBh, 1, 88, 2.2 yad antarikṣaṃ pṛthivī diśaśca yat tejasā tapate bhānumāṃśca /
MBh, 1, 89, 4.3 pūror vaṃśadharān vīrāñśakrapratimatejasaḥ /
MBh, 1, 89, 29.2 anvayāḥ kuśikā rājañ jahnor amitatejasaḥ //
MBh, 1, 92, 24.26 tejasā sūryakalpo 'bhūd vāyunā ca samo bale /
MBh, 1, 93, 20.2 tam uvācānavadyāṅgī bhartāraṃ dīptatejasam //
MBh, 1, 94, 2.1 damo dānaṃ kṣamā buddhir hrīr dhṛtisteja uttamam /
MBh, 1, 94, 7.3 tena kīrtimatā śiṣṭāḥ śakrapratimatejasā /
MBh, 1, 94, 12.2 tejasā sūryasaṃkāśo vāyuvegasamo jave /
MBh, 1, 97, 19.1 evam uktā tu putreṇa bhūridraviṇatejasā /
MBh, 1, 97, 20.2 icchan sṛjethāstrīṃllokān anyāṃstvaṃ svena tejasā //
MBh, 1, 98, 7.2 bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata //
MBh, 1, 98, 11.1 evam uktastayā samyag bṛhattejā bṛhaspatiḥ /
MBh, 1, 99, 10.1 abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat /
MBh, 1, 99, 44.2 evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā /
MBh, 1, 105, 7.38 ityuktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam /
MBh, 1, 106, 4.1 nananda mātā kausalyā tam apratimatejasam /
MBh, 1, 107, 10.1 śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam /
MBh, 1, 107, 37.3 yuyutsuśca mahātejā vaiśyāputraḥ pratāpavān /
MBh, 1, 107, 37.13 uktā maharṣiṇā tena vyāsenāmitatejasā /
MBh, 1, 109, 7.1 sa ca rājan mahātejā ṛṣiputrastapodhanaḥ /
MBh, 1, 114, 7.2 yaśasā tejasā caiva vṛttena ca samanvitaḥ //
MBh, 1, 114, 19.1 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ /
MBh, 1, 114, 25.1 nītimantaṃ mahātmānam ādityasamatejasam /
MBh, 1, 114, 26.1 putraṃ janaya suśroṇi dhāma kṣatriyatejasām /
MBh, 1, 114, 59.5 kurumān madhumāṃścaiva rocamānaśca tejasā /
MBh, 1, 114, 61.1 āyayustejasā yuktā mahākrodhā mahābalāḥ /
MBh, 1, 115, 18.2 bhāsatastejasātyarthaṃ rūpadraviṇasaṃpadā //
MBh, 1, 115, 28.47 mene sarvān mahīpālān aparyāptān svatejasā /
MBh, 1, 116, 30.56 vīryaṃ tejaśca yogaṃ ca māhātmyaṃ ca yaśasvinām /
MBh, 1, 117, 24.3 nakulaḥ sahadevaśca tāvapyamitatejasau /
MBh, 1, 119, 35.3 sa vimukto mahātejā nājñāsīt tena tat kṛtam /
MBh, 1, 122, 11.6 ājagāma mahātejā vipro nāgapuraṃ prati /
MBh, 1, 122, 31.7 bhīmavikramakarmāṇam ādityasamatejasam /
MBh, 1, 122, 38.20 viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani /
MBh, 1, 123, 75.2 jagad vinirdahed etad alpatejasi pātitam //
MBh, 1, 126, 34.5 teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati //
MBh, 1, 145, 34.7 pitṝṇām ṛṇanirmukto yasya jātasya tejasā /
MBh, 1, 155, 27.1 brāhmam uccārayaṃstejo hutāhutir ivānalaḥ /
MBh, 1, 155, 27.3 brahmakṣatre ca vihite brahmatejo viśiṣyate //
MBh, 1, 155, 28.1 so 'haṃ kṣatrabalāddhīno brahmatejaḥ prapedivān /
MBh, 1, 155, 32.1 sa ca putro mahāvīryo mahātejā mahābalaḥ /
MBh, 1, 155, 35.5 tat sarvaṃ sahamānaśca brahmatejonidhiḥ svayam //
MBh, 1, 158, 29.2 astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham //
MBh, 1, 159, 3.3 jānatā ca mayā tasmāt tejaścābhijanaṃ ca vaḥ /
MBh, 1, 160, 6.1 ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā /
MBh, 1, 160, 17.1 yathā hi divi dīptāṃśuḥ prabhāsayati tejasā /
MBh, 1, 160, 19.1 sa somam ati kāntatvād ādityam ati tejasā /
MBh, 1, 162, 18.1 tam uvāca mahātejā vivasvān munisattamam /
MBh, 1, 162, 18.15 surottamāyāmitatejase namaḥ /
MBh, 1, 163, 7.5 saudāminīva vibhraṣṭā dyotayantī svatejasā //
MBh, 1, 163, 9.2 lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā //
MBh, 1, 165, 28.2 kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam /
MBh, 1, 165, 40.14 vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā /
MBh, 1, 165, 41.1 dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā /
MBh, 1, 165, 42.1 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam /
MBh, 1, 165, 44.1 sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā /
MBh, 1, 166, 1.4 māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ /
MBh, 1, 166, 2.3 ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi /
MBh, 1, 166, 14.2 ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā //
MBh, 1, 168, 5.1 sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā /
MBh, 1, 168, 6.2 tejasā rañjayāmāsa saṃdhyābhram iva bhāskaraḥ //
MBh, 1, 169, 20.6 dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā //
MBh, 1, 170, 5.2 tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ //
MBh, 1, 170, 21.2 dūṣayanti tapastejaḥ krodham utpatitaṃ jahi //
MBh, 1, 171, 15.2 dahed eṣa ca mām eva nigṛhītaḥ svatejasā //
MBh, 1, 172, 2.1 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ /
MBh, 1, 172, 7.2 tejasā divi dīpyantaṃ dvitīyam iva bhāskaram //
MBh, 1, 173, 1.2 punaścaiva mahātejā viśvāmitrajighāṃsayā /
MBh, 1, 173, 1.5 tejasā vahnitulyena grastaḥ skandena dhīmatā //
MBh, 1, 174, 13.2 tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā /
MBh, 1, 179, 12.2 durbalā hi balīyāṃso viprā hi brahmatejasā //
MBh, 1, 179, 13.4 pītaḥ samudro 'gastyena agādho brahmatejasā /
MBh, 1, 179, 14.11 tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ //
MBh, 1, 181, 10.1 teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām /
MBh, 1, 181, 21.2 brahmaṃ tejastadājayyaṃ manyamāno mahārathaḥ /
MBh, 1, 185, 3.4 vikṣobhya vidrāvya ca pārthivāṃstān svatejasā duṣprativīkṣyarūpau //
MBh, 1, 188, 3.1 anujñātāstu te sarve kṛṣṇenāmitatejasā /
MBh, 1, 189, 18.2 tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit //
MBh, 1, 189, 39.3 yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ //
MBh, 1, 200, 6.1 prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ /
MBh, 1, 202, 10.2 tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā //
MBh, 1, 203, 5.2 ajāścaivāvimūḍhāśca tejogarbhāstapasvinaḥ /
MBh, 1, 204, 23.2 tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana //
MBh, 1, 208, 17.1 tasya vai tapasā rājaṃstad vanaṃ tejasāvṛtam /
MBh, 1, 208, 20.7 nākampata mahātejāḥ sthitastapasi nirmale //
MBh, 1, 212, 1.338 tejobalajavopetai ratnair hayavarottamaiḥ /
MBh, 1, 212, 1.399 mumoca niśitān bāṇān dīpyamānān svatejasā /
MBh, 1, 212, 1.419 ojastejodyutibalair ācitasya mahātmanaḥ /
MBh, 1, 213, 26.1 anādhṛṣṭir mahātejā uddhavaśca mahāyaśāḥ /
MBh, 1, 213, 75.1 sute somasahasre tu somārkasamatejasam /
MBh, 1, 214, 12.4 cikīrṣuḥ sumahātejā reme bharatasattamaḥ //
MBh, 1, 214, 13.2 avasan pṛthivīpālāṃstrāsayantaḥ svatejasā //
MBh, 1, 214, 31.2 padmapatrānanaḥ piṅgastejasā prajvalann iva /
MBh, 1, 215, 8.3 taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā //
MBh, 1, 215, 11.60 etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ /
MBh, 1, 215, 11.82 manniyogān mahātejāḥ saṃbhārāḥ saṃbhriyantu te /
MBh, 1, 215, 11.100 tejasā viprahīṇaśca glāniścainaṃ samāviśat /
MBh, 1, 215, 11.101 sa lakṣayitvā cātmānaṃ tejohīnaṃ hutāśanaḥ /
MBh, 1, 215, 11.104 tejasā viprahīṇo 'smi balena ca jagatpate /
MBh, 1, 215, 11.110 tejasā viprahīṇatvāt sahasā havyavāhana /
MBh, 1, 215, 16.2 rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam //
MBh, 1, 217, 1.17 arogaḥ siddhatejāśca bhaviṣyasi na saṃśayaḥ /
MBh, 1, 217, 20.1 asaṃprāptāstu tā dhārāstejasā jātavedasaḥ /
MBh, 1, 218, 26.1 kṛṣṇaśca sumahātejāś cakreṇārinihā tadā /
MBh, 1, 218, 36.2 viśvedevāstathā sādhyā dīpyamānāḥ svatejasā //
MBh, 1, 219, 3.7 tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat //
MBh, 1, 219, 4.1 svatejobhāsvaraṃ cakram utsasarja janārdanaḥ /
MBh, 1, 220, 30.3 tutoṣa tasya nṛpate muner amitatejasaḥ /
MBh, 1, 222, 18.1 te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā /
MBh, 2, 0, 1.3 oṃ namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 2, 0, 1.11 kṛṣṇācca pāvakāccaiva pārthenāmitatejasā /
MBh, 2, 0, 1.16 kiṃ cakāra mahātejāstanme brūhi dvijottama //
MBh, 2, 1, 18.2 puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ //
MBh, 2, 3, 12.3 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ /
MBh, 2, 5, 2.2 nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā //
MBh, 2, 8, 32.1 prabhāsantī jvalantīva tejasā svena bhārata /
MBh, 2, 11, 15.5 mano 'ntarikṣaṃ vidyāśca vāyustejo jalaṃ mahī //
MBh, 2, 11, 16.5 agastyaśca mahātejā mārkaṇḍeyaśca vīryavān /
MBh, 2, 11, 40.1 sarvatejomayī divyā brahmarṣigaṇasevitā /
MBh, 2, 16, 14.1 tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ /
MBh, 2, 17, 7.1 so 'vardhata mahātejā magadhādhipateḥ sutaḥ /
MBh, 2, 20, 19.2 samaṃ tejastvayā caiva kevalaṃ manujeśvara //
MBh, 2, 21, 8.2 pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ //
MBh, 2, 22, 24.1 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau /
MBh, 2, 24, 13.2 abhyagacchanmahātejāḥ pauravaṃ puruṣarṣabhaḥ //
MBh, 2, 27, 8.1 tato matsyānmahātejā malayāṃśca mahābalān /
MBh, 2, 28, 43.2 vaśe cakre mahātejā daṇḍakāṃśca mahābalaḥ //
MBh, 2, 31, 12.2 kuntibhojo mahātejāḥ suhmaśca sumahābalaḥ //
MBh, 2, 33, 28.1 eṣa hyeṣāṃ sametānāṃ tejobalaparākramaiḥ /
MBh, 2, 35, 8.2 na paśyāmi mahīpālaṃ sātvatīputratejasā //
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 2, 37, 2.2 bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā //
MBh, 2, 37, 11.2 yad asya śiśupālasthaṃ tejastiṣṭhati bhārata //
MBh, 2, 41, 3.1 eṣa hyasya mahābāho tejo'ṃśaśca harerdhruvam /
MBh, 2, 42, 22.1 tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ /
MBh, 2, 42, 23.2 vavande tat tadā tejo viveśa ca narādhipa //
MBh, 2, 42, 24.2 yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam //
MBh, 2, 44, 4.2 vivṛddhastejasā teṣāṃ tatra kā paridevanā //
MBh, 2, 49, 18.1 praṇatā bhūmipāścāpi petur hīnāḥ svatejasā /
MBh, 2, 52, 18.1 daivaṃ prajñāṃ tu muṣṇāti tejaścakṣur ivāpatat /
MBh, 2, 69, 17.2 bhūmeḥ kṣamā ca tejaśca samagraṃ sūryamaṇḍalāt //
MBh, 2, 70, 16.2 vīryasattvabalotsāhatejobhir akṛśāḥ kṛśāḥ //
MBh, 3, 1, 3.2 vane vijahrire pārthāḥ śakrapratimatejasaḥ //
MBh, 3, 1, 7.2 śrotum icchāmi caritaṃ bhūridraviṇatejasām /
MBh, 3, 3, 6.1 gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ /
MBh, 3, 3, 7.2 divas tejaḥ samuddhṛtya janayāmāsa vāriṇā //
MBh, 3, 3, 8.1 niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ /
MBh, 3, 3, 19.1 pṛthivyāpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam /
MBh, 3, 3, 21.1 vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ /
MBh, 3, 13, 9.1 puruṣasyāprameyasya satyasyāmitatejasaḥ /
MBh, 3, 13, 14.2 tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam /
MBh, 3, 13, 21.2 ayajo bhūritejā vai kṛṣṇa caitrarathe vane //
MBh, 3, 13, 24.2 tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā //
MBh, 3, 13, 25.2 atyarocaś ca bhūtātman bhāskaraṃ svena tejasā //
MBh, 3, 13, 33.1 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā /
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 19, 24.2 yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ //
MBh, 3, 23, 2.1 śarāṃś cāśīviṣākārān ūrdhvagāṃs tigmatejasaḥ /
MBh, 3, 23, 36.2 dvidhā cakāra sahasā prajajvāla ca tejasā //
MBh, 3, 26, 3.2 purohitaḥ sarvasamṛddhatejāś cakāra dhaumyaḥ pitṛvat kurūṇām //
MBh, 3, 26, 4.2 tam āśramaṃ tīvrasamṛddhatejā mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām //
MBh, 3, 26, 16.2 yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha //
MBh, 3, 26, 17.2 tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ //
MBh, 3, 28, 35.1 yo na darśayate tejaḥ kṣatriyaḥ kāla āgate /
MBh, 3, 28, 36.2 tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ //
MBh, 3, 29, 3.1 kṣamā svicchreyasī tāta utāho teja ity uta /
MBh, 3, 29, 6.2 na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā /
MBh, 3, 29, 17.2 kruddho daṇḍān praṇayati vividhān svena tejasā //
MBh, 3, 29, 18.1 mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ /
MBh, 3, 29, 21.1 yo 'pakartṝṃśca kartṝṃśca tejasaivopagacchati /
MBh, 3, 29, 22.3 tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet //
MBh, 3, 29, 32.2 ato 'nyathānuvartatsu tejasaḥ kāla ucyate //
MBh, 3, 29, 33.2 tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa /
MBh, 3, 29, 34.2 tejasaś cāgate kāle teja utsraṣṭum arhasi //
MBh, 3, 29, 34.2 tejasaś cāgate kāle teja utsraṣṭum arhasi //
MBh, 3, 30, 19.2 tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ //
MBh, 3, 30, 20.1 dākṣyaṃ hyamarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ /
MBh, 3, 30, 21.1 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate /
MBh, 3, 30, 21.2 kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham //
MBh, 3, 30, 22.1 krodhas tvapaṇḍitaiḥ śaśvat teja ity abhidhīyate /
MBh, 3, 30, 39.1 kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām /
MBh, 3, 34, 49.2 tejasaivārthalipsāyāṃ yatasva puruṣarṣabha //
MBh, 3, 34, 82.1 amitrāṃs tejasā mṛdnannasurebhya ivārihā /
MBh, 3, 37, 29.1 ṛṣir eṣa mahātejā nārāyaṇasahāyavān /
MBh, 3, 39, 20.2 tapasyugre vartamāna ugratejā mahāmanāḥ //
MBh, 3, 39, 26.1 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ /
MBh, 3, 40, 49.2 tejasā vyākramad roṣāccetas tasya vimohayan //
MBh, 3, 40, 53.1 samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha /
MBh, 3, 40, 61.2 tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ /
MBh, 3, 41, 2.1 tvayi vā paramaṃ tejo viṣṇau vā puruṣottame /
MBh, 3, 41, 2.2 yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat //
MBh, 3, 41, 15.2 jagad vinirdahet sarvam alpatejasi pātitam //
MBh, 3, 42, 33.2 ojastejodyutiharaṃ prasvāpanam arātihan //
MBh, 3, 42, 40.1 tato 'rjuno mahātejā lokapālān samāgatān /
MBh, 3, 43, 33.1 gandharvāṇāṃ sahasrāṇi sūryajvalanatejasām /
MBh, 3, 46, 1.2 atyadbhutam idaṃ karma pārthasyāmitatejasaḥ /
MBh, 3, 46, 1.3 dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt //
MBh, 3, 46, 30.1 sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ /
MBh, 3, 46, 36.1 svairamuktā api śarāḥ pārthenāmitatejasā /
MBh, 3, 48, 18.1 yatra sarvān mahīpālāñ śastratejobhayārditān /
MBh, 3, 50, 2.2 upary upari sarveṣām āditya iva tejasā //
MBh, 3, 50, 10.1 damayantī tu rūpeṇa tejasā yaśasā śriyā /
MBh, 3, 52, 12.2 ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā //
MBh, 3, 52, 14.2 āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ //
MBh, 3, 52, 17.2 tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ //
MBh, 3, 53, 16.2 ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā //
MBh, 3, 61, 9.1 tejasā yaśasā sthityā śriyā ca parayā yutā /
MBh, 3, 69, 12.1 tejobalasamāyuktān kulaśīlasamanvitān /
MBh, 3, 69, 19.2 sāntvayāmāsa tān aśvāṃs tejobalasamanvitān //
MBh, 3, 70, 36.1 mudā paramayā yuktas tejasā ca pareṇa ha /
MBh, 3, 80, 2.2 dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam //
MBh, 3, 80, 13.2 gaṅgādvāre mahātejā devagandharvasevite //
MBh, 3, 80, 86.2 prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā //
MBh, 3, 80, 128.1 teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām /
MBh, 3, 81, 22.2 yatra rāmeṇa rājendra tarasā dīptatejasā /
MBh, 3, 81, 27.2 tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hyaham /
MBh, 3, 81, 100.2 pranṛttam ubhayaṃ vīra tejasā tasya mohitam //
MBh, 3, 81, 142.1 aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā /
MBh, 3, 82, 64.1 dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā /
MBh, 3, 83, 110.2 yathā vainyo mahātejās tathā tvam api viśrutaḥ //
MBh, 3, 89, 1.3 lomaśaḥ sumahātejā ṛṣistatrājagāma ha //
MBh, 3, 99, 9.2 svatejo vyadadhācchakre balam asya vivardhayan //
MBh, 3, 99, 10.2 svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ //
MBh, 3, 101, 12.1 tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam /
MBh, 3, 103, 14.2 tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ //
MBh, 3, 105, 2.1 ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ /
MBh, 3, 105, 25.1 kapilaṃ ca mahātmānaṃ tejorāśim anuttamam /
MBh, 3, 106, 3.1 sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan /
MBh, 3, 106, 3.2 dadāha sumahātejā mandabuddhīn sa sāgarān //
MBh, 3, 106, 7.2 kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ //
MBh, 3, 106, 22.1 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam /
MBh, 3, 106, 23.1 tataḥ prīto mahātejāḥ kapilo 'ṃśumato 'bhavat /
MBh, 3, 106, 25.1 tam uvāca mahātejāḥ kapilo munipuṃgavaḥ /
MBh, 3, 107, 17.2 kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ //
MBh, 3, 110, 12.2 mahāhrade mahātejā bālaḥ sthavirasaṃmataḥ //
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 3, 115, 25.1 athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām /
MBh, 3, 115, 28.3 tejasā varcasā caiva yuktaṃ bhārgavanandanam //
MBh, 3, 115, 29.2 bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata //
MBh, 3, 116, 9.2 dhikśabdena mahātejā garhayāmāsa vīryavān //
MBh, 3, 117, 15.2 pṛthivī cāpi vijitā rāmeṇāmitatejasā //
MBh, 3, 122, 2.1 sthāṇubhūto mahātejā vīrasthānena pāṇḍava /
MBh, 3, 123, 20.2 hṛṣṭo 'bravīn mahātejās tau nāsatyāvidaṃ vacaḥ //
MBh, 3, 124, 18.2 kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ //
MBh, 3, 126, 26.1 niścakrāma mahātejā na ca taṃ mṛtyur āviśat /
MBh, 3, 126, 27.1 tataḥ śakro mahātejās taṃ didṛkṣur upāgamat /
MBh, 3, 126, 35.1 citacaityo mahātejā dharmaṃ prāpya ca puṣkalam /
MBh, 3, 126, 41.2 tenātmatapasā lokāḥ sthāpitāścāpi tejasā //
MBh, 3, 134, 2.2 hutāśanasyeva samiddhatejasaḥ sthiro bhavasveha mamādya bandin //
MBh, 3, 134, 26.1 agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt /
MBh, 3, 138, 13.1 yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam /
MBh, 3, 145, 31.1 so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ /
MBh, 3, 146, 21.1 jighramāṇo mahātejāḥ sarvartukusumodbhavam /
MBh, 3, 147, 13.1 sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā /
MBh, 3, 149, 7.1 tam arkam iva tejobhiḥ sauvarṇam iva parvatam /
MBh, 3, 150, 12.2 tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn //
MBh, 3, 151, 14.2 tejoyuktam apṛcchanta kas tvam ākhyātum arhasi //
MBh, 3, 152, 13.2 vyagāhata mahātejās te taṃ sarve nyavārayan //
MBh, 3, 152, 22.1 tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
MBh, 3, 155, 5.1 kṛtaśca samayas tena pārthenāmitatejasā /
MBh, 3, 155, 12.2 tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ //
MBh, 3, 155, 25.1 upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā /
MBh, 3, 157, 6.2 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ /
MBh, 3, 157, 21.1 tavāpi sumahat tejo mahad bāhubalaṃ ca te /
MBh, 3, 158, 13.3 virarāma mahātejās tam evārthaṃ vicintayan //
MBh, 3, 158, 24.2 tejobalajavopetā nānāratnavibhūṣitāḥ //
MBh, 3, 158, 53.2 tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam //
MBh, 3, 159, 19.1 damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam /
MBh, 3, 159, 19.2 etānyapi mahāsattve sthitānyamitatejasi //
MBh, 3, 159, 22.2 sa śaṃtanur mahātejāḥ pitus tava pitāmahaḥ /
MBh, 3, 160, 18.2 devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam //
MBh, 3, 160, 31.1 sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā /
MBh, 3, 160, 31.2 tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ //
MBh, 3, 160, 34.2 vardhayan sumahātejāḥ punaḥ pratinivartate //
MBh, 3, 160, 36.2 ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ //
MBh, 3, 161, 8.1 svatejasā tasya nagottamasya mahauṣadhīnāṃ ca tathā prabhāvāt /
MBh, 3, 162, 9.1 āpyāyata mahātejāḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 163, 34.1 tataḥ saṃtāpito loko matprasūtena tejasā /
MBh, 3, 163, 35.1 tad apyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat /
MBh, 3, 164, 50.1 te māṃ vīryeṇa yaśasā tejasā ca balena ca /
MBh, 3, 167, 19.1 tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam /
MBh, 3, 170, 41.1 namaskṛtvā trinetrāya śarvāyāmitatejase /
MBh, 3, 170, 49.1 arkajvalanatejobhir vajrāśanisamaprabhaiḥ /
MBh, 3, 172, 4.1 yathānyāyaṃ mahātejāḥ śaucaṃ paramam āsthitaḥ /
MBh, 3, 173, 14.1 tejas tavograṃ na saheta rājan sametya sākṣād api vajrapāṇiḥ /
MBh, 3, 174, 19.2 amokṣayad yas tam anantatejā grāheṇa saṃveṣṭitasarvagātram //
MBh, 3, 178, 35.2 tasya tejo harāmyāśu taddhi dṛṣṭibalaṃ mama //
MBh, 3, 181, 29.1 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ /
MBh, 3, 182, 2.2 uvāca sumahātejāḥ sarvaśāstraviśāradaḥ //
MBh, 3, 183, 2.2 saṃcintya sa mahātejā vanam evānvarocayat /
MBh, 3, 183, 26.1 ādityo divi deveṣu tamo nudati tejasā /
MBh, 3, 185, 3.1 ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ /
MBh, 3, 186, 32.1 alpāyuṣaḥ svalpabalā alpatejaḥparākramāḥ /
MBh, 3, 186, 98.2 jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ /
MBh, 3, 186, 115.2 āsīnaṃ taṃ naravyāghra paśyāmyamitatejasam //
MBh, 3, 188, 13.1 āyur vīryam atho buddhir balaṃ tejaś ca pāṇḍava /
MBh, 3, 190, 74.3 sa sāyakastigmatejā visṛṣṭaḥ śrutvā dalastacca vākyaṃ babhāṣe //
MBh, 3, 190, 75.2 ānīyatām aparastigmatejāḥ paśyadhvaṃ me vīryam adya kṣitīśāḥ //
MBh, 3, 192, 12.2 niḥśvāsaḥ pavanaś cāpi tejo 'gniś ca tavācyuta /
MBh, 3, 193, 9.1 tam uttaṅko mahātejāḥ sarvāstraviduṣāṃ varam /
MBh, 3, 193, 24.2 tejasā tava tejaś ca viṣṇur āpyāyayiṣyati //
MBh, 3, 193, 24.2 tejasā tava tejaś ca viṣṇur āpyāyayiṣyati //
MBh, 3, 193, 25.3 tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam //
MBh, 3, 193, 26.1 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham /
MBh, 3, 193, 27.1 na hi dhundhur mahātejās tejasālpena śakyate /
MBh, 3, 193, 27.1 na hi dhundhur mahātejās tejasālpena śakyate /
MBh, 3, 194, 5.1 tathāstviti ca tenokto munināmitatejasā /
MBh, 3, 194, 9.3 nāgasya bhoge mahati śeṣasyāmitatejasaḥ //
MBh, 3, 194, 15.2 dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā /
MBh, 3, 195, 1.2 dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ /
MBh, 3, 195, 12.1 tam āviśat tato viṣṇur bhagavāṃstejasā prabhuḥ /
MBh, 3, 195, 18.1 nārāyaṇena kauravya tejasāpyāyitas tadā /
MBh, 3, 195, 20.3 dīpyamānaṃ yathā sūryas tejasā bharatarṣabha //
MBh, 3, 195, 24.2 tān sarvān nṛpateḥ putrān adahat svena tejasā //
MBh, 3, 195, 26.3 āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ //
MBh, 3, 195, 27.2 tadāpīyata tat tejo rājā vārimayaṃ nṛpa /
MBh, 3, 197, 19.2 brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā /
MBh, 3, 197, 24.1 jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām /
MBh, 3, 202, 4.2 guṇās trayas tejasi ca trayaś cākāśavātayoḥ //
MBh, 3, 202, 7.1 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ /
MBh, 3, 206, 6.2 evaṃ śaptaḥ purā tena ṛṣiṇāsmyugratejasā /
MBh, 3, 206, 22.2 tejasā tasya hīnasya puruṣārtho na vidyate //
MBh, 3, 207, 9.1 tapaś caraṃś ca hutabhuk saṃtaptas tasya tejasā /
MBh, 3, 210, 3.2 jajñe tejomayo 'rciṣmān pañcavarṇaḥ prabhāvanaḥ //
MBh, 3, 212, 3.2 bhagavān sa mahātejā nityaṃ carati pāvakaḥ //
MBh, 3, 212, 13.1 āsyāt sugandhi tejaś ca asthibhyo devadāru ca /
MBh, 3, 213, 32.1 eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā /
MBh, 3, 214, 16.1 tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam /
MBh, 3, 218, 9.2 indro diśati bhūtānāṃ balaṃ tejaḥ prajāḥ sukham /
MBh, 3, 218, 30.1 rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā /
MBh, 3, 218, 34.1 śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ /
MBh, 3, 221, 15.2 yāti saṃharṣayan sarvāṃs tejasā tridivaukasaḥ //
MBh, 3, 222, 21.2 seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ //
MBh, 3, 225, 13.2 viniḥśvasan sarpa ivogratejā dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 15.2 sa dharmapāśena sitogratejā dhruvaṃ viniḥśvasya sahatyamarṣam //
MBh, 3, 225, 30.2 astrāṇi divyāni ca tāni tasya trayasya tejaḥ prasaheta ko nu //
MBh, 3, 226, 13.2 pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā //
MBh, 3, 228, 9.2 yajñasenasya duhitā teja eva tu kevalam //
MBh, 3, 228, 11.2 sahitā baddhanistriṃśā daheyuḥ śastratejasā //
MBh, 3, 237, 1.3 jānāsi tvaṃ jitāñśatrūn gandharvāṃstejasā mayā //
MBh, 3, 245, 6.2 sa ca bhīmo mahātejāḥ sarveṣām uttamo balī /
MBh, 3, 247, 7.2 bhāsvantaḥ kāmasampannā lokās tejomayāḥ śubhāḥ //
MBh, 3, 247, 18.1 purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ /
MBh, 3, 254, 13.2 sa eṣa vaiśvānaratulyatejāḥ kuntīsutaḥ śatrusahaḥ pramāthī //
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 3, 261, 14.1 cintayaṃś ca mahātejā guṇān rāmasya vīryavān /
MBh, 3, 261, 50.1 ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ /
MBh, 3, 264, 57.1 sakhyaṃ vānararājena śakrapratimatejasā /
MBh, 3, 267, 7.2 pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām //
MBh, 3, 274, 30.2 bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā //
MBh, 3, 276, 1.2 evam etanmahābāho rāmeṇāmitatejasā /
MBh, 3, 277, 27.1 tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā /
MBh, 3, 277, 27.2 na kaścid varayāmāsa tejasā prativāritaḥ //
MBh, 3, 281, 8.2 baddhamauliṃ vapuṣmantam ādityasamatejasam //
MBh, 3, 282, 34.2 tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā //
MBh, 3, 287, 4.2 tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ //
MBh, 3, 287, 5.1 darśanīyo 'navadyāṅgastejasā prajvalann iva /
MBh, 3, 287, 15.2 yad yad brūyānmahātejās tat tad deyam amatsarāt //
MBh, 3, 287, 16.1 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ /
MBh, 3, 291, 4.2 nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca //
MBh, 3, 291, 24.1 tataḥ sā vihvalevāsīt kanyā sūryasya tejasā /
MBh, 3, 291, 28.1 tāṃ tigmāṃśustejasā mohayitvā yogenāviṣyātmasaṃsthāṃ cakāra /
MBh, 3, 294, 32.1 yādṛśas te pitur varṇas tejaśca vadatāṃ vara /
MBh, 3, 296, 38.2 evam uktas tato bhīmo yakṣeṇāmitatejasā /
MBh, 3, 297, 14.2 catvāraḥ parvatāḥ kena pātitā bhuvi tejasā //
MBh, 3, 299, 17.1 evaṃ vivasvatā tāta channenottamatejasā /
MBh, 4, 1, 2.51 tathā vivasvatā tāta channenottamatejasā /
MBh, 4, 5, 18.3 dharmaputro mahātejāḥ sarvalokavaśīkaram /
MBh, 4, 5, 24.20 vasūṃśca marutaścaiva jvalanaṃ cātitejasam /
MBh, 4, 15, 22.1 kva nu teṣām amarṣaśca vīryaṃ tejaśca vartate /
MBh, 4, 17, 16.1 tathā śatasahasrāṇi nṛṇām amitatejasām /
MBh, 4, 17, 25.1 pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā /
MBh, 4, 18, 15.1 yaṃ sma rājasahasrāṇi tejasāpratimāni vai /
MBh, 4, 21, 61.1 uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ /
MBh, 4, 26, 9.2 tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣuṣī //
MBh, 4, 27, 26.2 hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam //
MBh, 4, 30, 1.2 tatasteṣāṃ mahārāja tatraivāmitatejasām /
MBh, 4, 33, 14.2 nirdahaiṣām anīkāni bhīmena śaratejasā //
MBh, 4, 38, 23.2 tejasā prajvalanto hi kasyaitad dhanur uttamam //
MBh, 4, 38, 45.2 tejasā prajvalanto vai nakulasyaitad āyudham //
MBh, 4, 38, 48.1 ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ /
MBh, 4, 43, 12.1 indrāśanisamasparśaṃ mahendrasamatejasam /
MBh, 4, 46, 5.1 karṇo yad abhyavocannastejaḥsaṃjananāya tat /
MBh, 4, 50, 13.2 prāpayasvaiṣa tejo'bhipramāthī yuddhadurmadaḥ //
MBh, 4, 52, 20.1 tataḥ pārtho mahātejā viśikhān agnitejasaḥ /
MBh, 4, 52, 20.1 tataḥ pārtho mahātejā viśikhān agnitejasaḥ /
MBh, 4, 53, 3.1 dīrghabāhur mahātejā balarūpasamanvitaḥ /
MBh, 4, 53, 20.2 samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ //
MBh, 4, 53, 45.1 jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam /
MBh, 4, 56, 12.2 vanam ādīpayiṣyāmi kurūṇām astratejasā //
MBh, 4, 59, 26.2 cikṣepa sumahātejāstathā bhīṣmaśca pāṇḍave //
MBh, 4, 59, 41.2 nyakṛntad gārdhrapatreṇa bhīṣmasyāmitatejasaḥ //
MBh, 4, 60, 6.1 duryodhanaścāpi tam ugratejāḥ pārthaśca duryodhanam ekavīraḥ /
MBh, 4, 65, 10.2 uditasyeva sūryasya tejaso 'nu gabhastayaḥ //
MBh, 5, 1, 16.1 na cāpi pārtho vijito raṇe taiḥ svatejasā dhṛtarāṣṭrasya putraiḥ /
MBh, 5, 8, 27.2 tejovadhaśca te kāryaḥ sauter asmajjayāvahaḥ /
MBh, 5, 8, 28.3 tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge //
MBh, 5, 8, 31.1 yathā sa hṛtadarpaśca hṛtatejāśca pāṇḍava /
MBh, 5, 9, 7.1 tasya dṛṣṭvā tapovīryaṃ sattvaṃ cāmitatejasaḥ /
MBh, 5, 9, 24.2 na śarma lebhe devendro dīpitastasya tejasā /
MBh, 5, 9, 24.3 hato 'pi dīptatejāḥ sa jīvann iva ca dṛśyate //
MBh, 5, 9, 51.2 sametya śakreṇa ca te tvaṣṭustejovimohitāḥ /
MBh, 5, 10, 12.1 bhaviṣyati gatir devāḥ śakrasya mama tejasā /
MBh, 5, 10, 15.2 taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa //
MBh, 5, 10, 17.2 vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya //
MBh, 5, 10, 22.2 tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham //
MBh, 5, 11, 6.3 teja ādāsyase paśyan balavāṃśca bhaviṣyasi //
MBh, 5, 13, 19.2 tejoghnaṃ sarvabhūtānāṃ varadānācca duḥsaham //
MBh, 5, 14, 15.2 tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca //
MBh, 5, 15, 13.2 sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt /
MBh, 5, 15, 18.2 cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmyaham //
MBh, 5, 15, 26.2 bṛhaspatir mahātejā devarājopalabdhaye //
MBh, 5, 15, 32.2 teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati //
MBh, 5, 16, 21.2 mānuṣo nahuṣo rājā devarṣigaṇatejasā /
MBh, 5, 16, 24.2 tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca //
MBh, 5, 16, 26.1 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyer nahuṣaṃ vai kadācit /
MBh, 5, 17, 12.1 tenābhūddhatatejāḥ sa niḥśrīkaśca śacīpate /
MBh, 5, 18, 2.1 pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ /
MBh, 5, 18, 23.2 tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ //
MBh, 5, 22, 7.2 teṣāṃ hīme hīnasukhapriyāṇāṃ mahātmanāṃ saṃjanayanti tejaḥ //
MBh, 5, 22, 22.2 samāgataḥ pāṇḍavārthe mahātmā lokapravīro 'prativīryatejāḥ //
MBh, 5, 26, 5.1 yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya /
MBh, 5, 29, 11.1 atandrito varṣati bhūritejāḥ saṃnādayann antarikṣaṃ divaṃ ca /
MBh, 5, 29, 37.2 karṇāccharo vāṅmayastigmatejāḥ pratiṣṭhito hṛdaye phalgunasya //
MBh, 5, 33, 102.2 anantatejāḥ sumanāḥ samāhitaḥ svatejasā sūrya ivāvabhāsate //
MBh, 5, 33, 102.2 anantatejāḥ sumanāḥ samāhitaḥ svatejasā sūrya ivāvabhāsate //
MBh, 5, 34, 25.1 pitṛpaitāmahaṃ rājyaṃ prāptavān svena tejasā /
MBh, 5, 34, 82.2 tejasā prajñayā caiva yukto dharmārthatattvavit //
MBh, 5, 37, 37.1 buddhiḥ prabhāvastejaśca sattvam utthānam eva ca /
MBh, 5, 37, 55.2 nāvajñeyā manuṣyeṇa sarve te hyatitejasaḥ //
MBh, 5, 37, 56.1 agnistejo mahalloke gūḍhastiṣṭhati dāruṣu /
MBh, 5, 37, 57.2 tadā tacca vanaṃ cānyannirdahatyāśu tejasā //
MBh, 5, 37, 58.1 evam eva kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 38, 13.2 teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati //
MBh, 5, 38, 14.1 nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 48, 5.1 teṣāṃ manaśca tejaścāpyādadānau divaukasām /
MBh, 5, 49, 6.1 tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam /
MBh, 5, 49, 6.2 pāñcālāḥ pratinandanti tejorāśim ivodyatam //
MBh, 5, 49, 44.2 drupadaśca mahātejā balena mahatā vṛtaḥ /
MBh, 5, 50, 4.1 na hi tasya mahābāhoḥ śakrapratimatejasaḥ /
MBh, 5, 50, 41.2 sa mokṣyati raṇe tejaḥ putreṣu mama saṃjaya //
MBh, 5, 51, 11.2 yugapat trīṇi tejāṃsi sametānyanuśuśrumaḥ //
MBh, 5, 51, 15.1 api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ /
MBh, 5, 56, 29.2 sūryapāvakayostulyāstejasā samitiṃjayāḥ //
MBh, 5, 57, 1.2 kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ /
MBh, 5, 58, 22.1 tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam /
MBh, 5, 58, 28.1 balaṃ vīryaṃ ca tejaśca śīghratā laghuhastatā /
MBh, 5, 59, 4.1 devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān /
MBh, 5, 60, 10.1 yad vā paramakaṃ tejo yena yuktā divaukasaḥ /
MBh, 5, 60, 27.1 parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi /
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 62, 28.2 na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham //
MBh, 5, 63, 2.1 pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi /
MBh, 5, 72, 12.1 asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā /
MBh, 5, 75, 20.2 tudann aklībayā vācā tejaste samadīpayam //
MBh, 5, 84, 11.1 divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ /
MBh, 5, 88, 27.1 tejorāśiṃ mahātmānaṃ balaugham amitaujasam /
MBh, 5, 88, 30.1 tejasādityasadṛśo maharṣipratimo dame /
MBh, 5, 89, 37.1 tān uvāca mahātejāḥ kauravānmadhusūdanaḥ /
MBh, 5, 92, 3.1 kathābhir anurūpābhiḥ kṛṣṇasyāmitatejasaḥ /
MBh, 5, 92, 28.1 tataḥ sā samitiḥ sarvā rājñām amitatejasām /
MBh, 5, 92, 31.1 nagameghapratīkāśāṃ jvalantīm iva tejasā /
MBh, 5, 93, 21.1 sātyakiśca mahātejā yuyutsuśca mahārathaḥ /
MBh, 5, 128, 51.2 āśīviṣam iva kruddhaṃ tejorāśim anirjitam //
MBh, 5, 132, 2.1 yo hi tejo yathāśakti na darśayati vikramāt /
MBh, 5, 134, 16.1 idam uddharṣaṇaṃ bhīmaṃ tejovardhanam uttamam /
MBh, 5, 142, 30.3 yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ //
MBh, 5, 146, 10.2 avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ //
MBh, 5, 146, 17.1 evam ukte mahārāja droṇenāmitatejasā /
MBh, 5, 146, 25.2 pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām //
MBh, 5, 147, 4.2 teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ //
MBh, 5, 147, 6.2 dauhitrastāta śukrasya kāvyasyāmitatejasaḥ //
MBh, 5, 147, 17.1 devāpistu mahātejāstvagdoṣī rājasattamaḥ /
MBh, 5, 154, 3.1 prajāpatim ivaudārye tejasā bhāskaropamam /
MBh, 5, 155, 4.1 yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā /
MBh, 5, 155, 6.1 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ /
MBh, 5, 155, 7.2 drumād rukmī mahātejā vijayaṃ pratyapadyata //
MBh, 5, 155, 30.1 dhārayan gāṇḍivaṃ divyaṃ dhanustejomayaṃ dṛḍham /
MBh, 5, 156, 12.1 hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām /
MBh, 5, 162, 5.3 yathoktaṃ kuruvṛddhena bhīṣmeṇāmitatejasā //
MBh, 5, 164, 6.1 krodhastejaśca tapasā saṃbhṛto ''śramavāsinā /
MBh, 5, 164, 12.1 pitā tvasya mahātejā vṛddho 'pi yuvabhir varaḥ /
MBh, 5, 164, 24.1 jalasaṃdho mahātejā rājan rathavarastava /
MBh, 5, 165, 13.2 tejovadham imaṃ kuryād vibhedayiṣur āhave /
MBh, 5, 165, 19.2 tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ //
MBh, 5, 166, 17.2 nāgāyutabalo mānī tejasā na sa mānuṣaḥ //
MBh, 5, 166, 18.2 aśvināviva rūpeṇa tejasā ca samanvitau //
MBh, 5, 174, 23.1 taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam /
MBh, 5, 175, 18.2 avākṣipya mahātejāstisraḥ kanyā jahāra tāḥ //
MBh, 5, 176, 16.1 tato rāmaḥ prādurāsīt prajvalann iva tejasā /
MBh, 5, 176, 33.2 dhakṣyāmyenaṃ raṇe bhadre sāmātyaṃ śastratejasā //
MBh, 5, 178, 2.2 abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum //
MBh, 5, 182, 4.2 akrudhyata mahātejāstyaktaprāṇaḥ sa saṃyuge //
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 5, 182, 8.2 nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye //
MBh, 5, 185, 18.1 tato vyomni prādurabhūt teja eva hi kevalam /
MBh, 5, 185, 19.2 saṃtāpaṃ paramaṃ jagmur astratejo'bhipīḍitāḥ //
MBh, 5, 188, 15.1 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ /
MBh, 5, 189, 16.1 śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ /
MBh, 6, 2, 7.3 yuddham etat tvaśeṣeṇa śṛṇuyāṃ tava tejasā //
MBh, 6, 5, 8.2 prasādāt tasya viprarṣer vyāsasyāmitatejasaḥ //
MBh, 6, 6, 6.2 śabdaḥ sparśaśca rūpaṃ ca tejaso 'tha guṇāstrayaḥ /
MBh, 6, 7, 34.1 tatra kṛṣṇā narā rājaṃstejoyuktā mahābalāḥ /
MBh, 6, 7, 43.2 upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ /
MBh, 6, 8, 15.1 tatra te puruṣāḥ śvetāstejoyuktā mahābalāḥ /
MBh, 6, 9, 18.1 pṛthivyāpastathākāśaṃ vāyustejaśca pārthiva /
MBh, 6, 11, 12.1 tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa /
MBh, 6, 12, 10.2 kuta eva hi durbhikṣaṃ kṣamātejoyutā hi te //
MBh, 6, 13, 48.3 āyur balaṃ ca vīryaṃ ca tasya tejaśca vardhate //
MBh, 6, 15, 28.1 vidahyamānaṃ kopena tejasā ca paraṃtapam /
MBh, 6, 15, 30.1 ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ /
MBh, 6, 15, 46.2 tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ //
MBh, 6, 15, 74.2 tejoyuktaṃ kṛtāstreṇa śaṃsa taccāpyaśeṣataḥ //
MBh, 6, 17, 36.1 tejasā dīpyamānastu vāraṇottamam āsthitaḥ /
MBh, 6, 19, 9.1 tejāṃsi ripusainyānāṃ mṛdnan puruṣasattamaḥ /
MBh, 6, 19, 42.1 mahatāṃ sapatākānām ādityasamatejasām /
MBh, 6, 21, 4.2 kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā //
MBh, 6, 21, 14.1 anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ /
MBh, 6, BhaGī 7, 9.1 puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau /
MBh, 6, BhaGī 7, 10.2 buddhirbuddhimatāmasmi tejastejasvināmaham //
MBh, 6, BhaGī 10, 36.1 dyūtaṃ chalayatāmasmi tejastejasvināmaham /
MBh, 6, BhaGī 10, 41.2 tattadevāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam //
MBh, 6, BhaGī 11, 17.1 kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam /
MBh, 6, BhaGī 11, 19.2 paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam //
MBh, 6, BhaGī 11, 30.2 tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo //
MBh, 6, BhaGī 11, 47.3 tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam //
MBh, 6, BhaGī 15, 12.1 yadādityagataṃ tejo jagadbhāsayate 'khilam /
MBh, 6, BhaGī 15, 12.2 yaccandramasi yaccāgnau tattejo viddhi māmakam //
MBh, 6, BhaGī 16, 3.1 tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā /
MBh, 6, BhaGī 18, 43.1 śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam /
MBh, 6, 41, 81.3 sūtaputrasya saṃgrāme kāryastejovadhastvayā //
MBh, 6, 45, 50.2 tejastejasi saṃpṛktam ityevaṃ vismayaṃ yayuḥ //
MBh, 6, 45, 50.2 tejastejasi saṃpṛktam ityevaṃ vismayaṃ yayuḥ //
MBh, 6, 45, 57.1 madhyaṃdine yathādityaṃ tapantam iva tejasā /
MBh, 6, 46, 8.1 na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ /
MBh, 6, 47, 1.3 vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā //
MBh, 6, 57, 2.1 saṃsaktam atitejobhistam ekaṃ dadṛśur janāḥ /
MBh, 6, 57, 6.2 pratyudyayau sa saubhadrastejasā ca balena ca //
MBh, 6, 60, 21.1 tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām /
MBh, 6, 60, 52.2 tejovīryabalopetā mahābalaparākramāḥ //
MBh, 6, 61, 55.2 tejo 'gniḥ pavanaḥ śvāsa āpaste svedasaṃbhavāḥ //
MBh, 6, 61, 57.1 na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam /
MBh, 6, 62, 17.1 etat paramakaṃ teja etat paramakaṃ sukham /
MBh, 6, 63, 3.2 āpo vāyuśca tejaśca trayam etad akalpayat //
MBh, 6, 63, 17.1 keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ /
MBh, 6, 73, 69.1 tat prabhagnaṃ balaṃ dṛṣṭvā droṇenāmitatejasā /
MBh, 6, 74, 15.1 dṛṣṭvā rathasthāṃstāñ śūrān sūryāgnisamatejasaḥ /
MBh, 6, 88, 13.1 saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam /
MBh, 6, 90, 29.2 yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā //
MBh, 6, 99, 21.1 rathinaśca rathair hīnā varmiṇastejasā yutāḥ /
MBh, 6, 102, 72.2 gabhastibhir ivādityastejāṃsi śiśirātyaye //
MBh, 6, 102, 74.3 madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā //
MBh, 6, 103, 27.1 arjuno bhīmasenaśca vāyvagnisamatejasau /
MBh, 6, 105, 31.2 teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ //
MBh, 6, 108, 36.1 durlabhaṃ hyantaraṃ rājño vyūhasyāmitatejasaḥ /
MBh, 6, 114, 34.1 evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ /
MBh, 6, 114, 38.2 ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā //
MBh, 6, 115, 49.2 arciṣmān pratapaṃl lokān rathenottamatejasā /
MBh, 6, 115, 56.2 sthitiṃ dharme parāṃ dṛṣṭvā bhīṣmasyāmitatejasaḥ //
MBh, 6, 116, 33.1 ādityastejasāṃ śreṣṭho girīṇāṃ himavān varaḥ /
MBh, 6, 117, 10.2 tejovadhanimittaṃ tu paruṣāṇy aham uktavān //
MBh, 6, 117, 17.1 brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ /
MBh, 7, 1, 16.1 śayanaṃ kalpayāmāsur bhīṣmāyāmitatejase /
MBh, 7, 5, 26.1 vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ /
MBh, 7, 6, 17.2 ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ //
MBh, 7, 6, 20.1 catvāryetāni tejāṃsi vahañ śvetahayo rathaḥ /
MBh, 7, 9, 44.2 tejasādityasadṛśaṃ bṛhaspatisamaṃ matau //
MBh, 7, 10, 6.1 tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ /
MBh, 7, 13, 74.1 tasya lāghavam ājñāya sattvaṃ cāmitatejasaḥ /
MBh, 7, 15, 14.1 teṣāṃ dadṛśire kopād vapūṃṣyamitatejasām /
MBh, 7, 20, 29.2 dikṣu sarvāsvapaśyāma droṇasyāmitatejasaḥ //
MBh, 7, 22, 50.1 samudrasenaputraṃ tu sāmudrā rudratejasam /
MBh, 7, 30, 12.2 dīvyatāṃ tumule yuddhe prāṇair amitatejasām //
MBh, 7, 30, 27.2 ācāryaputreṇa hate nīle jvalitatejasi //
MBh, 7, 31, 43.1 tasya kīrtimato lakṣma sūryapratimatejasaḥ /
MBh, 7, 31, 43.2 dīpyamānam apaśyāma tejasā vānaradhvajam //
MBh, 7, 31, 45.1 pradadāha kurūn sarvān arjunaḥ śastratejasā /
MBh, 7, 37, 7.2 vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā /
MBh, 7, 42, 16.1 saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā /
MBh, 7, 45, 8.2 iṣvastravinmahātejā lakṣmaṇo ''rjunim abhyayāt //
MBh, 7, 46, 16.2 pratyavidhyanmahātejā balavān apakāriṇam //
MBh, 7, 47, 25.2 kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ //
MBh, 7, 48, 35.1 ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ /
MBh, 7, 53, 21.2 padātinā mahātejā girau himavati prabhuḥ //
MBh, 7, 57, 2.2 āsasāda mahātejā dhyāyantaṃ garuḍadhvajaḥ //
MBh, 7, 57, 5.1 tataḥ kṛṣṇo mahātejā jānan pārthasya niścayam /
MBh, 7, 57, 15.1 idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ /
MBh, 7, 57, 35.1 sahasram iva sūryāṇāṃ dīpyamānaṃ svatejasā /
MBh, 7, 57, 60.2 dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim //
MBh, 7, 59, 15.2 yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām //
MBh, 7, 69, 50.1 hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ /
MBh, 7, 69, 53.2 tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ //
MBh, 7, 69, 57.2 apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabham //
MBh, 7, 69, 59.2 tejo hṛtaṃ no vṛtreṇa gatir bhava divaukasām //
MBh, 7, 69, 61.3 tvaṣṭustejobhavā ghorā durnivāryākṛtātmabhiḥ //
MBh, 7, 75, 11.2 tejo vidadhatuścograṃ visrabdhau raṇamūrdhani //
MBh, 7, 75, 17.2 samāsthāya mahātejāḥ sārjunaḥ prayayau drutam //
MBh, 7, 87, 62.2 dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ /
MBh, 7, 96, 5.1 sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān /
MBh, 7, 98, 13.1 yudhi phalgunabāṇānāṃ sūryāgnisamatejasām /
MBh, 7, 100, 17.1 icchanto nidhanaṃ yuddhe śastrair uttamatejasaḥ /
MBh, 7, 103, 5.3 jvalantī tejasā bhīmā trāsayāmāsa te sutān //
MBh, 7, 103, 6.1 tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejo'bhisaṃvṛtām /
MBh, 7, 108, 26.2 vikṛṣya ca mahātejā vyasṛjat sāyakānnava //
MBh, 7, 110, 8.2 jānanto vyavasāyaṃ ca krūraṃ mārutatejasaḥ //
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 7, 119, 11.2 nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa //
MBh, 7, 122, 31.2 pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ //
MBh, 7, 126, 22.1 yad vastat sarvarājānastejastigmam upāsate /
MBh, 7, 126, 39.2 muṣṇan kṣatriyatejāṃsi nakṣatrāṇām ivāṃśumān //
MBh, 7, 128, 20.2 babhūva pāṇḍavī senā tava putrasya tejasā //
MBh, 7, 130, 3.2 yad abhyagānmahātejāḥ pāñcālān aparājitaḥ //
MBh, 7, 131, 13.1 mṛdaṅgaketostasya tvaṃ tejasā nihataḥ purā /
MBh, 7, 132, 32.2 prāduścakārāstram ahīnatejā māhendram anyat sa jaghāna te 'stre //
MBh, 7, 135, 5.2 tejastu teja āsādya praśamaṃ yāti bhārata //
MBh, 7, 135, 5.2 tejastu teja āsādya praśamaṃ yāti bhārata //
MBh, 7, 141, 24.2 vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ //
MBh, 7, 148, 47.2 mātulānāṃ pitṝṇāṃ ca tejaso 'strabalasya ca //
MBh, 7, 151, 3.2 kirmīraśca mahātejā hiḍimbaśca sakhā tathā //
MBh, 7, 155, 20.1 āśīviṣa iva kruddhaḥ stambhito mantratejasā /
MBh, 7, 160, 1.3 amarṣavaśam āpanno janayan harṣatejasī //
MBh, 7, 160, 4.1 sarvathā parihīnāḥ sma tejasā ca balena ca /
MBh, 7, 160, 24.1 ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā /
MBh, 7, 161, 23.1 bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā /
MBh, 7, 161, 44.1 eṣa vaiśvānara iva samiddhaḥ svena tejasā /
MBh, 7, 161, 44.2 śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā //
MBh, 7, 162, 5.1 te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā /
MBh, 7, 164, 121.2 tejasā preryamāṇaśca yuyudhe so 'timānuṣam //
MBh, 7, 166, 9.1 mahīdharasamo dhṛtyā tejasāgnisamo yuvā /
MBh, 7, 166, 50.3 anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi //
MBh, 7, 170, 61.2 bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā //
MBh, 7, 171, 1.3 tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot //
MBh, 7, 171, 2.2 arjunasya laghutvācca saṃvṛtatvācca tejasaḥ //
MBh, 7, 171, 7.2 tathā praviṣṭaṃ tat tejo na prājñāyata kiṃcana //
MBh, 7, 171, 11.1 tatastad droṇaputrasya tejo 'strabalasaṃbhavam /
MBh, 7, 171, 20.1 tasmin praśānte vidhinā tadā tejasi duḥsahe /
MBh, 7, 171, 22.1 vyapoḍhe ca tato ghore tasmiṃstejasi bhārata /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 7, 172, 5.3 yacca bhūyo 'sti tejastat paramaṃ mama darśaya //
MBh, 7, 172, 20.1 śaratejo'bhisaṃtaptā nāgā bhūmiśayāstathā /
MBh, 7, 172, 20.2 niḥśvasantaḥ samutpetustejo ghoraṃ mumukṣavaḥ //
MBh, 7, 172, 52.2 ūrdhvabāhur mahātejā jvalanādityasaṃnibhaḥ //
MBh, 7, 172, 54.2 dyāvāpṛthivyor vivaraṃ tejasā samapūrayat //
MBh, 7, 172, 82.2 tejomanyuśca vidvaṃstvaṃ jāto raudro mahāmate //
MBh, 8, 4, 24.2 vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ //
MBh, 8, 4, 95.1 tejovadhaṃ sūtaputrasya saṃkhye pratiśrutvājātaśatroḥ purastāt /
MBh, 8, 6, 32.1 yathā hy abhyuditaḥ sūryaḥ pratapan svena tejasā /
MBh, 8, 6, 35.2 evam ukto mahātejās tato duryodhano nṛpaḥ /
MBh, 8, 8, 24.2 caran madhyaṃdinārkābhas tejasā vyadahad ripūn //
MBh, 8, 12, 53.1 sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasv atiraudrakarmā /
MBh, 8, 18, 45.1 śāradvato mahātejā divyāstravid udāradhīḥ /
MBh, 8, 21, 30.1 tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā /
MBh, 8, 22, 4.2 tenaikena jitāḥ sarve madīyā ugratejasaḥ /
MBh, 8, 23, 28.2 śoṣayeyaṃ samudrāṃś ca tejasā svena pārthiva //
MBh, 8, 24, 19.1 trayas te daityarājānas trīṃl lokān āśu tejasā /
MBh, 8, 24, 40.1 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim /
MBh, 8, 24, 51.1 namo 'stu te sasainyāya tryambakāyogratejase /
MBh, 8, 24, 58.1 te yūyaṃ sahitāḥ sarve madīyenāstratejasā /
MBh, 8, 24, 59.2 asmattejobalaṃ yāvat tāvad dviguṇam eva ca /
MBh, 8, 24, 59.3 teṣām iti ha manyāmo dṛṣṭatejobalā hi te //
MBh, 8, 24, 60.3 mama tejobalārdhena sarvāṃs tān ghnata śātravān //
MBh, 8, 24, 61.2 bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara /
MBh, 8, 24, 62.3 ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat //
MBh, 8, 24, 85.1 viṣṇuś cātmā bhagavato bhavasyāmitatejasaḥ /
MBh, 8, 24, 87.2 ādityāyutasaṃkāśas tejojvālāvṛto jvalan //
MBh, 8, 24, 119.2 anirdeśyogravapuṣo devasyāsahyatejasaḥ //
MBh, 8, 24, 131.2 tasya rāmeti vikhyātaḥ putras tejoguṇānvitaḥ //
MBh, 8, 26, 10.2 āruroha mahātejāḥ śalyaḥ siṃha ivācalam //
MBh, 8, 26, 16.1 taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam /
MBh, 8, 26, 49.1 hutāśanādityasamānatejasaṃ parākrame viṣṇupuraṃdaropamam /
MBh, 8, 27, 53.2 adhikṣiptas tu rādheyaḥ śalyenāmitatejasā /
MBh, 8, 31, 3.2 pativyūhya mahātejā yathāvad bharatarṣabha //
MBh, 8, 35, 59.1 teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām /
MBh, 8, 43, 47.2 śatāny āyānti vegena balināṃ bhīmatejasām //
MBh, 8, 46, 8.2 analānilayos tulyaṃ tejasā ca balena ca //
MBh, 8, 49, 100.2 iti prāyād upasaṃgṛhya pādau samutthito dīptatejāḥ kirīṭī /
MBh, 8, 50, 59.1 tejasā vahnisadṛśo vāyuvegasamo jave /
MBh, 8, 51, 44.2 nihataḥ saindhavo rājā tvayāstrabalatejasā //
MBh, 8, 51, 102.2 samāvṛtya mahāsenāṃ jvalati svena tejasā //
MBh, 8, 57, 55.1 śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam /
MBh, 8, 62, 16.1 etacchrutvā tu vacanaṃ śalyasyāmitatejasaḥ /
MBh, 8, 63, 51.2 bibharti ca mahātejā dhanurvedam aśeṣataḥ //
MBh, 8, 65, 24.2 tato diśaś ca pradiśaś ca sarvāḥ samāvṛṇot sāyakair bhūritejāḥ /
MBh, 8, 66, 50.1 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ /
MBh, 8, 67, 7.1 tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ /
MBh, 8, 67, 18.1 sahasranetrāśanitulyatejasaṃ samānakravyādam ivātiduḥsaham /
MBh, 8, 67, 27.1 dehāt tu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa /
MBh, 8, 68, 43.2 saputraḥ puruṣavyāghraḥ saṃśāntaḥ pārthatejasā /
MBh, 8, 68, 43.3 pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā //
MBh, 8, 68, 52.2 rarāja pārthaḥ parameṇa tejasā vṛtraṃ nihatyeva sahasralocanaḥ //
MBh, 8, 69, 3.1 vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā /
MBh, 9, 4, 4.2 pāṇḍavair atitejobhir lokastvām anudṛṣṭavān //
MBh, 9, 5, 18.2 ayaṃ kulena vīryeṇa tejasā yaśasā śriyā /
MBh, 9, 6, 25.1 vīryavāṃśca mahātejā mahātmā ca viśeṣataḥ /
MBh, 9, 10, 35.2 samabhyayād ugratejāḥ śaraiścābhyahanad balī //
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
MBh, 9, 23, 62.1 evaṃ sa nārācagaṇapratāpī śarārcir uccāvacatigmatejāḥ /
MBh, 9, 31, 17.3 tejasā nāśayiṣyāmi sthirībhavata pāṇḍavāḥ //
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 9, 34, 70.1 amāvāsyāṃ mahātejāstatronmajjanmahādyutiḥ /
MBh, 9, 36, 32.2 prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā //
MBh, 9, 37, 35.2 pranṛttam ubhayaṃ vīra tejasā tasya mohitam //
MBh, 9, 37, 50.1 etanmaṅkaṇakasyāpi caritaṃ bhūritejasaḥ /
MBh, 9, 38, 32.3 mahātapasvī bhagavān ugratejā mahātapāḥ //
MBh, 9, 39, 9.1 evam uktvā mahātejā jagāma tridivaṃ muniḥ /
MBh, 9, 39, 26.2 tejasā bhāskarākāro gādhijaḥ samapadyata //
MBh, 9, 39, 27.2 amanyata mahātejā varado varam asya tat //
MBh, 9, 41, 10.2 dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha /
MBh, 9, 43, 6.1 tejo māheśvaraṃ skannam agnau prapatitaṃ purā /
MBh, 9, 43, 7.2 na caiva dhārayāmāsa garbhaṃ tejomayaṃ tadā //
MBh, 9, 43, 8.2 garbham āhitavān divyaṃ bhāskaropamatejasam //
MBh, 9, 44, 20.3 kaśyapaśca mahātejā ye cānye nānukīrtitāḥ //
MBh, 9, 46, 25.2 dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā //
MBh, 9, 47, 50.1 tasya cāhaṃ prasādena tava kalyāṇi tejasā /
MBh, 9, 49, 41.1 trīṃl lokān aparān vipram utpatantaṃ svatejasā /
MBh, 9, 50, 14.1 na vināśam idaṃ gacchet tvatteja iti niścayāt /
MBh, 9, 50, 32.3 nityam udvijate cāsya tejasā pākaśāsanaḥ //
MBh, 9, 50, 33.2 bhṛśaṃ krodhavisṛṣṭena brahmatejobhavena ca /
MBh, 9, 52, 2.1 purā ca rājarṣivareṇa dhīmatā bahūni varṣāṇyamitena tejasā /
MBh, 9, 56, 26.2 śabda āsīt sutumulastejaśca samajāyata //
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 9, 57, 5.3 māyayā cākṣipat tejo vṛtrasya balasūdanaḥ //
MBh, 9, 59, 38.1 provāca sumahātejā dharmarājaṃ yudhiṣṭhiram /
MBh, 9, 61, 19.1 idānīṃ tu viśīrṇo 'yaṃ dagdho brahmāstratejasā /
MBh, 9, 61, 29.2 karmaṇām anusaṃtānaṃ tejasaśca gatiḥ śubhā //
MBh, 9, 64, 30.1 manyamānaḥ prabhāvaṃ ca kṛṣṇasyāmitatejasaḥ /
MBh, 10, 3, 19.1 brāhmaṇe damam avyagraṃ kṣatriye teja uttamam /
MBh, 10, 6, 9.1 tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ /
MBh, 10, 7, 48.1 jijñāsamānāstattejaḥ sauptikaṃ ca didṛkṣavaḥ /
MBh, 10, 7, 65.1 athāviṣṭo bhagavatā bhūyo jajvāla tejasā /
MBh, 10, 7, 65.2 varṣmavāṃścābhavad yuddhe devasṛṣṭena tejasā //
MBh, 10, 14, 8.1 tathaiva droṇaputrasya tad astraṃ tigmatejasaḥ /
MBh, 10, 14, 8.2 prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam //
MBh, 10, 14, 11.1 te astre tejasā lokāṃstāpayantī vyavasthite /
MBh, 10, 14, 13.2 dīptayor astrayor madhye sthitau paramatejasau //
MBh, 10, 14, 15.2 astratejaḥ śamayituṃ lokānāṃ hitakāmyayā //
MBh, 10, 15, 1.2 dṛṣṭvaiva naraśārdūlastāvagnisamatejasau /
MBh, 10, 15, 3.2 pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyatyastratejasā //
MBh, 10, 15, 7.1 brahmatejobhavaṃ taddhi visṛṣṭam akṛtātmanā /
MBh, 10, 15, 16.2 apāṇḍavāyeti mune vahnitejo 'numantrya vai //
MBh, 10, 17, 21.1 bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā /
MBh, 11, 8, 45.1 etacchrutvā tu vacanaṃ vyāsasyāmitatejasaḥ /
MBh, 11, 20, 3.1 tasyopalakṣaye kṛṣṇa kārṣṇer amitatejasaḥ /
MBh, 11, 20, 10.1 bale vīrye ca sadṛśastejasā caiva te 'nagha /
MBh, 11, 21, 1.3 jvalitānalavat saṃkhye saṃśāntaḥ pārthatejasā //
MBh, 11, 23, 3.2 jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ //
MBh, 11, 23, 40.1 śastraiśca vividhair anyair dhakṣyante bhūritejasam /
MBh, 11, 24, 23.2 tasya māyāvino māyā dagdhāḥ pāṇḍavatejasā //
MBh, 12, 2, 5.1 sa bālastejasā yuktaḥ sūtaputratvam āgataḥ /
MBh, 12, 5, 12.2 śalyāt tejovadhāccāpi vāsudevanayena ca //
MBh, 12, 6, 10.2 śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ /
MBh, 12, 7, 30.2 pradahanto diśaḥ sarvāstejasā bhāskarā iva //
MBh, 12, 8, 2.2 smayamāno mahātejāḥ sṛkkiṇī saṃlihanmuhuḥ //
MBh, 12, 29, 40.2 śākuntaliṃ maheṣvāsaṃ bhūridraviṇatejasam //
MBh, 12, 29, 42.2 iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā //
MBh, 12, 29, 107.2 ayajat sa mahātejāḥ sahasraṃ parivatsarān //
MBh, 12, 30, 28.2 pūjyamāno yathānyāyaṃ tejasā svena bhārata //
MBh, 12, 31, 23.2 jajñe putro mahāvīryastejasā prajvalann iva //
MBh, 12, 38, 5.2 tam uvāca mahātejā vyāso vedavidāṃ varaḥ /
MBh, 12, 38, 12.1 pitāmahasutaṃ jyeṣṭhaṃ kumāraṃ dīptatejasam /
MBh, 12, 38, 24.2 niyogād asya ca guror vyāsasyāmitatejasaḥ //
MBh, 12, 39, 36.1 sa papāta vinirdagdhastejasā brahmavādinām /
MBh, 12, 45, 1.2 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 45, 4.1 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 46, 16.1 divyāstrāṇi mahātejā yo dhārayati buddhimān /
MBh, 12, 47, 21.1 ativāyvindrakarmāṇam atisūryāgnitejasam /
MBh, 12, 49, 47.1 sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm /
MBh, 12, 49, 70.1 śibeḥ putro mahātejā gopatir nāma nāmataḥ /
MBh, 12, 51, 6.2 sapta mārgā niruddhāste vāyor amitatejasaḥ //
MBh, 12, 53, 10.2 api sajjo mahātejā bhīṣmaṃ draṣṭuṃ yudhiṣṭhiraḥ //
MBh, 12, 55, 1.2 athābravīnmahātejā vākyaṃ kauravanandanaḥ /
MBh, 12, 55, 5.2 yasmin ojaśca tejaśca sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 56, 24.2 teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati //
MBh, 12, 59, 4.1 tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 67, 29.1 sa niryayau mahātejā balena mahatā vṛtaḥ /
MBh, 12, 67, 29.2 mahābhijanasampannas tejasā prajvalann iva //
MBh, 12, 68, 42.1 yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā /
MBh, 12, 79, 22.2 teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati //
MBh, 12, 79, 24.2 samudīrṇānyajeyāni tejāṃsi ca balāni ca //
MBh, 12, 84, 19.2 tejo dhairyaṃ kṣamā śaucam anurāga sthitir dhṛtiḥ //
MBh, 12, 84, 23.1 hīnatejā hyasaṃhṛṣṭo naiva jātu vyavasyati /
MBh, 12, 99, 4.1 sarvatejomayaṃ divyaṃ vimānavaram āsthitam /
MBh, 12, 121, 3.2 sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho //
MBh, 12, 121, 32.1 tejaḥ karmaṇi pāṇḍityaṃ vākśaktistattvabuddhitā /
MBh, 12, 122, 29.2 mṛtyuṃ prāṇeśvaram atho tejasāṃ ca hutāśanam //
MBh, 12, 122, 31.2 tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram //
MBh, 12, 122, 44.2 vyavasāyāt tatastejo jāgarti paripālayan //
MBh, 12, 122, 45.1 oṣadhyastejasastasmād oṣadhibhyaśca parvatāḥ /
MBh, 12, 124, 45.2 tejo vigrahavat tāta śarīram ajahāt tadā //
MBh, 12, 124, 48.1 tasmiṃstejasi yāte tu tādṛgrūpastato 'paraḥ /
MBh, 12, 124, 50.1 tato 'paro mahārāja prajvalann iva tejasā /
MBh, 12, 130, 7.2 tejasābhipravardhante balavanto yudhiṣṭhira //
MBh, 12, 137, 9.2 amṛtāsvādasadṛśaṃ balatejovivardhanam /
MBh, 12, 150, 24.1 mama tejobalaṃ vāyor bhīmam api hi nārada /
MBh, 12, 151, 12.2 darśayiṣyāmi te tejastato rātrir upāgamat //
MBh, 12, 154, 9.1 damastejo vardhayati pavitraṃ ca damaḥ param /
MBh, 12, 154, 9.2 vipāpmā tejasā yuktaḥ puruṣo vindate mahat //
MBh, 12, 154, 29.2 lokāstejomayāstasya kalpante śāśvatīḥ samāḥ //
MBh, 12, 159, 18.1 tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām /
MBh, 12, 160, 15.2 janayāmāsa bhagavān putrān uttamatejasaḥ //
MBh, 12, 160, 38.2 prāṃśu durdarśanaṃ caivāpyatitejastathaiva ca //
MBh, 12, 175, 15.1 tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 12, 175, 16.2 brahmā vai sumahātejā ya ete pañca dhātavaḥ //
MBh, 12, 175, 18.1 pavanaścaiva niḥśvāsastejo 'gnir nimnagāḥ sirāḥ /
MBh, 12, 176, 14.1 tasmin vāyvambusaṃgharṣe dīptatejā mahābalaḥ /
MBh, 12, 177, 21.1 tejo 'gniśca tathā krodhaścakṣur ūṣmā tathaiva ca /
MBh, 12, 181, 1.3 ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān //
MBh, 12, 183, 15.2 pumān prajāpatistatra śukraṃ tejomayaṃ viduḥ //
MBh, 12, 187, 9.1 rūpaṃ cakṣustathā paktistrividhaṃ teja ucyate /
MBh, 12, 193, 21.1 tataḥ svāgatam ityāha tat tejaḥ sa pitāmahaḥ /
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 195, 20.1 śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ /
MBh, 12, 199, 10.2 adbhyo mahattaraṃ tejastejasaḥ pavano mahān //
MBh, 12, 199, 10.2 adbhyo mahattaraṃ tejastejasaḥ pavano mahān //
MBh, 12, 200, 10.1 sarvatejomayastasmiñ śayānaḥ śayane śubhe /
MBh, 12, 200, 23.1 dharmasya vasavaḥ putrā rudrāścāmitatejasaḥ /
MBh, 12, 200, 30.2 pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā //
MBh, 12, 201, 33.1 ete pratidiśaṃ sarve kīrtitāstigmatejasaḥ /
MBh, 12, 202, 2.1 yaccāsya tejaḥ sumahad yacca karma purātanam /
MBh, 12, 202, 15.1 tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ /
MBh, 12, 202, 24.2 petur gatāsavaścaiva viṣṇutejovimohitāḥ //
MBh, 12, 203, 10.2 māhātmyaṃ devadevasya viṣṇor amitatejasaḥ /
MBh, 12, 203, 26.1 vāyostejastataścāpastvadbhyo hi vasudhodgatā /
MBh, 12, 213, 4.1 damastejo vardhayati pavitraṃ dama ucyate /
MBh, 12, 213, 6.1 tejo damena dhriyate na tat tīkṣṇo 'dhigacchati /
MBh, 12, 217, 19.1 sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā /
MBh, 12, 217, 41.2 tejāṃsyekena sarveṣāṃ devarāja hṛtāni me //
MBh, 12, 218, 3.2 tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā //
MBh, 12, 218, 6.1 kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā /
MBh, 12, 220, 118.1 dvijottamaiḥ sarvagatair abhiṣṭuto vidīptatejā gatamanyur īśvaraḥ /
MBh, 12, 223, 8.1 tejasā yaśasā buddhyā nayena vinayena ca /
MBh, 12, 224, 32.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat /
MBh, 12, 226, 22.2 upadiśya mahātejā gato lokān anuttamān //
MBh, 12, 226, 36.2 savatsānāṃ mahātejā gato lokān anuttamān //
MBh, 12, 227, 7.2 etair vardhayate tejaḥ pāpmānaṃ cāpakarṣati //
MBh, 12, 228, 24.2 na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā //
MBh, 12, 231, 14.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kadācana //
MBh, 12, 232, 9.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ /
MBh, 12, 232, 11.1 etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati /
MBh, 12, 234, 12.3 ṛṣistat pūjayan vākyaṃ putrasyāmitatejasaḥ //
MBh, 12, 236, 27.2 lokāstejomayāstasya pretya cānantyam aśnute //
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 245, 11.1 tam evam atitejo'ṃśaṃ bhūtātmānaṃ hṛdi sthitam /
MBh, 12, 247, 5.1 agner durdharṣatā tejastāpaḥ pākaḥ prakāśanam /
MBh, 12, 248, 2.2 ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ //
MBh, 12, 248, 3.2 vikrameṇopasaṃpannāstejobalasamanvitāḥ //
MBh, 12, 248, 13.1 prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ /
MBh, 12, 249, 2.1 tava tejo'gninā deva prajā dahyanti sarvaśaḥ /
MBh, 12, 249, 9.2 tasmānnivartyatām etat tejaḥ svenaiva tejasā //
MBh, 12, 249, 9.2 tasmānnivartyatām etat tejaḥ svenaiva tejasā //
MBh, 12, 249, 13.3 tejastat svaṃ nijagrāha punar evāntar ātmanā //
MBh, 12, 250, 17.2 punar eva mahātejā brahmā vacanam abravīt //
MBh, 12, 253, 4.1 sa kadācinmahātejā jalavāso mahīpate /
MBh, 12, 253, 25.1 buddhvā ca sa mahātejā na cacālaiva jājaliḥ /
MBh, 12, 262, 45.1 tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ tathāvidhaṃ vyoma sanātanaṃ dhruvam /
MBh, 12, 263, 13.1 tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā /
MBh, 12, 266, 16.1 etair vivardhate tejaḥ pāpmānam apahanti ca /
MBh, 12, 267, 6.2 mahatastejaso rāśīn kālaṣaṣṭhān svabhāvataḥ //
MBh, 12, 269, 20.2 lokāstejomayāstasya tathānantyāya kalpate //
MBh, 12, 270, 25.2 avardhaṃ trīn samākramya lokān vai svena tejasā //
MBh, 12, 271, 22.1 tasya tejomayaḥ sūryo manaścandramasi sthitam /
MBh, 12, 271, 60.2 mūlasthāyī sa bhagavān svenānantena tejasā /
MBh, 12, 272, 1.2 aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ /
MBh, 12, 272, 2.1 durvijñeyam idaṃ tāta viṣṇor amitatejasaḥ /
MBh, 12, 272, 27.3 atīva vāsavasyāsīd balam uttamatejasaḥ //
MBh, 12, 272, 30.1 tato bhagavatastejo jvaro bhūtvā jagatpateḥ /
MBh, 12, 272, 32.2 vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ //
MBh, 12, 272, 37.2 mahābalatvaṃ ca tathā tejaścāgryaṃ sureśvara //
MBh, 12, 272, 38.1 etad vai māmakaṃ tejaḥ samāviśati vāsava /
MBh, 12, 273, 7.1 sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ /
MBh, 12, 273, 60.2 upāyapūrvaṃ nihato vṛtro 'thāmitatejasā //
MBh, 12, 274, 15.2 pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā //
MBh, 12, 274, 27.3 ajeyaścāpradhṛṣyaśca tejasā yaśasā śriyā //
MBh, 12, 274, 31.2 taṃ yajñaṃ sumahātejā bhīmair anucaraistadā /
MBh, 12, 274, 36.1 tatastasya sureśasya krodhād amitatejasaḥ /
MBh, 12, 274, 46.1 ekībhūtasya na hyasya dhāraṇe tejasaḥ prabho /
MBh, 12, 274, 55.1 etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ /
MBh, 12, 274, 57.3 jagāma paramaṃ sthānaṃ viṣṇor amitatejasaḥ //
MBh, 12, 278, 3.1 vardhayāmāsa tejaśca kimartham amitaujasām /
MBh, 12, 278, 11.1 nivedayāmāsa tadā śivāyāmitatejase /
MBh, 12, 278, 18.1 ānatenātha śūlena pāṇināmitatejasā /
MBh, 12, 278, 28.2 niḥsāraṃ kāṅkṣamāṇastu tejasā pratyahanyata //
MBh, 12, 278, 31.2 paryakrāmad dahyamāna itaścetaśca tejasā //
MBh, 12, 278, 33.1 niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā /
MBh, 12, 279, 19.1 damaḥ kṣamā dhṛtistejaḥ saṃtoṣaḥ satyavāditā /
MBh, 12, 281, 14.2 devīṃ stutvā tu gagane modate tejasā vṛtaḥ //
MBh, 12, 283, 15.2 tisro 'pyekena bāṇena devāpyāyitatejasā //
MBh, 12, 287, 12.1 yathā bhānugataṃ tejo maṇiḥ śuddhaḥ samādhinā /
MBh, 12, 289, 21.1 tadvajjātabalo yogī dīptatejā mahābalaḥ /
MBh, 12, 289, 25.2 īśate nṛpate sarve yogasyāmitatejasaḥ //
MBh, 12, 289, 27.2 saṃkṣipecca punaḥ pārtha sūryastejoguṇān iva //
MBh, 12, 289, 59.2 siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam //
MBh, 12, 290, 20.2 apsu devīṃ tathā saktām apastejasi cāśritāḥ //
MBh, 12, 290, 21.1 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 36.1 upaplavāṃstathā ghorāñ śaśinastejasastathā /
MBh, 12, 290, 88.2 guṇān vāyośca dharmātmaṃstejasaśca guṇān punaḥ //
MBh, 12, 291, 20.2 ahaṃkāraṃ mahātejāḥ prajāpatim ahaṃkṛtam //
MBh, 12, 296, 39.2 prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathādya vai tvayā //
MBh, 12, 297, 22.1 tejasā śakyate prāptum upāyasahacāriṇā /
MBh, 12, 300, 5.1 caturvidhaṃ prajājālaṃ nirdahatyāśu tejasā /
MBh, 12, 310, 23.1 jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ /
MBh, 12, 310, 23.2 prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ //
MBh, 12, 310, 29.2 tejasāvṛtya lokāṃstrīn yaśaḥ prāpsyati kevalam //
MBh, 12, 311, 2.1 atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā /
MBh, 12, 311, 10.2 tathārūpaḥ śuko jajñe prajvalann iva tejasā //
MBh, 12, 313, 7.1 paryapṛcchanmahātejā rājñaḥ kuśalam avyayam /
MBh, 12, 318, 34.1 ghorān api durādharṣānnṛpatīn ugratejasaḥ /
MBh, 12, 318, 53.2 vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram //
MBh, 12, 318, 55.2 sarvatasteja ādatte nityam akṣayamaṇḍalaḥ //
MBh, 12, 318, 56.1 ato me rocate gantum ādityaṃ dīptatejasam /
MBh, 12, 318, 57.2 ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham //
MBh, 12, 320, 27.1 mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ /
MBh, 12, 320, 34.2 mama caiva prabhāvena brahmatejomayaḥ śuciḥ //
MBh, 12, 321, 12.1 tapasā tejasā caiva durnirīkṣau surair api /
MBh, 12, 322, 27.2 vasiṣṭhaśca mahātejā ete citraśikhaṇḍinaḥ //
MBh, 12, 323, 29.1 na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ /
MBh, 12, 323, 34.1 tejonivāsaḥ sa dvīpa iti vai menire vayam /
MBh, 12, 323, 34.2 na tatrābhyadhikaḥ kaścit sarve te samatejasaḥ //
MBh, 12, 323, 38.1 vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ /
MBh, 12, 324, 25.1 vasor dhārānupītatvāt tejasāpyāyitena ca /
MBh, 12, 326, 62.1 etāṃścānyāṃśca rucirān brahmaṇe 'mitatejase /
MBh, 12, 326, 76.1 tato rājyaṃ pradāsyāmi śakrāyāmitatejase /
MBh, 12, 326, 88.1 yaḥ kālayavanaḥ khyāto gargatejo'bhisaṃvṛtaḥ /
MBh, 12, 326, 99.1 nārado 'pi mahātejāḥ prāpyānugraham īpsitam /
MBh, 12, 327, 26.3 so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ //
MBh, 12, 327, 94.1 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca /
MBh, 12, 328, 15.1 brāhme rātrikṣaye prāpte tasya hyamitatejasaḥ /
MBh, 12, 329, 30.2 nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃbabhūva /
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 330, 15.2 vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama //
MBh, 12, 330, 45.1 tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha /
MBh, 12, 330, 54.1 niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ /
MBh, 12, 331, 5.2 aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama //
MBh, 12, 331, 13.2 na cālpatejasam ṛṣiṃ vedmi nāradam avyayam /
MBh, 12, 331, 19.2 namo bhagavate tasmai vyāsāyāmitatejase /
MBh, 12, 331, 24.1 tejasābhyadhikau sūryāt sarvalokavirocanāt /
MBh, 12, 331, 31.1 tatastau tapasāṃ vāsau yaśasāṃ tejasām api /
MBh, 12, 331, 39.1 ko hi nāma bhavet tasya tejasā yaśasā śriyā /
MBh, 12, 331, 44.2 teja ityabhivikhyātaṃ svayaṃbhāsāvabhāsitam //
MBh, 12, 332, 8.1 tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam /
MBh, 12, 332, 26.1 avasat sa mahātejā nārado bhagavān ṛṣiḥ /
MBh, 12, 336, 26.2 śreyastava vidhāsyāmi balaṃ tejaśca suvrata //
MBh, 12, 336, 29.1 upadiśya tato dharmaṃ brahmaṇe 'mitatejase /
MBh, 12, 337, 5.2 sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ //
MBh, 12, 337, 8.1 kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ /
MBh, 12, 338, 4.1 namaskṛtvā tu gurave vyāsāyāmitatejase /
MBh, 12, 350, 6.1 yasya tejoviśeṣeṣu nityam ātmā pratiṣṭhitaḥ /
MBh, 12, 350, 10.1 sa lokāṃstejasā sarvān svabhāsā nirvibhāsayan /
MBh, 12, 350, 11.1 hutāhutir iva jyotir vyāpya tejomarīcibhiḥ /
MBh, 12, 350, 13.2 ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam //
MBh, 12, 350, 14.1 tatra naḥ saṃśayo jātastayostejaḥsamāgame /
MBh, 13, 1, 76.3 yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit //
MBh, 13, 2, 9.2 mahābhāgo mahātejā mahāsattvo mahābalaḥ //
MBh, 13, 2, 40.2 pratijñām akarod dhīmān dīptatejā viśāṃ pate //
MBh, 13, 3, 4.1 yātudhānāśca bahavo rākṣasāstigmatejasaḥ /
MBh, 13, 3, 7.1 hariścandrakratau devāṃstoṣayitvātmatejasā /
MBh, 13, 4, 60.2 viśvāmitrasya vai janma somasūryāgnitejasaḥ //
MBh, 13, 8, 24.1 tejasastapasaścaiva nityaṃ bibhyed yudhiṣṭhira /
MBh, 13, 8, 24.2 ubhe caite parityājye tejaścaiva tapastathā //
MBh, 13, 8, 28.1 piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ /
MBh, 13, 9, 20.1 etaddhi paramaṃ tejo brāhmaṇasyeha dṛśyate /
MBh, 13, 11, 7.1 ye cālpatejobalasattvasārā hṛṣyanti kupyanti ca yatra tatra /
MBh, 13, 14, 45.1 tejasā tapasā caiva dīpyamānaṃ yathānalam /
MBh, 13, 14, 51.1 tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha /
MBh, 13, 14, 73.2 ārādhito mahātejās taccāpi śṛṇu vistaram //
MBh, 13, 14, 90.1 samāsthitaśca bhagavān dīpyamānaḥ svatejasā /
MBh, 13, 14, 111.1 tasya tejobhavo vahniḥ sameghaḥ stanayitnumān /
MBh, 13, 14, 112.1 īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ /
MBh, 13, 14, 113.1 tejasā tu tadā vyāpte durnirīkṣye samantataḥ /
MBh, 13, 14, 114.1 muhūrtam iva tat tejo vyāpya sarvā diśo daśa /
MBh, 13, 14, 116.1 nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim /
MBh, 13, 14, 121.1 mūrtimanti tathāstrāṇi sarvatejomayāni ca /
MBh, 13, 14, 121.2 mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ //
MBh, 13, 14, 133.2 cakravartī mahātejāstrilokavijayī nṛpaḥ //
MBh, 13, 14, 162.1 yaccānyad api lokeṣu sattvaṃ tejodhikaṃ smṛtam /
MBh, 13, 14, 184.2 kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ //
MBh, 13, 14, 190.2 maheśvaro mahātejāścarācaraguruḥ prabhuḥ //
MBh, 13, 14, 192.1 akṣayaṃ yauvanaṃ te 'stu tejaścaivānalopamam /
MBh, 13, 15, 6.2 tejaḥ sūryasahasrasya apaśyaṃ divi bhārata //
MBh, 13, 15, 7.1 tasya madhyagataṃ cāpi tejasaḥ pāṇḍunandana /
MBh, 13, 15, 8.2 tapasā tejasā kāntyā dīptayā saha bhāryayā //
MBh, 13, 16, 1.2 mūrdhnā nipatya niyatastejaḥsaṃnicaye tataḥ /
MBh, 13, 16, 10.1 etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase /
MBh, 13, 16, 13.3 atyugraṃ tejasāṃ tejastapasāṃ paramaṃ tapaḥ //
MBh, 13, 16, 13.3 atyugraṃ tejasāṃ tejastapasāṃ paramaṃ tapaḥ //
MBh, 13, 16, 68.2 yaśasvī tejasā yukto divyajñānasamanvitaḥ //
MBh, 13, 17, 24.2 tejasām api yat tejastapasām api yat tapaḥ //
MBh, 13, 17, 24.2 tejasām api yat tejastapasām api yat tapaḥ //
MBh, 13, 17, 28.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ //
MBh, 13, 17, 43.1 sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ /
MBh, 13, 17, 52.1 tejo'pahārī balahā mudito 'rtho jito varaḥ /
MBh, 13, 17, 150.1 vimukto muktatejāśca śrīmāñ śrīvardhano jagat /
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 20, 11.2 paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā //
MBh, 13, 23, 10.1 tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam /
MBh, 13, 23, 15.2 ityuktvā te jagmur āśu catvāro 'mitatejasaḥ /
MBh, 13, 27, 1.3 parākrame śakrasamam ādityasamatejasam //
MBh, 13, 31, 16.2 vārāṇasīṃ mahātejā nirmame śakraśāsanāt //
MBh, 13, 31, 30.2 tejo laukyaṃ sa saṃgṛhya tasmin deśe samāviśat //
MBh, 13, 31, 39.2 jaghāna tānmahātejā vajrānalasamaiḥ śaraiḥ //
MBh, 13, 33, 7.1 abhicārair upāyaiśca daheyur api tejasā /
MBh, 13, 34, 15.1 kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca /
MBh, 13, 34, 15.2 brāhmaṇeṣveva śāmyanti tejāṃsi ca balāni ca //
MBh, 13, 35, 8.1 śrīśca buddhiśca tejaśca vibhūtiśca pratāpinī /
MBh, 13, 35, 23.1 pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha /
MBh, 13, 40, 26.2 vapustejaśca kīdṛg vai tanme vyākhyātum arhasi //
MBh, 13, 41, 11.2 nijagrāha mahātejā yogena balavat prabho /
MBh, 13, 41, 23.1 nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā /
MBh, 13, 43, 1.3 devaśarmā mahātejā yat tacchṛṇu narādhipa //
MBh, 13, 51, 31.1 tejasā vapuṣā caiva gāvo vahnisamā bhuvi /
MBh, 13, 51, 31.2 gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ //
MBh, 13, 51, 45.2 gavijaśca mahātejāḥ svam āśramapadaṃ yayau //
MBh, 13, 55, 11.2 pautraste bhavitā rājaṃstejovīryasamanvitaḥ //
MBh, 13, 55, 31.1 vaṃśaste pārthivaśreṣṭha bhṛgūṇām eva tejasā /
MBh, 13, 56, 4.2 aurvo nāma mahātejā jvalanārkasamadyutiḥ //
MBh, 13, 56, 16.1 cyavanastu mahātejāḥ punar eva narādhipam /
MBh, 13, 58, 24.2 kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije //
MBh, 13, 58, 35.2 kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca /
MBh, 13, 58, 35.3 brāhmaṇeṣveva śāmyanti tejāṃsi ca tapāṃsi ca //
MBh, 13, 61, 43.1 ādityā iva dīpyante tejasā bhuvi mānavāḥ /
MBh, 13, 61, 51.2 bṛhaspatir mahātejāḥ pratyuvāca śatakratum //
MBh, 13, 62, 42.1 prāṇān dadāti bhūtānāṃ tejaśca bharatarṣabha /
MBh, 13, 65, 57.2 annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā //
MBh, 13, 66, 6.1 annād balaṃ ca tejaśca prāṇināṃ vardhate sadā /
MBh, 13, 70, 17.2 pitā pradīptāgnisamānatejā na tacchakyam anṛtaṃ vipra kartum //
MBh, 13, 76, 21.1 tat tejastu tato raudraṃ kapilā gā viśāṃ pate /
MBh, 13, 80, 16.3 gāvastejo mahad divyaṃ gavāṃ dānaṃ praśasyate //
MBh, 13, 80, 45.1 ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā /
MBh, 13, 82, 5.1 gāvastejaḥ paraṃ proktam iha loke paratra ca /
MBh, 13, 83, 11.1 pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ /
MBh, 13, 83, 32.2 pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam //
MBh, 13, 83, 43.2 tapasvinastapasvinyā tejasvinyātitejasaḥ /
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 83, 45.3 apatyārthaṃ nigṛhṇīṣva tejo jvalitam uttamam //
MBh, 13, 83, 52.1 rudrastu tejo 'pratimaṃ dhārayāmāsa tat tadā /
MBh, 13, 83, 53.2 tejastejasi saṃpṛktam ekayonitvam āgatam //
MBh, 13, 83, 53.2 tejastejasi saṃpṛktam ekayonitvam āgatam //
MBh, 13, 84, 11.2 rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat //
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
MBh, 13, 84, 15.1 na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai /
MBh, 13, 84, 18.1 anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ /
MBh, 13, 84, 22.2 jalecaraḥ klāntamanāstejasāgneḥ pradīpitaḥ /
MBh, 13, 84, 24.2 apaḥ saṃsṛjya tejobhistena saṃtāpitā vayam //
MBh, 13, 84, 44.3 pāvakenādhiśayatā saṃtaptāstasya tejasā //
MBh, 13, 84, 50.1 apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho /
MBh, 13, 84, 54.1 tejasā tasya garbhasya gaṅgā vihvalacetanā /
MBh, 13, 84, 55.1 āhite jvalanenātha garbhe tejaḥsamanvite /
MBh, 13, 84, 57.1 sā tu tejaḥparītāṅgī kampamānā ca jāhnavī /
MBh, 13, 84, 57.3 na te śaktāsmi bhagavaṃstejaso 'sya vidhāraṇe //
MBh, 13, 84, 58.2 vihvalā cāsmi bhagavaṃstejo naṣṭaṃ ca me 'nagha //
MBh, 13, 84, 62.2 garbho mattejasā yukto mahāguṇaphalodayaḥ //
MBh, 13, 84, 65.1 samarthā dhāraṇe cāpi rudratejaḥpradharṣitā /
MBh, 13, 84, 67.2 tejasā kena vā yuktaḥ sarvam etad bravīhi me //
MBh, 13, 84, 68.2 jātarūpaḥ sa garbho vai tejasā tvam ivānala /
MBh, 13, 84, 70.1 tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ /
MBh, 13, 84, 71.2 vyadīpayat tejasā ca trailokyaṃ sacarācaram //
MBh, 13, 84, 75.1 sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ /
MBh, 13, 85, 12.2 tatastu tejasastasmājjajñe lokeṣu taijasam //
MBh, 13, 85, 13.2 saguṇastejaso nityaṃ tamasyākāśam eva ca //
MBh, 13, 85, 14.1 sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ /
MBh, 13, 85, 48.1 tathaiva vaṃśakartārastava tejovivardhanāḥ /
MBh, 13, 86, 7.2 svena tejovisargeṇa vīryeṇa parameṇa ca //
MBh, 13, 86, 8.2 ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho //
MBh, 13, 86, 9.2 tejasābhiparītāṅgyo na kvaciccharma lebhire //
MBh, 13, 86, 10.1 tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite /
MBh, 13, 86, 32.2 sahajaṃ kārttikeyasya vahnestejaḥ paraṃ matam //
MBh, 13, 90, 3.1 devatāḥ pūjayantīha daivenaiveha tejasā /
MBh, 13, 97, 7.1 tān kṣiptān reṇukā sarvāṃstasyeṣūn dīptatejasaḥ /
MBh, 13, 97, 15.3 sūryatejoniruddhāhaṃ vṛkṣacchāyām upāśritā //
MBh, 13, 97, 17.3 śarair nipātayiṣyāmi sūryam astrāgnitejasā //
MBh, 13, 98, 1.3 jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata //
MBh, 13, 101, 18.2 oṣadhyo hyamṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam //
MBh, 13, 101, 45.1 jyotistejaḥ prakāśaścāpyūrdhvagaṃ cāpi varṇyate /
MBh, 13, 101, 45.2 pradānaṃ tejasāṃ tasmāt tejo vardhayate nṛṇām //
MBh, 13, 101, 45.2 pradānaṃ tejasāṃ tasmāt tejo vardhayate nṛṇām //
MBh, 13, 102, 14.1 athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ /
MBh, 13, 103, 13.1 tato bhṛgur mahātejā maitrāvaruṇim abravīt /
MBh, 13, 103, 14.2 bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha //
MBh, 13, 103, 24.2 na sa śakto 'bhaviṣyad vai pātane tasya tejasā //
MBh, 13, 103, 28.1 agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ /
MBh, 13, 105, 38.3 tasyāhaṃ te bhavane bhūritejaso rājann imaṃ hastinaṃ yātayiṣye //
MBh, 13, 106, 38.2 jājvalyamānam uśanastejaseha tat sādhayāmāsa mahaṃ vareṇyam //
MBh, 13, 107, 30.1 trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana /
MBh, 13, 107, 31.1 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana /
MBh, 13, 107, 44.2 kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā //
MBh, 13, 110, 38.1 dīptasūryāgnitejobhir divyamālābhir eva ca /
MBh, 13, 110, 106.2 dve yugānāṃ sahasre tu divye divyena tejasā //
MBh, 13, 110, 112.2 bhogavāṃstejasā bhāti sahasrāṃśur ivāmalaḥ //
MBh, 13, 110, 119.1 bhogavāṃstejasā yukto vaiśvānarasamaprabhaḥ /
MBh, 13, 110, 122.2 tejasā vapuṣā lakṣmyā bhrājate raśmivān iva //
MBh, 13, 111, 18.1 parigrahācca sādhūnāṃ pṛthivyāścaiva tejasā /
MBh, 13, 111, 18.2 atīva puṇyāste bhāgāḥ salilasya ca tejasā //
MBh, 13, 115, 1.3 punar eva mahātejāḥ papraccha vadatāṃ varam //
MBh, 13, 119, 16.1 prasādāt satyasaṃdhasya bhavato 'mitatejasaḥ /
MBh, 13, 124, 4.1 hutāśanaśikheva tvaṃ jvalamānā svatejasā /
MBh, 13, 125, 20.1 dhanabuddhiśrutair hīnaḥ kevalaṃ tejasānvitaḥ /
MBh, 13, 126, 16.1 tato nārāyaṇaṃ tejo vratacaryendhanotthitam /
MBh, 13, 126, 30.2 etat tad vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam /
MBh, 13, 126, 35.2 tejaso 'rdhena putraste bhaviteti vṛṣadhvajaḥ //
MBh, 13, 127, 45.1 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ /
MBh, 13, 135, 9.1 paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ /
MBh, 13, 135, 43.1 ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ /
MBh, 13, 137, 10.2 evaṃ samabhavaṃstasya varāste dīptatejasaḥ //
MBh, 13, 138, 3.2 apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā //
MBh, 13, 138, 18.2 ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ //
MBh, 13, 139, 22.2 apibat tejasā vāri viṣṭabhya sumahātapāḥ //
MBh, 13, 139, 29.2 utathyaḥ sumahātejā yat tacchṛṇu narādhipa //
MBh, 13, 140, 4.2 dadṛśustejasā yuktam agastyaṃ vipulavratam //
MBh, 13, 140, 9.1 dahyamānāstu te daityāstasyāgastyasya tejasā /
MBh, 13, 140, 13.1 evaṃ dagdhā bhagavatā dānavāḥ svena tejasā /
MBh, 13, 140, 22.2 ayatnenādahat sarvān khalinaḥ svena tejasā //
MBh, 13, 141, 10.2 vyajayacchatrusaṃghāṃśca devānāṃ svena tejasā //
MBh, 13, 141, 12.2 atriṇā tvatha somatvaṃ kṛtam uttamatejasā //
MBh, 13, 142, 18.1 teṣāṃ tejastathā vīryaṃ devānāṃ vavṛdhe tataḥ /
MBh, 13, 143, 22.2 mahātejāḥ sarvagaḥ sarvasiṃhaḥ kṛṣṇo lokān dhārayate tathaikaḥ /
MBh, 13, 143, 25.2 evaṃ ramyān asṛjat parvatāṃśca hṛṣīkeśo 'mitadīptāgnitejāḥ //
MBh, 13, 144, 11.2 kathaṃ teṣu na varteya samyag jñānāt sutejasaḥ //
MBh, 13, 144, 43.2 prasthitaḥ sumahātejā durvāsā vahnivajjvalan //
MBh, 13, 145, 29.1 śareṇādityavarṇena kālāgnisamatejasā /
MBh, 13, 146, 13.2 cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām //
MBh, 13, 153, 21.1 putraśca te mahātejā dhṛtarāṣṭro janeśvaraḥ /
MBh, 13, 154, 28.1 vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane /
MBh, 14, 2, 9.2 virarāma mahātejāstam uvāca yudhiṣṭhiraḥ //
MBh, 14, 2, 14.2 sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat //
MBh, 14, 4, 20.1 tejasādityasadṛśaḥ kṣamayā pṛthivīsamaḥ /
MBh, 14, 5, 4.2 bṛhaspatir bṛhattejāḥ saṃvartaśca tapodhanaḥ //
MBh, 14, 8, 3.2 āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ //
MBh, 14, 9, 37.2 so 'haṃ jānan brahmatejo yathāvan na saṃvartaṃ gantum icchāmi śakra //
MBh, 14, 10, 23.2 jānāmi te gurum enaṃ tapodhanaṃ bṛhaspater anujaṃ tigmatejasam /
MBh, 14, 11, 1.3 vāsudevo mahātejāstato vacanam ādade //
MBh, 14, 11, 9.1 sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā /
MBh, 14, 11, 11.1 sa vadhyamāno vajreṇa salile bhūritejasā /
MBh, 14, 11, 13.1 sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā /
MBh, 14, 11, 15.1 sa vadhyamāno vajreṇa tasminn amitatejasā /
MBh, 14, 11, 17.1 sa vadhyamāno vajreṇa tasminn amitatejasā /
MBh, 14, 16, 8.2 pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ //
MBh, 14, 20, 27.2 pūrṇāhutibhir āpūrṇāste 'bhipūryanti tejasā //
MBh, 14, 27, 20.1 yaśo varco bhagaścaiva vijayaḥ siddhitejasī /
MBh, 14, 29, 10.1 tatastejaḥ prajajvāla rāmasyāmitatejasaḥ /
MBh, 14, 29, 10.1 tatastejaḥ prajajvāla rāmasyāmitatejasaḥ /
MBh, 14, 41, 2.2 tejasaścetanā dhātuḥ prajāsargaḥ prajāpatiḥ //
MBh, 14, 41, 5.2 vaikārikaḥ sarvam idaṃ viceṣṭate svatejasā rañjayate jagat tathā //
MBh, 14, 49, 47.1 evaṃ dvādaśavistāraṃ tejaso rūpam ucyate /
MBh, 14, 51, 3.2 ācakhyuḥ sajjam ityeva pārthāyāmitatejase //
MBh, 14, 51, 5.1 rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ /
MBh, 14, 51, 9.1 tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana /
MBh, 14, 54, 13.2 tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ /
MBh, 14, 55, 23.2 etām ṛte hi nānyā vai tvattejo 'rhati sevitum //
MBh, 14, 56, 2.2 pratyutthāya mahātejā bhayakartā yamopamaḥ //
MBh, 14, 57, 27.2 vajrapāṇir mahātejā dadarśa ca dvijottamam //
MBh, 14, 57, 38.2 tāmrāsyanetraḥ kauravya prajvalann iva tejasā //
MBh, 14, 57, 49.1 te dhūmaraktanayanā vahnitejo'bhitāpitāḥ /
MBh, 14, 57, 49.2 ājagmur niścayaṃ jñātuṃ bhārgavasyātitejasaḥ //
MBh, 14, 57, 50.1 śrutvā ca niścayaṃ tasya maharṣes tigmatejasaḥ /
MBh, 14, 58, 20.1 sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ /
MBh, 14, 60, 12.1 sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ /
MBh, 14, 61, 9.3 uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam //
MBh, 14, 61, 10.1 janiṣyati mahātejāḥ putrastava yaśasvini /
MBh, 14, 64, 11.1 teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ /
MBh, 14, 65, 7.2 vidureṇa mahātejāstathaiva ca yuyutsunā //
MBh, 14, 69, 1.3 tadā tad veśma te pitrā tejasābhividīpitam //
MBh, 14, 70, 10.2 ājagāma mahātejā nagaraṃ nāgasāhvayam //
MBh, 14, 71, 9.1 tato 'bravīnmahātejā vyāso dharmātmajaṃ nṛpam /
MBh, 14, 72, 2.2 dharmarājo mahātejāḥ sahartvigbhir vyarocata //
MBh, 14, 72, 3.2 utsṛṣṭaḥ śāstravidhinā vyāsenāmitatejasā //
MBh, 14, 72, 19.1 pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā /
MBh, 14, 73, 17.2 guḍākeśo mahātejā bālasya dhṛtavarmaṇaḥ //
MBh, 14, 73, 21.1 sa tathā rakṣyamāṇo vai pārthenāmitatejasā /
MBh, 14, 74, 17.1 sa tair viddho mahātejā vajradatto mahāhave /
MBh, 14, 75, 21.1 abravīddhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ /
MBh, 14, 76, 25.1 tataḥ pradīpite devaiḥ pārthatejasi pārthiva /
MBh, 14, 77, 20.1 te vadhyamānāstu tadā pārthenāmitatejasā /
MBh, 14, 78, 13.2 manaścakre mahātejā yuddhāya bharatarṣabha //
MBh, 14, 78, 23.2 divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau //
MBh, 14, 78, 34.1 sa bāṇastejasā dīpto jvalann iva hutāśanaḥ /
MBh, 14, 80, 21.1 eṣa hyeko mahātejāḥ pāṇḍuputro dhanaṃjayaḥ /
MBh, 14, 81, 8.1 ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ /
MBh, 14, 81, 11.2 pārthasyāmitatejāḥ sa pituḥ snehād apāpakṛt //
MBh, 14, 83, 5.1 āsādya ca mahātejā meghasaṃdhir dhanaṃjayam /
MBh, 14, 86, 5.1 samānāyya mahātejāḥ sarvān bhrātṝnmahāmanāḥ /
MBh, 14, 86, 24.2 svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ //
MBh, 14, 88, 3.2 bhīmaseno mahātejā yamābhyāṃ saha bhārata //
MBh, 14, 88, 19.2 putro mama mahātejā dayito babhruvāhanaḥ //
MBh, 14, 90, 6.2 upagamya mahātejā vinayenābhyavādayat //
MBh, 14, 90, 17.1 ityuktaḥ sa tu tejasvī vyāsenāmitatejasā /
MBh, 14, 90, 23.2 bhīmaseno mahātejāḥ satataṃ rājaśāsanāt //
MBh, 14, 91, 6.1 saṃsthāpyaivaṃ tasya rājñastaṃ kratuṃ śakratejasaḥ /
MBh, 14, 94, 4.2 devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhuḥ //
MBh, 14, 95, 5.1 purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm /
MBh, 14, 95, 33.3 vavarṣa sumahātejā dṛṣṭvā tasya tapobalam //
MBh, 15, 1, 16.2 sarvān kāmānmahātejāḥ pradadāvambikāsute //
MBh, 15, 3, 1.2 sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ /
MBh, 15, 7, 18.1 tato 'bravīnmahātejā dharmaputraṃ sa pārthivaḥ /
MBh, 15, 8, 6.3 pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ //
MBh, 15, 8, 9.2 yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate //
MBh, 15, 13, 12.2 tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ //
MBh, 15, 13, 22.2 punar eva mahātejā dhṛtarāṣṭro 'bravīd idam //
MBh, 15, 14, 12.2 yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati //
MBh, 15, 17, 2.2 yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ varaḥ //
MBh, 15, 17, 7.2 vidurasya mahātejā duryodhanakṛtaṃ smaran //
MBh, 15, 19, 3.1 bībhatsuśca mahātejā nivedayati te gṛhān /
MBh, 15, 23, 14.1 yuṣmattejovivṛddhyarthaṃ mayā hyuddharṣaṇaṃ kṛtam /
MBh, 15, 30, 11.1 arjunaśca mahātejā rathenādityavarcasā /
MBh, 15, 30, 15.1 yuyutsuśca mahātejā dhaumyaścaiva purohitaḥ /
MBh, 15, 33, 26.2 viduro dharmarājasya tejasā prajvalann iva //
MBh, 15, 33, 28.2 dharmarājo mahātejāstacca sasmāra pāṇḍavaḥ //
MBh, 15, 33, 29.2 yogadharmaṃ mahātejā vyāsena kathitaṃ yathā //
MBh, 15, 34, 22.2 vṛtaḥ śiṣyair mahātejā darśayāmāsa taṃ nṛpam //
MBh, 15, 36, 15.3 prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ //
MBh, 15, 38, 13.1 tato māṃ tejasāviśya mohayitvā ca bhānumān /
MBh, 15, 40, 4.1 tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam /
MBh, 15, 41, 17.2 dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā /
MBh, 16, 2, 6.1 iyaṃ strī putrakāmasya babhror amitatejasaḥ /
MBh, 16, 4, 8.2 yānair aśvair gajaiścaiva śrīmantastigmatejasaḥ //
MBh, 16, 4, 12.2 apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī //
MBh, 16, 4, 14.2 prāvartata mahāpānaṃ prabhāse tigmatejasām //
MBh, 16, 4, 30.2 na cukrodha mahātejā jānan kālasya paryayam //
MBh, 16, 4, 45.1 taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ /
MBh, 16, 5, 15.1 hrādaḥ krāthaḥ śitikaṇṭho 'gratejās tathā nāgau cakramandātiṣaṇḍau /
MBh, 16, 5, 16.2 vane śūnye vicaraṃścintayāno bhūmau tataḥ saṃviveśāgryatejāḥ //
MBh, 16, 5, 23.1 tato rājan bhagavān ugratejā nārāyaṇaḥ prabhavaścāvyayaśca /
MBh, 16, 7, 14.2 sa tu śrutvā mahātejā yadūnām anayaṃ prabho /
MBh, 16, 8, 15.2 yuktvātmānaṃ mahātejā jagāma gatim uttamām //
MBh, 16, 9, 21.1 yena pūrvaṃ pradagdhāni śatrusainyāni tejasā /
MBh, 16, 9, 32.1 balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata /
MBh, 16, 9, 37.1 etad vacanam ājñāya vyāsasyāmitatejasaḥ /
MBh, 17, 2, 19.1 tasmiṃstu puruṣavyāghre patite śakratejasi /
MBh, 17, 3, 24.2 ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī //
MBh, 17, 3, 27.1 lokān āvṛtya yaśasā tejasā vṛttasaṃpadā /
MBh, 18, 3, 8.2 yatra rājā mahātejā dharmaputraḥ sthito 'bhavat //
MBh, 18, 4, 6.1 aśvinostu tathā sthāne dīpyamānau svatejasā /
MBh, 18, 5, 7.4 yad uvāca mahātejā divyacakṣuḥ pratāpavān //
MBh, 18, 5, 9.1 vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ /
MBh, 18, 5, 16.1 varcā nāma mahātejāḥ somaputraḥ pratāpavān /
MBh, 18, 5, 34.2 anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām //