Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7559
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ity ākhyāya kathitau ca mithaḥ pravrajitau gatau / (1.1) Par.?
drutapravahaṇārūḍho gomukhaś ca parāgataḥ // (1.2) Par.?
mām avocat sa vanditvā prītidāsaḥ punarvasuḥ / (2.1) Par.?
sarvanāgarakaśreṇigrāmaṇīr dṛśyatām iti // (2.2) Par.?
atha praṇatam adrākṣam anulbaṇavibhūṣaṇam / (3.1) Par.?
yuvānam api vainītyāllajjitasthaviraṃ naram // (3.2) Par.?
gomukhākhyātamāhātmyaṃ taṃ cāliṅgitavān aham / (4.1) Par.?
saṃbhāvitaguṇāḥ sadbhir arhanty eva ca satkriyām // (4.2) Par.?
atha yānaṃ samāruhya tat punarvasuvāhakam / (5.1) Par.?
sāṃyātrika ivāmbhodhiṃ tadāvāsam avātaram // (5.2) Par.?
sevitāhāraparyantaśarīrasthitisādhanaḥ / (6.1) Par.?
dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ // (6.2) Par.?
tataḥ suptajane kāle pṛṣṭavān asmi gomukham / (7.1) Par.?
katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt // (7.2) Par.?
śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ / (8.1) Par.?
na ca kaṃcana paśyāmi yogyam āśrayadāyinam // (8.2) Par.?
tataś cintitavān asmi dhanavidyādidāyinām / (9.1) Par.?
saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte // (9.2) Par.?
yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ / (10.1) Par.?
rājadvāraṃ vigāhante samudram iva sindhavaḥ // (10.2) Par.?
rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam / (11.1) Par.?
rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti // (11.2) Par.?
nigrahānugrahaprāptalokakolāhalākulam / (12.1) Par.?
tad gatvā smṛtavān asmi pretādhipadhanādhipau // (12.2) Par.?
mahāmanuṣyacaritaḥ puruṣo 'yaṃ vibhāvyate / (13.1) Par.?
āśrayaprārthanā tasmān nāsmin sampadyate mṛṣā // (13.2) Par.?
ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ / (14.1) Par.?
tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api // (14.2) Par.?
puruṣaṃ puruṣaṃ tatra ciram itthaṃ vicārayan / (15.1) Par.?
abhyantarāt pratīhāraṃ dṛṣṭavān asmi nirgatam // (15.2) Par.?
svastikāranamaskārajyotkārān sa ca kāryiṇām / (16.1) Par.?
pratimānitavān sarvān sakṛn namitamastakaḥ // (16.2) Par.?
atha vijñāpanāmātraṃ paśyadbhiḥ kāryasādhanam / (17.1) Par.?
kāryibhir yugapat tatra kāryavijñāpanā kṛtā // (17.2) Par.?
tebhyas tenāpi sāmānyam ekam evottaraṃ kṛtam / (18.1) Par.?
bhavataḥ sumukho rājā mā tvariṣṭa bhavān iti // (18.2) Par.?
sa pratīhāraveṣaṃ ca vārabāṇādim aṅgataḥ / (19.1) Par.?
avatārya samīpasthe nyastavān paricārake // (19.2) Par.?
taṃ ca dṛṣṭvā samāptaiva samāśrayagaveṣaṇā / (20.1) Par.?
na hi dṛṣṭasuvarṇādriḥ tāmraṃ dhamati vātikaḥ // (20.2) Par.?
svastikṛtvā tatas tasmai svagṛhān pratigacchate / (21.1) Par.?
māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam // (21.2) Par.?
gṛhe ca kṛtasatkāram asau mām anuyuktavān / (22.1) Par.?
āgacchati kutaḥ kiṃ vā mad icchati bhavān iti // (22.2) Par.?
mayoktaṃ bhrātarāv āvāṃ dvijau dvāv āgamārthinau / (23.1) Par.?
vidyāsthānam idaṃ śrutvā avantideśāt samāgatau // (23.2) Par.?
iha vāsitum icchāvo yuṣmatkṛtaparigrahau / (24.1) Par.?
balavattaragupto hi kṛśo 'pi balavān iti // (24.2) Par.?
tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām / (25.1) Par.?
agrāmyālāparūpāṇāṃ svagṛhaṃ bhavatām iti // (25.2) Par.?
muhūrtaṃ tatra cāsīnaḥ śrutavān aham utthitam / (26.1) Par.?
kṣubhitāmbhodhikallolakolāhalam iva kṣaṇam // (26.2) Par.?
māṃ tadākarṇanotkarṇam asau sasmitam uktavān / (27.1) Par.?
kiṃ tvam etan na vettheti na vedeti mayoditam // (27.2) Par.?
ayaṃ punarvasur nāma dātā vāṇijadārakaḥ / (28.1) Par.?
vṛtaḥ kitavasaṃghena dīvyati dyūtamaṇḍape // (28.2) Par.?
yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā / (29.1) Par.?
vitaraty arthivargāya tasyaiṣa tumulo dhvaniḥ // (29.2) Par.?
jīyamāne punas tasmiñ jānumūrdhasthamastakāḥ / (30.1) Par.?
viṣādamuṣitālāpā dhyāyanti śivam arthinaḥ // (30.2) Par.?
yadi kautūhalaṃ tatra tato 'sau dṛśyatām iti / (31.1) Par.?
pratīhāreṇa kathite tataś cintitavān aham // (31.2) Par.?
nītividyāvayovṛddhair amātyaiḥ kiṃ prayojanam / (32.1) Par.?
yeṣāṃ yantritavākkāyair agrato duḥkham āsyate // (32.2) Par.?
yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana / (33.1) Par.?
vyasanī ca svatantraś ca so 'smākam adhunā suhṛt // (33.2) Par.?
tasmād dyūtasabhām eva yāmi draṣṭuṃ punarvasum / (34.1) Par.?
nirdhāryeti tam āmantrya dyūtakārasabhām agām // (34.2) Par.?
sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ / (35.1) Par.?
sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ // (35.2) Par.?
tatrānyatamayor akṣān dīvyator akṣadhūrtayoḥ / (36.1) Par.?
akṣaḥ koṇena patitaḥ saṃdigdhapadapañcakaḥ // (36.2) Par.?
pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ / (37.1) Par.?
iti jātā tayoḥ spardhā parasparajayaiṣiṇoḥ // (37.2) Par.?
tayor ekatareṇoktaṃ madhyasthaḥ pṛcchyatām iti / (38.1) Par.?
pratyuktam itareṇāpi yathecchasi tathāstv iti // (38.2) Par.?
athaikaḥ puruṣaḥ prāṃśuḥ pṛṣṭas tābhyām anāgaraḥ / (39.1) Par.?
katarat paśyasi spaṣṭaṃ padapañcakayor iti // (39.2) Par.?
tatra cānyatamenoccair uktam utkṣiptapāṇinā / (40.1) Par.?
dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti // (40.2) Par.?
tataḥ pṛṣṭo 'paro hrasvaḥ so 'pi tena nivāritaḥ / (41.1) Par.?
nedṛśāḥ praśnam arhanti bahudoṣā hi khaṭvakāḥ // (41.2) Par.?
atha māṃ dṛṣṭavantau tau pṛṣṭavantau ca sādaram / (42.1) Par.?
sādho yadi na doṣo 'sti tato nau chinddhi saṃśayam // (42.2) Par.?
tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ / (43.1) Par.?
tena madhyapramāṇatvād gaccha madhyasthatām iti // (43.2) Par.?
cintitaṃ ca mayā kaṣṭaḥ khalasaṃdigdhanirṇayaḥ / (44.1) Par.?
pāradraviṇagṛddheṣu kitaveṣu viśeṣataḥ // (44.2) Par.?
avaśyaṃ tu kalājñānaṃ khyāpanīyaṃ kalāvidā / (45.1) Par.?
aprakāśaṃ hi vijñānaṃ kṛpaṇārthanirarthakam // (45.2) Par.?
na ca dyūtakalānyatra kitavebhyaḥ prakāśyate / (46.1) Par.?
na hi prayuñjate prājñāḥ veśād anyatra vaiśikam // (46.2) Par.?
dyūte jeṣyati yaś cātra sa me mitraṃ bhaviṣyati / (47.1) Par.?
dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ // (47.2) Par.?
ityādi bahu niścitya puras teṣāṃ savistaram / (48.1) Par.?
akṣāṣṭāpadaśārīṇām ākhyaṃ bhūmeś ca lakṣaṇam // (48.2) Par.?
tataḥ saṃdigdhapātasya tasyāhaṃ koṇapātinaḥ / (49.1) Par.?
supiṣṭam iṣṭakākṣodam akṣasyopari dattavān // (49.2) Par.?
athāsāv iṣṭakākṣodaḥ padasyopari yo 'patat / (50.1) Par.?
so 'patat sakalo bhūmau pañcakasyopari sthitaḥ // (50.2) Par.?
tatas tān uktavān asmi yo bhāgaḥ pañcakāṅkitaḥ / (51.1) Par.?
tasyottānatvam utkṛṣṭaṃ kṣodas tatra yataḥ sthitaḥ // (51.2) Par.?
etāvan mama vijñānam ity uktvāvasthite mayi / (52.1) Par.?
aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ // (52.2) Par.?
tatas tatroditaṃ kaiścid ayam akṣaviśāradau / (53.1) Par.?
dhruvaṃ vijayate dūrān nalakuntīsutāv iti // (53.2) Par.?
te 'paraiḥ kupitair uktā jitau nalayudhiṣṭhirau / (54.1) Par.?
ayaṃ jayati jetārāv api puṣkarasaubalau // (54.2) Par.?
iti praśasyamānaṃ māṃ tiryag dṛṣṭvā samatsaraḥ / (55.1) Par.?
padavādī jito yo 'sāv asau mantharam uktavān // (55.2) Par.?
yeṣāṃ dyūtapaṇābhāvas te kimartham ihāsate / (56.1) Par.?
dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti // (56.2) Par.?
āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam / (57.1) Par.?
yo 'haṃ trailokyasāreṇa paṇena paṇavān iti // (57.2) Par.?
atha nikṣipya sakrodhaṃ yauṣmākaṃ bhūṣaṇaṃ bhuvi / (58.1) Par.?
ehi dīvyāva mitreti tam ahaṃ dhūrtam uktavān // (58.2) Par.?
sa ca dhūrtair alaṃkāraḥ prasarpadbahalaprabhaḥ / (59.1) Par.?
dṛṣṭas tṛṣṇāviśālākṣaiḥ pataṃgair iva pāvakaḥ // (59.2) Par.?
athāsau krodhalobhābhyām akṣadhūrtaḥ pratāritaḥ / (60.1) Par.?
mayā saha sasaṃrambham akṣān ārabdho devitum // (60.2) Par.?
tena cāhaṃ tribhiḥ pātair anakṣakuśalaḥ kila / (61.1) Par.?
prabuddhair gardhagṛddhena sahasratritayaṃ jitaḥ // (61.2) Par.?
tatas tat sakṛd unmocya sahasratritayaṃ mayā / (62.1) Par.?
lakṣam ekena pātena jitaḥ sa kitavādhamaḥ // (62.2) Par.?
vijayāj jṛmbhitotsāhaḥ śaṅkitaś ca parājayāt / (63.1) Par.?
na virantuṃ na vā rantum asāv aśakad ākulaḥ // (63.2) Par.?
dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ / (64.1) Par.?
vailakṣyād ghaṭṭayann akṣān na kiṃcit pratipannavān // (64.2) Par.?
etasminn antare bhṛtyaṃ svam avocat punarvasuḥ / (65.1) Par.?
kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti // (65.2) Par.?
māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ / (66.1) Par.?
tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā // (66.2) Par.?
māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam / (67.1) Par.?
tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti // (67.2) Par.?
mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt / (68.1) Par.?
sādhitaṃ bhavatā yac ca tasya svāmī bhavān iti // (68.2) Par.?
uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam / (69.1) Par.?
svāmino yūyam evāsya dhanasyety atra kā kathā // (69.2) Par.?
yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat / (70.1) Par.?
adhigacchati yad dāso bhartur eva hi tad dhanam // (70.2) Par.?
yac ca pṛcchāmi tan mahyaṃ prasāde sati kathyatām / (71.1) Par.?
bhūtalaṃ yūyam āyātāḥ kiṃnimittaṃ tripiṣṭapāt // (71.2) Par.?
manye saty api devatve bhavadbhiḥ krīḍayāhṛtaiḥ / (72.1) Par.?
ākārāntaranirmāṇaṃ nātyantam anuśīlitam // (72.2) Par.?
tathā ca varṇasaṃsthānakalāvijñānasampadaḥ / (73.1) Par.?
dṛṣṭāḥ kena manuṣyeṣu yādṛśo bhavatām iti // (73.2) Par.?
tena yat satyam ity ukte duḥkham āśitavān aham / (74.1) Par.?
dūreṇa hy atinindāyā duḥkhahetur atistutiḥ // (74.2) Par.?
vārāṇasīpraveśeṣu pratīhārāya pṛcchate / (75.1) Par.?
yan mayā kāryam ākhyātaṃ tad evāsmai niveditam // (75.2) Par.?
athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ / (76.1) Par.?
tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati // (76.2) Par.?
kiṃ vānena vimardena jyeṣṭhas tiṣṭhati yatra saḥ / (77.1) Par.?
sarvatīrthādhike deśe taṃ prāpayata mām iti // (77.2) Par.?
athainam aham ādāya gatavān bhavadantikam / (78.1) Par.?
yac cottaram atas tatra pratyakṣaṃ bhavatām api // (78.2) Par.?
iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ / (79.1) Par.?
na hiṃsanti na sarvatra śriyaḥ puṇyavatām iti // (79.2) Par.?
tatas tam uktavān asmi vipadas tena durlabhāḥ / (80.1) Par.?
phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ // (80.2) Par.?
kiṃtu saṃśrayamātreṇa pīḍanīyaḥ punarvasuḥ / (81.1) Par.?
parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti // (81.2) Par.?
evamādibhir ālāpair ardham ardhaṃ ca nidrayā / (82.1) Par.?
nītavān asmi yāminyāḥ prātaś cāgāt punarvasuḥ // (82.2) Par.?
taṃ ca vanditamatpādam avocad iti gomukhaḥ / (83.1) Par.?
ballavaḥ kuśalaḥ kaścit kutaścana gaveṣyatām // (83.2) Par.?
tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam / (84.1) Par.?
parapākanivṛttā hi sādhuvṛttā dvijātayaḥ // (84.2) Par.?
ādarārādhitaś cāyaṃ tvadīyaṃ paribhuktavān / (85.1) Par.?
ārādhanānurodho hi caritaṃ mahatām iti // (85.2) Par.?
pratyākhyānavicittas tu tam āha sma punarvasuḥ / (86.1) Par.?
yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti // (86.2) Par.?
acirāc ca tadānītau saṃbhāvyaguṇasaṃpadau / (87.1) Par.?
ākārakṣiptanāsatyāv apaśyaṃ puruṣau puraḥ // (87.2) Par.?
tau ca māṃ ciram ālokya vadanaṃ ca parasparam / (88.1) Par.?
prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau // (88.2) Par.?
tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau / (89.1) Par.?
vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti // (89.2) Par.?
tatas tau gomukhenoktau bhavantau kila ballavau / (90.1) Par.?
satyaṃ ced idam āryasya pākaḥ saṃsādhyatām iti // (90.2) Par.?
tau ca prītau pratijñāya nikartya nakhamūrdhajān / (91.1) Par.?
snātau soṣṇīṣamūrdhānau mahānasam agacchatām // (91.2) Par.?
athavā tiṣṭhati vyāsaḥ samāsaḥ śrūyatām ayam / (92.1) Par.?
sarvā tābhyām apūrveva prakriyā samprasāritā // (92.2) Par.?
yāvatyā cāparaḥ sthālīm adhiśrayati ballavaḥ / (93.1) Par.?
tāvatyā velayā tābhyāṃ pāka eva samāpitaḥ // (93.2) Par.?
tato nirvartitasnānadevatānalatarpaṇaḥ / (94.1) Par.?
āhārasthānam adhyāsi viprapaṅktinirantaram // (94.2) Par.?
pañca tittirayaḥ pakvāś catvāraḥ kukkuṭā iti / (95.1) Par.?
āhāro yaiḥ praśastas tair aśitaṃ prākṛtāśanam // (95.2) Par.?
āhāraṃ yadi severan sakṛt tam amṛtāśanam / (96.1) Par.?
samutsṛṣṭāmṛtāhārā bhaveyur nāmarās tadā // (96.2) Par.?
tataḥ samāpitāhāraḥ karṇe gomukham abravam / (97.1) Par.?
sūdābhyāṃ bhuktabhaktābhyām ayutaṃ dīyatām iti // (97.2) Par.?
sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ / (98.1) Par.?
smitasaṃsūcitaprītir upākramata bhāṣitum // (98.2) Par.?
mayā yāv uditāv etau na yuvām etad arhatha / (99.1) Par.?
avasthāsādṛśaṃ kiṃtu yat kiṃcid gṛhyatām iti // (99.2) Par.?
tayor ekatareṇātha bhartur dauḥsthityavartinaḥ / (100.1) Par.?
na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam // (100.2) Par.?
sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam / (101.1) Par.?
jitatrailokyavitteśaṃ vitteśaṃ yo 'nukampase // (101.2) Par.?
mahāpadmasahasrāṇi yat prasādād vimāninām / (102.1) Par.?
susthitāni bhaviṣyanti dauḥsthityaṃ tasya kīdṛśam // (102.2) Par.?
prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam / (103.1) Par.?
duḥsthitas tādṛśo yasya susthitas tasya kīdṛśaḥ // (103.2) Par.?
evamādi bruvann eva sa mālyam iva tad dhanam / (104.1) Par.?
dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham // (104.2) Par.?
athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ / (105.1) Par.?
divyam aiśvaryam āgāmi kathaṃ veda bhavān iti // (105.2) Par.?
tatas tenoktam asyaiva brahmadattasya bhūpateḥ / (106.1) Par.?
śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat // (106.2) Par.?
cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat / (107.1) Par.?
dvitīya iva tasyātmā devavān iti ballavaḥ // (107.2) Par.?
śarīram etad āyattaṃ mameti kṛtabuddhinā / (108.1) Par.?
rājñā tasmai svarājyasya daśamo 'ṃśaḥ prakalpitaḥ // (108.2) Par.?
nandopanandanāmānau tasya sūdapateḥ sutau / (109.1) Par.?
īdṛśākāravijñānāv āvām eva ca viddhi tau // (109.2) Par.?
bālābhyām eva cāvābhyāṃ sūdaśāstracikitsite / (110.1) Par.?
sahajñānaprayogābhyāṃ kulavidyeti śikṣite // (110.2) Par.?
ekadā nau pitāvocat putrakau śṛṇutaṃ hitam / (111.1) Par.?
śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ // (111.2) Par.?
padavākyapramāṇāni kāvyāni vividhāni ca / (112.1) Par.?
bhavadbhyāṃ śikṣitavyāni citrādiś ca kalāgaṇaḥ // (112.2) Par.?
kadācid ajitaṃ jetuṃ yāto yātavyamaṇḍalam / (113.1) Par.?
śāstrakāvyakathālāpair vinodaṃ prabhur icchati // (113.2) Par.?
vijñāya tu tadāsthānam asaṃnihitapaṇḍitam / (114.1) Par.?
vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām // (114.2) Par.?
pragalbhāḥ pratibhāvanto bahuvṛttāntapaṇḍitāḥ / (115.1) Par.?
prakāśitamanovṛttair bhṛtyāḥ krīḍanti bhartṛbhiḥ // (115.2) Par.?
ekavidyaḥ punas tatra pragalbho 'pi tapasvikaḥ / (116.1) Par.?
svavidyālāpaparyāyakhinnaś ciram udīkṣate // (116.2) Par.?
abhyastabahuvidyaś ca nirviparyāyamānasaḥ / (117.1) Par.?
gatasaṃśayaduḥkhatvāt sukhināṃ parameśvaraḥ // (117.2) Par.?
utsāhena ca śikṣethām āyuraiśvaryalakṣaṇam / (118.1) Par.?
dīrghāyurvittavanto hi saṃsevyāḥ sevakair iti // (118.2) Par.?
tac ca pitrājñayāśeṣam āvābhyām anuśīlitam / (119.1) Par.?
ramyāsvādaṃ ca pathyaṃ ca ko 'vamanyeta bheṣajam // (119.2) Par.?
tad vidyādharacakrasya cakravartī bhaviṣyati / (120.1) Par.?
jyaiṣṭhacandrasahasrāṃśudīrghāyuś ceti nau matiḥ // (120.2) Par.?
tena prasāritāṅgābhyām āvābhyām eṣa vanditaḥ / (121.1) Par.?
na hi vandanasāmānyam arhanti bahuvanditāḥ // (121.2) Par.?
bahavo hīha tiṣṭhanti brāhmaṇās tīrthakukkuṭāḥ / (122.1) Par.?
śiraḥspandanamātreṇa tān āvāṃ pūjayāvahe // (122.2) Par.?
tasmād yasmād asaṅgena sarvatrāgamacakṣuṣā / (123.1) Par.?
jyeṣṭhasya dṛṣṭam aiśvaryam ataḥ śraddhīyatām iti // (123.2) Par.?
prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt / (124.1) Par.?
bhāvaṃ hi saṃśayatamaḥpaṭalāpinaddham udbhāvayanty avitathā vacanapradīpāḥ // (124.2) Par.?
Duration=0.43274402618408 secs.