Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 5.0 dṛṣṭaphalatvāditi vātādikriyayā sarvavikāreṣu sādhyeṣūpaśayarūpaphaladarśanāt //
Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 5.0 praitu brahmaṇaspatir acchā vīram iti vīravad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 6.0 uttiṣṭha brahmaṇaspate suvīryam iti vīryavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 7.0 pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 13.0 bṛhad indrāya gāyateti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 7.0 ūrvaṃ gavyaṃ mahi gṛṇāna indreti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 2.0 bhūya id vāvṛdhe vīryāyeti vīryavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 5, 2, 14.0 eṣa stomo maha ugrāya vāha iti mahadvatyā rūpasamṛddhayā //
AĀ, 1, 5, 2, 16.0 indra tvāyam arka īṭṭe vasūnām ity arkavatyā rūpasamṛddhayā //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
Aitareyabrāhmaṇa
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 13, 30.0 tā etā aṣṭāvanvāha rūpasamṛddhāḥ //
AB, 1, 13, 31.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 42.0 tā etās trayodaśānvāha rūpasamṛddhāḥ //
AB, 1, 16, 43.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 17, 2.0 etad vai yajñasya samṛddhaṃ yadrūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 10, 6.0 haviṣa iti rūpasamṛddha prasthitasyeti rūpasamṛddhā //
AB, 2, 10, 6.0 haviṣa iti rūpasamṛddha prasthitasyeti rūpasamṛddhā //
AB, 3, 29, 2.0 yajaty ādityāso aditir mādayantām iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpam //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 6, 9, 1.0 ā tvā vahantu haraya iti prātaḥsavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 11, 1.0 asāvi devaṃ goṛjīkam andha iti madhyaṃdina unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 12, 1.0 ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās tā aindrārbhavyo bhavanti //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 1.5 athārūpajño bhavati //
Gautamadharmasūtra
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
GautDhS, 2, 6, 9.1 śrotriyān vāgrūpavayaḥśīlasampannān //
Gopathabrāhmaṇa
GB, 1, 1, 26, 4.0 rūpasāmānyād arthasāmānyaṃ nedīyaḥ //
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 2, 6, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddham //
GB, 2, 4, 2, 18.0 yūyaṃ pāta svastibhiḥ sadā na iti svastimatī rūpasamṛddhā //
GB, 2, 4, 2, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati //
Jaiminīyabrāhmaṇa
JB, 1, 308, 12.0 sarvaṃ ha khalu vai nidhanājāmi kalpayati yo vai rūpājāmi kalpayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 15, 5, 11.0 yajñarūpasyūtam //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 4, 27.0 atho rūpatāyā eva //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
Taittirīyasaṃhitā
TS, 1, 7, 4, 51.1 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 5, 1, 1, 43.1 rūpasamṛddhyai //
TS, 6, 1, 8, 5.8 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt /
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
TS, 6, 5, 8, 35.0 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 7, 1, 6, 6.1 kalyāṇī rūpasamṛddhā sā syāt /
Vaitānasūtra
VaitS, 4, 3, 24.1 tṛtīyasavane surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaya iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 6, 3, 15.1 surūpakṛtnum ūtaya iti dvādaśarcaḥ /
VaitS, 6, 4, 6.1 mahāvrate surūpakṛtnum ūtaya ity ājyastotriyaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 3.1 buddhirūpaśīlalakṣaṇasampannām arogām upayacchet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 5, 15.1 brāhmaṇācchaṃsinaḥ surūpakṛtnum ūtaya iti ṣaṭ sūktāni //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 2.1 vāgrūpavayaḥśrutaśīlavṛttāni guṇāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
Ṛgveda
ṚV, 1, 4, 1.1 surūpakṛtnum ūtaye sudughām iva goduhe /
Ṛgvedakhilāni
ṚVKh, 1, 2, 12.2 aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham //
Arthaśāstra
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 2, 5, 10.1 rūpadarśakaviśuddhaṃ hiraṇyaṃ pratigṛhṇīyāt //
ArthaŚ, 2, 7, 33.1 vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet //
ArthaŚ, 2, 9, 28.1 tasmād asyādhyakṣāḥ saṃkhyāyakalekhakarūpadarśakanīvīgrāhakottarādhyakṣasakhāḥ karmaṇi kuryuḥ //
ArthaŚ, 2, 12, 25.1 rūpadarśakaḥ paṇayātrāṃ vyāvahārikīṃ kośapraveśyāṃ ca sthāpayet //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
ArthaŚ, 2, 18, 4.1 jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta //
ArthaŚ, 4, 1, 44.1 rūpadarśakasya sthitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 4, 4, 21.1 prajñātaḥ kūṭarūpakāraka iti pravāsyeta //
ArthaŚ, 4, 6, 1.1 siddhaprayogād ūrdhvaṃ śaṅkārūpakarmābhigrahaḥ //
ArthaŚ, 4, 6, 4.1 rūpābhigrahastu naṣṭāpahṛtam avidyamānaṃ tajjātavyavahāriṣu nivedayet //
ArthaŚ, 4, 6, 8.1 taccen niveditam āsādyeta rūpābhigṛhītam āgamaṃ pṛcchet kutaste labdham iti //
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 6, 17.1 iti rūpābhigrahaḥ /
ArthaŚ, 4, 8, 9.1 śaṅkāniṣpannam upakaraṇamantrisahāyarūpavaiyāvṛtyakarān niṣpādayet //
Aṣṭasāhasrikā
ASāh, 1, 8.9 tatkasya hetoḥ sacedrūpe tiṣṭhati rūpābhisaṃskāre carati na carati prajñāpāramitāyām /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.2 rūpamevāyuṣman śāriputra virahitaṃ rūpasvabhāvena /
ASāh, 1, 13.2 sacedrūpanimitte carati nimitte carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 29.5 rūpatathatāpi bhagavan abaddhā amuktā /
ASāh, 1, 30.4 rūpatathatāpi āyuṣman subhūte abaddhā amukteti vadasi /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.10 yā āyuṣman pūrṇa māyāpuruṣasya rūpatathatā sā abaddhā amuktā /
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.13 rūpāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.16 rūpāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.19 rūpānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 5, 12.3 kathaṃ ca kauśika prajñāpāramitāprativarṇikām upadekṣyanti rūpavināśo rūpānityatetyupadekṣyanti /
ASāh, 5, 12.3 kathaṃ ca kauśika prajñāpāramitāprativarṇikām upadekṣyanti rūpavināśo rūpānityatetyupadekṣyanti /
ASāh, 5, 12.8 na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā /
ASāh, 5, 12.8 na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā /
ASāh, 8, 2.2 tatkasya hetoḥ rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.4 rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.8 rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 3.22 tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 25.0 satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic //
Aṣṭādhyāyī, 6, 3, 43.0 gharūpakalpacelaḍbruvagotramatahateṣu ṅyo 'nekāco hrasvaḥ //
Aṣṭādhyāyī, 6, 3, 85.0 jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu //
Buddhacarita
BCar, 3, 33.2 evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiva lokaḥ //
BCar, 4, 9.2 rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ //
BCar, 4, 12.1 bhāvajñānena hāvena rūpacāturyasaṃpadā /
BCar, 4, 79.2 mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham //
BCar, 7, 35.1 anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ /
BCar, 10, 19.1 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
BCar, 11, 35.1 gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
BCar, 12, 78.2 rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate //
Carakasaṃhitā
Ca, Sū., 1, 121.1 na nāmajñānamātreṇa rūpajñānena vā punaḥ /
Ca, Sū., 1, 125.1 auṣadhaṃ hyanabhijñātaṃ nāmarūpaguṇaistribhiḥ /
Ca, Sū., 5, 99.1 pauṣṭikaṃ vṛṣyamāyuṣyaṃ śuci rūpavirājanam /
Ca, Sū., 8, 11.1 pañcendriyārthāḥ śabdasparśarūparasagandhāḥ //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.2 abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Śār., 1, 148.2 nimittarūpagrahaṇāt sādṛśyāt saviparyayāt //
Ca, Śār., 2, 36.1 rūpāddhi rūpaprabhavaḥ prasiddhaḥ karmātmakānāṃ manaso manastaḥ /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Indr., 8, 3.2 janto rūpapraticchāyā nainamiccheccikitsitum //
Ca, Cik., 2, 1, 9.1 taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ /
Ca, Cik., 2, 1, 9.2 vayorūpavacohāvair yā yasya paramāṅganā //
Ca, Cik., 2, 4, 49.2 carato viśvarūpasya rūpadravyaṃ yaducyate //
Lalitavistara
LalVis, 2, 13.1 samatītya kāmadhātuṃ devā ye rūpadhātukāneke /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.47 nāmarūpaparijñā dharmālokamukhaṃ sarvasaṅgasamatikramāya saṃvartate /
LalVis, 5, 27.3 ko votsaheta vararūpadharam anubandhayituṃ satataṃ prītamanāḥ /
LalVis, 6, 52.3 na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma /
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma /
LalVis, 7, 85.6 tatra mahallakamahallikāḥ śākyā evamāhuḥ sarvā etā vadhūkā navā dahrāstaruṇyaḥ rūpayauvanamadamattāḥ /
LalVis, 10, 15.33 nakāre nāmarūpaparijñāśabdaḥ /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 1, 63.52 araṇīparvarūpāḍhyo virāṭodyogasāravān /
MBh, 1, 8, 10.1 pramadābhyo varā sā tu sarvarūpaguṇānvitā /
MBh, 1, 9, 11.3 śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā /
MBh, 1, 16, 32.6 kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā //
MBh, 1, 25, 29.2 anyān atularūpāṅgān upacakrāma khecaraḥ //
MBh, 1, 55, 7.1 tāṃstathā rūpavīryaujaḥsampannān paurasaṃmatān /
MBh, 1, 55, 20.2 brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ //
MBh, 1, 57, 38.3 atīva rūpasampannāṃ sākṣācchriyam ivāparām /
MBh, 1, 57, 54.3 rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 57, 57.1 atīva rūpasampannāṃ siddhānām api kāṅkṣitām /
MBh, 1, 57, 98.1 jajñāte rūpasampannāvaśvibhyāṃ tu yamāvubhau /
MBh, 1, 57, 101.2 kumārā rūpasampannāḥ sarvaśastraviśāradāḥ //
MBh, 1, 58, 31.1 vīryavanto 'valiptāste nānārūpadharā mahīm /
MBh, 1, 60, 34.1 tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī /
MBh, 1, 65, 3.4 rūpayauvanasampannā śīlācāravatī śubhā /
MBh, 1, 65, 11.2 rūpayauvanasampannām ityuvāca mahīpatiḥ //
MBh, 1, 65, 12.2 evaṃrūpaguṇopetā kutastvam asi śobhane //
MBh, 1, 65, 26.1 rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ /
MBh, 1, 66, 6.1 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā /
MBh, 1, 68, 2.2 rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya /
MBh, 1, 68, 48.3 pativratārūpadharāḥ parabījasya saṃgrahāt /
MBh, 1, 69, 8.1 atīva rūpasampanno na kiṃcid avamanyate /
MBh, 1, 70, 33.2 jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm //
MBh, 1, 73, 15.3 tāṃ dṛṣṭvā rūpasampannāṃ sarvābharaṇabhūṣitām /
MBh, 1, 73, 19.6 pṛcchase māṃ kastvam asi rūpavīryabalānvitaḥ /
MBh, 1, 76, 12.1 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MBh, 1, 77, 13.1 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā /
MBh, 1, 78, 9.9 rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ /
MBh, 1, 79, 10.3 balarūpāntakaraṇīṃ buddhiprāṇavināśinīm //
MBh, 1, 79, 15.1 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MBh, 1, 79, 29.1 jarayāhaṃ praticchanno vayorūpadharastava /
MBh, 1, 80, 1.3 rūpayauvanasampannaḥ kumāra iva so 'bhavat /
MBh, 1, 92, 2.1 tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī /
MBh, 1, 92, 28.1 tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā /
MBh, 1, 92, 38.1 sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca /
MBh, 1, 93, 17.3 uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇān vadan //
MBh, 1, 93, 21.2 nāmnā jinavatī nāma rūpayauvanaśālinī //
MBh, 1, 93, 22.2 duhitā prathitā loke mānuṣe rūpasaṃpadā //
MBh, 1, 94, 23.2 kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam //
MBh, 1, 94, 45.1 rūpamādhuryagandhaistāṃ saṃyuktāṃ devarūpiṇīm /
MBh, 1, 95, 1.5 tāṃ kanyāṃ rūpasampannāṃ svagṛhe saṃnyaveśayat //
MBh, 1, 96, 53.1 tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ /
MBh, 1, 96, 56.1 sa cāśvirūpasadṛśo devasattvaparākramaḥ /
MBh, 1, 97, 9.2 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 98, 16.4 taruṇīṃ rūpasampannāṃ pradveṣīṃ nāma brāhmaṇīm //
MBh, 1, 99, 3.18 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 99, 34.2 rūpayauvanasampanne putrakāme ca dharmataḥ //
MBh, 1, 100, 11.5 bhrātur bhāryāparā ceyaṃ rūpayauvanaśālinī /
MBh, 1, 100, 24.3 upacāreṇa śīlena rūpayauvanasaṃpadā /
MBh, 1, 102, 20.4 rūpayauvanasampannāṃ sutāṃ sāgaragāsutaḥ /
MBh, 1, 105, 1.2 rūpasattvaguṇopetā dharmārāmā mahāvratā /
MBh, 1, 105, 1.4 tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm /
MBh, 1, 106, 12.2 rūpayauvanasampannāṃ sa śuśrāvāpagāsutaḥ //
MBh, 1, 109, 27.8 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam //
MBh, 1, 115, 18.1 rūpasattvaguṇopetāvetāvanyāñ janān ati /
MBh, 1, 115, 18.2 bhāsatastejasātyarthaṃ rūpadraviṇasaṃpadā //
MBh, 1, 121, 3.3 rūpayauvanasampannāṃ madadṛptāṃ madālasām //
MBh, 1, 138, 23.1 aśvināviva devānāṃ yāvimau rūpasaṃpadā /
MBh, 1, 139, 12.3 upāsyamānān bhīmena rūpayauvanaśālinā /
MBh, 1, 139, 17.9 dṛṣṭvā tāṃ rūpasampannāṃ bhīmo vismayam āgataḥ /
MBh, 1, 142, 2.1 tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā /
MBh, 1, 143, 33.2 kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ //
MBh, 1, 160, 10.2 bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ //
MBh, 1, 160, 11.2 dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm /
MBh, 1, 160, 31.1 evaṃ sa tarkayāmāsa rūpadraviṇasaṃpadā /
MBh, 1, 162, 10.3 cintayānastu tapatīṃ tadrūpākṛṣṭamānasaḥ /
MBh, 1, 168, 12.2 śīlarūpaguṇopetām ikṣvākukulavṛddhaye //
MBh, 1, 175, 1.3 brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ /
MBh, 1, 176, 13.5 manojñarūpalāvaṇyā mahendrasamavikramāḥ /
MBh, 1, 181, 8.3 duḥśāsanaḥ sahadevaṃ devarūpaprahāriṇam /
MBh, 1, 188, 22.51 vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ /
MBh, 1, 188, 22.134 anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā /
MBh, 1, 189, 39.3 yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ //
MBh, 1, 189, 49.18 bhaumāśvī nāma bhadraṃ te tadā rūpaguṇānvitā /
MBh, 1, 190, 13.2 ahanyahanyuttamarūpadhāriṇo mahārathāḥ kauravavaṃśavardhanāḥ //
MBh, 1, 191, 4.1 rūpalakṣaṇasampannāṃ śīlācārasamanvitām /
MBh, 1, 191, 16.1 rūpayauvanadākṣiṇyair upetāśca svalaṃkṛtāḥ /
MBh, 1, 192, 5.1 brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā /
MBh, 1, 203, 15.1 na tasyāḥ sūkṣmam apyasti yad gātre rūpasaṃpadā /
MBh, 1, 203, 19.1 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai /
MBh, 1, 203, 29.2 kṛtam ityeva tat kāryaṃ menire rūpasaṃpadā //
MBh, 1, 210, 2.7 subhadrāyāśca mādhuryaṃ rūpasaṃpadguṇāni ca /
MBh, 1, 210, 2.33 cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat /
MBh, 1, 210, 2.34 yatirūpapraticchanno dvārakāṃ prāpya mādhavīm /
MBh, 1, 210, 15.4 yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ /
MBh, 1, 211, 23.3 yatirūpadharastvaṃ tu yadā kālavipākatā //
MBh, 1, 212, 1.226 vicitramālyābharaṇāścitrarūpānulepanāḥ /
MBh, 1, 212, 1.310 subhadrāyāśca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ /
MBh, 2, 3, 24.4 atīva rūpasampannām //
MBh, 2, 8, 37.2 upāsate mahātmānaṃ rūpayuktā manasvinaḥ //
MBh, 2, 16, 16.2 upayeme mahāvīryo rūpadraviṇasaṃmate //
MBh, 2, 34, 21.1 klībe dārakriyā yādṛg andhe vā rūpadarśanam /
MBh, 2, 58, 34.1 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā /
MBh, 3, 50, 12.3 atīva rūpasampannā śrīr ivāyatalocanā //
MBh, 3, 51, 26.2 sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasampadā //
MBh, 3, 51, 27.2 tasthur vigatasaṃkalpā vismitā rūpasampadā //
MBh, 3, 63, 12.2 svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ //
MBh, 3, 65, 16.1 rūpaudāryaguṇopetāṃ maṇḍanārhām amaṇḍitām /
MBh, 3, 70, 39.2 vimuktaḥ kalinā rājan rūpamātraviyojitaḥ //
MBh, 3, 80, 120.3 śaśarūpapraticchannāḥ puṣkarā yatra bhārata //
MBh, 3, 104, 6.3 rūpasattvabalopetaḥ sa cāputraḥ pratāpavān //
MBh, 3, 104, 8.1 tasya bhārye tvabhavatāṃ rūpayauvanadarpite /
MBh, 3, 122, 22.2 rūpaudāryasamāyuktāṃ lobhamohabalātkṛtām //
MBh, 3, 123, 11.2 yuvānaṃ rūpasampannaṃ kariṣyāvaḥ patiṃ tava //
MBh, 3, 123, 16.1 tato 'mbhaścyavanaḥ śīghraṃ rūpārthī praviveśa ha /
MBh, 3, 123, 17.2 divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 123, 17.3 tulyarūpadharāś caiva manasaḥ prītivardhanāḥ //
MBh, 3, 123, 19.1 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān /
MBh, 3, 123, 21.1 yathāhaṃ rūpasampanno vayasā ca samanvitaḥ /
MBh, 3, 124, 10.2 māvamaṃsthā mahātmānau rūpadraviṇavattarau /
MBh, 3, 124, 12.2 cikitsakau karmakarau kāmarūpasamanvitau /
MBh, 3, 140, 6.1 anekarūpasaṃsthānā nānāpraharaṇāś ca te /
MBh, 3, 154, 32.3 brahmarūpapraticchanno na no vadasi cāpriyam //
MBh, 3, 165, 11.1 tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ /
MBh, 3, 165, 13.2 svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam //
MBh, 3, 170, 47.1 etaiścānyaiśca bahubhir nānārūpadharais tathā /
MBh, 3, 170, 48.2 anekarūpasaṃyuktair māṃsamedovasāśibhiḥ /
MBh, 3, 182, 3.2 kumāro rūpasampanno mṛgayām acarad balī //
MBh, 3, 190, 10.1 athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇyavacinvatīṃ gāyantīṃ ca //
MBh, 3, 201, 3.2 iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate //
MBh, 3, 214, 1.2 śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā /
MBh, 3, 215, 12.1 anvajānācca svāhāyā rūpānyatvaṃ mahāmuniḥ /
MBh, 3, 221, 9.2 ghorair vyādhiśatair yāti ghorarūpavapus tathā //
MBh, 3, 259, 24.1 vairūpyaṃ ca na te dehe kāmarūpadharas tathā /
MBh, 3, 260, 7.2 janayadhvaṃ sutān vīrān kāmarūpabalānvitān //
MBh, 3, 263, 12.1 mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam /
MBh, 3, 291, 20.2 tvadvīryarūpasattvaujā dharmayukto bhavet sa ca //
MBh, 4, 2, 20.42 kiṃrūpadhārī kiṃkarmā kiṃceṣṭaḥ kiṃparākramaḥ /
MBh, 4, 3, 1.4 tvatsamo rūpasampanno na paśyāmi mahītale /
MBh, 4, 10, 1.2 athāparo 'dṛśyata rūpasaṃpadā strīṇām alaṃkāradharo bṛhatpumān /
MBh, 4, 20, 11.1 lopāmudrā tathā bhīru vayorūpasamanvitā /
MBh, 4, 20, 16.1 mameha bhīma kaikeyī rūpābhibhavaśaṅkayā /
MBh, 4, 25, 6.1 arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ /
MBh, 4, 38, 33.2 pramāṇarūpasampannaḥ pīta ākāśasaṃnibhaḥ //
MBh, 4, 53, 3.1 dīrghabāhur mahātejā balarūpasamanvitaḥ /
MBh, 5, 12, 32.1 dṛṣṭvā tāṃ nahuṣaścāpi vayorūpasamanvitām /
MBh, 5, 14, 1.3 tāṃ vayorūpasampannāṃ dṛṣṭvā devīm upasthitām //
MBh, 5, 14, 10.2 sūkṣmarūpadharā devī babhūvopaśrutiśca sā //
MBh, 5, 17, 15.2 daśa varṣasahasrāṇi sarparūpadharo mahān /
MBh, 5, 34, 13.2 rūpābhipātī grasate nānubandham avekṣate //
MBh, 5, 110, 9.1 tulyarūpānanānmatsyāṃstimimatsyāṃstimiṃgilān /
MBh, 5, 152, 18.1 nānārūpavikārāśca nānākavacaśastriṇaḥ /
MBh, 6, 4, 23.1 śabdarūparasasparśagandhāścāviṣkṛtāḥ śubhāḥ /
MBh, 6, 8, 7.2 tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca //
MBh, 6, 8, 9.2 tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca /
MBh, 6, 76, 19.1 tad ugranādaṃ bahurūpavarṇaṃ tavātmajānāṃ samudīrṇam evam /
MBh, 6, 83, 35.2 citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ //
MBh, 6, 85, 31.3 hayair babhau naraśreṣṭha nānārūpadharair dharā //
MBh, 7, 10, 4.2 vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha //
MBh, 7, 18, 11.2 tato rūpasahasrāṇi prādurāsan pṛthak pṛthak //
MBh, 7, 97, 24.1 girirūpadharāś cāpi patitāḥ kuñjarottamāḥ /
MBh, 7, 150, 9.1 tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam /
MBh, 7, 151, 2.3 nānārūpadharair vīraiḥ pūrvavairam anusmaran //
MBh, 8, 8, 18.2 pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ //
MBh, 8, 14, 16.1 mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ /
MBh, 8, 14, 46.1 vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā /
MBh, 8, 63, 29.2 bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau //
MBh, 8, 63, 45.1 tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ /
MBh, 8, 64, 18.2 nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ //
MBh, 9, 2, 6.1 andhatvād yadi teṣāṃ tu na me rūpanidarśanam /
MBh, 9, 5, 11.1 kāntirūpamukhaiśvaryaistribhiścandramasopamam /
MBh, 9, 23, 64.1 anekarūpākṛtibhir hi bāṇair mahārathānīkam anupraviśya /
MBh, 9, 34, 42.2 atyaricyata tāsāṃ tu rohiṇī rūpasaṃpadā //
MBh, 9, 51, 23.2 duḥkhito bharataśreṣṭha tasyā rūpabalātkṛtaḥ /
MBh, 11, 6, 6.3 tām āhustu jarāṃ prājñā varṇarūpavināśinīm //
MBh, 11, 7, 9.2 āvṛṇotyeva taṃ paścājjarā rūpavināśinī //
MBh, 11, 7, 10.1 śabdarūparasasparśair gandhaiśca vividhair api /
MBh, 11, 16, 36.1 surūpavarṇā bahavaḥ kravyādair avaghaṭṭitāḥ /
MBh, 12, 81, 21.1 rūpavarṇasvaropetastitikṣur anasūyakaḥ /
MBh, 12, 108, 30.2 na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ //
MBh, 12, 117, 15.3 eṣa śvarūparahito dvīpī bhavasi putraka //
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 122, 18.2 hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat //
MBh, 12, 149, 85.1 imaṃ kṣititale nyasya bālaṃ rūpasamanvitam /
MBh, 12, 149, 86.1 rūpayauvanasampannaṃ dyotamānam iva śriyā /
MBh, 12, 152, 6.2 kūṭavidyādayaścaiva rūpaiśvaryamadastathā //
MBh, 12, 160, 51.1 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ /
MBh, 12, 170, 17.1 athainaṃ rūpamānaśca dhanamānaśca vindati /
MBh, 12, 177, 32.3 evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ //
MBh, 12, 191, 3.2 nānāsaṃsthānavarṇāni nānārūpaphalāni ca //
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 201, 21.1 śīlarūparatāstvanye tathānye siddhasādhyayoḥ /
MBh, 12, 205, 10.1 sparśarūparasādyeṣu saṅgaṃ gacchanti bāliśāḥ /
MBh, 12, 206, 16.2 rūparāgāt tathā cakṣur ghrāṇaṃ gandhacikīrṣayā //
MBh, 12, 217, 34.1 kalyāṇī rūpasampannā durbhagā śakra dṛśyate /
MBh, 12, 224, 37.2 rociṣṇu jāyate tatra tad rūpaguṇam ucyate //
MBh, 12, 228, 18.1 atha dhūmasya virame dvitīyaṃ rūpadarśanam /
MBh, 12, 228, 19.3 ūrṇārūpasavarṇaṃ ca tasya rūpaṃ prakāśate //
MBh, 12, 265, 4.2 iṣṭānāṃ rūpagandhānām abhyāsaṃ ca cikīrṣati //
MBh, 12, 274, 13.1 bhūtāni ca mahārāja nānārūpadharāṇyatha /
MBh, 12, 274, 14.1 bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ /
MBh, 12, 276, 13.2 nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak /
MBh, 12, 276, 22.1 śabdarūparasasparśān saha gandhena kevalān /
MBh, 12, 283, 4.1 raṅgāvataraṇaṃ caiva tathā rūpopajīvanam /
MBh, 12, 291, 19.2 tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ //
MBh, 12, 292, 29.1 ātmarūpaguṇān etān vividhān hṛdayapriyān /
MBh, 12, 308, 73.2 rūpayauvanasaubhāgyaṃ strīṇāṃ balam anuttamam //
MBh, 12, 308, 118.2 jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ //
MBh, 12, 309, 40.2 balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim //
MBh, 12, 311, 11.1 bibhrat pituśca kauravya rūpavarṇam anuttamam /
MBh, 12, 316, 38.1 rūpakūlāṃ manaḥsrotāṃ sparśadvīpāṃ rasāvahām /
MBh, 12, 322, 7.2 ālokayann uttarapaścimena dadarśa cātyadbhutarūpayuktam //
MBh, 12, 326, 1.3 taṃ muniṃ darśayāmāsa nāradaṃ viśvarūpadhṛk //
MBh, 12, 327, 103.1 bhavatyarogo dyutimān balarūpasamanvitaḥ /
MBh, 12, 331, 36.2 dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ /
MBh, 12, 331, 37.1 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk /
MBh, 12, 331, 37.2 tair lakṣaṇair upetau hi vyaktarūpadharau yuvām //
MBh, 12, 332, 8.1 tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam /
MBh, 13, 6, 12.1 tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca /
MBh, 13, 14, 106.2 vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram //
MBh, 13, 14, 166.1 mohitaścāsmi deveśa tubhyaṃ rūpaviparyayāt /
MBh, 13, 17, 64.2 sarvakālaprasādaśca subalo balarūpadhṛk //
MBh, 13, 20, 72.2 nāramat tatra tatrāsya dṛṣṭī rūpaparājitā //
MBh, 13, 25, 9.1 ātmajāṃ rūpasampannāṃ mahatīṃ sadṛśe vare /
MBh, 13, 26, 19.2 aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ //
MBh, 13, 31, 9.1 tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām /
MBh, 13, 41, 1.2 tataḥ kadācid devendro divyarūpavapurdharaḥ /
MBh, 13, 48, 44.1 āryarūpasamācāraṃ carantaṃ kṛtake pathi /
MBh, 13, 57, 40.2 rūpānvitāṃ pakṣavatīṃ manojñāṃ bhāryām ayatnopagatāṃ labhet saḥ //
MBh, 13, 63, 9.2 yaśasvī rūpasampanno bahvanne jāyate kule //
MBh, 13, 65, 10.1 pauṣṭikā rūpadāścaiva tathā pāpavināśanāḥ /
MBh, 13, 75, 13.2 manaścyutā mana evopapannāḥ saṃdhukṣadhvaṃ saumyarūpograrūpāḥ //
MBh, 13, 85, 18.3 aśruto 'sya samutpannāvaśvinau rūpasaṃmatau //
MBh, 13, 101, 25.2 akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ //
MBh, 13, 107, 59.2 rūpadraviṇahīnāṃśca sattvahīnāṃśca nākṣipet //
MBh, 13, 109, 14.2 kṣamāvān rūpasampannaḥ śrutavāṃścaiva jāyate //
MBh, 13, 110, 35.2 vayorūpavilāsinyo labhate nātra saṃśayaḥ //
MBh, 13, 110, 75.2 dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ //
MBh, 13, 123, 2.1 rūpamānavayomānaśrīmānāścāpyasaṃśayam /
MBh, 13, 127, 12.1 taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ /
MBh, 13, 127, 21.1 tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau /
MBh, 13, 127, 22.2 tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau //
MBh, 13, 128, 13.2 nivāsā bahurūpāste viśvarūpaguṇānvitāḥ /
MBh, 14, 19, 54.2 na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam //
MBh, 14, 43, 29.2 cakṣuḥsthaśca tathādityo rūpajñāne vidhīyate //
MBh, 14, 49, 32.1 yannaiva gandhino rasyaṃ na rūpasparśaśabdavat /
MBh, 14, 58, 5.1 alaṃkṛtastu sa girir nānārūpavicitritaiḥ /
MBh, 15, 41, 22.1 divyarūpasamāyuktā divyābharaṇabhūṣitāḥ /
MBh, 15, 42, 2.2 kathaṃ nu tyaktadehānāṃ punastad rūpadarśanam //
MBh, 15, 42, 8.2 saṃkṣīṇakarmā puruṣo rūpānyatvaṃ niyacchati //
MBh, 15, 43, 4.3 tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te //
MBh, 15, 43, 7.1 tatastadrūpavayasam āgataṃ nṛpatiṃ divaḥ /
MBh, 18, 3, 32.2 śvarūpadhāriṇā putra punastvaṃ me parīkṣitaḥ //
Manusmṛti
ManuS, 1, 77.2 jyotir utpadyate bhāsvat tad rūpaguṇam ucyate //
ManuS, 3, 40.1 rūpasattvaguṇopetā dhanavanto yaśasvinaḥ /
ManuS, 4, 68.2 varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam //
ManuS, 4, 141.2 rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet //
ManuS, 7, 77.2 kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām //
ManuS, 8, 31.2 saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati //
ManuS, 8, 182.1 sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ /
ManuS, 11, 48.2 prāpnuvanti durātmāno narā rūpaviparyayam //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 1.1 rūpakāraṇanirmuktaṃ na rūpam upalabhyate /
MMadhKār, 4, 1.2 rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam //
MMadhKār, 4, 2.1 rūpakāraṇanirmukte rūpe rūpaṃ prasajyate /
MMadhKār, 4, 3.1 rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam /
MMadhKār, 4, 5.2 tasmād rūpagatān kāṃścin na vikalpān vikalpayet //
Nyāyasūtra
NyāSū, 1, 1, 14.0 gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāḥ tadarthāḥ //
NyāSū, 3, 1, 38.0 anekadravyasamavāyāt rūpaviśeṣāt ca rūpopalabdhiḥ //
NyāSū, 3, 1, 38.0 anekadravyasamavāyāt rūpaviśeṣāt ca rūpopalabdhiḥ //
NyāSū, 3, 1, 50.0 ādarśodakayoḥ prasādasvābhāvyāt rūpopalabdhiḥ //
NyāSū, 3, 1, 62.0 gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //
NyāSū, 3, 2, 43.0 avyaktagrahaṇam anavasthāyitvāt vidyutsampāte rūpāvyaktagrahaṇavat //
NyāSū, 3, 2, 47.0 yāvaccharīrabhāvitvāt rūpādīnām //
NyāSū, 3, 2, 54.0 na rūpādīnām itaretaravaidharmyāt //
NyāSū, 3, 2, 55.0 aindriyakatvāt rūpādīnām apratiṣedhaḥ //
NyāSū, 4, 2, 2.0 doṣanimittaṃ rūpādayo viṣayaḥ saṅkalpakṛtāḥ //
Rāmāyaṇa
Rām, Bā, 4, 10.1 rūpalakṣaṇasampannau madhurasvarabhāṣiṇau /
Rām, Bā, 4, 24.1 dṛṣṭvā tu rūpasampannau tāv ubhau vīṇinau tataḥ /
Rām, Bā, 13, 20.2 aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ //
Rām, Bā, 24, 7.1 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm /
Rām, Bā, 31, 13.1 tāḥ sarvaguṇasampannā rūpayauvanasaṃyutāḥ /
Rām, Bā, 37, 19.1 atha dīrgheṇa kālena rūpayauvanaśālinaḥ /
Rām, Bā, 71, 3.1 sadṛśo dharmasambandhaḥ sadṛśo rūpasampadā /
Rām, Bā, 71, 7.1 putrā daśarathasyeme rūpayauvanaśālinaḥ /
Rām, Bā, 76, 15.2 guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata //
Rām, Ay, 3, 12.2 rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam //
Rām, Ār, 1, 12.1 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām /
Rām, Ār, 18, 11.1 taruṇau rūpasampannau sukumārau mahābalau /
Rām, Ār, 18, 13.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Ār, 41, 11.2 vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ //
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 47, 6.2 svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ //
Rām, Ār, 69, 13.3 rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama //
Rām, Ki, 2, 23.2 iṅgitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca //
Rām, Ki, 3, 8.1 śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau /
Rām, Ki, 3, 21.1 bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā /
Rām, Ki, 12, 32.1 tato 'haṃ rūpasādṛśyān mohito vānarottama /
Rām, Ki, 32, 22.1 bahvīś ca vividhākārā rūpayauvanagarvitāḥ /
Rām, Ki, 42, 49.1 striyaś ca guṇasampannā rūpayauvanalakṣitāḥ /
Rām, Ki, 57, 15.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Ki, 57, 27.1 balavīryopapannānāṃ rūpayauvanaśālinām /
Rām, Su, 1, 188.1 sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram /
Rām, Su, 5, 29.2 kulīnān rūpasampannān gajān paragajārujān //
Rām, Su, 8, 46.2 dadarśa rūpasampannām aparāṃ sa kapiḥ striyam //
Rām, Su, 8, 49.2 tarkayāmāsa sīteti rūpayauvanasaṃpadā /
Rām, Su, 9, 6.2 rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā //
Rām, Su, 16, 22.2 rūpayauvanasampannā rāvaṇasya varastriyaḥ //
Rām, Su, 17, 1.2 rūpayauvanasampannaṃ bhūṣaṇottamabhūṣitam //
Rām, Su, 18, 13.1 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt /
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 18, 14.1 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm /
Rām, Su, 26, 10.1 nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm /
Rām, Su, 32, 10.2 rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ //
Rām, Su, 32, 15.1 svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt /
Rām, Su, 33, 8.2 rūpadākṣiṇyasampannaḥ prasūto janakātmaje //
Rām, Su, 33, 28.2 rūpalakṣaṇasampannau kṛtāñjalir upasthitaḥ //
Rām, Su, 44, 11.2 na matir na balotsāho na rūpaparikalpanam //
Rām, Su, 48, 7.2 na hi te vānaraṃ tejo rūpamātraṃ tu vānaram //
Rām, Yu, 16, 9.2 harirūpadharau vīrau praviṣṭau vānaraṃ balam //
Rām, Yu, 19, 12.1 kāmarūpī hariśreṣṭho balarūpasamanvitaḥ /
Rām, Yu, 40, 44.1 ko bhavān rūpasampanno divyasraganulepanaḥ /
Rām, Yu, 48, 73.1 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam /
Rām, Yu, 80, 54.1 maithilīṃ rūpasampannāṃ pratyavekṣasva pārthiva /
Rām, Yu, 101, 24.2 ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ //
Rām, Utt, 5, 37.1 mālestu vasudā nāma gandharvī rūpaśālinī /
Rām, Utt, 16, 15.1 tasmānmadrūpasaṃyuktā madvīryasamatejasaḥ /
Rām, Utt, 17, 3.1 sa dṛṣṭvā rūpasampannāṃ kanyāṃ tāṃ sumahāvratām /
Rām, Utt, 30, 20.1 tato mayā rūpaguṇair ahalyā strī vinirmitā /
Rām, Utt, 30, 35.1 rūpayauvanasampannā yasmāt tvam anavasthitā /
Rām, Utt, 30, 37.1 tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ /
Rām, Utt, 80, 3.2 uvāca rūpasampannāṃ tāṃ striyaṃ prahasann iva //
Saundarānanda
SaundĀ, 4, 5.1 rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena /
SaundĀ, 4, 10.2 cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau //
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 9, 2.2 tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ //
SaundĀ, 9, 30.2 narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati //
SaundĀ, 10, 48.2 etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste //
SaundĀ, 16, 13.2 rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham //
SaundĀ, 18, 15.1 skandhāṃśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 2, 1, 1.0 rūparasagandhasparśavatī pṛthivī //
VaiśSū, 2, 1, 2.0 rūparasasparśavatya āpo dravāḥ snigdhāśca //
VaiśSū, 2, 1, 3.0 tejo rūpasparśavat //
VaiśSū, 4, 1, 8.0 rūpasaṃskārābhāvād vāyāvanupalabdhiḥ //
VaiśSū, 4, 1, 9.0 anekadravyeṇa dravyeṇa samavāyādrūpaviśeṣāccopalabdhiḥ //
VaiśSū, 6, 2, 6.0 iṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci //
VaiśSū, 7, 1, 4.0 pṛthivyāṃ rūparasagandhasparśā dravyānityatvādanityāḥ //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
VaiśSū, 7, 2, 2.0 tayornityatvānityatve tejaso rūpasparśābhyāṃ vyākhyāte //
VaiśSū, 8, 1, 17.1 tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi //
VaiśSū, 8, 1, 17.1 tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi //
Yogasūtra
YS, 1, 8.1 viparyayo mithyājñānam atadrūpapratiṣṭham //
YS, 1, 17.1 vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ //
YS, 2, 23.1 svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ //
YS, 3, 46.1 rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat //
YS, 3, 47.1 grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ //
YS, 4, 9.1 jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt //
Śvetāśvataropaniṣad
ŚvetU, 1, 4.2 aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham //
Abhidharmakośa
AbhidhKo, 1, 7.1 te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam /
AbhidhKo, 1, 9.2 tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ //
AbhidhKo, 1, 25.2 tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ //
AbhidhKo, 1, 39.1 dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ /
AbhidhKo, 2, 12.1 kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye /
Agnipurāṇa
AgniPur, 3, 13.1 tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ /
AgniPur, 3, 14.2 candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ //
AgniPur, 3, 21.1 māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ /
AgniPur, 17, 4.2 sparśamātro 'nilastasmādrūpamātro 'nalastataḥ //
Amarakośa
AKośa, 1, 3.1 prāyaśo rūpabhedena sāhacaryāc ca kutracit /
AKośa, 2, 593.2 tilyatailīnavan māṣomāṇubhaṅgā dvirūpatā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 14.2 viṣarūpāśukāritvād viruddhopakramatvataḥ //
AHS, Sū., 9, 7.2 rūkṣatīkṣṇoṣṇaviśadasūkṣmarūpaguṇolbaṇam //
AHS, Sū., 12, 14.1 sādhakaṃ hṛdgataṃ pittaṃ rūpālocanataḥ smṛtam /
AHS, Sū., 25, 3.2 anekarūpakāryāṇi yantrāṇi vividhānyataḥ //
AHS, Sū., 28, 47.2 śalyapradeśayantrāṇām avekṣya bahurūpatām /
AHS, Śār., 1, 30.1 icchetāṃ yādṛśaṃ putraṃ tadrūpacaritāṃśca tau /
AHS, Śār., 3, 3.2 vātāt sparśatvagucchvāsā vahner dṛgrūpapaktayaḥ //
AHS, Śār., 5, 4.2 rūpendriyasvaracchāyāpraticchāyākriyādiṣu //
AHS, Nidānasthāna, 3, 2.2 te mithas tulyarūpatvam āgamya vyāpnutas tanum //
AHS, Nidānasthāna, 13, 22.2 sarvaṃ hetuviśeṣais tu rūpabhedān navātmakam //
AHS, Cikitsitasthāna, 7, 88.2 drutam iva padmarāgamaṇim āsavarūpadharam /
AHS, Utt., 4, 2.1 bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ /
AHS, Utt., 7, 13.2 bhairavādīptaruṣitarūpadarśī tṛṣānvitaḥ //
AHS, Utt., 7, 15.1 śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet /
AHS, Utt., 10, 28.2 doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṃ nīyate śuklarūpatām //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.3 tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva vā saṃsargastvayogaḥ /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
Bodhicaryāvatāra
BoCA, 9, 6.1 pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ /
BoCA, 9, 64.1 śabdagrahaṇarūpaṃ yattadrūpagrahaṇaṃ katham /
BoCA, 9, 103.1 nendriyeṣu na rūpādau nāntarāle manaḥ sthitam /
BoCA, 10, 29.2 bhavantu rūpasampannā ye virūpāstapasvinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 29.1 mātaṅgarūpadhāriṇyo yathānyā divyayoṣitaḥ /
BKŚS, 5, 204.2 kularūpābhijātyādiguṇaratnāvalī hi sā //
BKŚS, 10, 100.1 āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ /
BKŚS, 10, 111.1 alaṃ tadrūpakathayā tadguṇākhyānadīrghayā /
BKŚS, 10, 111.2 kariṣyatha svayaṃ tasyā guṇarūpavicāraṇām //
BKŚS, 10, 133.2 yadāparā tadāyātā rūpiṇī rūpadevatā //
BKŚS, 10, 191.1 surāsuroragastrīṇāṃ nindantī rūpasaṃpadam /
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 17, 28.1 rūpākṛṣṭajagannetre yuvatī sārabhūṣaṇe /
BKŚS, 17, 103.1 sātha prajñāvacaḥśūnyāṃ rūpamātrakaśālinīm /
BKŚS, 18, 17.2 sāphalyaṃ kriyatām adya rūpayauvanajanmanām //
BKŚS, 18, 262.1 athavā kṣudhitā kāpi devatārūpakañcukā /
BKŚS, 18, 547.1 rūpayauvanasaubhāgyair garvitām urvaśīm api /
BKŚS, 18, 548.2 tathā te rūpasaubhāgye saphalībhavatām iti //
BKŚS, 19, 175.2 guṇarūpāntarajñānaśālinaḥ prahitā hatāḥ //
BKŚS, 24, 13.1 jñānādhikṣiptasarvajñau rūpavismāritasmarau /
BKŚS, 25, 103.1 āsīc ca mama duḥśliṣṭaṃ kāntarūpavirūpayoḥ /
BKŚS, 27, 47.1 asau cāsau ca jāmātā kularūpādibhūṣaṇaḥ /
Daśakumāracarita
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 188.1 tatkathanānte hi tvatsvarūpabhraṃśaḥ iti //
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 6, 199.1 tasya kanyā kanakavatī nāma matsamānarūpāvayavā mamātisnigdhā sakhī //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Divyāvadāna
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 438.0 gacchāmi upādhyāya rūpakāyenāpi taṃ bhagavantaṃ drakṣyāmi //
Divyāv, 5, 32.1 airāvaṇasyākṛtitulyadeho rūpopapanno varalakṣaṇaiśca /
Divyāv, 6, 3.0 sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate //
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 18, 431.1 sumatirāha vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ //
Divyāv, 18, 543.1 gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Harivaṃśa
HV, 8, 2.2 bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī /
HV, 28, 41.2 rūpayauvanasampannā sarvasattvamanoharā //
HV, 30, 27.2 āyuḥ kṣetrāṇy upacayo lakṣaṇaṃ rūpasauṣṭhavam //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 159.1 atha muhūrtamātramiva sthitvā smṛtvā ca tāṃ tasya rūpasaṃpadaṃ punaḥ punar vyasmayatāsyā hṛdayam //
Kirātārjunīya
Kir, 8, 2.2 vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām //
Kir, 9, 55.2 āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje //
Kir, 13, 25.1 sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda /
Kumārasaṃbhava
KumSaṃ, 1, 19.1 kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge /
KumSaṃ, 5, 2.1 iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ /
KumSaṃ, 7, 42.2 samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe //
KumSaṃ, 7, 66.2 asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviṣyat //
KumSaṃ, 8, 71.1 paśya kalpatarulambi śuddhayā jyotsnayā janitarūpasaṃśayam /
Kāmasūtra
KāSū, 1, 3, 16.1 ābhir abhyucchritā veśyā śīlarūpaguṇānvitā /
KāSū, 2, 7, 4.2 tasyātirūpatvāt /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
Kāvyādarśa
KāvĀ, 1, 8.2 kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu //
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.1 sarūpaśabdavācyatvāt sā samānopamā yathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 171.2 udāharaṇamālaiṣāṃ rūpavyaktyai nidarśyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 186.1 sa eṣa śleṣarūpatvāt saśleṣa iti gṛhyatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 205.2 uktiḥ saṃkṣeparūpatvāt sā samāsoktir iṣyate //
Kāvyālaṃkāra
KāvyAl, 5, 10.1 arthādeveti rūpādestata eveti nānyataḥ /
KāvyAl, 5, 35.1 rūpādīnāṃ yathā dravyamāśrayo naśvarīti yā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 10.0 cakāro 'dhikavidhānārthaḥ usi omāṅoś ca iti pararūpabādhanārthaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 9.2 namaskṛtvā jagadyoniṃ kūrmarūpadharaṃ harim /
KūPur, 1, 1, 29.2 kūrmarūpadharaṃ dṛṣṭvā sākṣiṇaṃ viṣṇumavyayam //
KūPur, 1, 4, 26.1 vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha /
KūPur, 1, 4, 26.2 jyotirutpadyate vāyostadrūpaguṇamucyate //
KūPur, 1, 4, 54.2 nānākṛtikriyārūpanāmavanti svalīlayā //
KūPur, 1, 11, 117.1 bahurūpā surūpā ca virūpā rūpavarjitā /
KūPur, 1, 13, 19.1 dhārmikau rūpasampannau sarvaśastrabhṛtāṃ varau /
KūPur, 1, 13, 22.2 dhārmiko rūpasampanno vedavedāṅgapāragaḥ //
KūPur, 1, 15, 122.2 strīrūpadhārī niyataṃ sevate sma maheśvarīm //
KūPur, 1, 15, 126.2 nyaṣedhayad ameyātmā kālarūpadharo haraḥ //
KūPur, 1, 18, 10.2 rūpalāvaṇyasampannāstāsāṃ vai śṛṇuta prajāḥ //
KūPur, 1, 22, 8.1 sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam /
KūPur, 1, 23, 37.2 dhārmiko rūpasampannas tattvajñānarataḥ sadā //
KūPur, 1, 23, 55.2 rūpalāvaṇyasampannāṃ hrīmatīmapi kanyakām //
KūPur, 1, 36, 13.1 guṇavān rūpasampanno vidvān supriyavākyavān /
KūPur, 2, 2, 8.2 na rūparasagandhāśca nāhaṃkartā na vāgapi //
KūPur, 2, 6, 36.1 yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ /
KūPur, 2, 9, 5.1 tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ /
KūPur, 2, 15, 9.2 rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān //
KūPur, 2, 31, 77.2 rūpalāvaṇyasampannaṃ nārīkulamagādanu //
KūPur, 2, 41, 23.2 rūpalāvaṇyasampannas tejasā bhāsayan diśaḥ //
KūPur, 2, 43, 1.3 kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 3.1 laṅkāmimāṃ pūrvajinādhyuṣitāṃ putraiśca teṣāṃ bahurūpadharaiḥ /
LAS, 1, 3.2 deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ //
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.14 viśvarūpagatiprāpako 'yaṃ laṅkādhipate svapratyātmagatibodhako 'yaṃ mahāyānādhigamaḥ /
LAS, 1, 44.45 upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmim /
LAS, 1, 44.92 na yathā rūpasvabhāvo vikalpyate /
LAS, 1, 44.98 kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca /
LAS, 2, 100.6 yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati /
LAS, 2, 101.18 na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 127.4 anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti /
LAS, 2, 127.6 rūpabhūtānupraveśānmahāmate rūpamevākāśam /
LAS, 2, 127.7 ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 143.31 vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām /
LAS, 2, 148.7 tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśātpravartate /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 154.8 tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ /
Liṅgapurāṇa
LiPur, 1, 3, 21.1 tasmācca rūpamātraṃ tu tato'gniśca rasastataḥ /
LiPur, 1, 3, 22.2 āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ //
LiPur, 1, 9, 38.2 dvābhyāṃ rūpaviniṣpattir vinā taistribhir ātmanaḥ //
LiPur, 1, 16, 36.2 tataś ca pārśvagā devyāḥ sarvarūpakumārakāḥ //
LiPur, 1, 18, 15.2 śatarūpavirūpāya namaḥ ketumate sadā //
LiPur, 1, 23, 22.2 punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat //
LiPur, 1, 23, 44.2 tasmācca viśvarūpatvaṃ prajānāṃ vai bhaviṣyati //
LiPur, 1, 32, 15.2 bhūtakoṭisahasreṣu rūpakoṭiśateṣu ca //
LiPur, 1, 34, 27.2 rūpānvitāś ca viprendrāḥ sadā yogīndraśaṅkayā //
LiPur, 1, 61, 60.1 ekarūpapradhānasya pariṇāmo'yamadbhutaḥ /
LiPur, 1, 64, 87.1 dadāmi dṛṣṭiṃ madrūpadarśanakṣama eṣa vai /
LiPur, 1, 65, 118.1 śuklaḥ strīrūpasampannaḥ śucirbhūtaniṣevitaḥ /
LiPur, 1, 70, 32.2 vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha //
LiPur, 1, 70, 33.1 jyotirutpadyate vāyos tadrūpaguṇam ucyate /
LiPur, 1, 70, 33.2 sparśamātrastu vai vāyū rūpamātraṃ samāvṛṇot //
LiPur, 1, 70, 35.1 rasamātrāstu tā hyāpo rūpamātro'gnir āvṛṇot /
LiPur, 1, 70, 94.1 nānākṛtikriyārūpanāmavanti svalīlayā /
LiPur, 1, 70, 306.1 tulyānevātmanaḥ sarvān rūpatejobalaśrutaiḥ /
LiPur, 1, 72, 18.1 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ /
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 86, 142.2 sarvarūpamayaḥ śarva iti matvā smaredbhavam //
LiPur, 1, 96, 102.2 na viddhi paramaṃ dhāma rūpalāvaṇyavarṇane //
LiPur, 1, 103, 80.1 daityānāṃ vighnarūpārtham avighnāya divaukasām /
LiPur, 1, 106, 4.2 strīrūpadhāribhiḥ stutyairbrahmādyairyudhi saṃsthitaiḥ //
LiPur, 1, 107, 29.1 taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam /
LiPur, 1, 107, 31.2 prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ //
LiPur, 1, 107, 34.2 prāha savyagramīśānaḥ śakrarūpadharaḥ svayam //
LiPur, 2, 1, 54.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
LiPur, 2, 1, 57.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
LiPur, 2, 9, 24.1 rūpopādānacintā ca mānasaṃ bhajanaṃ viduḥ /
LiPur, 2, 14, 23.1 rūpatanmātrakaṃ devamaghoramapi ghorakam /
LiPur, 2, 14, 24.1 rasatanmātrarūpatvāt prathitaṃ tattvavedinaḥ /
LiPur, 2, 16, 8.1 teṣāṃ catuṣṭayaṃ buddheḥ śivarūpacatuṣṭayam /
LiPur, 2, 16, 16.2 prājñataijasaviśvākhyaṃ tasya rūpatrayaṃ viduḥ //
LiPur, 2, 22, 57.1 itthaṃrūpadharaṃ dhyāyedbhāskaraṃ bhuvaneśvaram /
LiPur, 2, 35, 3.2 śatena vā prakartavyā sarvarūpaguṇānvitā //
Matsyapurāṇa
MPur, 1, 7.2 kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ //
MPur, 4, 33.2 patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ //
MPur, 7, 30.2 cakāra karkaśāṃ bhūyo rūpayauvanaśālinīm //
MPur, 11, 54.1 ilā rūpasamākṣiptamanasā varavarṇinī /
MPur, 14, 4.2 divyarūpadharāḥ sarve divyamālyānulepanāḥ //
MPur, 17, 13.1 śīlavṛttaguṇopetān vayorūpasamanvitān /
MPur, 23, 15.2 rūpalāvaṇyasaṃyuktāstasmai kanyāḥ suvarcasaḥ //
MPur, 23, 23.1 tataḥ samāpte'vabhṛthe tadrūpālokanecchavaḥ /
MPur, 23, 31.1 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena /
MPur, 24, 12.2 urvaśī yasya patnītvamagamadrūpamohitā //
MPur, 24, 57.2 jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm //
MPur, 30, 13.1 rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MPur, 31, 13.1 rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā /
MPur, 33, 11.3 balarūpāntakaraṇīṃ buddhimānavināśinīm //
MPur, 33, 16.2 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MPur, 33, 30.1 jarayāhaṃ praticchanno vayorūpadharastava /
MPur, 46, 10.2 nakulaḥ sahadevaśca rūpaśīlaguṇānvitau //
MPur, 51, 46.1 manvantareṣu sarveṣu nānārūpaprayojanaiḥ /
MPur, 54, 4.3 śrīmadārogyarūpāyurbhāgyasaubhāgyasampadā /
MPur, 54, 21.1 pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya /
MPur, 57, 25.2 rūpārogyāyuṣāmetadvidhāyakamanuttamam //
MPur, 60, 6.2 dakṣeṇa pītamātraṃ tadrūpalāvaṇyakārakam //
MPur, 60, 45.2 saubhāgyārogyarūpāyurvastrālaṃkārabhūṣaṇaiḥ /
MPur, 61, 55.1 imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ /
MPur, 70, 24.1 yad akṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt /
MPur, 72, 1.2 śṛṇu cānyadbhaviṣyaṃ yadrūpasampadvidhāyakam /
MPur, 72, 21.3 īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham //
MPur, 72, 36.2 rūpārthī tvāṃ prapanno'haṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 72, 42.1 rūpasaubhāgyasampannaḥ punarjanmani janmani /
MPur, 90, 10.2 rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet //
MPur, 92, 18.3 yathecchārūpadhārī ca manuṣyo'pyaparājitaḥ //
MPur, 101, 18.2 etatsārasvataṃ nāma rūpavidyāpradāyakam //
MPur, 106, 9.3 putrāndārāṃśca labhate dhārmikānrūpasaṃyutān //
MPur, 107, 19.1 guṇavān rūpasampanno vidvāṃśca priyavācakaḥ /
MPur, 115, 8.2 sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ //
MPur, 115, 13.2 upoṣitas tathābhyaṅgādrūpahīno vyajāyata //
MPur, 115, 14.2 varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa //
MPur, 115, 16.2 janānurāgo naivāsīd rūpahīnasya tasya vai //
MPur, 115, 17.1 rūpakāmaḥ sa madreśastapase kṛtaniścayaḥ /
MPur, 116, 13.1 tasyāṃ rūpamadonmattā gandharvānugatāḥ sadā /
MPur, 125, 14.1 nānārūpadharāścaiva mahāghorasvarāśca te /
MPur, 135, 18.2 tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 30.2 dṛṣṭvā dṛṣṭvāhasannuccairdānavā rūpasampadā //
MPur, 135, 38.2 tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 60.2 satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau //
MPur, 136, 45.2 uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ //
MPur, 145, 19.1 teṣāṃ rūpānurūpaiśca pramāṇaiḥ sthirajaṅgamāḥ /
MPur, 154, 74.2 rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi //
MPur, 154, 110.2 krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam //
MPur, 154, 358.1 karmaṇaśca phalaṃ hyetannānārūpasamudbhavam /
MPur, 154, 415.1 kulajanmavayorūpavibhūtyṛddhiyuto'pi yaḥ /
MPur, 154, 526.2 kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 156, 27.1 kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam /
MPur, 157, 22.1 devyā rūpadharo daityo devaṃ vañcayituṃ tviha /
MPur, 158, 25.2 tasyā rūpasahasrāṇi dadarśa girigocaraḥ //
MPur, 167, 3.1 ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Nyāyabindu
NyāBi, 1, 19.0 arthapratītirūpatvāt //
Nāradasmṛti
NāSmṛ, 2, 12, 23.1 savarṇam anurūpaṃ ca kularūpavayaḥśrutaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 1, 24, 9.0 ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni //
PABh zu PāśupSūtra, 1, 27, 2.0 caśabdaḥ svakṛtaparakṛtarūpasamuccayārthaḥ //
PABh zu PāśupSūtra, 2, 5, 11.0 aṅgulyagrarūpādivad ityasaṃkaraḥ //
PABh zu PāśupSūtra, 2, 24, 5.0 śabdasparśarūparasagandhāḥ //
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 21, 3.0 manograhaṇād rūpādivihīnā arthāḥ //
PABh zu PāśupSūtra, 3, 21, 6.0 ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ //
PABh zu PāśupSūtra, 3, 22, 1.0 atra athaśabdo ghorarūpopādhiko draṣṭavyaḥ ghorāṇi aśivāni aśāntāni ananugrahakārīṇītyarthaḥ //
PABh zu PāśupSūtra, 3, 23.1, 7.0 caśabdo ghorāghorarūpopasaṃhāre draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 24, 1.0 atra yāni rūpakāraṇe //
PABh zu PāśupSūtra, 3, 24, 6.0 āha rūpakaraṇe karaṇeṣvasyāpratighāta iti kva siddham //
PABh zu PāśupSūtra, 3, 25, 8.0 āha athaitāṃ rūpavibhūtiṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 3, 26, 9.0 atra rūpavyapadeśena rūpiṇi namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 26, 15.0 rūpanirdeśārthānyatvāc ca punaruktāpunaruktābhyāṃ śabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 5, 4, 2.0 atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 34, 16.0 atra doṣāḥ śabdasparśarūparasagandhāḥ //
PABh zu PāśupSūtra, 5, 34, 98.0 tathā rūpanimittaṃ tāvad bhūtavadhaḥ kriyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
Saṃvitsiddhi
SaṃSi, 1, 85.2 rūpādivat ataḥ saṃvidadvitīyā svayaṃprabhā //
SaṃSi, 1, 115.2 rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ /
SaṃSi, 1, 138.2 svaprakāśasya ciddhātor yā svarūpapade sthitā //
SaṃSi, 1, 139.2 yadi svarūpasaṃvit sā nityaiveti na tatphalam //
Suśrutasaṃhitā
Su, Sū., 17, 4.2 tasya doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 42, 3.1 ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ /
Su, Sū., 44, 59.2 bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate //
Su, Sū., 45, 11.2 tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 46, 488.1 śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /
Su, Sū., 46, 489.1 śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Cik., 24, 19.1 tejorūpāvahaṃ caiva sahate mārutātapau /
Su, Cik., 24, 44.1 vayorūpaguṇair hīnam api kuryāt sudarśanam /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 130.2 vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām //
Su, Cik., 26, 5.1 vilāsināmarthavatāṃ rūpayauvanaśālinām /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Utt., 1, 45.3 bhūya etān pravakṣyāmi saṃkhyārūpacikitsitaiḥ //
Su, Utt., 3, 10.1 vijñeyotsaṅginī nāma tadrūpapiḍakācitā /
Su, Utt., 18, 15.1 rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane /
Su, Utt., 26, 46.2 asmiñchāstre nigaditāḥ saṃkhyārūpacikitsitaiḥ //
Su, Utt., 39, 100.1 rūpaprāgrūpayor vidyānnānātvaṃ vahnidhūmavat /
Su, Utt., 39, 276.1 stanāḍhyā rūpasampannāḥ kuśalā navayauvanāḥ /
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Sāṃkhyakārikā
SāṃKār, 1, 65.1 tena nivṛttaprasavām arthavaśāt saptarūpavinivṛttām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.18 rūpatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 4.2, 1.3 śabdasparśarūparasagandhā eṣāṃ pañcānām pañcaiva viṣayā yathāsaṃkhyam /
SKBh zu SāṃKār, 7.2, 1.6 yathā badhirāndhayoḥ śabdarūpānupalabdhiḥ /
SKBh zu SāṃKār, 10.2, 1.9 tejo rūpatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.32 avayavāḥ śabdasparśarasarūpagandhās taiḥ saha /
SKBh zu SāṃKār, 10.2, 1.56 na hi śabdasparśarasarūpagandhāḥ pradhāne santi /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 23.2, 1.5 sā ca buddhir aṣṭāṅgikā sāttvikatāmasarūpabhedāt /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 26.2, 1.5 śabdasparśarūparasagandhān pañca viṣayān budhyante 'vagacchantīti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 34.2, 1.9 śabdasparśarūparasagandhāḥ pāṇau santi /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
SKBh zu SāṃKār, 65.2, 1.5 nivṛttaprasavāṃ nivṛttabuddhyahaṃkārakāryām arthavaśāt saptarūpavinivṛttāṃ nivartitobhayapuruṣaprayojanavaśāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.3 saṃśayasyānavasthitagrahaṇenāniścitarūpatvāt /
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 12.2, 1.13 bhāvarūpatā caiṣām anubhavasiddhā /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 13.2, 1.19 tad yathā strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti /
STKau zu SāṃKār, 13.2, 1.21 svāminaṃ prati tasyāḥ sukharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.24 tāḥ prati tasyā duḥkharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.27 tat prati tasyā moharūpasamudbhavāt /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Sūryasiddhānta
SūrSiddh, 1, 37.1 vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge /
SūrSiddh, 1, 52.1 māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam /
SūrSiddh, 2, 17.1 tattvāśvino 'ṅkābdhikṛtā rūpabhūmidharartavaḥ /
SūrSiddh, 2, 17.2 khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaḥ //
SūrSiddh, 2, 18.1 śūnyalocanapañcaikāś chidrarūpamunīndavaḥ /
SūrSiddh, 2, 22.1 rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ /
SūrSiddh, 2, 23.2 dvyaṣṭaikā rūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ /
SūrSiddh, 2, 24.2 nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ //
SūrSiddh, 2, 25.2 navarūpamahīdhraikā gajaikāṅkaniśākarāḥ //
SūrSiddh, 2, 26.1 guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ /
Tantrākhyāyikā
TAkhy, 1, 250.1 nūnam imāṃ svarūpavikṛtiṃ dṛṣṭvaite palāyanta iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 1.0 śuklamadhuraśītā eva rūparasasparśāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 5, 1.0 te rūparasagandhasparśā na santyākāśe //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 2.0 na ca bheryavayaveṣu rūpādaya iva kaścicchabdabhāgaḥ samaveta upalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 25.1, 1.0 sādhāraṇarūpatvād dravyāditvena śabde saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 10.0 sukhādayaśca guṇisāpekṣāḥ guṇatvāt rūpavat //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 1.0 satyapi anekadravyavattve mahattve ca rūpākhyasya saṃskārasyābhāvād vāyāvanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 11.1, 1.0 paramāṇurūpasyānekadravyeṇa dravyeṇa samavāyābhāvānnopalabdhiḥ tato'nekadravyeṇa dravyeṇa samavāyasya rūpopalabdheścāvyabhicāraḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 13, 1.0 yasmād rūparahiteṣu mahatsu dravyāntareṣu sthitāni na jñāyante //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 1.0 kṣitisalilānalair ārambhe vilakṣaṇebhyo rūpādibhyaḥ kārye vilakṣaṇāni rūpāṇi guṇāntarāṇi jāyeran //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 3.0 api tu pārthivāneva rūpādīnupalabhāmahe //
VaiSūVṛ zu VaiśSū, 6, 2, 6, 1.0 smṛtau yasya rūpādayo na niṣiddhāstacchuci mantrapūrvakaṃ prokṣitaṃ kevalābhir adbhir abhyukṣitaṃ ca //
VaiSūVṛ zu VaiśSū, 7, 1, 1, 1.0 rūpādisūtreṇoddiṣṭā ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 3, 1.0 tathā hyuktaṃ rūparasagandhasparśavatī pṛthivī ityādi //
VaiSūVṛ zu VaiśSū, 7, 1, 4, 1.0 ghaṭādeḥ pārthivasya dravyasya vināśāt tadgatānāmapi rūpādīnāṃ vināśa āśrayavināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 5, 1.0 agnisaṃyogācca pārthiveṣu paramāṇuṣu rūpādīnāṃ vināśaḥ kārye samavetānāṃ tvāśrayaparamāṇuṣvagnisaṃyogād eva kutaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 9, 1.0 anityeṣu salilādiṣu anityā rūpādaya āśrayavināśe teṣāmapi vināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 1.0 eko'yam ityādipratyayo na rūpādinimittaḥ tatpratyayavilakṣaṇatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 2.0 rūpādinimitto hi rūpavān ityādipratyayaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 1.0 yathā ca tejasi kārye kāraṇaguṇapūrvā rūpasparśayorutpattir evam ekatvapṛthaktvayoḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 18.1, 1.0 aṇūnāṃ pākajarūpādyārambhe'ṇubhiḥ saṃyukte'gnau samavetamuṣṇasparśaṃ vaiśeṣikaṃ guṇam apekṣate saṃyogaḥ //
Varāhapurāṇa
VarPur, 27, 28.2 tadrūpadhāriṇī devī yāṃ tāṃ yogeśvarīṃ viduḥ //
VarPur, 27, 29.1 svarūpadhāriṇī cānyā viṣṇunāpi vinirmitā /
Viṃśatikākārikā
ViṃKār, 1, 8.1 rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 2.0 yadi vinā rūpādyarthena rūpādivijñaptirutpadyate na rūpādyarthāt //
ViṃVṛtti zu ViṃKār, 1, 2.2, 2.0 yadi vinā rūpādyarthena rūpādivijñaptirutpadyate na rūpādyarthāt //
ViṃVṛtti zu ViṃKār, 1, 2.2, 2.0 yadi vinā rūpādyarthena rūpādivijñaptirutpadyate na rūpādyarthāt //
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 9.1, 2.0 evaṃ rūpādyāyatanāstitvamapyuktaṃ bhagavatā taddeśanāvineyajanam adhikṛtyetyābhiprāyikaṃ tadvacanam //
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 lakṣaṇaṃ tu rūpādi yadi na pratiṣidhyate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 11.0 tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 tato hi vijñapteḥ smṛtisamprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādādarthānubhavaḥ sidhyati //
Viṣṇupurāṇa
ViPur, 1, 2, 1.3 sadaikarūparūpāya viṣṇave sarvajiṣṇave //
ViPur, 1, 2, 10.2 rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ //
ViPur, 1, 2, 20.2 śabdasparśavihīnaṃ tad rūpādibhir asaṃhatam //
ViPur, 1, 2, 24.2 tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam //
ViPur, 1, 2, 32.1 vikāsāṇusvarūpaiś ca brahmarūpādibhis tathā /
ViPur, 1, 2, 40.1 tato vāyur vikurvāṇo rūpamātraṃ sasarja ha /
ViPur, 1, 2, 40.2 jyotir utpadyate vāyos tad rūpaguṇam ucyate //
ViPur, 1, 2, 41.1 sparśamātras tato vāyū rūpamātraṃ samāvṛṇot /
ViPur, 1, 2, 42.2 rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot //
ViPur, 1, 4, 50.1 brahmarūpadharo devas tato 'sau rajasā vṛtaḥ /
ViPur, 1, 7, 16.3 kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam //
ViPur, 1, 8, 31.1 nadasvarūpī bhagavāñ śrīr nadīrūpasaṃsthitā /
ViPur, 1, 9, 6.1 tām ādāyātmano mūrdhni srajam unmattarūpadhṛk /
ViPur, 1, 9, 66.2 apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam //
ViPur, 1, 9, 94.1 rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ /
ViPur, 1, 9, 102.1 kṣīrodo rūpadhṛk tasyai mālām amlānapaṅkajām /
ViPur, 1, 12, 61.1 tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat /
ViPur, 1, 15, 65.1 rūpasaṃpatsamāyuktā sarvasya priyadarśanā /
ViPur, 1, 15, 70.1 tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā /
ViPur, 1, 19, 48.2 draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk //
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 1, 20, 11.1 karālasaumyarūpātman vidyāvidyāmayācyuta /
ViPur, 1, 20, 11.2 sadasadrūpasadbhāva sadasadbhāvabhāvana //
ViPur, 1, 22, 74.1 astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ /
ViPur, 2, 2, 48.2 varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk //
ViPur, 2, 4, 56.2 yāgai rudrasvarūpastha ijyate yajñasaṃnidhau //
ViPur, 2, 4, 70.1 śākadvīpe tu tairviṣṇuḥ sūryarūpadharo mune /
ViPur, 2, 11, 18.1 nodetā nāstametā ca kadācicchaktirūpadhṛk /
ViPur, 2, 13, 74.3 kathyatāṃ ko bhavānatra jālmarūpadharaḥ sthitaḥ //
ViPur, 2, 14, 33.1 ekatvaṃ rūpabhedaśca bāhyakarmapravṛttijaḥ /
ViPur, 3, 2, 7.1 vājirūpadharaḥ so 'pi tasyāṃ devāvathāśvinau /
ViPur, 3, 2, 51.2 brahmarūpadharaḥ śete śeṣāhāvambusaṃplave //
ViPur, 3, 2, 56.1 kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk /
ViPur, 3, 2, 58.2 karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk //
ViPur, 3, 5, 26.3 vājirūpadharaḥ prāha vrīyatāmiti vāñchitam //
ViPur, 3, 17, 24.2 ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ //
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 1, 41.1 śṛṇoṣyakarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ /
ViPur, 5, 1, 52.3 brahmāṇamāha viśvātmā viśvarūpadharo hariḥ //
ViPur, 5, 2, 18.1 rūpakarmasvarūpāṇi na paricchedagocare /
ViPur, 5, 5, 15.2 varāharūpadhṛgdevaḥ sa tvāṃ rakṣatu keśavaḥ //
ViPur, 5, 7, 70.2 jātirūpasvabhāvāśca sṛjyante sṛjatā tvayā //
ViPur, 5, 14, 5.2 pātayansa gavāṃ garbhāndaityo vṛṣabharūpadhṛk //
ViPur, 5, 17, 10.1 matsyakūrmavarāhāśvasiṃharūpādibhiḥ sthitim /
ViPur, 5, 18, 48.3 vyāpine naikarūpaikasvarūpāya namo namaḥ //
ViPur, 5, 23, 44.2 prāpnuvanti narā duḥkham asvarūpavidastava //
ViPur, 5, 27, 11.3 bālyādevātirāgeṇa rūpātiśayamohitā //
ViPur, 5, 31, 18.2 uvāsa vipra sarvāsāṃ viśvarūpadharo hariḥ //
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
ViPur, 6, 3, 16.1 tataḥ sa bhagavān kṛṣṇo rudrarūpadharo 'vyayaḥ /
ViPur, 6, 4, 4.2 brahmarūpadharaḥ śete bhagavān ādikṛddhariḥ //
ViPur, 6, 4, 7.2 nimittaṃ tatra yacchete brahmarūpadharo hariḥ //
ViPur, 6, 4, 21.2 praṇaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ //
ViPur, 6, 4, 45.2 paramātmā ca viśvātmā viśvarūpadharo hariḥ //
ViPur, 6, 7, 70.2 tad viśvarūparūpaṃ vai rūpam anyaddharer mahat //
ViPur, 6, 7, 90.1 tadrūpapratyayā caikā saṃtatiś cānyaniḥspṛhā /
ViPur, 6, 7, 91.1 tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat /
ViPur, 6, 8, 27.1 sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
ViPur, 6, 8, 61.2 avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya //
Viṣṇusmṛti
ViSmṛ, 1, 21.1 evaṃ sā niścayaṃ kṛtvā devī strīrūpadhāriṇī /
ViSmṛ, 1, 29.2 rūpayauvanasampannāṃ vinītavad upasthitām //
ViSmṛ, 90, 2.1 anena karmaṇā rūpasaubhāgyavān abhijāyate //
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 96, 27.1 jarayā rūpaviparyayam //
ViSmṛ, 96, 93.1 śabdasparśarūparasagandhāśca viṣayāḥ //
ViSmṛ, 97, 2.1 nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 1, 29.1, 1.2 svarūpadarśanam apy asya bhavati /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 2, 15.1, 34.1 rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tv atiśayaiḥ saha pravartante //
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 21.1, 3.1 svarūpahānād asya nāśaḥ prāptaḥ na tu vinaśyati //
YSBhā zu YS, 2, 22.1, 5.1 saṃyogasvarūpābhidhitsayedaṃ sūtraṃ pravavṛte //
YSBhā zu YS, 2, 23.1, 2.1 tasmāt saṃyogād dṛśyasyopalabdhir yā sa bhogaḥ yā tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ //
YSBhā zu YS, 2, 27.1, 13.1 etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti //
YSBhā zu YS, 2, 28.1, 7.1 ā guṇapuruṣasvarūpavijñānād ityarthaḥ //
YSBhā zu YS, 2, 28.1, 16.1 abhivyaktikāraṇaṃ yathā rūpasyālokas tathā rūpajñānam //
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 3, 36.1, 4.1 ādarśād divyarūpasaṃvit //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
YSBhā zu YS, 3, 48.1, 5.1 etāśca karaṇapañcasvarūpajayād adhigamyante //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
YSBhā zu YS, 4, 9.1, 6.1 smṛtisaṃskārayor ekarūpatvāt //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 63.2 ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ //
YāSmṛ, 3, 91.1 gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ /
YāSmṛ, 3, 141.1 malino hi yathā ādarśo rūpālokasya na kṣamaḥ /
YāSmṛ, 3, 151.1 jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ /
Śatakatraya
ŚTr, 2, 61.1 veśyāsau madanajvālā rūpendhanavivardhitā /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 1.2 āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā //
Abhidhānacintāmaṇi
AbhCint, 1, 57.1 teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca /
Acintyastava
Acintyastava, 1, 18.1 niḥsvabhāvās tvayā dhīman rūpādyāḥ saṃprakāśitāḥ /
Amaraughaśāsana
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 8.2 tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi //
Aṣṭāvakragīta, 18, 6.1 vyāmohamātraviratau svarūpādānamātrataḥ /
Aṣṭāvakragīta, 18, 37.2 anicchann api dhīro hi parabrahmasvarūpabhāk //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 14.1 tato 'nyathā kiṃcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ /
BhāgPur, 1, 10, 22.2 anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt //
BhāgPur, 1, 10, 22.2 anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt //
BhāgPur, 2, 3, 6.1 rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm /
BhāgPur, 2, 5, 6.2 nāmarūpaguṇairbhāvyaṃ sadasat kiṃcidanyataḥ //
BhāgPur, 2, 5, 29.2 parānvayādrasasparśaśabdarūpaguṇānvitaḥ //
BhāgPur, 2, 9, 31.1 yāvān ahaṃ yathābhāvo yadrūpaguṇakarmakaḥ /
BhāgPur, 2, 10, 36.1 sa vācyavācakatayā bhagavān brahmarūpadhṛk /
BhāgPur, 2, 10, 36.2 nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ //
BhāgPur, 2, 10, 42.1 sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk /
BhāgPur, 3, 5, 9.1 yena prajānām uta ātmakarmarūpābhidhānāṃ ca bhidāṃ vyadhatta /
BhāgPur, 3, 5, 33.2 sasarja rūpatanmātraṃ jyotir lokasya locanam //
BhāgPur, 3, 7, 29.1 varṇāśramavibhāgāṃś ca rūpaśīlasvabhāvataḥ /
BhāgPur, 3, 9, 14.1 śaśvat svarūpamahasaiva nipītabhedamohāya bodhadhiṣaṇāya namaḥ parasmai /
BhāgPur, 3, 11, 2.1 sata eva padārthasya svarūpāvasthitasya yat /
BhāgPur, 3, 12, 52.2 tābhyāṃ rūpavibhāgābhyāṃ mithunaṃ samapadyata //
BhāgPur, 3, 20, 34.2 rūpadraviṇapaṇyena durbhagān no vibādhase //
BhāgPur, 3, 22, 10.1 yadā tu bhavataḥ śīlaśrutarūpavayoguṇān /
BhāgPur, 3, 26, 38.2 samutthitaṃ tatas tejaś cakṣū rūpopalambhanam //
BhāgPur, 3, 26, 39.2 tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ //
BhāgPur, 3, 26, 41.1 rūpamātrād vikurvāṇāt tejaso daivacoditāt /
BhāgPur, 3, 29, 30.1 rūpabhedavidas tatra tataś cobhayatodataḥ /
BhāgPur, 3, 29, 37.1 rūpabhedāspadaṃ divyaṃ kāla ity abhidhīyate /
BhāgPur, 4, 1, 4.1 yas tayoḥ puruṣaḥ sākṣād viṣṇur yajñasvarūpadhṛk /
BhāgPur, 4, 1, 55.2 yo māyayā viracitaṃ nijayātmanīdaṃ khe rūpabhedam iva tatpraticakṣaṇāya /
BhāgPur, 4, 15, 17.2 somo 'mṛtamayānaśvāṃstvaṣṭā rūpāśrayaṃ ratham //
BhāgPur, 4, 17, 29.3 namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye //
BhāgPur, 4, 23, 18.3 nānāvairāgyavīryeṇa svarūpastho 'jahātprabhuḥ //
BhāgPur, 4, 24, 47.1 prītiprahasitāpāṅgamalakai rūpaśobhitam /
BhāgPur, 8, 7, 34.1 tat tasya te sadasatoḥ parataḥ parasya nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ /
BhāgPur, 8, 8, 10.2 rūpaudāryavayovarṇamahimākṣiptacetasaḥ //
BhāgPur, 10, 4, 44.2 kāmarūpadharāndikṣu dānavāngṛhamāviśat //
BhāgPur, 11, 4, 13.2 gandhena mumuhus tāsāṃ rūpaudāryahataśriyaḥ //
Bhāratamañjarī
BhāMañj, 7, 194.1 eko viśvakṣayāyeva prayāto viśvarūpatām /
BhāMañj, 13, 114.2 bhajante kālavaicitryānnānārūpaviparyayam //
BhāMañj, 13, 294.2 śakrarūpadharo viṣṇurbhagavānsvayamāyayau //
BhāMañj, 13, 863.1 mūrkho buddhimatāṃ dhuryaḥ surūpo rūpavarjitaḥ /
BhāMañj, 13, 1166.1 rūpabuddhivihīnānāṃ dāsāḥ svākṛtayo budhāḥ /
BhāMañj, 17, 17.2 rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
Garuḍapurāṇa
GarPur, 1, 6, 21.1 ṣaṣṭiṃ kanyā rūpayutā dve caivāṅgirase dadau /
GarPur, 1, 15, 43.1 ratnado ratnahartā ca rūpī rūpavivarjitaḥ /
GarPur, 1, 15, 43.2 mahārūpograrūpaśca saumyarūpastathaiva ca //
GarPur, 1, 15, 45.1 virūpo rūpadaścaiva śuklavarṇastathaiva ca /
GarPur, 1, 15, 102.2 sparśena ca vihīnaśca sarvarūpavivarjitaḥ //
GarPur, 1, 15, 135.1 rūpadraṣṭā ca cakṣuḥstho niyantā cakṣuṣastathā /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 91, 4.2 caitanyarūpatārūpaṃ sarvādhyakṣaṃ nirañjanam //
GarPur, 1, 91, 6.2 sarvarūpavihīnaṃ vai kartṛtvādivivarjitam //
GarPur, 1, 91, 15.2 sparśena rahitaṃ devaṃ rūpamātravivarjitam //
GarPur, 1, 112, 5.1 mūlyarūpaparīkṣākṛdbhaved ratnaparīkṣakaḥ /
GarPur, 1, 114, 14.2 kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryāt kvacit //
GarPur, 1, 115, 81.1 vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
GarPur, 1, 129, 4.1 puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
GarPur, 1, 147, 29.2 grahādau sannipātasya rūpādau marutastayoḥ //
GarPur, 1, 148, 3.1 tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum /
GarPur, 1, 162, 23.1 sarvahetuviśeṣais tu rūpabhedānnavātmakam /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 2.3 tato vinītāṃ kalyāṇīṃ kularūpavayo'nvitām /
Hitopadeśa
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 0, 38.1 rūpayauvanasampannā viśālakulasambhavāḥ /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 4, 22.7 anantaraṃ tāsu svapatnīṣu yā rūpayauvanavatī tasyām adhikānurāgaṃ kariṣyāmi /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 41.2 na tu rūpāramallokalocanāpātapātratā //
KSS, 1, 7, 77.2 akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt //
KSS, 2, 1, 25.2 sāpyapsarā jhagityāsīt tadrūpākṛṣṭalocanā //
KSS, 2, 2, 32.2 dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā //
KSS, 2, 2, 74.2 tatkṣaṇaṃ divyarūpatvaṃ samprāptā tamuvāca sā //
KSS, 2, 3, 6.1 kularūpānurūpā me bhāryā kvāpi na vidyate /
KSS, 2, 5, 94.2 yuktyā karmakarībhāvaṃ kṛtarūpavivartanā //
KSS, 2, 5, 122.2 priyopabhogavandhye hi viphale rūpayauvane //
KSS, 3, 2, 10.2 sa cakāra kṛtī dattvā yogaṃ rūpavivartanam //
KSS, 3, 2, 18.1 padmāvatyāśca dṛṣṭvaiva brāhmaṇīrūpadhāriṇīm /
KSS, 3, 2, 92.2 kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam //
KSS, 3, 3, 71.2 mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā //
KSS, 3, 3, 93.2 bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt //
KSS, 3, 3, 94.2 dadarśa jagadāścaryajananīṃ rūpasaṃpadā //
KSS, 3, 3, 137.2 ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ //
KSS, 3, 3, 138.1 ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ /
KSS, 5, 1, 21.2 rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā //
KSS, 5, 2, 203.1 māyādarśitarūpādiprapañcālīkavādinī /
KSS, 5, 3, 157.2 rūpāntaropāgatayā sa tayā saha divyayā //
KSS, 6, 1, 21.1 tacchrutvā sa vaṇik prāha na dharmasyaikarūpatā /
KSS, 6, 1, 67.2 śarmiṣṭhārūpalobhācca yayātir nāptavāñjarām //
KSS, 6, 2, 5.2 dṛṣṭvā tadrūpaputrāśāvaiphalyavimanā abhūt //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 16.1 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvaṃ sati pūrvarūpasaṃyoge //
Kālikāpurāṇa
KālPur, 56, 53.2 sa sarvāṃllabhate kāmān paratra śivarūpatām //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 13.2 karmarūpādiśabdānāṃ sārthakatvaṃ kathaṃ bhavet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 1.1 śabdavyatiriktā hi yadi devatā vidyate kiṃ vigrahavatī avigrahā ubhayarūpānubhayarūpā vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 3.0 evaṃ rūpaśabdāḥ jātyādiśabdāś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 3.0 tad avabodharūpaṃ śabdarūpārūḍhaṃ sarveṣu pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 12.2 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 1.0 viparyayasya mithyārūpatvāt tamaḥprabhavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
Narmamālā
KṣNarm, 1, 44.1 sarvakleśāpahartre ca cidrūpabrahmaṇe namaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Śār., 3, 18.1, 15.0 praśnakartṛtayā śabdasparśarūparasagandhāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 16.2 rūpabāhulyayogena iti //
NŚVi zu NāṭŚ, 6, 32.2, 21.0 anukaraṇarūpatvād eva ca nāmāntareṇa vyapadiṣṭo rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 27.0 na tu vācikābhinayarūpatayāvagamayanti //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
NŚVi zu NāṭŚ, 6, 32.2, 150.0 śaktirūpatvena pūrvaṃ sthitasya paścādabhivyaktau viṣayārjanatāratamyāpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 10.0 kalāvācāratvam ityubhayarūpatvam asti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Rasamañjarī
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RMañj, 2, 60.2 rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet //
RMañj, 3, 30.1 āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /
RMañj, 10, 47.1 śuddhasphaṭikasaṃkāśaṃ nānārūpadharo haram /
Rasaprakāśasudhākara
RPSudh, 1, 14.1 kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /
Rasaratnasamuccaya
RRS, 1, 80.1 tasmātsa miśrakaḥ prokto nānārūpaphalapradaḥ /
RRS, 5, 5.2 tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //
Rasaratnākara
RRĀ, R.kh., 1, 10.2 rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //
RRĀ, R.kh., 6, 44.0 sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //
RRĀ, V.kh., 6, 9.1 jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /
RRĀ, V.kh., 6, 42.2 svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 6, 108.1 svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /
RRĀ, V.kh., 7, 48.2 svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 64.1 jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /
RRĀ, V.kh., 8, 25.2 tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 8, 27.1 tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /
RRĀ, V.kh., 8, 49.2 jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //
RRĀ, V.kh., 9, 25.3 jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //
RRĀ, V.kh., 9, 64.3 svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 9, 130.2 jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 16, 54.2 svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //
Rasendracintāmaṇi
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RCint, 7, 18.2 śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //
Rasendracūḍāmaṇi
RCūM, 7, 11.2 māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām //
RCūM, 14, 4.2 tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //
RCūM, 16, 63.1 koṭikandarparūpāḍhyaṃ śakratulyaparākramam /
Rasendrasārasaṃgraha
RSS, 1, 134.1 āyuṣyaṃ saukhyajananaṃ balarūpapradaṃ tathā /
Rasārṇava
RArṇ, 2, 29.2 athavā rūpahīnāyā rūpaṃ kena pravartate //
RArṇ, 18, 45.1 yadyadbhāvayate rūpaṃ tattadrūpadharo bhavet /
RArṇ, 18, 52.1 yathā kāmo'pyudayati sustrīrūpanirīkṣaṇāt /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 46.1, 1.0 rūpalāvaṇyabalāni prasiddhāni //
Rājanighaṇṭu
RājNigh, Āmr, 221.2 tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 27.0 tathā hi dūrāt bhrāntimātreṇaiva nīlarūpatvam asyopalabhyate //
SarvSund zu AHS, Sū., 9, 1.2, 32.0 tasmān nīlarūpatvam ākāśasyānupapannam //
SarvSund zu AHS, Sū., 9, 1.2, 56.0 yathā rūpopalabdhiviśeṣasambhavānumitaṃ cakṣuḥ //
SarvSund zu AHS, Sū., 9, 1.2, 70.0 tathā hi tejasaḥ sparśo rūpaikārthasamavāyī //
SarvSund zu AHS, Sū., 9, 1.2, 71.0 apāṃ sparśo rūparasābhyāṃsamavetaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 72.0 pṛthivyāḥ sparśo rūparasagandhasamavetaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 75.0 guṇāś ca sarve dravyāśrayā dṛṣṭāḥ rūpādaya iva paṭādiṣu //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
Skandapurāṇa
SkPur, 13, 26.2 sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ //
SkPur, 22, 17.1 strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā /
Smaradīpikā
Smaradīpikā, 1, 21.2 aṣṭāṅgulo bhaven meḍhro rūpayukto mṛgo mataḥ //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.1 svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 11.1 ghaṭo 'yam ityadhyavasā nāmarūpātirekiṇī /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 25.0 pṛthivyādirūpatayā pañcadhā //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 21.0 punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 3, 29.0 tatrāpi sambhavadbhāgabhedaparāmarśane ekāśītirūpatvam //
TantraS, 3, 31.0 tā eva etāḥ parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ //
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
TantraS, 6, 3.1 tatra kriyāśaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ parasūkṣmasthūlarūpatvāt //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 62.0 yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 9, 5.0 śaktimadrūpapradhāne tu pramātṛvarge yat viśrāntaṃ tacchaktimacchivarūpaṃ śrīmatparābhaṭṭārikānugrahāt tad api saptavidham //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 10.0 saiva icchāśaktirūpatāṃ svātantryasvabhāvāṃ jighṛkṣantī mantramaheśvarasya //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 21.0 vijñānākalasya svarūpatve caturṇāṃ pramātṛtve nava bhedāḥ //
TantraS, 9, 22.0 mantrasya svarūpatve trayāṇāṃ pramātṛtve sapta //
TantraS, 9, 23.0 mantreśasya svarūpatve dvayoḥ pramātṛtve pañca //
TantraS, 9, 24.0 mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāt trayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 43.0 tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca //
TantraS, 9, 44.0 yadā tu tatraiva adhiṣṭhānarūpatayā bhānaṃ saṃkalpaḥ tadā svapnāvasthā //
TantraS, 9, 45.0 yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā //
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 12, 1.0 dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate //
TantraS, 12, 2.0 snānaṃ ca śuddhatā ucyate śuddhatā ca parameśvarasvarūpasamāveśaḥ //
TantraS, 12, 3.0 kāluṣyāpagamo hi śuddhiḥ kāluṣyaṃ ca tadekarūpe 'pi atatsvabhāvarūpāntarasaṃvalanābhimānaḥ //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 10.0 ābhyantaraṃ yathā tattaddharādirūpadhāraṇayā tatra tatra pārthivādau cakre tanmayībhāvaḥ //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 1, 37.2 svapūrṇacitkriyārūpaśivatāvaraṇātmakam //
TĀ, 1, 62.2 tato 'sya bahurūpatvamuktaṃ dīkṣottarādike //
TĀ, 1, 125.2 tenāvicchinnatāmarśarūpāhantāprathātmanaḥ //
TĀ, 1, 128.2 ahaṃbodhastu na tathā te tu saṃvedyarūpatām //
TĀ, 1, 130.1 calanaṃ tu vyavacchinnarūpatāpattireva yā /
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 1, 157.2 asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt //
TĀ, 1, 173.2 āveśaścāsvatantrasya svatadrūpanimajjanāt //
TĀ, 1, 174.1 paratadrūpatā śambhorādyācchaktyavibhāginaḥ /
TĀ, 1, 196.2 dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ //
TĀ, 1, 198.2 anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ //
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 273.2 parasaṃbandharūpatvamabhisaṃbandhapañcake //
TĀ, 1, 288.2 mantrādyabhinnarūpatvaṃ paropāye vivicyate //
TĀ, 3, 16.1 rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ /
TĀ, 3, 34.2 tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ //
TĀ, 3, 44.2 nāthasya vadate 'muṣya vimalāṃ viśvarūpatām //
TĀ, 3, 45.1 yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ /
TĀ, 3, 54.1 svarūpānapahānena pararūpasadṛkṣatām /
TĀ, 3, 54.1 svarūpānapahānena pararūpasadṛkṣatām /
TĀ, 3, 109.2 brāhmyādirūpasaṃbhedād yātyaṣṭāṣṭakatāṃ sphuṭam //
TĀ, 3, 135.1 ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ /
TĀ, 3, 189.1 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
TĀ, 3, 231.2 vīrye tacca prajāsvevaṃ visarge viśvarūpatā //
TĀ, 3, 238.2 avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate //
TĀ, 3, 242.1 sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī /
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 4, 51.2 yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā //
TĀ, 4, 172.1 iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ /
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 192.1 etadrūpaparāmarśam akṛtrimam anāvilam /
TĀ, 4, 216.2 parasvarūpaliṅgādi nāmagotrādikaṃ ca yat //
TĀ, 4, 225.2 bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā //
TĀ, 5, 10.2 tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt //
TĀ, 5, 13.2 viśvarūpāvibheditvaṃ śuddhatvādeva jāyate //
TĀ, 5, 82.2 śāntyādisiddhayastattadrūpatādātmyato yataḥ //
TĀ, 5, 110.1 kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam /
TĀ, 6, 10.1 tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate /
TĀ, 6, 40.2 etadīśvararūpatvaṃ paramātmani yatkila //
TĀ, 6, 97.2 āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu //
TĀ, 6, 214.2 sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ //
TĀ, 6, 217.2 so 'nastamitarūpatvād anāhata ihoditaḥ //
TĀ, 7, 67.1 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
TĀ, 8, 137.2 ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ //
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //
TĀ, 8, 356.1 rūpāvaraṇasaṃjñaṃ tattattve 'smin aiśvare viduḥ /
TĀ, 8, 423.1 vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ /
TĀ, 9, 19.1 kramopalambharūpatvāt krameṇopalabheta cet /
TĀ, 9, 24.2 tattasya kāraṇaṃ brūmaḥ sati rūpānvaye 'dhike //
TĀ, 9, 25.1 niyamaśca tathārūpabhāsanāmātrasārakaḥ /
TĀ, 11, 37.2 śivaśca navatattve 'pi vidhau tattvādhvarūpatā //
TĀ, 11, 55.1 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
TĀ, 11, 57.2 pramāṇarūpatāmetya prayātyadhvā padātmatām //
TĀ, 11, 60.1 pramāṇarūpatāveśam aparityajya meyatām //
TĀ, 12, 9.2 tathā sampūrṇarūpatvānusaṃdhir dhyānamucyate //
TĀ, 16, 83.1 sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ /
TĀ, 16, 84.2 sāmānyarūpatā yena viśeṣāpyāyakāriṇī //
TĀ, 17, 3.2 tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate //
TĀ, 17, 17.2 tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ //
TĀ, 17, 32.2 puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 13.2 dhūmāvatī mahāvidyā vidhavārūpadhāriṇī //
ToḍalT, Prathamaḥ paṭalaḥ, 19.1 rephaḥ saṃhārarūpatvānnāradaḥ parikīrtitaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 34.1 śakāraṃ ca mahāmāyā śaktirūpaprakāśinī /
Vetālapañcaviṃśatikā
VetPV, Intro, 7.1 kandarpa iva rūpāḍhyo harivajjanavallabhaḥ /
Vātūlanāthasūtras
VNSūtra, 1, 1.1 mahāsāhasavṛttyā svarūpalābhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 4.0 tejastattvasya rūpaprādhānyāt pādanetrabhedena dvayarūpatā //
VNSūtraV zu VNSūtra, 4.1, 4.0 tejastattvasya rūpaprādhānyāt pādanetrabhedena dvayarūpatā //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 9.0 anāhataś ca bāhurūpāmbikāśaktir yā āgame nirūpitā tatsvarūpaḥ svapnaḥ //
VNSūtraV zu VNSūtra, 13.1, 12.0 tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena akathanakathābalena //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 6, 55.1 saccidānandarūpatvaṃ sūtako bījajāritaḥ /
ĀK, 1, 6, 57.1 tejastvaṃ tejasā devi vāyunā vāyurūpabhāk /
ĀK, 1, 6, 73.1 yad yad bhāvayate rūpaṃ tattadrūpadharo bhavet /
ĀK, 1, 6, 80.1 yathā tathā hlādayate sustrīrūpanirīkṣaṇam /
ĀK, 1, 7, 2.1 tadā retaḥ sūtarūpapravāho'bhūttayormahān /
ĀK, 1, 7, 186.1 vīryāyuṣyabalaprajñākāntirūpavivardhanaḥ /
ĀK, 1, 11, 27.1 manmathopamarūpāḍhyo vācā vāgīśvarīsamaḥ /
ĀK, 1, 15, 331.3 kīdṛgvarṇā kiyadbhedā kīdṛgrūpaguṇā ca sā //
ĀK, 1, 15, 506.2 jīvetpañcaśataṃ varṣaṃ rūpamedhābalānvitaḥ //
ĀK, 1, 15, 634.1 bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī /
ĀK, 1, 20, 38.2 vahniḥ śabdasparśarūpamayaḥ salilamucyate //
ĀK, 1, 20, 39.1 śabdarūpasparśarasātmakaṃ bhūmirviśeṣataḥ /
ĀK, 1, 20, 39.2 śabdarūparasasparśagandharūpā bhavet priye //
ĀK, 1, 25, 85.2 svedatāpādiyogena svarūpāpādanaṃ punaḥ //
ĀK, 2, 8, 207.1 atisthito vītihotraḥ sarvataḥ sarvarūpabhāk /
ĀK, 2, 9, 85.2 agastipatratatpatrā tadrūpāruṇapuṣpiṇī //
ĀK, 2, 9, 91.2 uktā kūrmalatā kūrmarūpakandā payo'nvitā //
Āryāsaptaśatī
Āsapt, 2, 480.1 rūpaguṇahīnahāryā bhavati laghur dhūlir anilacapaleva /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 20, 12, 5.0 evaṃ ca pittaśleṣmaṇorapi cātmarūpādi vyākhyeyam //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 43.2, 7.0 ṣaṭpadādyabhīṣṭatvaguṇakathanaṃ prameharūpādijñānopayuktam //
ĀVDīp zu Ca, Sū., 26, 58.2, 1.0 samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 17.2, 1.0 hṛdayāpakartina iti hṛdayaparikartanarūpavedanāyuktāḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 14.0 viśeṣo vedanākṛta iti putrādijñānarūpavedanājanito harṣādiviśeṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 26.2, 2.0 hastāv ekaṃ pādau caikamindriyamekarūpakarmakartṛtayā //
ĀVDīp zu Ca, Śār., 1, 31.1, 3.0 guṇināmiti sūkṣmarūpabhūtānām //
ĀVDīp zu Ca, Śār., 1, 47.2, 5.0 sārūpyāditi sadṛśarūpatvāt //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 6.0 etena prāgabhāvasyākāraṇavato 'pyabhāvarūpatayānityatvaṃ na vyabhicārakam //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 1.0 evaṃ buddhyādibhraṃśatrayarūpaprajñāparādhajanyaṃ karma prajñāparādhatvena darśayannāha dhītyādi //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 129.2, 1.0 duḥkharūpavedanāhetuṃ prapañcoktamupasaṃharati vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 3.0 atha sukharūpavedanāhetuḥ ka ityāha sukhetyādi //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 149.2, 3.0 rūpagrahaṇam ākāragrahaṇam //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 4.1, 2.0 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 22, 7.2, 12.0 upadravarūpatṛṣṇotpādam āha ghoretyādi //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Si., 12, 41.1, 13.0 tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 2.0 kṣetramiva kṣetraṃ tatra śukrarūpabījaprarohaṇāt //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 3.0 arthā iti śabdādayaḥ te ca strīgatādhararasakalaviṅkarutarūpādayaḥ prasiddhā eva //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 1.0 jātarūpasyeti suvarṇasya maṇḍalarūpākṛtir iha suvarṇasya prabhāvādvṛṣyaprayogopakāriṇī bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 13.0 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 17.0 rūpadravyamiti rūpaprāktanakāraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 17.0 rūpadravyamiti rūpaprāktanakāraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 19.0 śukraṃ ceha prakaraṇāgatatvenoktaṃ tena ārtavamapyātmano rūpadravyaṃ jñeyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 9.0 cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet //
ŚSūtraV zu ŚSūtra, 1, 16.1, 2.0 tattadrūpatayā tasmiṃlloke sphurati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 3.0 pramātrantarbahīrūpahṛṣīkaviṣayātmanām //
ŚSūtraV zu ŚSūtra, 1, 20.1, 20.0 unmeṣaḥ prathamaḥ samyaksvarūponmeṣalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 11.0 akṛtrimāhamāmarśasvarūpādyantavedakāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 26.0 svarūpagopanāt sarvakartṛtvādyapasārataḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 36.0 sūkṣmarūpamahīvārivahnivāyunabhomayam //
ŚSūtraV zu ŚSūtra, 3, 1.1, 4.0 cittaṃ tat proktacaitanyasvarūpānavamarśanāt //
ŚSūtraV zu ŚSūtra, 3, 5.1, 11.0 pṛthaktvaṃ tadanāliptasvacchasvātmaikarūpatā //
ŚSūtraV zu ŚSūtra, 3, 12.1, 1.0 dhīs tāttvikasvacidrūpavimarśakuśalā matiḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 1.0 mātrāḥ padārthāḥ rūpādyās tāsv ebhiś cakṣurādibhiḥ //
Śukasaptati
Śusa, 3, 2.5 tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
Śusa, 4, 2.4 tatputrī rūpaudāryaguṇopetā viṣakanyeti vijñātābhūt /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Śusa, 4, 2.11 tataśca sā ātmano rūpalāvaṇyayauvanaṃ śuśoca /
Śusa, 5, 19.9 yataḥ itaro 'pi na sāmānyo nṛpatirdivyarūpabhṛt /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 1.0 idānīṃ doṣāṇāṃ nijasvarūpaceṣṭām āha //
Bhāvaprakāśa
BhPr, 6, 2, 111.3 parāpyetadguṇā proktā rūpabhedo dvayor api //
BhPr, 7, 3, 197.1 smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
Gheraṇḍasaṃhitā
GherS, 3, 21.1 rūpayauvanalāvaṇyaṃ nārīṇāṃ puruṣaṃ vinā /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 26.1 divyarūpadharāṃ devīṃ ye 'rcayantīha bhaktitaḥ /
GokPurS, 4, 38.2 saṃbabhūva mahiṣyāṃ tu citrarūpākhyabhūpateḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
Haribhaktivilāsa
HBhVil, 3, 32.2 kintu svābhīṣṭarūpādi śrīkṛṣṇasya vicintayet //
HBhVil, 3, 254.1 utsāhamedhāsaubhāgyarūpasampatpravartakam /
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /
HBhVil, 5, 447.1 śālagrāmaśilārūpabhagavanmahimāmbudheḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 25.1 rūpalāvaṇyasampannā yathā strī puruṣaṃ vinā /
Janmamaraṇavicāra
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 22.1 svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā /
JanMVic, 1, 29.0 eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate //
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 130.0 rūpasamṛddhim evānvāha //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 3, 29.1, 4.0 punaḥ sūkṣmagatiḥ sūkṣmā gatir gamanaṃ pravartanaṃ vā yasya saḥ dhūmarūpāvalokanatvāt //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 22.2 anye kaliyuge nṝṇāṃ yugarūpānusārataḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 8, 65.2, 4.0 mūrchāvyāpattināśanaṃ mūrchanakriyājanitasvarūpadhvaṃsarūpavipattivāraṇam //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 73, 2.0 grāsaḥ kavalīkaraṇarūpajāraṇā piṇḍaḥ kardamavat piṇḍībhavanarūpajāraṇā //
RRSBoṬ zu RRS, 8, 73, 2.0 grāsaḥ kavalīkaraṇarūpajāraṇā piṇḍaḥ kardamavat piṇḍībhavanarūpajāraṇā //
RRSBoṬ zu RRS, 8, 73, 3.0 parīṇāmaḥ avasthāntaraprāpaṇarūpajāraṇā //
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
RRSBoṬ zu RRS, 10, 9.2, 2.0 mṛdaḥ pūrvoktarūpamṛttikāyāḥ //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 8.0 nirmaladrutirūpalohānām apyadhogamanaṃ dṛśyata eva //
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
RRSṬīkā zu RRS, 8, 7.2, 2.0 niṣkārdhatulyānniṣkārdharūpabhāgamitād ityarthaḥ //
RRSṬīkā zu RRS, 8, 7.2, 9.0 sa tu nānārūpapiṣṭīṣu samāna eva //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
Rasārṇavakalpa
RAK, 1, 54.1 śaśirūpamaye pātre mardanaṃ liṅgasaṃsthitam /
RAK, 1, 326.2 utpanno gandhakastatra divyarūpasamanvitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 178.3 mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 20.2 tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm //
SkPur (Rkh), Revākhaṇḍa, 8, 16.1 nānārūpadharā saumyā nānābharaṇabhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 9, 36.1 mīnarūpadharo devo loḍayāmāsa cārṇam /
SkPur (Rkh), Revākhaṇḍa, 10, 10.1 sarveṣāṃ naśyate cāyuryugarūpānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 50.2 catuḥṣaṣṭisvarūpā ca śatarūpāṭṭahāsinī //
SkPur (Rkh), Revākhaṇḍa, 14, 51.2 nānārūpāyudhākārā nānāvādanacāriṇī //
SkPur (Rkh), Revākhaṇḍa, 17, 25.2 mahārūpadharo rudro vyatiṣṭhata maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 36.2 trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye //
SkPur (Rkh), Revākhaṇḍa, 20, 41.2 tāvat sarvāṅgasambhūtyāmahatyā rūpasampadā //
SkPur (Rkh), Revākhaṇḍa, 26, 110.1 sā bhavedrūpasampannā yathā caiva tilottamā /
SkPur (Rkh), Revākhaṇḍa, 26, 168.1 subhagā rūpasampannā pārthivaṃ janayet sutam //
SkPur (Rkh), Revākhaṇḍa, 33, 6.1 rūpayauvanasampannaṃ dṛṣṭvā taṃ pṛthivīpatim /
SkPur (Rkh), Revākhaṇḍa, 38, 36.1 kācid dṛṣṭvā mahādevaṃ rūpayauvanagarvitā /
SkPur (Rkh), Revākhaṇḍa, 48, 81.2 jaya svarūpadehāya arūpabahurūpiṇe //
SkPur (Rkh), Revākhaṇḍa, 54, 27.1 bhrāntyā nipātito hyeṣa mṛgarūpadharo muniḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 67.2 tān dadarśa punaḥ sarvān divyarūpadharāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 56, 21.2 naiṣā rakṣayituṃ śakyā rūpayauvanagarvitā //
SkPur (Rkh), Revākhaṇḍa, 67, 76.2 divyarūpadharāḥ sarvā divyābharaṇabhūṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 79.1 divyarūpadharo bhūtvā gato nāke kalāpavān /
SkPur (Rkh), Revākhaṇḍa, 85, 51.1 brahmahatyā ca saṃjātā mṛgarūpadharadvijāt /
SkPur (Rkh), Revākhaṇḍa, 103, 48.2 tanvī śyāmā viśālākṣī snigdhāṅgī rūpasaṃyutā /
SkPur (Rkh), Revākhaṇḍa, 103, 50.3 gūḍharūpadharāḥ sarve taccihnamupalakṣaye //
SkPur (Rkh), Revākhaṇḍa, 103, 57.2 evaṃrūpadharo devaḥ sarvavyāpī maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 1.3 rūpadaṃ sarvalokānāṃ viśrutaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 122, 10.1 kulajāṃ rūpasampannāṃ sarvalakṣaṇalakṣitām /
SkPur (Rkh), Revākhaṇḍa, 136, 3.2 rūpayauvanasampannā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, 136, 24.2 rūpasaubhāgyasampannaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 4.3 rūpasaubhāgyadaṃ yena tīrtham etad bravīhi me //
SkPur (Rkh), Revākhaṇḍa, 142, 67.2 nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti //
SkPur (Rkh), Revākhaṇḍa, 172, 54.2 svargaṃ prayānti te sarve divyarūpadharā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 180, 18.2 evamukto mahādevo dvijarūpadharastadā //
SkPur (Rkh), Revākhaṇḍa, 180, 23.2 devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 185, 3.1 putrarddhirūpasampanno jīvecca śaradāṃ śatam /
SkPur (Rkh), Revākhaṇḍa, 192, 72.2 manuṣyapakṣigorūpagajasiṃhajalecarān //
SkPur (Rkh), Revākhaṇḍa, 192, 85.2 yūyaṃ ca mā smayaṃ yāta santi rūpānvitāḥ striyaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 87.1 bhavatīnāṃ smayaṃ matvā rūpaudāryaguṇodbhavam /
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 32.2 tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva //
SkPur (Rkh), Revākhaṇḍa, 193, 52.1 ātmarūpasthitaṃ svena mahimnā bhāvayañjagat /
SkPur (Rkh), Revākhaṇḍa, 209, 12.2 dvijarūpadharo bhūtvā tasyāśramamagātsvayam //
SkPur (Rkh), Revākhaṇḍa, 211, 14.2 rūpānvitaṃ virūpaṃ vā malinaṃ malināmbaram //
Sātvatatantra
SātT, 1, 24.2 rūpamātrād raso jajñe tasmād āpo 'bhavan śucīḥ //
SātT, 2, 58.2 dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye //
SātT, 4, 28.1 manasā bhagavadrūpacintanaṃ śirasorasā /
SātT, 4, 38.2 labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ //
SātT, 5, 26.2 sarvaṃ carācaram idaṃ bhagavadrūpādhiṣṭhitam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 12.7 indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti /
Tarkasaṃgraha, 1, 13.1 rūparahitasparśavān vāyuḥ /
Tarkasaṃgraha, 1, 22.1 rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca /
Tarkasaṃgraha, 1, 36.6 yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ /
Tarkasaṃgraha, 1, 38.4 ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt /
Tarkasaṃgraha, 1, 38.5 rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt /
Tarkasaṃgraha, 1, 38.5 rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt /
Uḍḍāmareśvaratantra
UḍḍT, 9, 63.1 ākāśagamanaṃ dūrāt svapnarūpasamāgamaḥ /
Yogaratnākara
YRā, Dh., 366.2 viṣarūpadharau tau hi rasakarmaṇi pūjitau //