Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāpi sarvaśabdaḥ paśuṣv eva // (1) Par.?
sarveṣām iti nyūnaparigrahe // (2) Par.?
caśabdo 'bhyadhikatve // (3) Par.?
abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty arthaḥ // (4) Par.?
avaśya iti // (5) Par.?
akāro bhūtapūrvaṃ vaśyatvaṃ pratiṣedhayati // (6) Par.?
bhavati iti bhūtārthavādo niḥsaṃśayam // (7) Par.?
yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ // (8) Par.?
āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat // (9) Par.?
guroḥ śaktaḥ śiṣyo nādhyākrāntaḥ // (10) Par.?
yasmād āha // (11) Par.?
Duration=0.019278049468994 secs.