Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
pūror vaṃśam ahaṃ brahmañ śrotum icchāmi tattvataḥ / (1.2) Par.?
druhyoścānor yadoś caiva turvasoś ca dvijottama / (1.3) Par.?
vistareṇānupūrvyā ca tad bhavān vaktum arhati // (1.4) Par.?
vaiśampāyana uvāca / (2.1) Par.?
vṛṣṇivaṃśaprasaṅgena svaṃ vaṃśaṃ pūrvam eva hi / (2.2) Par.?
śṛṇu pūror mahārāja vaṃśam agre mahātmanaḥ / (2.3) Par.?
vistareṇānupūrvyā ca yatra jāto 'si pārthiva // (2.4) Par.?
hanta te vartayiṣyāmi pūror vaṃśam anuttamam / (3.1) Par.?
druhyoścānor yadoś caiva turvasoś ca paraṃtapa // (3.2) Par.?
pūroḥ pravīraḥ putro 'bhūn manasyus tasya cātmajaḥ / (4.1) Par.?
rājā cābhayado nāma manasyor abhavat sutaḥ // (4.2) Par.?
tathaivābhayadasyāsīt sudhanvā ca mahīpatiḥ / (5.1) Par.?
sudhanvanaḥ subāhus tu raudrāśvas tasya cātmajaḥ // (5.2) Par.?
raudrāśvasya daśārṇeyuḥ kṛkaṇeyus tathaiva ca / (6.1) Par.?
kakṣeyuḥ sthaṇḍileyuś ca saṃnateyus tathaiva ca // (6.2) Par.?
ṛceyuś ca jaleyuś ca sthaleyuś ca mahābalaḥ / (7.1) Par.?
vananityo vaneyuś ca putrikāś ca daśa striyaḥ // (7.2) Par.?
bhadrā śūdrā ca madrā ca maladā malahā tathā / (8.1) Par.?
khalā balā ca rājendra taladā surathāpi ca / (8.2) Par.?
tathā gopabalā ca strī ratnakūṭā ca tā daśa // (8.3) Par.?
ṛṣir jāto 'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ / (9.1) Par.?
rudrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam // (9.2) Par.?
svarbhānunā hate sūrye patamāne divo mahīm / (10.1) Par.?
tamo'bhibhūte loke ca prabhā yena pravartitā // (10.2) Par.?
svasti te 'stv iti cokto vai patamāno divākaraḥ / (11.1) Par.?
vacanāt tasya viprarṣer na papāta divo mahīm // (11.2) Par.?
atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ / (12.1) Par.?
yajñeṣv atridhanaṃ caiva surair yasya pravartitam // (12.2) Par.?
sa tāsu janayāmāsa putrikāsu sanāmakān / (13.1) Par.?
daśa putrān mahātmānas tapasy ugre ratān sadā // (13.2) Par.?
te tu gotrakarā rājann ṛṣayo vedapāragāḥ / (14.1) Par.?
svastyātreyā iti khyātāḥ kiṃtv atridhanavarjitāḥ // (14.2) Par.?
kakṣeyutanayās tv āsaṃs traya eva mahārathāḥ / (15.1) Par.?
sabhānaraś cākṣuṣaś ca paramekṣus tathaiva ca // (15.2) Par.?
sabhānarasya putras tu vidvān kālānalo nṛpaḥ / (16.1) Par.?
kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ // (16.2) Par.?
sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ / (17.1) Par.?
janamejayo mahārāja puraṃjayasuto 'bhavat // (17.2) Par.?
janamejayasya rājarṣer mahāsālo 'bhavat sutaḥ / (18.1) Par.?
deveṣu sa parijñātaḥ pratiṣṭhitayaśās tathā // (18.2) Par.?
mahāmanā nāma suto mahāsālasya dhārmikaḥ / (19.1) Par.?
jajñe vīraḥ suragaṇaiḥ pūjitaḥ sa mahāmanāḥ // (19.2) Par.?
mahāmanās tu putrau dvau janayāmāsa bhārata / (20.1) Par.?
uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam // (20.2) Par.?
uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ / (21.1) Par.?
nṛgā kṛmī navā darvā pañcamī ca dṛṣadvatī // (21.2) Par.?
uśīnarasya putrās tu pañca tāsu kulodvahāḥ / (22.1) Par.?
tapasā caiva mahatā jātā vṛddhasya cātmajāḥ // (22.2) Par.?
nṛgāyās tu nṛgaḥ putraḥ kṛmyāḥ kṛmir ajāyata / (23.1) Par.?
navāyās tu navaḥ putro darvāyāḥ suvrato 'bhavat // (23.2) Par.?
dṛṣadvatyās tu saṃjajñe śibir auśīnaro nṛpa / (24.1) Par.?
śibes tu śibayas tāta yaudheyās tu nṛgasya ha // (24.2) Par.?
navasya navarāṣṭraṃ tu kṛmes tu kṛmilā purī / (25.1) Par.?
suvratasya tathāmbaṣṭhā titikṣos tu prajāḥ śṛṇu // (25.2) Par.?
titikṣur abhavad rājā pūrvasyāṃ diśi bhārata / (26.1) Par.?
uṣadratho mahābāhus tasya phenaḥ suto 'bhavat // (26.2) Par.?
phenāt tu sutapā jajñe jajñe sutapasaḥ sutaḥ / (27.1) Par.?
balir mānuṣayonau tu sa rājā kāñcaneṣudhiḥ // (27.2) Par.?
mahāyogī sa tu balir babhūva nṛpatiḥ purā / (28.1) Par.?
putrān utpādayāmāsa pañca vaṃśakarān bhuvi // (28.2) Par.?
aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca / (29.1) Par.?
puṇḍraḥ kaliṅgaś ca tathā bāleyaṃ kṣatram ucyate / (29.2) Par.?
bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi // (29.3) Par.?
bales tu brahmaṇā datto varaḥ prītena bhārata / (30.1) Par.?
mahāyogitvam āyuś ca kalpasya parimāṇataḥ / (30.2) Par.?
caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ha // (30.3) Par.?
ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau / (31.1) Par.?
kālena mahatā rājan svaṃ ca sthānam upāgamat // (31.2) Par.?
teṣāṃ janapadāḥ pañca vaṅgāṅgāḥ suhmakās tathā / (32.1) Par.?
kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya me śṛṇu // (32.2) Par.?
aṅgaputro mahān āsīd rājendro dadhivāhanaḥ / (33.1) Par.?
dadhivāhanaputras tu rājā divirathas tathā // (33.2) Par.?
putro divirathasyāsīc chakratulyaparākramaḥ / (34.1) Par.?
vidvān dharmaratho nāma tasya citrarathaḥ sutaḥ // (34.2) Par.?
tena dharmarathenātha tadā viṣṇupade girau / (35.1) Par.?
yajatā saha śakreṇa somaḥ pīto mahātmanā // (35.2) Par.?
atha citrarathasyāpi putro daśaratho 'bhavat / (36.1) Par.?
lomapāda iti khyāto yasya śāntā sutābhavat // (36.2) Par.?
tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ / (37.1) Par.?
ṛṣyaśṛṅgaprabhāvena jajñe kulavivardhanaḥ // (37.2) Par.?
caturaṅgasya putras tu pṛthulākṣa iti smṛtaḥ / (38.1) Par.?
pṛthulākṣasuto rājā campo nāma mahāyaśāḥ / (38.2) Par.?
campasya tu purī campā yā pūrvaṃ mālinī babhau // (38.3) Par.?
pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat / (39.1) Par.?
tato vibhāṇḍakas tasya vāraṇaṃ śatruvāraṇam / (39.2) Par.?
avatārayāmāsa mahīṃ mantrair vāhanam uttamam // (39.3) Par.?
haryaṅgasya sutaḥ karṇo vikarṇas tasya cātmajaḥ / (40.1) Par.?
tasya putraśataṃ tv āsīd aṅgānāṃ kulavardhanam // (40.2) Par.?
ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā / (41.1) Par.?
satyavratā mahātmānaḥ prajāvanto mahārathāḥ // (41.2) Par.?
ṛceyos tu mahārāja raudrāśvatanayasya vai / (42.1) Par.?
śṛṇu vaṃśam anuproktaṃ yatra jāto 'si pārthiva // (42.2) Par.?
ṛceyutanayo rājan matināro mahīpatiḥ / (43.1) Par.?
matinārasutāś cāsaṃs trayaḥ paramadhārmikāḥ // (43.2) Par.?
taṃsurogho 'pratirathaḥ subāhuś caiva dhārmikaḥ / (44.1) Par.?
sarve vedavratasnātā brahmaṇyāḥ satyavādinaḥ // (44.2) Par.?
ilā nāma tu yasyāsīt kanyā vai janamejaya / (45.1) Par.?
brahmavādiny adhitrī ca taṃsus tām adhyagacchata // (45.2) Par.?
taṃsoḥ suraugho rājarṣir dharmanetro mahāyaśāḥ / (46.1) Par.?
brahmavādī parākrāntas tasya bhāryopadānavī // (46.2) Par.?
upadānavī sutāṃl lebhe caturas tān suraughataḥ / (47.1) Par.?
duḥṣantam atha suḥṣantaṃ pravīram anaghaṃ tathā // (47.2) Par.?
duḥṣantasya tu dāyādo bharato nāma vīryavān / (48.1) Par.?
sa sarvadamano nāma nāgāyutabalo mahān // (48.2) Par.?
cakravartī suto jajñe duḥṣantasya mahāyaśāḥ / (49.1) Par.?
śakuntalāyāṃ bharato yasya nāmnā stha bhāratāḥ // (49.2) Par.?
bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ / (50.1) Par.?
mātṝṇāṃ tāta kopeṇa yathā te kathitaṃ tadā // (50.2) Par.?
bṛhaspater aṅgirasaḥ putro rājan mahāmuniḥ / (51.1) Par.?
ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ // (51.2) Par.?
pūrvaṃ tu vitathe tasya kṛte vai putrajanmani / (52.1) Par.?
tato 'tha vitatho nāma bharadvājāt suto 'bhavat // (52.2) Par.?
sa cāpi vitathaḥ putrāñ janayāmāsa pañca vai / (53.1) Par.?
suhotraṃ sutahotāraṃ gayaṃ gargaṃ tathaiva ca // (53.2) Par.?
kapilaṃ ca mahātmānaṃ sutahotuḥ sutadvayam / (54.1) Par.?
kāśikaś ca mahāsattvas tathā gṛtsamatiḥ prabhuḥ // (54.2) Par.?
tathā gṛtsamateḥ putrā brāhmaṇāḥ kṣatriyā viśaḥ / (55.1) Par.?
kāśyasya kāśayo rājan putro dīrghatapās tathā // (55.2) Par.?
babhūva dīrghatapaso vidvān dhanvaṃtariḥ sutaḥ / (56.1) Par.?
dhanvaṃtares tu tanayaḥ ketumān iti viśrutaḥ // (56.2) Par.?
atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ / (57.1) Par.?
divodāsa iti khyātaḥ sarvarakṣaḥpraṇāśanaḥ // (57.2) Par.?
etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ / (58.1) Par.?
śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ // (58.2) Par.?
śaptā hi sā matimatā nikumbhena mahātmanā / (59.1) Par.?
śūnyā varṣasahasraṃ vai bhavitrīti nararṣabha // (59.2) Par.?
tasyāṃ tu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ / (60.1) Par.?
viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat // (60.2) Par.?
bhadraśreṇyasya putrāṇāṃ śatam uttamadhanvinām / (61.1) Par.?
hatvā niveśayāmāsa divodāsaḥ prajeśvaraḥ // (61.2) Par.?
divodāsasya putras tu vīro rājā pratardanaḥ / (62.1) Par.?
pratardanasya putrau dvau vatso bhārgava eva ca // (62.2) Par.?
alarko rājaputraś ca rājā saṃnatimān bhuvi / (63.1) Par.?
hehayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ // (63.2) Par.?
ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt / (64.1) Par.?
bhadraśreṇyasya putreṇa durdamena mahātmanā / (64.2) Par.?
divodāsena bālo hi ghṛṇayā sa visarjitaḥ // (64.3) Par.?
aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai / (65.1) Par.?
tena putreṣu bāleṣu prahṛtaṃ tasya bhārata / (65.2) Par.?
vairasyāntaṃ mahārāja kṣatriyeṇa vidhitsatā // (65.3) Par.?
alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ / (66.1) Par.?
ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca // (66.2) Par.?
yuvā rūpeṇa sampanna āsīt kāśikulodvahaḥ / (67.1) Par.?
lopāmudrāprasādena paramāyur avāpa saḥ // (67.2) Par.?
vayaso 'nte mahābāhur hatvā kṣemakarākṣasam / (68.1) Par.?
ramyāṃ niveśayāmāsa purīṃ vārāṇasīṃ nṛpaḥ // (68.2) Par.?
alarkasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ / (69.1) Par.?
kṣemasya ketumān putro varṣaketus tato 'bhavat // (69.2) Par.?
varṣaketos tu dāyādo vibhur nāma prajeśvaraḥ / (70.1) Par.?
ānartas tu vibhoḥ putraḥ sukumāras tato 'bhavat // (70.2) Par.?
sukumārasya putras tu satyaketur mahārathaḥ / (71.1) Par.?
suto 'bhavan mahātejā rājā paramadhārmikaḥ / (71.2) Par.?
vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgavāt // (71.3) Par.?
ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgave / (72.1) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca bharatarṣabha // (72.2) Par.?
suhotrasya bṛhat putro bṛhatas tanayās trayaḥ / (73.1) Par.?
ajamīḍho dvimīḍhaś ca purumīḍhaś ca vīryavān // (73.2) Par.?
ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ / (74.1) Par.?
nīlī ca keśinī caiva dhūminī ca varāṅganā // (74.2) Par.?
ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān / (75.1) Par.?
ya ājahre mahāsattraṃ sarvamedham mahāmakham // (75.2) Par.?
patilobhena yaṃ gaṅgā vitate 'bhisasāra ha / (76.1) Par.?
necchataḥ plāvayāmāsa tasya gaṅgā ca tat sadaḥ // (76.2) Par.?
tayā ca plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ / (77.1) Par.?
sauhotrir abravīd gaṅgāṃ kruddho bharatasattama // (77.2) Par.?
eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham / (78.1) Par.?
asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi // (78.2) Par.?
tataḥ pītāṃ mahātmāno gaṅgāṃ dṛṣṭvā maharṣayaḥ / (79.1) Par.?
upaninyur mahābhāgāṃ duhitṛtvāya jāhnavīm // (79.2) Par.?
yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat / (80.1) Par.?
gaṅgāśāpena dehārdhaṃ yasyāḥ paścān nadīkṛtam // (80.2) Par.?
jahnos tu dayitaḥ putro ajako nāma vīryavān / (81.1) Par.?
ajakasya tu dāyādo balākāśvo mahīpatiḥ // (81.2) Par.?
babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ / (82.1) Par.?
pahlavaiḥ saha saṃvṛddho rājā vanacaraiḥ sa ha // (82.2) Par.?
kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ / (83.1) Par.?
labheyam iti taṃ śakras trāsād abhyetya jajñivān // (83.2) Par.?
sa gādhir abhavad rājā maghavān kauśikaḥ svayam / (84.1) Par.?
viśvāmitras tu gādheyo rājā viśvarathaś ca ha // (84.2) Par.?
viśvajid viśvakṛc caiva tathā satyavatī nṛpa / (85.1) Par.?
ṛcīkāj jamadagnis tu satyavatyām ajāyata // (85.2) Par.?
viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ / (86.1) Par.?
prakhyātās triṣu lokeṣu teṣāṃ nāmāni me śṛṇu // (86.2) Par.?
devaśravāḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ / (87.1) Par.?
śālāpatir hiraṇyākṣo reṇur yasyātha reṇukā // (87.2) Par.?
sāṃkṛtyo gālavo rājan maudgalyaśveti viśrutāḥ / (88.1) Par.?
teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām // (88.2) Par.?
pāṇino babhravaś caiva dhānaṃjayyās tathaiva ca / (89.1) Par.?
pārthivā devarātāś ca sālaṅkāyanasauśravāḥ // (89.2) Par.?
lohityā yamadūtaś ca tathā kārīṣayaḥ smṛtāḥ / (90.1) Par.?
viśrutāḥ kauśikā rājaṃs tathānye saindhavāyanāḥ / (90.2) Par.?
ṛṣyantaravivāhyāś ca kauśikā bahavaḥ smṛtāḥ // (90.3) Par.?
pauravasya mahārāja brahmarṣeḥ kauśikasya ca / (91.1) Par.?
saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ // (91.2) Par.?
viśvāmitrātmajānāṃ tu śunaḥśepo 'grajaḥ smṛtaḥ / (92.1) Par.?
bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ // (92.2) Par.?
śabarādayaś ca saptānye viśvāmitrasya vai sutāḥ / (93.1) Par.?
dṛṣadvatīsutaś cāpi viśvāmitrād athāṣṭakaḥ // (93.2) Par.?
aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā / (94.1) Par.?
ājamīḍho 'paro vaṃśaḥ śrūyatāṃ bharatarṣabha // (94.2) Par.?
ajamīḍhāt tu nīlyāṃ vai suśāntir udapadyata / (95.1) Par.?
purujātiḥ suśāntes tu bāhyāśvaḥ purujātitaḥ // (95.2) Par.?
bāhyāśvatanayāḥ pañca babhūvur amaropamāḥ / (96.1) Par.?
mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tathā // (96.2) Par.?
yavīnaraś ca vikrāntaḥ kṛmilāśvaś ca pañcamaḥ / (97.1) Par.?
pañceme rakṣaṇāyālaṃ deśānām iti viśrutāḥ // (97.2) Par.?
pañcānāṃ viddhi pāñcālān sphītān puṇyajanāvṛtān / (98.1) Par.?
alaṃ saṃrakṣaṇe teṣāṃ pāñcālā iti viśrutāḥ // (98.2) Par.?
mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ / (99.1) Par.?
indrasenā yato garbhaṃ vadhryaśvaṃ pratyapadyata // (99.2) Par.?
āsīt pañcavanaḥ putraḥ sṛñjayasya mahātmanaḥ / (100.1) Par.?
sutaḥ pañcavanasyāpi somadatto mahīpatiḥ // (100.2) Par.?
somadattasya dāyādaḥ sahadevo mahāyaśāḥ / (101.1) Par.?
sahadevasutaś cāpi somako nāma pārthivaḥ // (101.2) Par.?
somakasya suto jantur yasya putraśataṃ babhau / (102.1) Par.?
teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ // (102.2) Par.?
mahiṣī tv ajamīḍhasya dhūminī putragṛddhinī / (103.1) Par.?
tṛtīyā tava pūrveṣāṃ jananī pṛthivīpate // (103.2) Par.?
sā tu putrārthinī devī vratacaryāsamāhitā / (104.1) Par.?
tapo varṣaśataṃ tepe strībhiḥ paramaduścaram // (104.2) Par.?
hutvāgniṃ vidhivat sā tu pavitramitabhojanā / (105.1) Par.?
agnihotrakuśeṣv eva suṣvāpa janamejaya // (105.2) Par.?
dhūminyā sa tayā devyā ajamīḍhaḥ sameyivān / (106.1) Par.?
ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ sudarśanam // (106.2) Par.?
ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇāt tathā / (107.1) Par.?
yaḥ prayāgād apakramya kurukṣetraṃ cakāra ha // (107.2) Par.?
puṇyaṃ ca ramaṇīyaṃ ca puṇyakṛdbhir niṣevitam / (108.1) Par.?
tasyānvavāyaḥ sumahān yasya nāmnā stha kauravāḥ // (108.2) Par.?
kuroś ca putrāś catvāraḥ sudhanvā sudhanus tathā / (109.1) Par.?
parīkṣic ca mahābāhuḥ pravaraś cārimejayaḥ // (109.2) Par.?
parīkṣitas tu tanayo dhārmiko janamejayaḥ / (110.1) Par.?
śrutasenograsenau ca bhīmasenaś ca nāmataḥ // (110.2) Par.?
janamejayasya putrau tu suratho matimāṃs tathā / (111.1) Par.?
surathasya tu vikrāntaḥ putro jajñe vidūrathaḥ // (111.2) Par.?
vidūrathasya dāyāda ṛkṣa eva mahārathaḥ / (112.1) Par.?
dvitīyaḥ sa babhau rājā nāmnā tenaiva saṃjñitaḥ // (112.2) Par.?
dvāv ṛkṣau tava vaṃśe 'smin dvāv eva ca parīkṣitau / (113.1) Par.?
bhīmasenās trayo rājan dvāv eva janamejayau // (113.2) Par.?
ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ / (114.1) Par.?
pratīpo bhīmasenasya pratīpasya tu śāṃtanuḥ / (114.2) Par.?
devāpir bāhlikaś caiva traya eva mahārathāḥ // (114.3) Par.?
śāṃtanoḥ prasavas tv eṣa yatra jāto 'si pārthiva / (115.1) Par.?
bāhlikasya tu rājyaṃ vai saptabāhlyaṃ viśāṃ pate // (115.2) Par.?
bāhlikasya sutaś caiva somadatto mahāyaśāḥ / (116.1) Par.?
jajñire somadattāt tu bhūrir bhūriśravāḥ śalaḥ // (116.2) Par.?
upādhyāyas tu devānāṃ devāpir abhavan muniḥ / (117.1) Par.?
cyavanasya putraḥ kṛtaka iṣṭaś cāsīn mahātmanaḥ // (117.2) Par.?
śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ // (118.1) Par.?
kālī vicitravīryaṃ tu janayāmāsa bhārata / (119.1) Par.?
śāṃtanor dayitaṃ putraṃ dharmātmānam akalmaṣam // (119.2) Par.?
kṛṣṇadvaipāyanaś caiva kṣetre vaicitravīryake / (120.1) Par.?
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpy ajījanat // (120.2) Par.?
pāṇḍor dhanaṃjayaḥ putraḥ saubhadras tasya cātmajaḥ / (121.1) Par.?
abhimanyoḥ parīkṣit tu pitā tava janeśvara // (121.2) Par.?
eṣa te pauravo vaṃśo yatra jāto 'si pārthiva / (122.1) Par.?
turvasos tu pravakṣyāmi druhyoś cānor yados tathā // (122.2) Par.?
turvasos tu suto vahnir vahner gobhānur ātmajaḥ / (123.1) Par.?
gobhānos tu suto rājā triśānur aparājitaḥ // (123.2) Par.?
karaṃdhamas tu triśānor maruttas tasya cātmajaḥ / (124.1) Par.?
anyas tv āvikṣito rājā maruttaḥ kathitas tava // (124.2) Par.?
anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ / (125.1) Par.?
duhitā saṃmatā nāma tasyāsīt pṛthivīpateḥ // (125.2) Par.?
dakṣiṇārthaṃ hi sā dattā saṃvartāya mahātmane / (126.1) Par.?
duḥṣantaṃ pauravaṃ cāpi lebhe putram akalmaṣam // (126.2) Par.?
evaṃ yayāteḥ śāpena jarāsaṃkramaṇe tadā / (127.1) Par.?
pauravaṃ turvasor vaṃśaḥ praviveśa nṛpottama // (127.2) Par.?
duḥṣantasya tu dāyādaḥ śarutthāmaḥ prajeśvaraḥ / (128.1) Par.?
śarutthāmād athākrīḍaś catvāras tasya cātmajāḥ // (128.2) Par.?
pāṇḍyaś ca keralaś caiva kolaś colaś ca pārthivaḥ / (129.1) Par.?
teṣāṃ janapadāḥ sphītāḥ pāṇḍyaś colaś ca keralāḥ // (129.2) Par.?
druhyos tu tanayo rājan babhrusenaś ca pārthivaḥ / (130.1) Par.?
aṅgārasetus tatputro marutāṃ patir ucyate // (130.2) Par.?
yauvanāśvena samare kṛcchreṇa nihato balī / (131.1) Par.?
yuddhaṃ sumahad āsīddhi māsān pari caturdaśa // (131.2) Par.?
aṅgārasya tu dāyādo gāndhāro nāma pārthivaḥ / (132.1) Par.?
khyāyate yasya nāmnā vai gāndhāraviṣayo mahān / (132.2) Par.?
gāndhāradeśajāś caiva turagā vājināṃ varāḥ // (132.3) Par.?
anos tu putro dharmo 'bhūd ghṛtas tasyātmajo 'bhavat / (133.1) Par.?
ghṛtāt tu duduho jajñe pracetās tasya cātmajaḥ / (133.2) Par.?
pracetasaḥ sucetās tu kīrtitā hy anavo mayā // (133.3) Par.?
babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ / (134.1) Par.?
sahasradaḥ payodaś ca kroṣṭā nīlo 'ñjikas tathā // (134.2) Par.?
sahasradasya dāyādās trayaḥ paramadhārmikāḥ / (135.1) Par.?
hehayaś ca hayaś caiva rājan veṇuhayas tathā // (135.2) Par.?
hehayasyābhavat putro dharmanetra iti śrutaḥ / (136.1) Par.?
dharmanetrasya kāntas tu kāntaputrās tato 'bhavan // (136.2) Par.?
kṛtavīryaḥ kṛtaujāś ca kṛtadhanvā tathaiva ca / (137.1) Par.?
kṛtāgniś ca caturtho 'bhūt kṛtavīryāt tathārjunaḥ // (137.2) Par.?
yaḥ sa bāhusahasreṇa saptadvīpeśvaro 'bhavat / (138.1) Par.?
jigāya pṛthivīm eko rathenādityavarcasā // (138.2) Par.?
sa hi varṣaśataṃ taptvā tapaḥ paramaduścaram / (139.1) Par.?
dattam ārādhayāmāsa kārtavīryo 'trisaṃbhavam // (139.2) Par.?
tasmai datto varān prādāc caturo bhūritejasaḥ / (140.1) Par.?
pūrvaṃ bāhusahasraṃ tu prārthitaṃ paramaṃ varam // (140.2) Par.?
adharme dhīyamānasya sadbhiḥ syān me nibarhaṇam / (141.1) Par.?
ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam // (141.2) Par.?
saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ / (142.1) Par.?
saṃgrāme vartamānasya vadhaṃ cābhyadhikād raṇe // (142.2) Par.?
tasya bāhusahasraṃ tu yudhyataḥ kila bhārata / (143.1) Par.?
yogād yogeśvarasyāgre prādurbhavati māyayā // (143.2) Par.?
teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā / (144.1) Par.?
sasamudrā sanagarā ugreṇa vidhinā jitā // (144.2) Par.?
tena saptasu dvīpeṣu sapta yajñaśatāni vai / (145.1) Par.?
prāptāni vidhinā rājñā śrūyante janamejaya // (145.2) Par.?
sarve yajñā mahābāho tasyāsan bhūridakṣiṇāḥ / (146.1) Par.?
sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ // (146.2) Par.?
sarve devair mahārāja vimānasthair alaṃkṛtāḥ / (147.1) Par.?
gandharvair apsarobhiś ca nityam evopaśobhitāḥ // (147.2) Par.?
yasya yajñe jagau gāthāṃ gandharvo nāradas tathā / (148.1) Par.?
varīdāsātmajo vidvān mahimnā tasya vismitaḥ // (148.2) Par.?
na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ / (149.1) Par.?
yajñair dānais tapobhir vā vikrameṇa śrutena vā // (149.2) Par.?
sa hi saptasu dvīpeṣu khaḍgī carmī śarāsanī / (150.1) Par.?
rathī dvīpān anucaran yogī saṃdṛśyate nṛbhiḥ // (150.2) Par.?
sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ / (151.1) Par.?
yatrāpavas tu taṃ krodhāc chaptavān arjunaṃ vibhuḥ // (151.2) Par.?
yasmān na varjitam idaṃ vanaṃ te mama hehaya / (152.1) Par.?
tasmāt te duṣkaraṃ karma kṛtam anyo hariṣyati / (152.2) Par.?
arjuno nāma kauravyaḥ pāṇḍavaḥ kuntinandanaḥ // (152.3) Par.?
chittvā bāhusahasraṃ te pramathya tarasā balī / (153.1) Par.?
tapasvī brāhmaṇaś ca tvāṃ haniṣyati sa bhārgavaḥ // (153.2) Par.?
anaṣṭadravyatā yasya babhūvāmitrakarśana / (154.1) Par.?
prabhāveṇa narendrasya prajā dharmeṇa rakṣataḥ // (154.2) Par.?
rāmāt tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ / (155.1) Par.?
varaś caiṣa hi kauravya svayam eva vṛtaḥ purā // (155.2) Par.?
tasya putraśatasyāsan pañca śeṣā mahātmanaḥ / (156.1) Par.?
kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ // (156.2) Par.?
śūrasenaś ca śūraś ca dhṛṣṭoktaḥ kṛṣṇa eva ca / (157.1) Par.?
jayadhvajaś ca nāmnāsīd āvantyo nṛpatir mahān / (157.2) Par.?
kārtavīryasya tanayā vīryavanto mahārathāḥ // (157.3) Par.?
jayadhvajasya putras tu tālajaṅgho mahābalaḥ / (158.1) Par.?
tasya putrāḥ śatākhyās tu tālajaṅghā iti śrutāḥ // (158.2) Par.?
teṣāṃ kule mahārāja hehayānāṃ mahātmanām / (159.1) Par.?
vītihotrāḥ sujātāś ca bhojāś cāvantayas tathā // (159.2) Par.?
tauṇḍikerā iti khyātās tālajaṅghās tathaiva ca / (160.1) Par.?
bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ // (160.2) Par.?
vṛṣaprabhṛtayo rājan yādavāḥ puṇyakarmiṇaḥ / (161.1) Par.?
vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ / (161.2) Par.?
madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśabhāk // (161.3) Par.?
vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ / (162.1) Par.?
yādavā yadunā cāgre nirucyante ca hehayāḥ // (162.2) Par.?
na tasya vittanāśaḥ syān naṣṭaṃ pratilabhec ca saḥ / (163.1) Par.?
kārtavīryasya yo janma kathayed iha nityaśaḥ // (163.2) Par.?
ete yayātiputrāṇāṃ pañca vaṃśā viśāṃ pate / (164.1) Par.?
kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai / (164.2) Par.?
bhūtānīva mahārāja pañca sthāvarajaṅgamam // (164.3) Par.?
śrutvā pañcavisargaṃ tu rājā dharmārthakovidaḥ / (165.1) Par.?
vaśī bhavati pañcānām ātmajānāṃ tatheśvaraḥ // (165.2) Par.?
labhet pañca varāṃś caiṣa durlabhān iha laukikān / (166.1) Par.?
āyuḥ kīrtiṃ dhanaṃ putrān aiśvaryaṃ bhūya eva ca / (166.2) Par.?
dhāraṇāc chravaṇāc caiva pañcavargasya bhārata // (166.3) Par.?
kroṣṭos tu śṛṇu rājendra vaṃśam uttamapūruṣam / (167.1) Par.?
yador vaṃśadharasyeha yajvanaḥ puṇyakarmaṇaḥ // (167.2) Par.?
kroṣṭor hi vaṃśaṃ śrutvemaṃ sarvapāpaiḥ pramucyate / (168.1) Par.?
yasyānvavāyajo viṣṇur harir vṛṣṇikulaprabhuḥ // (168.2) Par.?
Duration=0.5613009929657 secs.