Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3172
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evaṃ saṃkṣepataḥ proktaḥ sahyādīnāṃ samudbhavaḥ / (1.2) Par.?
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān // (1.3) Par.?
sa yāti brahmasāyujyaṃ prasādātparameṣṭhinaḥ / (2.1) Par.?
ṛṣaya ūcuḥ / (2.2) Par.?
kathaṃ liṅgamabhūlliṅge samabhyarcyaḥ sa śaṅkaraḥ // (2.3) Par.?
kiṃ liṅgaṃ kas tathā liṅgī sūta vaktumihārhasi / (3.1) Par.?
romaharṣaṇa uvāca / (3.2) Par.?
evaṃ devāś ca ṛṣayaḥ praṇipatya pitāmaham // (3.3) Par.?
apṛcchan bhagavaṃlliṅgaṃ kathamāsīditi svayam / (4.1) Par.?
liṅge maheśvaro rudraḥ samabhyarcyaḥ kathaṃ tviti // (4.2) Par.?
kiṃ liṅgaṃ kas tathā liṅgī so'pyāha ca pitāmahaḥ / (5.1) Par.?
pitāmaha uvāca / (5.2) Par.?
pradhānaṃ liṅgamākhyātaṃ liṅgī ca parameśvaraḥ // (5.3) Par.?
rakṣārthamaṃbudhau mahyaṃ viṣṇostvāsīt surottamāḥ / (6.1) Par.?
vaimānike gate sarge janalokaṃ saharṣibhiḥ // (6.2) Par.?
sthitikāle tadā pūrṇe tataḥ pratyāhṛte tathā / (7.1) Par.?
caturyugasahasrānte satyalokaṃ gate surāḥ // (7.2) Par.?
vinādhipatyaṃ samatāṃ gate 'nte brahmaṇo mama / (8.1) Par.?
śuṣke ca sthāvare sarve tvanāvṛṣṭyā ca sarvaśaḥ // (8.2) Par.?
paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ / (9.1) Par.?
gandharvādyāḥ krameṇaiva nirdagdhā bhānubhānubhiḥ // (9.2) Par.?
ekārṇave mahāghore tamobhūte samantataḥ / (10.1) Par.?
suṣvāpāṃbhasi yogātmā nirmalo nirupaplavaḥ // (10.2) Par.?
sahasraśīrṣā viśvātmā sahasrākṣaḥ sahasrapāt / (11.1) Par.?
sahasrabāhuḥ sarvajñaḥ sarvadevabhavodbhavaḥ // (11.2) Par.?
hiraṇyagarbho rajasā tamasā śaṅkaraḥ svayam / (12.1) Par.?
sattvena sarvago viṣṇuḥ sarvātmatve maheśvaraḥ // (12.2) Par.?
kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ / (13.1) Par.?
nārāyaṇo mahābāhuḥ sarvātmā sadasanmayaḥ // (13.2) Par.?
tathābhūtamahaṃ dṛṣṭvā śayānaṃ paṅkajekṣaṇam / (14.1) Par.?
māyayā mohitastasya tamavocamamarṣitaḥ // (14.2) Par.?
kastvaṃ vadeti hastena samutthāpya sanātanam / (15.1) Par.?
tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu // (15.2) Par.?
prabuddho 'hīyaśayanāt samāsīnaḥ kṣaṇaṃ vaśī / (16.1) Par.?
dadarśa nidrāviklinnanīrajāmalalocanaḥ // (16.2) Par.?
māmagre saṃsthitaṃ bhāsādhyāsito bhagavān hariḥ / (17.1) Par.?
āha cotthāya bhagavān hasanmāṃ madhuraṃ sakṛt // (17.2) Par.?
svāgataṃsvāgataṃ vatsa pitāmaha mahādyute / (18.1) Par.?
tasya tadvacanaṃ śrutvā smitapūrvaṃ surarṣabhāḥ // (18.2) Par.?
rajasā baddhavairaś ca tamavocaṃ janārdanam / (19.1) Par.?
bhāṣase vatsa vatseti sargasaṃhārakāraṇam // (19.2) Par.?
mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha / (20.1) Par.?
kartāraṃ jagatāṃ sākṣātprakṛteś ca pravartakam // (20.2) Par.?
sanātanamajaṃ viṣṇuṃ viriñciṃ viśvasaṃbhavam / (21.1) Par.?
viśvātmānaṃ vidhātāraṃ dhātāraṃ paṅkajekṣaṇam // (21.2) Par.?
kimarthaṃ bhāṣase mohādvaktumarhasi satvaram / (22.1) Par.?
so'pi māmāha jagatāṃ kartāhamiti lokaya // (22.2) Par.?
bhartā hartā bhavān aṅgādavatīrṇo mamāvyayāt / (23.1) Par.?
vismṛto 'si jagannāthaṃ nārāyaṇamanāmayam // (23.2) Par.?
puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam / (24.1) Par.?
viṣṇumacyutamīśānaṃ viśvasya prabhavodbhavam // (24.2) Par.?
tavāparādho nāstyatra mama māyākṛtaṃ tvidam / (25.1) Par.?
śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyayam // (25.2) Par.?
kartā netā ca hartā ca na mayāsti samo vibhuḥ / (26.1) Par.?
ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha // (26.2) Par.?
ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ / (27.1) Par.?
yadyaddṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiṃścarācaram // (27.2) Par.?
tattadviddhi caturvaktra sarvaṃ manmayamityatha / (28.1) Par.?
mayā sṛṣṭaṃ purāvyaktaṃ caturviṃśatikaṃ svayam // (28.2) Par.?
nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ / (29.1) Par.?
prasādāddhi bhavānaṇḍānyanekānīha līlayā // (29.2) Par.?
sṛṣṭā buddhirmayā tasyāmahaṅkārastridhā tataḥ / (30.1) Par.?
tanmātrāpañcakaṃ tasmānmanaḥ ṣaṣṭhendriyāṇi ca // (30.2) Par.?
ākāśādīni bhūtāni bhautikāni ca līlayā / (31.1) Par.?
ityuktavati tasmiṃś ca mayi cāpi vacas tathā // (31.2) Par.?
āvayoścābhavadyuddhaṃ sughoraṃ romaharṣaṇam / (32.1) Par.?
pralayārṇavamadhye tu rajasā baddhavairayoḥ // (32.2) Par.?
etasminnantare liṅgamabhavaccāvayoḥ puraḥ / (33.1) Par.?
vivādaśamanārthaṃ hi prabodhārthaṃ ca bhāsvaram // (33.2) Par.?
jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam / (34.1) Par.?
kṣayavṛddhivinirmuktamādimadhyāntavarjitam // (34.2) Par.?
anaupamyamanirdeśyamavyaktaṃ viśvasaṃbhavam / (35.1) Par.?
tasya jvālāsahasreṇa mohito bhagavān hariḥ // (35.2) Par.?
mohitaṃ prāha māmatra parīkṣāvo 'gnisaṃbhavam / (36.1) Par.?
adhogamiṣyāmyanalastaṃbhasyānupamasya ca // (36.2) Par.?
bhavānūrdhvaṃ prayatnena gantumarhasi satvaram / (37.1) Par.?
evaṃ vyāhṛtya viśvātmā svarūpamakarottadā // (37.2) Par.?
vārāhamahamapyāśu haṃsatvaṃ prāptavānsurāḥ / (38.1) Par.?
tadāprabhṛti māmāhurhaṃsaṃ haṃso virāḍiti // (38.2) Par.?
haṃsahaṃseti yo brūyānmāṃ haṃsaḥ sa bhaviṣyati / (39.1) Par.?
suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ // (39.2) Par.?
mano'nilajavo bhūtvā gato'haṃ cordhvataḥ surāḥ / (40.1) Par.?
nārāyaṇo'pi viśvātmā nīlāñjanacayopamam // (40.2) Par.?
daśayojanavistīrṇaṃ śatayojanamāyatam / (41.1) Par.?
meruparvatavarṣmāṇaṃ gauratīkṣṇāgradaṃṣṭriṇam // (41.2) Par.?
kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram / (42.1) Par.?
hrasvapādaṃ vicitrāṅgaṃ jaitraṃ dṛḍham anaupamam // (42.2) Par.?
vārāhamasitaṃ rūpamāsthāya gatavānadhaḥ / (43.1) Par.?
evaṃ varṣasahasraṃ tu tvaranviṣṇur adhogataḥ // (43.2) Par.?
nāpaśyadalpamapyasya mūlaṃ liṅgasya sūkaraḥ / (44.1) Par.?
tāvatkālaṃ gato hyūrdhvam ahamapyarisūdanaḥ // (44.2) Par.?
satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā / (45.1) Par.?
śrānto hyadṛṣṭvā tasyāntamahaṅkārādadhogataḥ // (45.2) Par.?
tathaiva bhagavān viṣṇuḥ śrāntaḥ saṃtrastalocanaḥ / (46.1) Par.?
sarvadevabhavastūrṇamutthitaḥ saḥ mahāvapuḥ // (46.2) Par.?
samāgato mayā sārdhaṃ praṇipatya mahāmanāḥ / (47.1) Par.?
māyayā mohitaḥ śaṃbhostasthau saṃvignamānasaḥ // (47.2) Par.?
pṛṣṭhataḥ pārśvataścaiva cāgrataḥ parameśvaram / (48.1) Par.?
praṇipatya mayā sārdhaṃ sasmāra kimidaṃ tviti // (48.2) Par.?
tadā samabhavattatra nādo vai śabdalakṣaṇaḥ / (49.1) Par.?
omomiti suraśreṣṭhāḥ suvyaktaḥ plutalakṣaṇaḥ // (49.2) Par.?
kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam / (50.1) Par.?
liṅgasya dakṣiṇe bhāge tadāpaśyatsanātanam // (50.2) Par.?
ādyavarṇamakāraṃ tu ukāraṃ cottare tataḥ / (51.1) Par.?
makāraṃ madhyataścaiva nādāntaṃ tasya caumiti // (51.2) Par.?
sūryamaṇḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe / (52.1) Par.?
uttare pāvakaprakhyamukāraṃ puruṣarṣabhaḥ // (52.2) Par.?
śītāṃśumaṇḍalaprakhyaṃ makāraṃ madhyamaṃ tathā / (53.1) Par.?
tasyopari tadāpaśyacchuddhasphaṭikavat prabhum // (53.2) Par.?
turīyātītam amṛtaṃ niṣkalaṃ nirupaplavam / (54.1) Par.?
nirdvandvaṃ kevalaṃ śūnyaṃ bāhyābhyantaravarjitam // (54.2) Par.?
sabāhyābhyantaraṃ caiva sabāhyābhyantarasthitam / (55.1) Par.?
ādimadhyāntarahitamānandasyāpi kāraṇam // (55.2) Par.?
mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam / (56.1) Par.?
ṛgyajuḥsāmavedā vai mātrārūpeṇa mādhavaḥ // (56.2) Par.?
vedaśabdebhya eveśaṃ viśvātmānamacintayat / (57.1) Par.?
tadābhavadṛṣirveda ṛṣeḥ sāratamaṃ śubham // (57.2) Par.?
tenaiva ṛṣiṇā viṣṇur jñātavān parameśvaram / (58.1) Par.?
deva uvāca / (58.2) Par.?
cintayā rahito rudro vāco yanmanasā saha // (58.3) Par.?
aprāpya taṃ nivartante vācyastvekākṣareṇa saḥ / (59.1) Par.?
ekākṣareṇa tadvācyamṛtaṃ paramakāraṇam // (59.2) Par.?
satyamānandamamṛtaṃ paraṃ brahma parātparam / (60.1) Par.?
ekākṣarādakārākhyo bhagavānkanakāṇḍajaḥ // (60.2) Par.?
ekākṣarādukārākhyo hariḥ paramakāraṇam / (61.1) Par.?
ekākṣarānmakārākhyo bhagavānnīlalohitaḥ // (61.2) Par.?
sargakartā tvakārākhyo hyukārākhyastu mohakaḥ / (62.1) Par.?
makārākhyas tayor nityam anugrahakaro 'bhavat // (62.2) Par.?
makārākhyo vibhurbījī hyakāro bījamucyate / (63.1) Par.?
ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ // (63.2) Par.?
bījī ca bījaṃ tadyonirnādākhyaś ca maheśvaraḥ / (64.1) Par.?
bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ // (64.2) Par.?
asya liṅgādabhūdbījamakāro bījinaḥ prabhoḥ / (65.1) Par.?
ukārayonau nikṣiptamavardhata samantataḥ // (65.2) Par.?
sauvarṇamabhavaccāṇḍam āveṣṭyādyaṃ tadakṣaram / (66.1) Par.?
anekābdaṃ tathā cāpsu divyamaṇḍaṃ vyavasthitam // (66.2) Par.?
tato varṣasahasrānte dvidhā kṛtamajodbhavam / (67.1) Par.?
aṇḍam apsu sthitaṃ sākṣād ādyākhyeneśvareṇa tu // (67.2) Par.?
tasyāṇḍasya śubhaṃ haimaṃ kapālaṃ cordhvasaṃsthitam / (68.1) Par.?
jajñe yaddyaustadaparaṃ pṛthivī pañcalakṣaṇā // (68.2) Par.?
tasmādaṇḍodbhavo jajñe tvakārākhyaścaturmukhaḥ / (69.1) Par.?
sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ // (69.2) Par.?
evamomomiti proktamityāhuryajuṣāṃ varāḥ / (70.1) Par.?
yajuṣāṃ vacanaṃ śrutvā ṛcaḥ sāmāni sādaram // (70.2) Par.?
evameva hare brahmannityāhuḥ śrutayastadā / (71.1) Par.?
tato vijñāya deveśaṃ yathāvacchrutisaṃbhavaiḥ // (71.2) Par.?
mantrairmaheśvaraṃ devaṃ tuṣṭāva sumahodayam / (72.1) Par.?
āvayoḥ stutisaṃtuṣṭo liṅge tasminnirañjanaḥ // (72.2) Par.?
divyaṃ śabdamayaṃ rūpamāsthāya prahasan sthitaḥ / (73.1) Par.?
akārastasya mūrdhā tu lalāṭaṃ dīrghamucyate // (73.2) Par.?
ikāro dakṣiṇaṃ netramīkāro vāmalocanam / (74.1) Par.?
ukāro dakṣiṇaṃ śrotramūkāro vāmamucyate // (74.2) Par.?
ṛkāro dakṣiṇaṃ tasya kapolaṃ parameṣṭhinaḥ / (75.1) Par.?
vāmaṃ kapolam ṝkāro ᄆ ᄇ nāsāpuṭe ubhe // (75.2) Par.?
ekāram oṣṭhamūrddhvaś ca aikārastvadharo vibhoḥ / (76.1) Par.?
okāraś ca tathaukāro dantapaṅktidvayaṃ kramāt // (76.2) Par.?
amastu tālunī tasya devadevasya dhīmataḥ / (77.1) Par.?
kādipañcākṣarāṇyasya pañca hastāni dakṣiṇe // (77.2) Par.?
cādipañcākṣarāṇyevaṃ pañca hastāni vāmataḥ / (78.1) Par.?
ṭādipañcākṣaraṃ pādas tādipañcākṣaraṃ tathā // (78.2) Par.?
pakāramudaraṃ tasya phakāraḥ pārśvamucyate / (79.1) Par.?
bakāro vāmapārśvaṃ vai bhakāraṃ skandhamasya tat // (79.2) Par.?
makāraṃ hṛdayaṃ śaṃbhormahādevasya yoginaḥ / (80.1) Par.?
yakārādisakārāntaṃ vibhorvai sapta dhātavaḥ // (80.2) Par.?
hakāra ātmarūpaṃ vai kṣakāraḥ krodha ucyate / (81.1) Par.?
taṃ dṛṣṭvā umayā sārdhaṃ bhagavantaṃ maheśvaram // (81.2) Par.?
praṇamya bhagavān viṣṇuḥ punaścāpaśyadūrddhvataḥ / (82.1) Par.?
oṅkāraprabhavaṃ mantraṃ kalāpañcakasaṃyutam // (82.2) Par.?
śuddhasphaṭikasaṃkāśaṃ subhāṣṭatriṃśadakṣaram / (83.1) Par.?
medhākaram abhūdbhūyaḥ sarvadharmārthasādhakam // (83.2) Par.?
gāyatrīprabhavaṃ mantraṃ haritaṃ vaśyakārakam / (84.1) Par.?
caturviṃśativarṇāḍhyaṃ catuṣkalamanuttamam // (84.2) Par.?
atharvamasitaṃ mantraṃ kalāṣṭakasamāyutam / (85.1) Par.?
abhicārikamatyarthaṃ trayastriṃśacchubhākṣaram // (85.2) Par.?
yajurvedasamāyuktaṃ pañcatriṃśacchubhākṣaram / (86.1) Par.?
kalāṣṭakasamāyuktaṃ suśvetaṃ śāntikaṃ tathā // (86.2) Par.?
trayodaśakalāyuktaṃ bālādyaiḥ saha lohitam / (87.1) Par.?
sāmodbhavaṃ jagatyādyaṃ vṛddhisaṃhārakāraṇam // (87.2) Par.?
varṇāḥ ṣaḍadhikāḥ ṣaṣṭirasya mantravarasya tu / (88.1) Par.?
pañca mantrāṃs tathā labdhvā jajāpa bhagavān hariḥ // (88.2) Par.?
atha dṛṣṭvā kalāvarṇamṛgyajuḥsāmarūpiṇam / (89.1) Par.?
īśānamīśamukuṭaṃ puruṣāsyaṃ purātanam // (89.2) Par.?
aghorahṛdayaṃ hṛdyaṃ vāmaguhyaṃ sadāśivam / (90.1) Par.?
sadyaḥ pādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam // (90.2) Par.?
viśvataḥ pādavadanaṃ viśvato'kṣikaraṃ śivam / (91.1) Par.?
brahmaṇo'dhipatiṃ sargasthitisaṃhārakāraṇam // (91.2) Par.?
tuṣṭāva punariṣṭābhir vāgbhir varadamīśvaram // (92.1) Par.?
Duration=0.28011202812195 secs.