UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 618
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atrāpi sarvaśabdaḥ paśuṣv eva // (1)
Par.?
sarveṣām iti nyūnaparigrahe // (2)
Par.?
caśabdo 'bhyadhikatve // (3)
Par.?
abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty arthaḥ // (4)
Par.?
akāro bhūtapūrvaṃ vaśyatvaṃ pratiṣedhayati // (6) Par.?
bhavati iti bhūtārthavādo niḥsaṃśayam // (7)
Par.?
yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ // (8)
Par.?
āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat // (9)
Par.?
guroḥ śaktaḥ śiṣyo nādhyākrāntaḥ // (10)
Par.?
Duration=0.019278049468994 secs.