Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
Aitareyabrāhmaṇa
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 33, 3.0 tasyābhyagnir aitaśāyana etyākāle 'bhihāya mukham apyagṛhṇād adṛpan naḥ piteti //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
Atharvaprāyaścittāni
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 12, 3.1 dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ /
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 31, 3.1 uttamo nāmāsy uttamo nāma te pitā /
AVP, 1, 51, 4.2 āpiḥ pitā pramatiḥ somyānāṃ bhṛmir asy ṛṣikṛn martyānām //
AVP, 1, 54, 1.1 tvam agne pramatis tvaṃ pitāsi nas tvaṃ sakhā yujyo 'si jātavedaḥ /
AVP, 1, 80, 5.1 dyauṣ ṭe pitā pṛthivī mātāntarikṣam ātmā /
AVP, 4, 6, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 16, 5.2 hatā vaḥ sarve jñātayo hatā mātā hataḥ pitā //
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 25, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVP, 5, 27, 5.1 devīm ahaṃ nirṛtiṃ manyamānaḥ piteva putraṃ na sace vacobhiḥ /
AVP, 5, 27, 7.1 asunvakān nirṛtiḥ saṃjighatsur nāsyāḥ pitā vidyate nota mātā /
Atharvaveda (Śaunaka)
AVŚ, 1, 24, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVŚ, 2, 1, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
AVŚ, 2, 1, 3.1 sa naḥ pitā janitā sa uta bandhur dhāmāni veda bhuvanāni viśvā /
AVŚ, 2, 9, 2.2 abhūd u putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ //
AVŚ, 2, 13, 1.2 ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam //
AVŚ, 2, 28, 4.1 dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne /
AVŚ, 3, 9, 1.1 karśaphasya viśaphasya dyauḥ pitā pṛthivī mātā /
AVŚ, 3, 23, 6.1 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva /
AVŚ, 4, 5, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVŚ, 4, 9, 8.2 varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā //
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
AVŚ, 4, 19, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVŚ, 5, 4, 9.1 uttamo nāma kuṣṭhāsy uttamo nāma te pitā /
AVŚ, 5, 5, 1.1 rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ /
AVŚ, 5, 5, 8.1 silācī nāma kānīno 'jababhru pitā tava /
AVŚ, 5, 13, 7.1 āligī ca viligī ca pitā ca mātā ca /
AVŚ, 5, 24, 12.1 marutāṃ pitā paśūnām adhipatiḥ sa māvatu /
AVŚ, 5, 30, 5.1 yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ /
AVŚ, 6, 16, 2.1 vihahlo nāma te pitā madāvatī nāma te mātā /
AVŚ, 6, 46, 1.2 varuṇānī te mātā yamaḥ pitārarur nāmāsi //
AVŚ, 6, 116, 2.2 mātur yad ena iṣitaṃ na āgan yad vā pitā 'parāddho jihīḍe //
AVŚ, 6, 120, 2.2 dyaur naḥ pitā pitryācchaṃ bhavāti jāmim ṛtvā māva patsi lokāt //
AVŚ, 6, 131, 3.2 tatas tvaṃ punar āyasi putrāṇāṃ no asaḥ pitā //
AVŚ, 7, 6, 1.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
AVŚ, 8, 6, 7.1 yas tvā svapne nipadyate bhrātā bhūtvā piteva ca /
AVŚ, 8, 7, 2.2 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva //
AVŚ, 9, 4, 2.2 pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu //
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 9, 10, 12.1 dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam /
AVŚ, 9, 10, 12.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 6, 5.2 sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya //
AVŚ, 10, 8, 28.1 utaiṣāṃ pitota vā putra eṣām utaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ /
AVŚ, 11, 4, 10.1 prāṇaḥ prajā anu vaste pitā putram iva priyam /
AVŚ, 11, 4, 20.2 sa bhūto bhavyaṃ bhaviṣyat pitā putraṃ pra viveśā śacībhiḥ //
AVŚ, 11, 7, 15.2 bibharti bhartā viśvasyocchiṣṭo janituḥ pitā //
AVŚ, 11, 7, 16.1 pitā janitur ucchiṣṭo 'soḥ pautraḥ pitāmahaḥ /
AVŚ, 11, 8, 18.1 yadā tvaṣṭā vyatṛṇat pitā tvaṣṭur ya uttaraḥ /
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 3, 12.1 piteva putrān abhisaṃsvajasva naḥ śivā no vātā iha vāntu bhūmau /
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 14, 2, 37.1 saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ /
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 18, 1, 59.2 vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya //
AVŚ, 18, 3, 67.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
AVŚ, 18, 4, 56.1 idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
BaudhDhS, 1, 11, 13.1 tadabhāve pitācāryo 'ntevāsy ṛtvig vā haret //
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 46.2 pitā rakṣati kaumāre bhartā rakṣati yauvane /
BaudhDhS, 2, 11, 31.2 yena sūryas tapati tejaseddhaḥ pitā putreṇa pitṛmān yoniyonau /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
BaudhGS, 3, 5, 15.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 23, 8.8 pūrva eṣāṃ pitaityuccaiḥ śrāvyakarṇakaḥ /
BhārGS, 1, 26, 10.0 pitā mātetyagre 'bhivyāhareyātām //
BhārGS, 1, 26, 11.0 vijñāyate mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur yad agra iti //
BhārGS, 2, 4, 3.2 ajarāsas te sakhye syāma piteva putrānprati no juṣasva svāhā /
BhārGS, 2, 7, 5.4 tat satyaṃ yat te saramā mātā lohitaḥ pitā /
BhārGS, 2, 7, 5.8 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
BhārGS, 2, 19, 1.3 śivo nāmāsi svadhitis te pitā /
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 8.1 atha yadi dvipitā syāt pratipūruṣaṃ piṇḍān dadyāt //
BhārŚS, 1, 8, 10.1 atha yadi jīvapitā syāt pitāmahāya prapitāmahāya ca dadyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 1.1 yat saptānnāni medhayā tapasājanayat pitā /
BĀU, 1, 5, 2.1 yat saptānnāni medhayā tapasājanayat piteti /
BĀU, 1, 5, 2.2 medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti /
BĀU, 1, 5, 7.1 pitā mātā prajaita eva /
BĀU, 1, 5, 7.2 mana eva pitā vāṅ mātā prāṇaḥ prajā //
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 6, 3, 6.8 madhu dyaur astu naḥ pitā /
Chāndogyopaniṣad
ChU, 3, 11, 4.4 taddhaitad uddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca //
ChU, 3, 11, 5.1 idaṃ vāva taj jyeṣṭhāya putrāya pitā brahma prabrūyāt praṇāyyāya vāntevāsine //
ChU, 5, 3, 1.3 kumārānu tvā aśiṣat piteti /
ChU, 6, 1, 1.2 taṃ ha pitovāca śvetaketo vasa brahmacaryam /
ChU, 6, 1, 2.2 taṃ ha pitovāca //
ChU, 7, 15, 1.6 prāṇo ha pitā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 7.3 āpiḥ pitā pramatiḥ somyānāṃ bhūmir asy ṛṣikṛn martyānāṃ svāheti //
Gautamadharmasūtra
GautDhS, 3, 10, 16.1 pitotsṛjet putrikāṃ anapatyo 'gniṃ prajāpatiṃ ceṣṭvāsmadartham apatyam iti saṃvādya //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
Gopathabrāhmaṇa
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 4, 17, 5.0 pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 17, 8.0 pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 17, 9.0 tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 24, 2.0 tam ācāryaḥ papraccha kumāra kati te pitā saṃvatsarasyāhāny amanyateti //
GB, 1, 5, 2, 24.0 tasya ha pitā mukham udīkṣyovāca vettha nu tvam āyuṣmant saṃvatsarasya gādhapratiṣṭhe iti //
GB, 2, 1, 16, 1.0 aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
GB, 2, 1, 16, 2.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 4.0 devatābhir vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 3, 6, 7.1 śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
GB, 2, 3, 9, 6.0 tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭho bhavati //
GB, 2, 4, 12, 3.0 te hocur devā mlāno 'yaṃ pitā mayobhūḥ //
GB, 2, 5, 9, 24.0 pitaiṣa yajñānām //
GB, 2, 6, 15, 21.0 trivṛtpratyayaṃ mātā pitā yaj jāyate tat tṛtīyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 28, 1.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
HirGS, 2, 3, 7.23 pūrva eṣām pitety uccaiḥśrāvyakarṇakaḥ /
HirGS, 2, 4, 11.1 pitā mātety agre 'bhivyāhareyātām /
HirGS, 2, 7, 2.13 dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 7, 2.15 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 10, 7.13 tanme retaḥ pitā vṛṅktām ābhur anyo 'papadyatāṃ svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 9, 2.0 pūrvapakṣe puṇye nakṣatre dvādaśyāṃ vā pitā nāma kuryād ācāryo vā //
JaimGS, 1, 9, 3.0 tam ahatena vāsasā samanuparigṛhya pitāṅkenāsīta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 41, 4.1 tad etad ṛcābhyanūcyate 'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
JUB, 1, 41, 6.1 aditir mātā sa pitā sa putra iti /
JUB, 1, 41, 6.2 eṣā vai mātaiṣā pitaiṣā putraḥ //
JUB, 3, 8, 10.2 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcati //
JUB, 3, 10, 1.1 taṃ vāva bhagavas te pitodgātāram amanyateti hovāca /
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām /
JUB, 4, 1, 7.1 āyur mātā matiḥ pitā namas ta āviśoṣaṇa /
Jaiminīyabrāhmaṇa
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 56, 19.0 ya u vai pitā sa putraḥ //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 144, 6.0 tad vā etat pitā mātā sāmnāṃ yad vāmadevyam //
JB, 1, 144, 7.0 yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā //
JB, 1, 144, 7.0 yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā //
JB, 1, 221, 4.0 khalatir hāsyai pitāsa //
JB, 3, 123, 6.0 yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 146, 14.0 yadā vai pitā putraṃ niravasāyayaty uttarato vāva sa taṃ niravasāyayati //
Jaiminīyaśrautasūtra
JaimŚS, 7, 6.0 amuṣya pitāmuṣya piteti putrāṇāṃ yathājātam //
JaimŚS, 7, 6.0 amuṣya pitāmuṣya piteti putrāṇāṃ yathājātam //
JaimŚS, 7, 8.0 janiṣyamāṇānāṃ pitā pitāmahaḥ prapitāmaho yajata ity uttamam āha //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 8, 2, 4.0 piteva putrān ity avarohya bhūmiṃ tenodakārthān kurvanti //
KauśS, 12, 2, 1.6 madhu dyaur astu naḥ pitā //
KauśS, 13, 25, 4.3 uta vāta pitāsi na uta bhrātota naḥ sakhā /
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.8 retastatpitā vṛṅktāmāhuranyo'vapadyatāmamuṣmai svāhā /
Kauṣītakagṛhyasūtra, 4, 1, 5.0 vyādhitaś cet tad aśaktaś cet pitā bhrātā vācāryaputraśiṣyāṇām anyatamo vānvārabdhe kuryāt //
Khādiragṛhyasūtra
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.7 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
Kāṭhakasaṃhitā
KS, 6, 4, 14.0 sarveṣāṃ vai pitā putrāṇām ṛddhiṃ kāmayate //
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 10.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 15.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 11, 4, 8.0 brahma brāhmaṇasya pitā //
KS, 11, 4, 9.0 pitā putrasyeśe prāco vāpāco vā nottoḥ //
KS, 11, 4, 10.0 brahmaivainaṃ pitāgraṃ pariṇayati //
KS, 13, 5, 1.0 āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
KS, 13, 5, 24.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 3, 26, 6.2 ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt //
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
MS, 1, 6, 4, 38.0 etau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś ca //
MS, 1, 10, 10, 5.0 tasmāt pitā nāticaritavā iti //
MS, 1, 10, 18, 48.0 trayo hi pare pitā putraḥ pautro 'nusaṃtatyai //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 5, 5, 18.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 20.0 devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 10, 27.1 pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
MS, 2, 5, 10, 27.1 pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
MS, 2, 7, 16, 5.2 madhu dyaur astu naḥ pitā //
MS, 2, 8, 1, 8.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya //
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
MS, 2, 10, 2, 2.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 5.2 tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā //
MS, 3, 16, 3, 8.1 bahūnāṃ pitā bahur asya putraḥ ciścā kṛṇoti samanāvagatya /
Mānavagṛhyasūtra
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
MānGS, 2, 1, 1.0 audvāhikaṃ pretapitā śālāgniṃ kurvīta //
MānGS, 2, 11, 19.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 6.0 soma rārandhi no hṛdi pitā no 'si mama tan mā mā hiṃsīḥ //
PB, 7, 9, 1.0 pitā vai vāmadevyaṃ putrāḥ pṛṣṭhāni //
PB, 7, 9, 4.0 yaddhi putro 'śāntaṃ carati pitā tacchamayati //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.1 yadi kumāra upadravejjālena pracchādyottarīyeṇa vā pitāṅka ādhāya japati kūrkuraḥ sukūrkuraḥ kūrkuro bālabandhanaḥ /
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 1, 17, 1.0 daśamyām utthāpya brāhmaṇān bhojayitvā pitā nāma karoti //
PārGS, 3, 4, 7.5 ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.10 piteva putram abhirakṣatād imam //
TB, 2, 3, 8, 2.6 so 'surān sṛṣṭvā pitevāmanyata /
TB, 2, 3, 8, 2.10 pitevaiva svānāṃ bhavati //
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.7 ghṛtam pītvā madhu cāru gavyam piteva putram abhi //
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
TS, 6, 1, 7, 58.0 anu tvā mātā manyatām anu pitety āha //
TS, 6, 5, 6, 29.0 mātā pitā putras tad eva tan mithunam //
TS, 6, 5, 10, 9.0 pitā vā eṣa yad āgrayaṇaḥ //
TS, 6, 5, 10, 11.0 yad āgrayaṇa upadasyet kalaśād gṛhṇīyād yathā pitā putraṃ kṣita upadhāvati tādṛg eva tat //
Taittirīyopaniṣad
TU, 1, 3, 3.7 pitottararūpam /
Taittirīyāraṇyaka
TĀ, 5, 6, 8.3 pitā matīnām ity āha /
TĀ, 5, 6, 8.5 tāsām eṣa eva pitā /
TĀ, 5, 6, 9.6 pitā no 'si pitā no bodhety āha /
TĀ, 5, 6, 9.6 pitā no 'si pitā no bodhety āha /
TĀ, 5, 8, 12.3 pitā no 'si mā mā hiṃsīr ity āhāhiṃsāyai /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
Vaitānasūtra
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
VaitS, 3, 9, 18.1 bhakṣita ātmānaṃ pratyabhimṛśanti śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
VaitS, 5, 2, 14.2 sa naḥ pitā janitety uttarārdhasya //
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
Vasiṣṭhadharmasūtra
VasDhS, 2, 3.3 atrāsya mātā sāvitrī pitā tv ācārya ucyate //
VasDhS, 2, 4.1 vedapradānāt pitety ācāryam ācakṣate //
VasDhS, 5, 3.2 pitā rakṣati kaumāre bhartā rakṣati yauvane /
VasDhS, 11, 39.1 pitā pitāmahaś caiva tathaiva prapitāmahaḥ /
VasDhS, 13, 47.1 patitaḥ pitā parityājyo mātā tu putre na patati //
VasDhS, 13, 48.2 upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā /
VasDhS, 17, 1.2 pitā putrasya jātasya paśyeccej jīvato mukham //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 17, 70.1 prayacchen nagnikāṃ kanyām ṛtukālabhayāt pitā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 8, 9.2 ahaṃ parastād aham avastād yad antarikṣaṃ tad u me pitābhūt /
VSM, 10, 20.3 ayam amuṣya pitāsāv asya pitā /
VSM, 10, 20.3 ayam amuṣya pitāsāv asya pitā /
VSM, 13, 28.2 madhu dyaur astu naḥ pitā //
VSM, 14, 3.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 5, 4, 29.1 mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur nv agre /
VārŚS, 3, 2, 6, 41.0 ye paśvabhidhāyinaḥ śabdāḥ paśvaṅgānyubhipatā pitā mātā bhrātā sakheti vyūhati //
VārŚS, 3, 4, 3, 1.1 jyotir yajñasya pavate madhu ghṛtaṃ pitā devānāṃ janitā vibhūvasuḥ /
VārŚS, 3, 4, 3, 32.1 bahūnāṃ pitetīṣudhim //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 32.0 atha yasya pitā pitāmaha iti anupetau syātāṃ te brahmahasaṃstutāḥ //
ĀpDhS, 1, 14, 25.2 pitāputrau sma tau viddhi tayos tu brāhmaṇaḥ pitā //
Āpastambagṛhyasūtra
ĀpGS, 15, 8.0 daśamyāmutthitāyāṃ snātāyāṃ putrasya nāma dadhāti pitā māteti //
ĀpGS, 19, 10.1 dakṣiṇataḥ pitottarā mātaivam avaśiṣṭānāṃ jyeṣṭho jyeṣṭho 'nantaraḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 16, 16, 1.7 devīm ahaṃ nirṛtiṃ bādhamānaḥ piteva putraṃ dasaye vacobhiḥ /
ĀpŚS, 17, 12, 12.0 pitā mātariśveti saṃcitokthyena hotānuśaṃsati //
ĀpŚS, 20, 13, 4.1 āyur yajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhāvasuḥ /
ĀpŚS, 20, 16, 8.0 bahvīnāṃ pitā bahur asya putra iti pṛṣṭha iṣudhiṃ ninahyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 4.1 mātuḥ pitā dakṣiṇata ekaviṃśatikuśapiñjūlāny ādāya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.5 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 4, 5.1 anu tvā mātā manyatām anu piteti /
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 6, 1, 2, 26.1 sa eṣa pitā putraḥ /
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 10, 3, 4, 1.2 taṃ ha pitovāca kān ṛtvijo 'vṛthā iti /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 15.0 lājāñchamīpalāśamiśrān pitā bhrātā vā syād añjalāv āvapati //
ŚāṅkhGS, 1, 24, 5.0 tad asya pitā mātā ca vidyātām //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 2, 16, 2.1 ācāryaś ca pitā cobhau sakhā cānatithir gṛhe /
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 1.0 pitā putraṃ preṣyann āhvayati //
ŚāṅkhĀ, 4, 15, 2.0 navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā saṃpracchannaḥ pitā śete //
ŚāṅkhĀ, 4, 15, 6.0 vācaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 8.0 prāṇaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 10.0 cakṣur me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 12.0 śrotraṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 14.0 annarasān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 16.0 karmāṇi me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 18.0 sukhaduḥkhe me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 20.0 ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 22.0 ityāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 24.0 dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 26.0 mano me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 28.0 prajñāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 31.0 prāṇān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 34.0 taṃ pitānumantrayate //
ŚāṅkhĀ, 4, 15, 38.0 sa yadyagadaḥ syāt putrasyaiśvarye pitā vaset pari vā vrajet //
ŚāṅkhĀ, 7, 16, 1.0 mātā pūrvarūpaṃ pitottararūpaṃ prajā saṃhiteti bhārgavaḥ //
ŚāṅkhĀ, 7, 16, 3.0 mātā ca hyevedaṃ pitā ca prajā ca sarvam //
ŚāṅkhĀ, 7, 16, 6.0 tad etad ṛcābhyuditam aditir dyaur aditir antarikṣaṃ aditir mātā sā pitā sa putraḥ //
Ṛgveda
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 1, 26, 3.1 ā hi ṣmā sūnave pitāpir yajaty āpaye /
ṚV, 1, 30, 9.2 yaṃ te pūrvam pitā huve //
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 14.2 ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ //
ṚV, 1, 31, 16.2 āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām //
ṚV, 1, 38, 1.1 kaddha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ /
ṚV, 1, 46, 4.2 pitā kuṭasya carṣaṇiḥ //
ṚV, 1, 69, 2.1 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san //
ṚV, 1, 80, 16.1 yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata /
ṚV, 1, 89, 4.1 tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ /
ṚV, 1, 89, 10.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
ṚV, 1, 90, 7.2 madhu dyaur astu naḥ pitā //
ṚV, 1, 104, 9.2 uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ //
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 116, 16.1 śatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra /
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 1, 160, 2.2 sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat //
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 164, 33.1 dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam /
ṚV, 1, 164, 33.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
ṚV, 1, 185, 10.2 pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ //
ṚV, 1, 191, 6.1 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā /
ṚV, 2, 5, 1.1 hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye /
ṚV, 2, 10, 1.1 johūtro agniḥ prathamaḥ piteveḍas pade manuṣā yat samiddhaḥ /
ṚV, 2, 17, 6.1 sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari /
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 3, 31, 1.2 pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve //
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 4, 1, 10.2 dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan //
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 5, 3, 10.1 bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse /
ṚV, 5, 4, 2.1 havyavāᄆ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme /
ṚV, 5, 43, 2.2 pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām //
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 5, 83, 6.2 arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ //
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 12, 4.2 drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ //
ṚV, 6, 16, 35.1 garbhe mātuḥ pituṣ pitā vididyutāno akṣare /
ṚV, 6, 52, 6.2 parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva //
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 6, 73, 1.2 dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti //
ṚV, 6, 75, 5.1 bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya /
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 32, 19.2 nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana //
ṚV, 7, 32, 26.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
ṚV, 7, 52, 3.2 pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta //
ṚV, 7, 54, 2.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva //
ṚV, 7, 55, 5.1 sastu mātā sastu pitā sastu śvā sastu viśpatiḥ /
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 7, 101, 3.2 pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ //
ṚV, 8, 21, 14.2 yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase //
ṚV, 8, 22, 15.2 huve piteva sobharī //
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 52, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚV, 8, 63, 1.2 yasya dvārā manuṣ pitā deveṣu dhiya ānaje //
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 76, 4.2 yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ //
ṚV, 9, 82, 3.1 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe /
ṚV, 9, 86, 10.1 jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ /
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 2.2 apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām //
ṚV, 9, 109, 4.1 pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma //
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 22, 3.2 bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam //
ṚV, 10, 23, 5.2 tat tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ //
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
ṚV, 10, 33, 3.2 sakṛt su no maghavann indra mṛḍayādhā piteva no bhava //
ṚV, 10, 34, 4.2 pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam //
ṚV, 10, 49, 4.1 aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam /
ṚV, 10, 60, 7.1 ayam mātāyam pitāyaṃ jīvātur āgamat /
ṚV, 10, 61, 7.1 pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat /
ṚV, 10, 64, 10.1 uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ /
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 82, 3.1 yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā /
ṚV, 10, 100, 5.2 yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 135, 1.2 atrā no viśpatiḥ pitā purāṇāṁ anu venati //
ṚV, 10, 138, 6.2 māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā //
ṚV, 10, 186, 2.1 uta vāta pitāsi na uta bhrātota naḥ sakhā /
Ṛgvedakhilāni
ṚVKh, 1, 1, 2.1 udyann adya vi no bhaja pitā putrebhyo yathā /
ṚVKh, 1, 12, 7.1 havantam meṣān vṛkye śivāyai pitā cakāra ṛṣim andham aśvinā /
ṚVKh, 3, 4, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚVKh, 3, 22, 3.1 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ṚVKh, 4, 7, 1.1 bhūmir mātā nabhaḥ pitāryamā te pitāmahaḥ /
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
Arthaśāstra
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 52.1 bahūnām ekasaṃrodhaḥ pitā putrahito bhavet /
ArthaŚ, 2, 1, 18.1 nivṛttaparihārān pitevānugṛhṇīyāt //
ArthaŚ, 4, 3, 43.1 sarvatra copahatān pitevānugṛhṇīyāt //
Avadānaśataka
AvŚat, 6, 3.1 tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavān pitā /
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 70.0 pitā mātrā //
Buddhacarita
BCar, 2, 52.2 vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa //
BCar, 6, 10.1 kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā /
Carakasaṃhitā
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Lalitavistara
LalVis, 3, 33.2 yadbodhisattve pratirūpajanme mātā pitā kutra ca śuddhabhāvāḥ //
LalVis, 3, 44.2 pitā ca śuddhodanu tatra tatra pratirūpa tasmājjananī guṇānvitā //
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
Mahābhārata
MBh, 1, 5, 1.2 purāṇam akhilaṃ tāta pitā te 'dhītavān purā /
MBh, 1, 5, 16.5 tāṃ tu prādāt pitā paścād bhṛgave śāstravat tadā /
MBh, 1, 5, 19.2 paścāt tvimāṃ pitā prādād bhṛgave 'nṛtakāriṇe //
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 6, 8.2 taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm //
MBh, 1, 8, 13.1 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām /
MBh, 1, 8, 19.1 dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ /
MBh, 1, 12, 5.7 pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat /
MBh, 1, 13, 7.1 pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ /
MBh, 1, 13, 9.1 āstīkasya pitā hyāsīt prajāpatisamaḥ prabhuḥ /
MBh, 1, 14, 2.2 prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase //
MBh, 1, 14, 3.1 asmacchuśrūṣaṇe nityaṃ pitā hi niratastava /
MBh, 1, 14, 3.2 ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada //
MBh, 1, 24, 4.10 bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ //
MBh, 1, 26, 6.1 dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam /
MBh, 1, 36, 24.1 tejasvinastava pitā tathaiva ca tapasvinaḥ /
MBh, 1, 37, 9.1 śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ /
MBh, 1, 37, 20.1 tam abravīt pitā brahmaṃstathā kopasamanvitam /
MBh, 1, 44, 20.1 astītyuktvā gato yasmāt pitā garbhastham eva tam /
MBh, 1, 45, 3.2 jānanti tu bhavantastad yathāvṛttaḥ pitā mama /
MBh, 1, 45, 6.3 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava /
MBh, 1, 45, 12.1 govindasya priyaścāsīt pitā te janamejaya /
MBh, 1, 45, 15.2 prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat /
MBh, 1, 45, 18.1 kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ /
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 45, 22.2 na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava //
MBh, 1, 45, 26.2 sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā //
MBh, 1, 46, 11.1 ityuktvā prayayau tatra pitā yatrāsya so 'bhavat /
MBh, 1, 46, 13.1 śrutvā tu tad vaco ghoraṃ pitā te janamejaya /
MBh, 1, 46, 36.2 pratikartavyam ityeva yena me hiṃsitaḥ pitā //
MBh, 1, 46, 37.3 yadi gacched asau pāpo nanu jīvet pitā mama //
MBh, 1, 47, 5.1 yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā /
MBh, 1, 57, 68.25 pitā pitāmaho bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 61, 88.8 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 65, 9.2 gataḥ pitā me bhagavān phalānyāhartum āśramāt /
MBh, 1, 65, 15.4 asvatantrāsmi rājendra kāśyapo me guruḥ pitā /
MBh, 1, 67, 5.2 phalāhāro gato rājan pitā me ita āśramāt /
MBh, 1, 67, 5.5 pitā hi me prabhur nityaṃ daivataṃ paramaṃ mama /
MBh, 1, 67, 5.6 yasya māṃ dāsyati pitā sa me bhartā bhaviṣyati /
MBh, 1, 67, 5.7 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 1, 67, 7.2 ātmano mitram ātmaiva tathā cātmātmanaḥ pitā /
MBh, 1, 68, 1.17 sūtikāle prasūyeti bhagavāṃste pitābravīt /
MBh, 1, 68, 9.32 sa pitā tava rājendrastasya tvaṃ vaśago bhava /
MBh, 1, 68, 9.36 tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me /
MBh, 1, 68, 11.13 ajñānān me pitā ceti duruktaṃ vāpi cānṛtam /
MBh, 1, 68, 48.8 dveṣṭi tāṃśca pitā cāpi svabīje na tathā nṛpa /
MBh, 1, 68, 68.7 evaṃvidhaḥ pitā rājan mātā me menakāpsarāḥ //
MBh, 1, 68, 74.1 sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava /
MBh, 1, 68, 75.1 menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā /
MBh, 1, 68, 75.5 ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā /
MBh, 1, 70, 16.2 sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam //
MBh, 1, 71, 37.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā tapodhanaḥ /
MBh, 1, 72, 6.2 pūjyo mānyaśca bhagavān yathā tava pitā mama /
MBh, 1, 72, 8.1 yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava /
MBh, 1, 73, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MBh, 1, 73, 23.23 vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat /
MBh, 1, 73, 36.14 vacanair madhuraiḥ ślakṣṇaiḥ sāntvayāmāsa tāṃ pitā //
MBh, 1, 75, 14.3 anu māṃ tatra gacchet sā yatra dāsyati me pitā //
MBh, 1, 75, 20.5 anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MBh, 1, 75, 22.5 atastvām anuyāsyāmi yatra dāsyati te pitā //
MBh, 1, 78, 14.6 kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā /
MBh, 1, 78, 15.3 ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā /
MBh, 1, 84, 1.2 ahaṃ yayātir nahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MBh, 1, 88, 12.29 śṛṇudhvaṃ sahitāḥ putrā nāhuṣo 'yaṃ pitā mama /
MBh, 1, 88, 21.2 yayātir asmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MBh, 1, 89, 4.4 pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ /
MBh, 1, 92, 24.24 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā /
MBh, 1, 94, 16.2 sa eva rājā bhūtānāṃ sarveṣām abhavat pitā //
MBh, 1, 94, 55.9 vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum //
MBh, 1, 94, 64.15 nākāmayata taṃ dātuṃ pitā tava varaṃ tadā /
MBh, 1, 94, 72.1 tena me bahuśastāta pitā te parikīrtitaḥ /
MBh, 1, 94, 94.4 svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam /
MBh, 1, 96, 41.9 yathā pitāsya kauravyaḥ śaṃtanur nṛpasattamaḥ //
MBh, 1, 96, 53.114 tāṃ pitā tvatyajacchīghraṃ trasto bhīṣmasya kilbiṣāt /
MBh, 1, 99, 11.11 tataḥ pitā vasuścaiva pitaraśca tapodhanāḥ //
MBh, 1, 99, 28.2 teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ //
MBh, 1, 103, 8.2 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ /
MBh, 1, 104, 1.2 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 105, 2.11 tatastasyāḥ pitā rājann udvāham akarot prabhuḥ /
MBh, 1, 110, 3.1 śaśvad dharmātmanā jāto bāla eva pitā mama /
MBh, 1, 112, 13.5 apālayat sarvavarṇān pitā putrān ivaurasān //
MBh, 1, 113, 10.6 śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ /
MBh, 1, 113, 12.6 ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ /
MBh, 1, 113, 12.14 pitā te ṛṇanirmuktastvayā putreṇa kāśyapa /
MBh, 1, 113, 13.1 kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha /
MBh, 1, 116, 30.48 kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ /
MBh, 1, 116, 30.49 yudhiṣṭhiraḥ pitā jyeṣṭhaścaturṇāṃ dharmataḥ sadā /
MBh, 1, 132, 14.2 vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā //
MBh, 1, 133, 10.1 piteva hi nṛpo 'smākam abhūcchāṃtanavaḥ purā /
MBh, 1, 133, 14.1 pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ /
MBh, 1, 145, 27.1 iha jātā vivṛddhāsmi pitā ceha mameti ca /
MBh, 1, 145, 28.1 svargato hi pitā vṛddhastathā mātā ciraṃ tava /
MBh, 1, 146, 15.5 śikṣaye tat pitā mātā tat putraśca caritrataḥ //
MBh, 1, 146, 22.7 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ /
MBh, 1, 147, 19.2 pitā mātā ca sā caiva kanyā prarurudustrayaḥ //
MBh, 1, 152, 19.11 ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ /
MBh, 1, 162, 5.1 bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam /
MBh, 1, 169, 8.2 āryastveṣa pitā tasya pitustava mahātmanaḥ //
MBh, 1, 199, 49.14 mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam /
MBh, 1, 209, 24.15 bahūni ratnānyādāya āgamiṣyati te pitā /
MBh, 1, 212, 1.234 kanyāyāstu pitā bhrātā mātā mātula eva ca /
MBh, 1, 212, 1.236 mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ /
MBh, 1, 212, 1.307 yathā tasyaiva hi pitā śacyā iva śatakratuḥ /
MBh, 1, 212, 1.390 pārthasyeva pitā śakro yathā śacyā samanvitaḥ /
MBh, 1, 221, 9.2 ityevam uktvā prayayau pitā vo nirghṛṇaḥ purā /
MBh, 1, 221, 19.2 kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ //
MBh, 1, 223, 1.4 kathaṃ nāma pitāsmākaṃ duḥkhāpannā vaśaṃtvite //
MBh, 2, 5, 46.2 samaśca nābhiśaṅkyaśca yathā mātā yathā pitā //
MBh, 2, 5, 113.2 piteva pāsi dharmajña tathā pravrajitān api /
MBh, 2, 8, 22.5 śaṃtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava //
MBh, 2, 11, 50.1 pitṛlokagataś cāpi tvayā vipra pitā mama /
MBh, 2, 11, 65.1 pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ /
MBh, 2, 17, 6.1 tasya nāmākarot tatra prajāpatisamaḥ pitā /
MBh, 2, 52, 15.2 iṣṭo hi putrasya pitā sadaiva tad asmi kartā vidurāttha māṃ yathā //
MBh, 2, 67, 2.2 ehi pāṇḍava dīvyeti pitā tvām āha bhārata //
MBh, 3, 3, 5.2 tato 'nukampayā teṣāṃ savitā svapitā iva //
MBh, 3, 3, 9.2 pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja //
MBh, 3, 3, 27.1 dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ /
MBh, 3, 11, 37.2 sa vilakṣas tu rājendra duryodhanapitā tadā /
MBh, 3, 13, 112.2 na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ //
MBh, 3, 24, 7.1 piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇām ṛṣabho mahātmā /
MBh, 3, 24, 9.1 varaḥ kurūṇām adhipaḥ prajānāṃ piteva putrān apahāya cāsmān /
MBh, 3, 33, 57.1 brāhmaṇaṃ me pitā pūrvaṃ vāsayāmāsa paṇḍitam /
MBh, 3, 43, 12.1 āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ /
MBh, 3, 61, 41.1 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ /
MBh, 3, 61, 119.1 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ /
MBh, 3, 65, 28.1 kuśalī te pitā rājñi janitrī bhrātaraś ca te /
MBh, 3, 78, 2.1 damayantīm api pitā satkṛtya paravīrahā /
MBh, 3, 94, 27.1 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā /
MBh, 3, 106, 8.1 tava cāpi pitā tāta parityakto mayānagha /
MBh, 3, 106, 26.2 tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā //
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 3, 113, 7.2 provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti //
MBh, 3, 113, 22.1 sa tadvacaḥ kṛtavān ṛśyaśṛṅgo yayau ca yatrāsya pitā babhūva /
MBh, 3, 116, 22.1 āgatāya ca rāmāya tadācaṣṭa pitā svayam /
MBh, 3, 134, 29.3 pitā yadyasya varuṇo majjayainaṃ jalāśaye //
MBh, 3, 136, 11.2 taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā //
MBh, 3, 136, 17.3 yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama //
MBh, 3, 139, 6.1 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ /
MBh, 3, 156, 14.1 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ /
MBh, 3, 161, 25.1 tān apyasau mātalir abhyanandat piteva putrān anuśiṣya cainān /
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 177, 29.2 tatrāsya mātā sāvitrī pitā tvācārya ucyate //
MBh, 3, 187, 55.1 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ /
MBh, 3, 188, 25.1 pitā putrasya bhoktā ca pituḥ putras tathaiva ca /
MBh, 3, 188, 28.1 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā /
MBh, 3, 188, 42.1 na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā /
MBh, 3, 190, 39.1 athaināṃ rājñe pitādāt /
MBh, 3, 190, 43.2 tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma //
MBh, 3, 196, 4.1 pitā mātā ca bhagavan gāva eva ca sattama /
MBh, 3, 196, 18.1 āśaṃsate ca putreṣu pitā mātā ca bhārata /
MBh, 3, 196, 19.2 pitā mātā ca rājendra tuṣyato yasya nityadā /
MBh, 3, 204, 17.1 pitā mātā ca bhagavann etau me daivataṃ param /
MBh, 3, 204, 20.1 etau me paramaṃ brahman pitā mātā ca daivatam /
MBh, 3, 204, 26.2 pitā mātāgnir ātmā ca guruś ca dvijasattama //
MBh, 3, 205, 7.1 tvayā vinikṛtā mātā pitā ca dvijasattama /
MBh, 3, 227, 20.2 evaṃ ca tvāṃ pitā rājan samanujñātum arhati //
MBh, 3, 241, 27.1 dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava /
MBh, 3, 258, 13.2 tasya kopāt pitā rājan sasarjātmānam ātmanā //
MBh, 3, 265, 22.1 prajāpatisamo vipro brahmayoniḥ pitā tava /
MBh, 3, 275, 35.2 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te /
MBh, 3, 275, 37.2 tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa /
MBh, 3, 277, 24.2 sāvitrītyeva nāmāsyāścakrur viprāstathā pitā //
MBh, 3, 277, 35.1 apradātā pitā vācyo vācyaś cānupayan patiḥ /
MBh, 3, 278, 12.1 satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate /
MBh, 3, 281, 37.2 mamānapatyaḥ pṛthivīpatiḥ pitā bhavet pituḥ putraśataṃ mamaurasam /
MBh, 3, 281, 88.1 mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila /
MBh, 3, 281, 89.1 nidrāyāścābhyasūyāmi yasyā hetoḥ pitā mama /
MBh, 3, 281, 91.1 vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama /
MBh, 3, 282, 29.1 saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja /
MBh, 3, 283, 14.1 evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca /
MBh, 3, 285, 4.1 jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā /
MBh, 3, 289, 10.1 tāṃ prabhāte ca sāye ca pitā papraccha bhārata /
MBh, 3, 289, 15.3 tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama //
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 291, 8.2 pitā me dhriyate deva mātā cānye ca bāndhavāḥ /
MBh, 3, 291, 12.2 na te pitā na te mātā guravo vā śucismite /
MBh, 3, 292, 13.1 pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ /
MBh, 3, 297, 42.2 mātā gurutarā bhūmeḥ pitā uccataraśca khāt /
MBh, 3, 298, 5.2 sa bhavān suhṛd asmākam athavā naḥ pitā bhavān //
MBh, 4, 36, 15.1 trigartānme pitā yātaḥ śūnye saṃpraṇidhāya mām /
MBh, 4, 39, 20.1 kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama /
MBh, 5, 24, 10.1 yanmābravīd dhṛtarāṣṭro niśāyām ajātaśatro vacanaṃ pitā te /
MBh, 5, 30, 29.1 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca /
MBh, 5, 31, 21.1 bhrātā bhrātaram anvetu pitā putreṇa yujyatām /
MBh, 5, 33, 62.2 pitā mātāgnir ātmā ca guruśca bharatarṣabha //
MBh, 5, 35, 12.2 pitāpi te samāsīnam upāsītaiva mām adhaḥ /
MBh, 5, 44, 5.1 śarīram etau kurutaḥ pitā mātā ca bhārata /
MBh, 5, 45, 25.1 aham evāsmi vo mātā pitā putro 'smyahaṃ punaḥ /
MBh, 5, 45, 26.1 pitāmaho 'smi sthaviraḥ pitā putraśca bhārata /
MBh, 5, 53, 4.1 pitā śreṣṭhaḥ suhṛd yaśca samyak praṇihitātmavān /
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 5, 70, 74.1 pitā rājā ca vṛddhaśca sarvathā mānam arhati /
MBh, 5, 80, 37.2 pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ //
MBh, 5, 85, 17.1 pitāsi rājan putrāste vṛddhastvaṃ śiśavaḥ pare /
MBh, 5, 93, 42.1 sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ /
MBh, 5, 101, 20.1 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ /
MBh, 5, 101, 24.1 etasya hi pitā nāgaścikuro nāma mātale /
MBh, 5, 103, 10.1 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā /
MBh, 5, 117, 22.1 tad āgaccha varārohe tāritaste pitā sutaiḥ /
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 126, 23.2 pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te //
MBh, 5, 143, 2.2 kaunteyastvaṃ na rādheyo na tavādhirathaḥ pitā /
MBh, 5, 145, 8.1 pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ /
MBh, 5, 145, 16.1 mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ /
MBh, 5, 145, 36.1 andhaḥ karaṇahīneti na vai rājā pitā tava /
MBh, 5, 147, 10.1 taṃ pitā paramakruddho yayātir nahuṣātmajaḥ /
MBh, 5, 149, 16.1 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ /
MBh, 5, 164, 12.1 pitā tvasya mahātejā vṛddho 'pi yuvabhir varaḥ /
MBh, 5, 170, 4.1 mahārājo mama pitā śaṃtanur bharatarṣabhaḥ /
MBh, 5, 174, 6.1 pratipatsyati rājā sa pitā te yad anantaram /
MBh, 5, 174, 6.3 na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā //
MBh, 5, 174, 7.1 patir vāpi gatir nāryāḥ pitā vā varavarṇini /
MBh, 5, 174, 7.2 gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ //
MBh, 5, 174, 12.2 nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama /
MBh, 5, 174, 17.2 sa vepamāna utthāya mātur asyāḥ pitā tadā /
MBh, 5, 192, 27.1 āpanno me pitā yakṣa nacirād vinaśiṣyati /
MBh, 6, 10, 74.1 pitā mātā ca putraśca khaṃ dyauśca narapuṃgava /
MBh, 6, 13, 30.1 sa rājā sa śivo rājan sa pitā sa pitāmahaḥ /
MBh, 6, 14, 9.2 narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ //
MBh, 6, 15, 1.3 kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ //
MBh, 6, 15, 38.2 kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ //
MBh, 6, 15, 64.2 kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ //
MBh, 6, 16, 26.2 atīva śuśubhe tatra pitā te pūrṇacandravat //
MBh, 6, 17, 7.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, BhaGī 9, 17.1 pitāhamasya jagato mātā dhātā pitāmahaḥ /
MBh, 6, BhaGī 11, 43.1 pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān /
MBh, 6, BhaGī 11, 44.2 piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum //
MBh, 6, BhaGī 14, 4.2 tāsāṃ brahma mahadyonir ahaṃ bījapradaḥ pitā //
MBh, 6, 42, 30.2 ati sarvāṇyanīkāni pitā te 'bhivyarocata //
MBh, 6, 44, 2.1 na putraḥ pitaraṃ jajñe na pitā putram aurasam /
MBh, 6, 44, 45.1 ahanat tu pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 48, 37.2 evam uktastato rājan pitā devavratastava /
MBh, 6, 50, 100.1 pratyavidhyata tān sarvān pitā devavratastava /
MBh, 6, 50, 103.1 aprāptām eva tāṃ śaktiṃ pitā devavratastava /
MBh, 6, 51, 36.1 tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratastava /
MBh, 6, 52, 3.1 garuḍasya svayaṃ tuṇḍe pitā devavratastava /
MBh, 6, 55, 4.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, 55, 30.2 nārācena sutīkṣṇena nijaghāna pitā tava //
MBh, 6, 55, 37.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 55, 53.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 62, 29.1 yasyāsāvātmajo brahmā sarvasya jagataḥ pitā /
MBh, 6, 63, 14.1 eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ /
MBh, 6, 64, 17.1 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate /
MBh, 6, 65, 5.1 sa niryayau rathānīkaṃ pitā devavratastava /
MBh, 6, 70, 35.1 avahāraṃ tataścakre pitā devavratastava /
MBh, 6, 71, 14.1 vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratastava /
MBh, 6, 82, 17.1 sa samantāt parivṛtaḥ pitā devavratastava /
MBh, 6, 83, 5.1 bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate /
MBh, 6, 84, 6.1 virathān rathinaścakre pitā devavratastava /
MBh, 6, 84, 38.1 etacchrutvā vacaḥ krūraṃ pitā devavratastava /
MBh, 6, 89, 23.1 pitā putraṃ na jānīte putro vā pitaraṃ tathā /
MBh, 6, 92, 46.1 nyahanacca pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 97, 34.1 tathaiva samare rājan pitā devavratastava /
MBh, 6, 99, 3.1 saṃmamarda ca tat sainyaṃ pitā devavratastava /
MBh, 6, 102, 1.2 tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ /
MBh, 6, 102, 27.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 102, 44.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 102, 72.1 prāṇāṃścādatta yodhānāṃ pitā devavratastava /
MBh, 6, 102, 73.2 tathā pāṇḍavasainyāni babhañja yudhi te pitā //
MBh, 6, 105, 23.1 evam ukto mahārāja pitā devavratastava /
MBh, 6, 111, 12.1 cintayitvā mahābāhuḥ pitā devavratastava /
MBh, 6, 112, 85.1 acintayitvā tān bāṇān pitā devavratastava /
MBh, 6, 113, 18.1 vadhyamānastato rājan pitā śāṃtanavastava /
MBh, 6, 114, 81.1 evaṃ vibho tava pitā śarair viśakalīkṛtaḥ /
MBh, 6, 116, 49.2 pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan //
MBh, 6, 117, 7.2 piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā //
MBh, 7, 2, 3.2 piteva putrāṃstvarito 'bhyayāt tataḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 19, 57.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 7, 29, 41.1 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ /
MBh, 7, 31, 19.1 hanti smātra pitā putraṃ rathenābhyativartate /
MBh, 7, 45, 9.1 tam anvag evāsya pitā putragṛddhī nyavartata /
MBh, 7, 47, 11.1 pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā /
MBh, 7, 102, 85.1 pitā nastvaṃ gurur bandhustathā putrā hi te vayam /
MBh, 7, 121, 17.1 vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ /
MBh, 7, 129, 8.2 dhṛṣṭadyumnapitā rājan droṇam evābhyavartata //
MBh, 7, 131, 57.3 na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum //
MBh, 7, 144, 40.2 avadhīt samare putraṃ pitā bharatasattama //
MBh, 7, 149, 7.1 jaṭāsuro mama pitā rakṣasām agraṇīḥ purā /
MBh, 7, 157, 40.1 na pitā na ca me mātā na yūyaṃ bhrātarastathā /
MBh, 7, 165, 106.2 madhyaṃgata ivādityo duṣprekṣyaste pitābhavat //
MBh, 7, 165, 113.2 aśvatthāmā hata iti taccābudhyata te pitā //
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 165, 123.2 hata eva nṛśaṃsena pitā tava nararṣabha //
MBh, 7, 166, 19.1 pitā mama yathā kṣudrair nyastaśastro nipātitaḥ /
MBh, 7, 166, 22.1 gataḥ sa vīralokāya pitā mama na saṃśayaḥ /
MBh, 7, 166, 44.2 vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ //
MBh, 7, 166, 50.1 tajjagrāha pitā mahyam abravīccaiva sa prabhuḥ /
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 8, 27, 75.1 pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ /
MBh, 9, 3, 11.1 putro bhrātā pitā caiva svasreyo mātulastathā /
MBh, 9, 23, 35.1 maurkhyād yena pitā vṛddhaḥ pratyākhyāto janārdana /
MBh, 9, 35, 9.2 abhavad gautamo nityaṃ pitā dharmarataḥ sadā //
MBh, 9, 35, 12.2 tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā //
MBh, 9, 63, 17.1 abhijñau kṣatradharmasya mama mātā pitā ca me /
MBh, 9, 63, 36.1 snuṣābhiḥ prasnuṣābhiśca vṛddho rājā pitā mama /
MBh, 9, 64, 36.1 pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā /
MBh, 10, 1, 12.1 kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya /
MBh, 10, 4, 24.1 yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ /
MBh, 10, 5, 17.2 nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ //
MBh, 10, 5, 32.2 nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ //
MBh, 10, 9, 53.1 na me 'karot tad gāṅgeyo na karṇo na ca te pitā /
MBh, 10, 12, 13.2 agastyād bhāratācāryaḥ pratyapadyata me pitā //
MBh, 10, 17, 14.1 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ /
MBh, 11, 11, 12.1 tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ /
MBh, 12, 3, 28.1 pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ /
MBh, 12, 7, 26.1 taṃ pitā putragṛddhitvād anumene 'naye sthitam /
MBh, 12, 13, 12.1 bhavān pitā bhavānmātā bhavān bhrātā bhavān guruḥ /
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 28, 52.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 38, 40.1 narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata /
MBh, 12, 41, 4.1 dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param /
MBh, 12, 54, 36.1 tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam /
MBh, 12, 70, 30.2 samyaṅ nītā daṇḍanītir yathā mātā yathā pitā //
MBh, 12, 76, 23.1 śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt /
MBh, 12, 92, 5.2 śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ //
MBh, 12, 105, 17.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 109, 7.1 pitā hyagnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ /
MBh, 12, 109, 15.2 daśācāryān upādhyāya upādhyāyān pitā daśa //
MBh, 12, 109, 17.2 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 12, 109, 18.1 avadhyā hi sadā mātā pitā cāpyapakāriṇau /
MBh, 12, 109, 24.2 na ca mātā na ca pitā tādṛśo yādṛśo guruḥ //
MBh, 12, 121, 57.1 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ /
MBh, 12, 126, 14.2 bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ //
MBh, 12, 126, 41.1 ekaputraḥ pitā putre naṣṭe vā proṣite tathā /
MBh, 12, 133, 12.2 pālayāsmān yathānyāyaṃ yathā mātā yathā pitā //
MBh, 12, 136, 126.1 amātyo me bhava prājña piteva hi praśādhi mām /
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 137, 26.1 mātā pitā bāndhavānāṃ variṣṭhau bhāryā jarā bījamātraṃ tu putraḥ /
MBh, 12, 137, 99.1 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ /
MBh, 12, 137, 100.1 pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ /
MBh, 12, 138, 47.1 putro vā yadi vā bhrātā pitā vā yadi vā suhṛt /
MBh, 12, 144, 6.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
MBh, 12, 147, 9.2 brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka //
MBh, 12, 149, 34.1 na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā /
MBh, 12, 159, 13.3 athainaṃ parirakṣeta pitā putram ivaurasam //
MBh, 12, 169, 6.1 pitovāca /
MBh, 12, 169, 8.1 pitovāca /
MBh, 12, 169, 36.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca //
MBh, 12, 169, 37.2 putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa /
MBh, 12, 221, 72.1 pitā caiva janitrī ca śrāntau vṛttotsavāviva /
MBh, 12, 221, 76.1 prayatnenāpi cārakṣaccittaṃ putrasya vai pitā /
MBh, 12, 224, 10.1 tasmai provāca tat sarvaṃ pitā putrāya pṛcchate /
MBh, 12, 235, 15.2 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ //
MBh, 12, 242, 3.2 sarvato niṣpatiṣṇūni pitā bālān ivātmajān //
MBh, 12, 256, 4.2 asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale //
MBh, 12, 258, 13.1 pitā hyātmānam ādhatte jāyāyāṃ jajñiyām iti /
MBh, 12, 258, 15.1 jātakarmaṇi yat prāha pitā yaccopakarmaṇi /
MBh, 12, 258, 16.2 pitā yad āha dharmaḥ sa vedeṣvapi suniścitaḥ //
MBh, 12, 258, 17.1 prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā /
MBh, 12, 258, 17.2 śarīrādīni deyāni pitā tvekaḥ prayacchati //
MBh, 12, 258, 20.1 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ /
MBh, 12, 258, 20.1 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ /
MBh, 12, 258, 20.1 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ /
MBh, 12, 258, 21.1 āśiṣastā bhajantyenaṃ puruṣaṃ prāha yāḥ pitā /
MBh, 12, 258, 21.2 niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati //
MBh, 12, 258, 22.2 kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati //
MBh, 12, 258, 23.2 pitā hyalpataraṃ sthānaṃ cintayiṣyāmi mātaram //
MBh, 12, 258, 32.2 taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ //
MBh, 12, 258, 41.2 dīrghaḥ kālo vyatikrāntastatastasyāgamat pitā //
MBh, 12, 259, 10.2 bhāryā mātā pitā putro hanyate puruṣe hate /
MBh, 12, 281, 22.1 agnir ātmā ca mātā ca pitā janayitā tathā /
MBh, 12, 286, 1.2 pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke /
MBh, 12, 286, 2.1 pitā paraṃ daivataṃ mānavānāṃ mātur viśiṣṭaṃ pitaraṃ vadanti /
MBh, 12, 287, 37.1 na mātā na pitā kiṃcit kasyacit pratipadyate /
MBh, 12, 287, 38.1 mātā putraḥ pitā bhrātā bhāryā mitrajanastathā /
MBh, 12, 309, 2.3 adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam //
MBh, 12, 318, 17.2 āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ //
MBh, 12, 319, 26.2 pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai //
MBh, 12, 320, 18.1 taṃ prakramantam ājñāya pitā snehasamanvitaḥ /
MBh, 12, 321, 4.1 devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā /
MBh, 12, 321, 8.2 dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata //
MBh, 12, 321, 26.1 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ /
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 12, 326, 55.2 devānāṃ ca pitṝṇāṃ ca pitā hyeko 'ham āditaḥ //
MBh, 12, 326, 111.1 mama cāpi pitā tāta kathayāmāsa śaṃtanuḥ /
MBh, 12, 326, 119.2 sa hi mātā pitā caiva kṛtsnasya jagato guruḥ //
MBh, 12, 327, 69.2 eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ /
MBh, 12, 333, 7.2 evaṃ sa eva bhagavān pitā mātā pitāmahaḥ /
MBh, 12, 333, 19.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
MBh, 12, 333, 20.2 ko vā mama pitā loke aham eva pitāmahaḥ //
MBh, 12, 333, 21.1 pitāmahapitā caiva aham evātra kāraṇam /
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 13, 8, 14.1 na me pitā priyataro brāhmaṇebhyastathābhavat /
MBh, 13, 8, 14.2 na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ //
MBh, 13, 8, 20.2 pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā //
MBh, 13, 8, 28.1 piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ /
MBh, 13, 17, 139.2 sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ //
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 18, 41.1 pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ /
MBh, 13, 18, 43.2 tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ //
MBh, 13, 21, 19.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 13, 28, 17.2 tam āgatam abhiprekṣya pitā vākyam athābravīt //
MBh, 13, 36, 11.2 yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata //
MBh, 13, 36, 18.1 ityetanme pitā śrutvā somād adbhutadarśanāt /
MBh, 13, 44, 14.1 yasyāstu na bhaved bhrātā pitā vā bharatarṣabha /
MBh, 13, 44, 38.1 pāṇau gṛhītā tatraiva visṛjyā iti me pitā /
MBh, 13, 44, 41.2 pitā mama mahārāja bāhlīko vākyam abravīt //
MBh, 13, 46, 13.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 13, 58, 36.1 na me pitā priyataro na tvaṃ tāta tathā priyaḥ /
MBh, 13, 58, 36.2 na me pituḥ pitā rājanna cātmā na ca jīvitam //
MBh, 13, 61, 47.1 eṣā mātā pitā caiva jagataḥ pṛthivīpate /
MBh, 13, 70, 8.1 nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ /
MBh, 13, 70, 17.2 pitā pradīptāgnisamānatejā na tacchakyam anṛtaṃ vipra kartum //
MBh, 13, 73, 11.3 indro daśarathāyāha rāmāyāha pitā tathā //
MBh, 13, 75, 7.1 gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā /
MBh, 13, 83, 11.1 pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ /
MBh, 13, 83, 16.2 pratigrahītā sākṣānme piteti bharatarṣabha //
MBh, 13, 108, 12.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
MBh, 13, 108, 14.1 daśācāryān upādhyāya upādhyāyān pitā daśa /
MBh, 13, 108, 18.1 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 13, 112, 9.3 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ //
MBh, 13, 112, 12.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ /
MBh, 13, 117, 40.2 ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā //
MBh, 13, 126, 27.2 teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca //
MBh, 13, 135, 10.2 daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā //
MBh, 14, 5, 11.3 vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ //
MBh, 14, 28, 12.1 anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca /
MBh, 14, 50, 49.1 mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho /
MBh, 14, 61, 17.1 pitāpi tava dharmajña garbhe tasminmahāmate /
MBh, 14, 65, 8.2 jajñe tava pitā rājan parikṣit paravīrahā //
MBh, 14, 69, 3.2 tataḥ prāṇān punar lebhe pitā tava janeśvara /
MBh, 14, 69, 11.1 so 'vardhata yathākālaṃ pitā tava narādhipa /
MBh, 14, 69, 12.1 māsajātastu te vīra pitā bhavati bhārata /
MBh, 14, 71, 18.2 abhimanyoḥ pitā vīraḥ sa enam anuyāsyati //
MBh, 14, 75, 4.1 tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā /
MBh, 14, 77, 27.1 pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā /
MBh, 14, 80, 18.1 yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ /
MBh, 14, 80, 21.2 pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ //
MBh, 14, 82, 17.1 pitā tu me vasūn gatvā tvadarthaṃ samayācata /
MBh, 14, 93, 34.1 pitovāca /
MBh, 14, 93, 34.3 utpādya putraṃ hi pitā kṛtakṛtyo bhavatyuta //
MBh, 14, 93, 38.1 pitovāca /
MBh, 15, 6, 6.1 bhavān pitā bhavānmātā bhavānnaḥ paramo guruḥ /
MBh, 15, 8, 8.1 ahaṃ tu putro bhagavān pitā rājā guruśca me /
MBh, 15, 17, 9.1 bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 21.2 na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate //
MBh, 15, 31, 5.2 pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ //
MBh, 15, 43, 11.2 yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ //
MBh, 15, 45, 8.1 kathaṃ ca vartate cādya pitā mama sa pārthivaḥ /
MBh, 15, 45, 10.2 kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa //
MBh, 15, 45, 12.1 ātasthe sa tapastīvraṃ pitā tava tapodhanaḥ /
MBh, 15, 45, 31.2 dāvāgninā samāyukte sa ca rājā pitā tava //
MBh, 15, 46, 15.2 vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama //
MBh, 16, 4, 40.1 avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata /
MBh, 18, 4, 16.2 vimānena sadābhyeti pitā tava mamāntikam //
Manusmṛti
ManuS, 2, 135.2 pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā //
ManuS, 2, 144.2 sa mātā sa pitā jñeyas taṃ na druhyet kadācana //
ManuS, 2, 145.1 upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
ManuS, 2, 146.1 utpādakabrahmadātror garīyān brahmadaḥ pitā /
ManuS, 2, 147.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ManuS, 2, 150.2 bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ //
ManuS, 2, 153.1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 2, 170.2 tatrāsya mātā sāvitrī pitā tv ācārya ucyate //
ManuS, 2, 225.1 ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ /
ManuS, 2, 226.1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
ManuS, 2, 231.1 pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ /
ManuS, 3, 11.1 yasyās tu na bhaved bhrātā na vijñāyeta vā pitā /
ManuS, 3, 51.1 na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkam aṇv api /
ManuS, 3, 136.1 aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ /
ManuS, 3, 136.2 aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ //
ManuS, 3, 137.1 jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā /
ManuS, 3, 221.1 pitā yasya nivṛttaḥ syāj jīveccāpi pitāmahaḥ /
ManuS, 4, 182.1 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
ManuS, 4, 239.1 nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
ManuS, 5, 62.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ManuS, 5, 151.1 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
ManuS, 7, 135.2 saṃrakṣet sarvataś cainaṃ pitā putram ivaurasam //
ManuS, 8, 335.1 pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
ManuS, 8, 366.2 śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi //
ManuS, 8, 389.1 na mātā na pitā na strī na putras tyāgam arhati /
ManuS, 9, 3.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 9, 20.2 tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam //
ManuS, 9, 107.1 piteva pālayet putrān jyeṣṭho bhrātṝṇ yavīyasaḥ /
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 120.2 pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet //
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 166.1 mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi /
ManuS, 9, 183.1 pitā hared aputrasya rikthaṃ bhrātara eva ca /
ManuS, 9, 205.1 paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt /
ManuS, 9, 211.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
Rāmāyaṇa
Rām, Bā, 9, 14.1 pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ /
Rām, Bā, 31, 19.1 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ /
Rām, Bā, 31, 19.2 yasya no dāsyati pitā sa no bhartā bhaviṣyati //
Rām, Bā, 33, 6.1 sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ /
Rām, Bā, 60, 20.1 pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasam /
Rām, Bā, 61, 4.1 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ /
Rām, Bā, 61, 6.3 piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt //
Rām, Bā, 70, 13.1 māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ /
Rām, Bā, 73, 5.1 dadau kanyāpitā tāsāṃ dāsīdāsam anuttamam /
Rām, Ay, 1, 5.2 svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha //
Rām, Ay, 2, 26.2 nikhilenānupūrvyā ca pitā putrān ivaurasān //
Rām, Ay, 2, 28.2 utsaveṣu ca sarveṣu piteva parituṣyati //
Rām, Ay, 4, 36.2 evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā //
Rām, Ay, 4, 40.2 yena tvayā daśaratho guṇair ārādhitaḥ pitā //
Rām, Ay, 5, 8.1 prasannas te pitā rāma yauvarājyam avāpsyasi /
Rām, Ay, 5, 9.2 pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā //
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 16, 9.1 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati /
Rām, Ay, 16, 11.1 kaccin mayā nāparādham ajñānād yena me pitā /
Rām, Ay, 16, 16.1 kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā //
Rām, Ay, 16, 53.1 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā /
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ay, 20, 16.2 na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā //
Rām, Ay, 21, 10.1 yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ /
Rām, Ay, 23, 27.2 vanditavyo daśarathaḥ pitā mama nareśvaraḥ //
Rām, Ay, 24, 2.1 āryaputra pitā mātā bhrātā putras tathā snuṣā /
Rām, Ay, 24, 4.1 na pitā nātmajo nātmā na mātā na sakhījanaḥ /
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Ay, 27, 30.1 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ /
Rām, Ay, 34, 26.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
Rām, Ay, 35, 26.1 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau /
Rām, Ay, 39, 10.1 śayānam anaghaṃ rātrau pitevābhipariṣvajan /
Rām, Ay, 45, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 49, 2.1 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt /
Rām, Ay, 52, 21.2 bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ //
Rām, Ay, 57, 32.2 pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi //
Rām, Ay, 58, 25.2 nipetatuḥ śarīre 'sya pitā cāsyedam abravīt //
Rām, Ay, 64, 6.1 kaccit sukuśalī rājā pitā daśaratho mama /
Rām, Ay, 66, 14.3 yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ //
Rām, Ay, 66, 23.2 dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam //
Rām, Ay, 66, 26.1 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ /
Rām, Ay, 66, 27.1 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ /
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ay, 66, 41.2 yācitas te pitā rājyaṃ rāmasya ca vivāsanam //
Rām, Ay, 66, 42.1 sa svavṛttiṃ samāsthāya pitā te tat tathākarot /
Rām, Ay, 67, 4.2 aṅgāram upagūhya sma pitā me nāvabuddhavān //
Rām, Ay, 68, 6.1 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 68, 10.2 vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ //
Rām, Ay, 72, 8.1 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā /
Rām, Ay, 80, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 95, 17.1 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ay, 98, 31.2 dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ //
Rām, Ay, 98, 32.2 arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ //
Rām, Ay, 98, 34.1 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ /
Rām, Ay, 98, 39.2 tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā //
Rām, Ay, 98, 49.1 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca /
Rām, Ay, 99, 3.1 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan /
Rām, Ay, 100, 4.1 tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
Rām, Ay, 100, 6.1 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu /
Rām, Ay, 103, 2.2 ācāryaś caiva kākutstha pitā mātā ca rāghava //
Rām, Ay, 103, 3.1 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha /
Rām, Ay, 103, 11.1 sa hi rājā janayitā pitā daśaratho mama /
Rām, Ay, 105, 17.1 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava /
Rām, Ay, 110, 31.1 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ /
Rām, Ay, 110, 33.1 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā /
Rām, Ay, 110, 34.1 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt /
Rām, Ār, 14, 27.2 tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama //
Rām, Ār, 59, 6.2 paraloke mahārājo nūnaṃ drakṣyati me pitā //
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ki, 18, 13.1 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati /
Rām, Ki, 21, 15.2 pitā hi bandhuḥ putrasya na mātā harisattama //
Rām, Ki, 38, 15.1 tataḥ kāñcanaśailābhas tārāyā vīryavān pitā /
Rām, Ki, 38, 17.2 pitā hanumataḥ śrīmān kesarī pratyadṛśyata //
Rām, Ki, 53, 8.2 dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā //
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Su, 31, 8.1 ko nau putraḥ pitā bhrātā bhartā vā te sumadhyame /
Rām, Su, 33, 74.1 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ /
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā /
Rām, Su, 49, 4.2 piteva bandhur lokasya sureśvarasamadyutiḥ //
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Yu, 15, 9.2 tam ahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā //
Rām, Yu, 32, 19.1 suṣeṇaḥ paścimadvāraṃ gatastārāpitā hariḥ /
Rām, Yu, 66, 18.1 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ /
Rām, Yu, 70, 27.2 anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā //
Rām, Yu, 74, 23.1 doṣair etaiḥ parityakto mayā bhrātā pitā tava /
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 107, 7.1 eṣa rājā vimānasthaḥ pitā daśarathastava /
Rām, Utt, 2, 29.2 piteva tapasā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 3, 1.2 acireṇaiva kālena piteva tapasi sthitaḥ //
Rām, Utt, 4, 19.2 tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā //
Rām, Utt, 9, 25.1 atha nāmākarot tasya pitāmahasamaḥ pitā /
Rām, Utt, 12, 28.2 pitā tasyākaronnāma meghanāda iti svayam //
Rām, Utt, 17, 7.1 kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ /
Rām, Utt, 17, 10.1 na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara /
Rām, Utt, 17, 11.2 abhipretastrilokeśastasmānnānyasya me pitā //
Rām, Utt, 17, 12.3 tena rātrau prasupto me pitā pāpena hiṃsitaḥ //
Rām, Utt, 34, 4.1 tatastaṃ vānarāmātyastārastārāpitā prabhuḥ /
Rām, Utt, 35, 19.2 yatra rājyaṃ praśāstyasya kesarī nāma vai pitā //
Rām, Utt, 36, 35.1 atha ṛkṣarajā nāma vālisugrīvayoḥ pitā /
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 69, 3.1 purā vaidarbhako rājā pitā mama mahāyaśāḥ /
Rām, Utt, 70, 15.1 nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ /
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Saundarānanda
SaundĀ, 18, 31.1 adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodano me nṛpatiḥ piteti /
Agnipurāṇa
AgniPur, 6, 38.2 śabdabhedācca kumbhena śabdaṃ kurvaṃś ca tatpitā //
AgniPur, 6, 47.2 pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //
Amarakośa
AKośa, 2, 292.2 svajāte tvaurasorasyau tātastu janakaḥ pitā //
AKośa, 2, 295.1 patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ /
AKośa, 2, 297.1 pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ /
AKośa, 2, 297.1 pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ /
Bodhicaryāvatāra
BoCA, 9, 64.2 ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ //
BoCA, 9, 65.1 sattvaṃ rajastamo vāpi na putro na pitā yataḥ /
BoCA, 9, 114.1 pitā cen na vinā putrātkutaḥ putrasya sambhavaḥ /
BoCA, 9, 114.2 putrābhāve pitā nāsti tathā sattvaṃ tayor dvayoḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 27.2 yena rājyasukhāndhena prajāpālaḥ pitā hataḥ //
BKŚS, 1, 32.1 kim āryaputra putreṇa yadā rājñā pitā hataḥ /
BKŚS, 1, 40.1 bhartur īdṛśi vṛttānte mantrī tasyāvayoḥ pitā /
BKŚS, 1, 82.2 prajābhis tac ca na mṛṣā mayā hi nihataḥ pitā //
BKŚS, 3, 47.1 siddhamātaṅgavidyo 'yaṃ pitā mama maharddhikaḥ /
BKŚS, 4, 22.1 devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam /
BKŚS, 4, 115.1 tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām /
BKŚS, 5, 268.1 tad āstāṃ tāvad ātmā me tava vā dayitaḥ pitā /
BKŚS, 6, 3.2 cakravartipitā lokāv ubhau vijayatām iti //
BKŚS, 8, 45.1 tenoktam aham apy etān na jānāmi pitā tu me /
BKŚS, 14, 25.1 evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti /
BKŚS, 14, 56.1 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā /
BKŚS, 14, 78.1 evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā /
BKŚS, 15, 15.2 pitāhaṃ varapakṣe 'sya samastam avarodhanam //
BKŚS, 15, 122.2 pitāpi hi viṣaṃ khādan naiva putrair upekṣyate //
BKŚS, 18, 10.1 yaś ca putras tayor jātas tasya nāmākarot pitā /
BKŚS, 18, 424.1 pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama /
BKŚS, 18, 540.1 putri gandharvadatte 'yaṃ sānudāsaḥ pitā tvayā /
BKŚS, 18, 670.1 etha yāte kvacit kāle pitā vām ittham ādiśat /
BKŚS, 20, 88.1 sarvathā putradārāṇāṃ pitā bhartṛsamo ripuḥ /
BKŚS, 22, 21.1 kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā /
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 74.2 pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam //
BKŚS, 22, 203.1 tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi /
BKŚS, 22, 229.1 tam uvāca pitā putraṃ tyaktvā vedān anarthakān /
BKŚS, 23, 106.2 śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat //
BKŚS, 23, 111.1 ekadā nau pitāvocat putrakau śṛṇutaṃ hitam /
Daśakumāracarita
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 2, 2, 112.1 māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicid ibhyakumārāyānvajānād bhāryāṃ me pitā //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 4, 40.0 anaiṣīcca me pitā devasyālakeśvarasyāsthānīm //
DKCar, 2, 4, 115.0 ānītaśca pitā me viviktāyāṃ bhūmau darbhaśayyāmadhiśāyya sthito 'bhūt //
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
DKCar, 2, 5, 90.1 mātā ca pitā ca bhūtvāhameva vyavardhayam //
DKCar, 2, 8, 175.0 vṛddhenoktam sindhudattaputrāṇāṃ katamaste pitā iti //
Divyāvadāna
Divyāv, 1, 63.0 pitā kathayati putra tāvantaṃ me ratnajātamasti //
Divyāv, 1, 224.0 sa tvayā vaktavyaḥ dṛṣṭaste mayā pitā //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 265.0 sa vaktavyo dṛṣṭaste mayā pitā //
Divyāv, 1, 318.0 sā tvayā vaktavyā dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Divyāv, 1, 356.0 upasaṃkramya kathayati bhadramukha dṛṣṭaste mayā pitā //
Divyāv, 1, 370.0 upasaṃkramya kathayati bhagini dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī //
Divyāv, 2, 101.0 tataste śokavinodanaṃ kṛtvā kathayanti yadā asmākaṃ pitā jīvati tadā tadadhīnāḥ prāṇāḥ //
Divyāv, 7, 189.0 yathā cāsya śāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ śuddhodanaḥ pitā mātā mahāmāyā rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 7, 206.0 śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam ānando bhikṣurupāsakaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaram rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 8, 125.0 dharmatā caiṣā na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate //
Divyāv, 13, 168.1 asmākamapi pitā vistīrṇaparivāraḥ //
Divyāv, 17, 164.1 janapadān gatasya pitā glānībhūtaḥ //
Divyāv, 17, 166.1 tatastairamātyaiḥ saṃdeśo visarjitaḥ pitā te glānībhūtaḥ //
Divyāv, 17, 169.1 tasyānāgacchataḥ pitā kālagataḥ //
Divyāv, 17, 170.1 tairamātyaiḥ punaḥ saṃdeśo visarjitaḥ pitā te kāladharmaṇā saṃyuktaḥ //
Divyāv, 17, 172.1 tato 'sau saṃlakṣayati yadi mama pitā kālagataḥ kiṃ bhūyo 'haṃ gacchāmīti tato bhūyaḥ saṃdeśo 'bhyāgataḥ //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 558.1 yenaivaṃ hi yathā pitā gacchati putro 'pi tenaiva gacchati //
Divyāv, 18, 561.1 yatraiva hi tīrthe pitā snāti putro 'pi tasmin snāti na ca tīrthaṃ putrasya snāyato doṣakārakaṃ bhavati //
Divyāv, 18, 563.1 api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati //
Divyāv, 18, 581.1 āgamya pitā asya atīva taṃ putraṃ dṛṣṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāptaḥ //
Divyāv, 18, 586.1 yato 'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 19, 216.1 ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 430.1 te kathayanti bhavantaḥ anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Harivaṃśa
HV, 3, 9.3 taṃ bhūyo janayāmāsa piteva munipuṃgavam //
HV, 9, 49.3 babhūvātha pitā rājye kuvalāśvaṃ nyayojayat //
HV, 9, 92.2 pitā tv enam athovāca śvapākaiḥ saha vartaya /
HV, 9, 94.2 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau //
HV, 10, 68.1 ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat /
HV, 11, 17.2 taṃ pitā mama hastena bhittvā bhūmim ayācata //
HV, 11, 20.1 tataḥ pitā me suprīto vācā madhurayā tadā /
HV, 12, 1.3 praśnaṃ tam evānvapṛcchaṃ yan me pṛṣṭaḥ purā pitā //
HV, 15, 62.2 drupadasya pitā rājan mamaivānumate tadā //
HV, 16, 20.2 mātā ca pūjitā vṛddhā pitā ca paritoṣitaḥ //
HV, 16, 21.1 yadā mātā pitā caiva saṃyuktau kāladharmaṇā /
HV, 18, 27.1 āmantrya pitaraṃ tāta pitā tān abravīt tadā /
HV, 19, 13.1 caturṇāṃ tu pitā yo 'sau brāhmaṇānāṃ mahātmanām /
HV, 20, 1.2 pitā somasya vai rājañ jajñe 'trir bhagavān ṛṣiḥ /
HV, 23, 102.2 teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ //
HV, 23, 121.2 abhimanyoḥ parīkṣit tu pitā tava janeśvara //
HV, 26, 12.1 pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau /
Harṣacarita
Harṣacarita, 1, 125.1 tāṃ khalu devīm antarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvātsvagṛham ānāyayata //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kumārasaṃbhava
KumSaṃ, 2, 14.1 tvaṃ pitṝṇām api pitā devānām api devatā /
KumSaṃ, 6, 80.2 mātaraṃ kalpayanty enām īśo hi jagataḥ pitā //
Kāmasūtra
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
Kātyāyanasmṛti
KātySmṛ, 1, 116.2 jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
KātySmṛ, 1, 363.2 pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā //
KātySmṛ, 1, 466.1 pitāsvatantraḥ pitṛmān bhrātā bhrātṛvya eva vā /
KātySmṛ, 1, 844.1 jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet /
KātySmṛ, 1, 853.1 dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā /
KātySmṛ, 1, 868.2 etat sarvaṃ pitā putrair vibhāge naiva dāpyate //
KātySmṛ, 1, 914.1 na bhartā naiva ca suto na pitā bhrātaro na ca /
KātySmṛ, 1, 930.2 tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ //
KātySmṛ, 1, 931.1 vibhakte saṃsthite dravyaṃ putrābhāve pitā haret /
Kāvyālaṃkāra
KāvyAl, 4, 43.1 hato 'nena mama bhrātā mama putraḥ pitā mama /
KāvyAl, 5, 14.2 yatirmama pitā bālyāt sūnuryasyāham aurasaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 12, 17.1 pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ /
KūPur, 1, 14, 35.2 dakṣo yajñena yajate pitā me pūrvajanmani /
KūPur, 1, 21, 23.2 īśvarārādhanarataḥ pitāsmākamabhūditi //
KūPur, 1, 38, 30.1 tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
KūPur, 1, 38, 31.1 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
KūPur, 2, 6, 3.1 sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
KūPur, 2, 11, 129.1 parāśaro 'pi sanakāt pitā me sarvatattvadṛk /
KūPur, 2, 12, 26.1 upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ /
KūPur, 2, 12, 34.1 yāvat pitā ca mātā ca dvāvetau nirvikāriṇau /
KūPur, 2, 12, 35.1 pitā mātā ca suprītau syātāṃ putraguṇairyadi /
KūPur, 2, 22, 87.2 yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate //
KūPur, 2, 22, 88.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 23, 6.1 adhīyānastathā yajvā vedavicca pitā bhavet /
KūPur, 2, 23, 14.2 mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca //
KūPur, 2, 23, 63.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 31, 62.2 ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava //
KūPur, 2, 43, 58.2 mātā pitā mahādevo matto hyanyanna vidyate //
Liṅgapurāṇa
LiPur, 1, 37, 2.2 prajākāmaḥ śilādo'bhūtpitā mama mahāmune /
LiPur, 1, 37, 12.2 tasya tadvacanaṃ śrutvā pitā me lokaviśrutaḥ /
LiPur, 1, 39, 1.2 śrutvā śakreṇa kathitaṃ pitā mama mahāmuniḥ /
LiPur, 1, 42, 12.2 pitā bhaviṣyasi mama piturvai jagatāṃ mune //
LiPur, 1, 42, 14.1 labdhaputraḥ pitā rudrātprīto mama mahāmune /
LiPur, 1, 42, 25.2 śilādo'pi munirdṛṣṭvā pitā me tādṛśaṃ tadā //
LiPur, 1, 42, 27.2 rakṣako jagatāṃ yasmātpitā me putra sarvaga //
LiPur, 1, 42, 28.2 pitā putra maheśāna jagatāṃ ca jagadguro //
LiPur, 1, 43, 1.2 mayā saha pitā hṛṣṭaḥ praṇamya ca maheśvaram /
LiPur, 1, 43, 3.2 mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ //
LiPur, 1, 43, 15.1 pitā vigatasaṃjñaś ca tathā caiva pitāmahaḥ /
LiPur, 1, 43, 27.1 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ /
LiPur, 1, 44, 36.1 ṛṣayastuṣṭuvuścaiva pitā mahapurogamāḥ /
LiPur, 1, 47, 6.2 nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau //
LiPur, 1, 47, 7.2 naiṣadhaṃ yatsmṛtaṃ varṣaṃ haraye tatpitā dadau //
LiPur, 1, 47, 8.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
LiPur, 1, 47, 9.2 yaduttaraṃ śṛṅgavarṣaṃ pitā tatkurave dadau //
LiPur, 1, 62, 13.2 vyadhūnayatsa taṃ rājā pitā novāca kiṃcana //
LiPur, 1, 64, 39.1 pitā mātā ca putrāśca pautrāḥ śvaśura eva ca /
LiPur, 1, 64, 65.2 mātaḥ kutra mahātejāḥ pitā vada vadeti tām //
LiPur, 1, 64, 68.1 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi /
LiPur, 1, 64, 79.3 pitā mama mahātejā bhrātṛbhiḥ saha śaṅkara //
LiPur, 1, 65, 158.1 sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ /
LiPur, 1, 66, 5.2 pitā tvenamathovāca śvapākaiḥ saha vartaya //
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 68, 33.2 parighaṃ ca hariṃ caiva videheṣu pitā nyasat //
LiPur, 1, 69, 21.2 vasantī na ca saṃjajñe garbhasthā tāṃ pitābravīt //
LiPur, 1, 69, 24.1 tathetyuvāca tasyā vai pitā kāmamapūrayat /
LiPur, 1, 71, 85.2 strīṇāṃ mātā pitā bandhuḥ sakhā mitraṃ ca bāndhavaḥ //
LiPur, 1, 82, 86.2 vṛṣendro viśvadhṛg devo viśvasya jagataḥ pitā //
LiPur, 1, 94, 1.2 kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ /
LiPur, 1, 94, 3.3 purāndhakāsureśasya pitā kālāntakopamaḥ //
LiPur, 1, 96, 17.1 uvāca vākyamīśānaḥ pitā putramivaurasam /
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 137.1 hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā /
LiPur, 1, 107, 57.1 pitā tava mahādevaḥ pitā vai jagatāṃ mune /
LiPur, 1, 107, 57.1 pitā tava mahādevaḥ pitā vai jagatāṃ mune /
LiPur, 2, 5, 20.2 jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai //
LiPur, 2, 7, 19.2 pitā tasya tathā cānyāṃ pariṇīya yathāvidhi //
LiPur, 2, 8, 25.2 tatastasyāstadā tasya bhrātṛbhirnihataḥ pitā //
LiPur, 2, 8, 31.1 uddhṛtā ca tathā mātā pitā śyālāśca suvratāḥ /
Matsyapurāṇa
MPur, 11, 52.2 ko me pitāthavā bhrātā kā me mātā bhavediha //
MPur, 11, 63.1 tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 18, 28.1 tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā /
MPur, 19, 6.2 devo yadi pitā jātaḥ śubhakarmānuyogataḥ //
MPur, 21, 6.1 adharma eṣa iti vaḥ pitā tān abhyavārayat /
MPur, 25, 45.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ /
MPur, 26, 6.2 pūjyo mānyaśca bhagavānyathā mama pitā tava /
MPur, 26, 8.1 yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava /
MPur, 27, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MPur, 29, 17.3 anuyāsyati māṃ tatra yatra dāsyati me pitā //
MPur, 29, 23.3 dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MPur, 29, 25.3 anuyāsyāmyahaṃ tatra yatra dāsyati te pitā //
MPur, 32, 14.2 kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā //
MPur, 38, 1.2 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MPur, 44, 29.1 parighaṃ ca hariṃ caiva videhe'sthāpayatpitā /
MPur, 48, 86.2 tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā //
MPur, 49, 77.2 babhūva yena vikramya pṛthukasya pitā hataḥ //
MPur, 141, 80.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 167, 42.2 ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ /
MPur, 167, 43.1 māṃ putrakāmaḥ prathamaṃ pitā te'ṅgiraso muniḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 23.1 yo na bhrātā na ca pitā na putro na niyogakṛt /
NāSmṛ, 2, 1, 6.2 pitā mokṣitavya ṛṇād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 1, 9.2 kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 33.1 tayor api pitā śreyān bījaprādhānyadarśanāt /
NāSmṛ, 2, 12, 20.1 pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ /
NāSmṛ, 2, 12, 27.1 ato 'pravṛtte rajasi kanyāṃ dadyāt pitā sakṛt /
NāSmṛ, 2, 13, 4.1 pitaiva vā svayaṃ putrān vibhajed vayasi sthitaḥ /
NāSmṛ, 2, 13, 5.1 bibhṛyād vecchataḥ sarvāñ jyeṣṭho bhrātā yathā pitā /
NāSmṛ, 2, 13, 7.2 tasyāpy eṣa vidhir dṛṣṭo mātāpīṣṭe yathā pitā //
NāSmṛ, 2, 13, 12.1 dvāv āṃśau pratipadyeta vibhajann ātmanaḥ pitā /
NāSmṛ, 2, 13, 15.2 teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ //
NāSmṛ, 2, 13, 16.2 teṣāṃ voḍhāpitā jñeyas te ca bhāgaharāḥ smṛtāḥ //
NāSmṛ, 2, 13, 31.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
NāSmṛ, 2, 13, 32.2 bhrātṛbhis tad vibhaktavyam ṛṇī na syād yathā pitā //
NāSmṛ, 2, 15/16, 31.1 putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 9, 234.1 liṅgakartrī yathā mātā śāstrakartā yathā pitā /
PABh zu PāśupSūtra, 5, 25, 6.1 anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā /
Suśrutasaṃhitā
Su, Utt., 36, 11.2 bālaṃ bālapitā devo naigameṣo 'bhirakṣatu //
Tantrākhyāyikā
TAkhy, 1, 544.1 atha duṣṭabuddhinā svagṛhaṃ gatena pitābhihitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 12.3 pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha //
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 10, 16.2 kathyante vahnayaś caite pitā putratrayaṃ ca yat //
ViPur, 1, 11, 28.2 icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama //
ViPur, 1, 11, 34.1 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā /
ViPur, 1, 13, 89.1 prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā /
ViPur, 1, 14, 14.1 pitovāca /
ViPur, 1, 17, 12.1 pādapraṇāmāvanataṃ tam utthāpya pitā sutam /
ViPur, 1, 18, 12.2 pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
ViPur, 1, 18, 13.2 vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
ViPur, 1, 18, 15.1 pitā ca mama sarvasmiñ jagatyutkṛṣṭaceṣṭitaḥ /
ViPur, 1, 18, 16.1 gurūṇām api sarveṣāṃ pitā paramako guruḥ /
ViPur, 1, 18, 17.1 pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ /
ViPur, 1, 20, 24.2 tvatprasādāt prabho sadyas tena mucyeta me pitā //
ViPur, 1, 20, 30.1 taṃ pitā mūrdhnyupāghrāya pariṣvajya ca pīḍitam /
ViPur, 2, 1, 12.1 jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā /
ViPur, 2, 1, 19.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
ViPur, 2, 1, 32.2 kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā //
ViPur, 2, 13, 31.2 piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ //
ViPur, 2, 13, 97.2 patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham //
ViPur, 2, 14, 18.2 paramārthabhūtaḥ so 'nyasya paramārtho hi tatpitā //
ViPur, 3, 3, 18.2 tasmādasmatpitā śaktirvyāsas tasmādahaṃ mune //
ViPur, 3, 10, 4.2 putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam //
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 15, 32.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 33.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 34.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 35.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 36.1 mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ /
ViPur, 3, 15, 36.1 mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ /
ViPur, 3, 18, 64.1 tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ /
ViPur, 3, 18, 88.2 sa cāpi kārayāmāsa pitā tasyāḥ svayaṃvaram //
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 5, 23.1 abhūd videho 'sya piteti vaidehaḥ mathanān mithir iti //
ViPur, 4, 9, 11.1 bhayatrāṇād annadānād bhavān asmatpitāśeṣalokānām uttamottamo bhavān yasyāhaṃ putras trilokendraḥ //
ViPur, 4, 10, 12.1 taṃ ca pitā śaśāpa tvatprasūtir na rājyārhā bhaviṣyatīti //
ViPur, 4, 12, 35.1 tasya ca vidarbha iti pitā nāma cakre //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 123.1 tatas tasyāḥ pitā gāndinīti nāma cakāra //
ViPur, 4, 24, 131.1 utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā /
ViPur, 5, 24, 16.1 pitā mātā tathā bhrātā bhartā bandhujanaśca kim /
ViPur, 6, 1, 55.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān /
Viṣṇusmṛti
ViSmṛ, 6, 33.1 na pitā putrakṛtam //
ViSmṛ, 15, 45.2 pitā putrasya jātasya paśyeccejjīvato mukham //
ViSmṛ, 17, 1.1 pitā cet putrān vibhajet tasya svecchā svayam upārjite 'rthe //
ViSmṛ, 17, 20.1 śeṣeṣu ca pitā haret //
ViSmṛ, 24, 38.1 pitā pitāmaho bhrātā sakulyo mātāmaho mātā ceti kanyāpradāḥ //
ViSmṛ, 28, 38.1 tatrāsya mātā sāvitrī bhavati pitā tvācāryaḥ //
ViSmṛ, 30, 44.1 utpādakabrahmadātror garīyān brahmadaḥ pitā /
ViSmṛ, 30, 45.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ViSmṛ, 31, 2.1 mātā pitā ācāryaśca //
ViSmṛ, 31, 8.1 pitā gārhapatyo 'gniḥ dakṣiṇāgnir mātā gurur āhavanīyaḥ //
ViSmṛ, 32, 17.2 pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā //
ViSmṛ, 75, 1.1 pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt //
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 75, 5.1 yasya pitā pitāmahaśca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt //
ViSmṛ, 86, 13.1 pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
Yājñavalkyasmṛti
YāSmṛ, 1, 63.1 pitā pitāmaho bhrātā sakulyo jananī tathā /
YāSmṛ, 1, 85.1 rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārddhake /
YāSmṛ, 1, 335.2 syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā //
YāSmṛ, 2, 46.1 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
YāSmṛ, 2, 114.1 vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān /
YāSmṛ, 2, 130.2 dadyān mātā pitā vā yaṃ sa putro dattako bhavet //
Śatakatraya
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 244.1 pitā tvāvuka āvuttabhāvukau bhaginīpatau /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 22.2 itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ //
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 3, 13, 7.1 tvam ekaḥ sarvabhūtānāṃ janmakṛd vṛttidaḥ pitā /
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 3, 14, 13.1 purā pitā no bhagavān dakṣo duhitṛvatsalaḥ /
BhāgPur, 4, 3, 24.1 tat te nirīkṣyo na pitāpi dehakṛd dakṣo mama dviṭ tadanuvratāś ca ye /
BhāgPur, 4, 18, 30.1 athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā /
BhāgPur, 4, 20, 31.2 yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum //
BhāgPur, 11, 4, 17.1 haṃsasvarūpy avadad acyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ /
BhāgPur, 11, 17, 45.1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
Bhāratamañjarī
BhāMañj, 1, 237.1 phalāni svayamādātuṃ sa niryātaḥ pitā mama /
BhāMañj, 1, 297.1 kacaḥ provāca śukro me subhru mānyo guruḥ pitā /
BhāMañj, 1, 450.1 svacchandanidhanaṃ tasmai dadau tuṣṭaḥ pitā varam /
BhāMañj, 1, 996.1 mā krudhaḥ putra sa pitā pūrṇāyuste divaṃ gataḥ /
BhāMañj, 5, 387.2 pitāsya dikcaro nāma vainateyena bhakṣitaḥ //
BhāMañj, 7, 146.1 abhimanyo tava pitā yātaḥ saṃśaptakānprati /
BhāMañj, 7, 540.1 vṛddhakṣattraḥ pitā prādādvaramasya kṣitau śiraḥ /
BhāMañj, 7, 541.1 samantapañcakābhyarṇe pitāsya tapasi sthitaḥ /
BhāMañj, 7, 747.1 purā mahyaṃ pitā prādādastraṃ nārāyaṇoditam /
BhāMañj, 13, 298.1 pitā prajānāṃ nṛpatirjagatsīdatyarājakam /
BhāMañj, 13, 641.1 anyena vartmanā putraḥ pitā cānyena gacchati /
BhāMañj, 13, 647.2 kadācitpāsyati pitā sukṛtī paralokagaḥ //
BhāMañj, 13, 709.1 medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā /
BhāMañj, 13, 970.1 tāvaccintāparaḥ so 'bhūdyāvattasya pitā svayam /
BhāMañj, 13, 1171.2 prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ //
BhāMañj, 14, 153.1 yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ /
BhāMañj, 14, 171.1 matpitā mayi vātsalyācchāpitā vasavaśca te /
Devīkālottarāgama
DevīĀgama, 1, 55.1 īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca /
Garuḍapurāṇa
GarPur, 1, 84, 41.1 mama putra pitā rakto brahmahā pāpakṛtparam /
GarPur, 1, 84, 45.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
GarPur, 1, 95, 13.1 pitā pitāmaho bhrātā sakulyo jananī tathā /
GarPur, 1, 95, 30.2 rakṣetkanyāṃ pitā bālye yauvane patireva tām //
GarPur, 1, 107, 20.1 daśāhācchudhyate mātā snānātsūte pitā śuciḥ /
GarPur, 1, 107, 20.2 saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ //
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 113, 17.1 mātā yadi bhavellakṣmīḥ pitā sākṣājjanārdanaḥ /
GarPur, 1, 113, 27.1 na pituḥ karmaṇā putraḥ pitā vā putrakarmaṇā /
GarPur, 1, 114, 64.2 sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ //
GarPur, 1, 115, 63.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
GarPur, 1, 115, 80.1 mātā śatruḥ pitā vairī bālā yena na pāṭhitāḥ /
GarPur, 1, 141, 4.2 kṣemakaśca tataḥ śūdraḥ pitā pūrvastataḥ sutaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 18.2 na kanyāyāḥ pitā vidvān gṛhṇīyācchulkam aṇvapi /
Hitopadeśa
Hitop, 0, 21.2 varam ekaḥ kulālambī yatra viśrūyate pitā //
Hitop, 0, 22.1 ṛṇakartā pitā śatrur mātā ca vyabhicāriṇī /
Hitop, 0, 37.2 mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ /
Hitop, 1, 38.4 mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam /
Hitop, 2, 109.3 nṛpatir nijalobhācca prajā rakṣet piteva hi //
Hitop, 2, 169.3 pitā vā yadi vā bhrātā putrī vā yadi vā suhṛt /
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Kathāsaritsāgara
KSS, 1, 1, 40.2 pitā tvāṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ //
KSS, 1, 2, 32.1 tato mamātibālasya pitā pañcatvamāgataḥ /
KSS, 1, 2, 42.2 ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ //
KSS, 1, 2, 43.1 tacchokādindradattasya pitā yāto mahāpatham /
KSS, 1, 6, 29.1 garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ /
KSS, 1, 7, 108.1 yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
KSS, 2, 1, 11.2 śuśubhe sa pitā tena vinayena guṇo yathā //
KSS, 2, 2, 14.2 śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ //
KSS, 2, 2, 40.2 pitā ca bāhuyuddhena hatastenaiva śauriṇā //
KSS, 2, 2, 149.1 putra śrīcaṇḍanāmāsau kopanaḥ sundarīpitā /
KSS, 2, 5, 67.2 pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ //
KSS, 2, 5, 68.1 tataḥ sa tatpitā tena tanayena samaṃ yayau /
KSS, 2, 6, 47.1 evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā /
KSS, 3, 1, 66.2 sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik //
KSS, 3, 3, 75.1 tato 'sya guhasenākhyaḥ pitā snehena yācitum /
KSS, 3, 3, 87.1 sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm /
KSS, 4, 1, 95.2 tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam //
KSS, 4, 1, 110.1 kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
KSS, 4, 2, 23.2 jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā //
KSS, 4, 2, 43.1 ityuktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ /
KSS, 4, 2, 70.2 akaroj jñātavṛttāntaḥ pitā mama mahotsavam //
KSS, 4, 2, 100.2 tatprītipratyayāt tasthau dhṛtim ālambya matpitā //
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 4, 2, 155.1 tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā /
KSS, 4, 3, 88.2 tāni skhalanti dadato vadataśca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa //
KSS, 5, 1, 23.1 ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā /
KSS, 5, 2, 99.1 ityāgrahād vadantaṃ taṃ sa pitā tatra nītavān /
KSS, 5, 2, 102.2 iti taṃ pratyavādīcca so 'pi pārśvasthitaḥ pitā //
KSS, 5, 2, 108.1 kapālasphoṭa bho deva na hantavyaḥ pitā tava /
KSS, 5, 2, 110.1 tatpitā so 'pi govindasvāmī hā putra hā guṇin /
KSS, 5, 2, 271.2 pitā papraccha govindasvāmī sāścaryakautukaḥ //
KSS, 5, 3, 61.2 dattvā me nagarīm etāṃ pitā khedād gato vanam //
KSS, 5, 3, 125.1 sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā /
KSS, 5, 3, 139.1 śaktidevastato 'vādīd amburāśau sa vaḥ pitā /
KSS, 5, 3, 140.2 badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā //
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /
KSS, 6, 1, 14.1 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
KSS, 6, 1, 27.1 tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ /
KSS, 6, 1, 41.1 ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
KSS, 6, 2, 5.1 pitā kaliṅgadattaśca jātāṃ tāṃ tādṛśīm api /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 175.1 pitā vā yadi vā putro bhāryā vā 'pi suhṛjjanaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 111.0 tatastu nāma kurvīta pitaiva daśame 'hani //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 114.2 kuladevatānakṣatrābhisambandhaṃ pitā kuryādanyo vā kulavṛddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta vā pitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Rasendracintāmaṇi
RCint, 1, 20.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
Rasārṇava
RArṇ, 1, 34.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
Skandapurāṇa
SkPur, 3, 11.2 acireṇaiva kālena pitā sampratutoṣa ha //
SkPur, 3, 21.1 yasmāc cāhaṃ pitetyuktastvayā buddhimatāṃ vara /
SkPur, 12, 8.2 bhagavannasvatantrāsmi pitā me 'styaraṇī tathā /
SkPur, 13, 127.2 nānāvādyaśatākīrṇe brahmā mama pitā svayam //
SkPur, 18, 32.1 yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ /
SkPur, 19, 1.2 evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat /
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
SkPur, 25, 6.1 pitā naḥ kaśyapaḥ śrīmānmarīciśca pitāmahaḥ /
SkPur, 25, 6.2 pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ /
SkPur, 25, 20.1 ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ /
Ānandakanda
ĀK, 1, 2, 233.1 gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 20.2 sa procyate puttra ihāpyamutra puttrī sa tenāpi bhavet pitāsau //
Śukasaptati
Śusa, 1, 2.9 kumārgacāriṇaṃ taṃ kuputraṃ dṛṣṭvā tatpitā haridattaḥ sapatnīkaḥ atīva duḥkhitaḥ saṃjātaḥ /
Śusa, 1, 7.5 tāvatpitā tathā bandhuryāvajjīvati mānavaḥ /
Śusa, 3, 3.5 kā mātā kaśca pitā /
Śusa, 21, 10.3 tatkathaṃ sā śreṣṭhivadhūstatpitā śvaśuraśca mucyantām /
Śusa, 23, 30.2 ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 65.1 tena pāpavinirmukta unmūcis tatpitā tadā /
GokPurS, 10, 71.2 surasā nāgamātā ca kesarī hanumatpitā //
Haribhaktivilāsa
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 40.0 hotrābhi [... au1 letterausjhjh] ta garbho devānām pitā matīnām patiḥ prajānām iti //
KaṭhĀ, 2, 5-7, 41.0 garbho hy eṣa devānām pitā matīnām patiḥ prajānām //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 4.2 asmatpitaiva praṣṭavya iti vyāsaḥ suto 'bravīt //
ParDhSmṛti, 3, 24.2 daśāhācchudhyate mātā tv avagāhya pitā śuciḥ //
ParDhSmṛti, 3, 25.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ParDhSmṛti, 4, 24.2 dadyān mātā pitā vāpi sa putro dattako bhavet //
ParDhSmṛti, 7, 6.2 mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 138.1 atha khalu te kumārakā yena sa pitā tenopasaṃkrāman upasaṃkramyaivaṃ vadeyuḥ /
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 170.2 ahaṃ khalveṣāṃ sattvānāṃ pitā //
SDhPS, 4, 19.1 tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 57.1 āsanne cāsya sa pitā bhavet //
SDhPS, 4, 90.1 yādṛśaste pitā tādṛśaste 'haṃ mantavyaḥ //
SDhPS, 4, 118.2 ahamasya pitā //
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 9, 4.1 asmākaṃ hi bhagavān pitā janako layanaṃ trāṇaṃ ca //
SDhPS, 14, 105.2 eṣo 'smākaṃ pitā janaka iti //
SDhPS, 15, 60.1 atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet //
SDhPS, 15, 82.2 yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayamanāthāḥ saṃvṛttāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 8.1 tava mātā pitāhaṃ vai viśvasya ca mahāmune /
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 26, 118.2 tasyā bhrātā pitā putraḥ patirvā raṇamuttamam //
SkPur (Rkh), Revākhaṇḍa, 28, 75.2 na mātā na pitā caiva na bandhur nāparo janaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 9.2 tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam //
SkPur (Rkh), Revākhaṇḍa, 42, 43.2 pitā me yājñavalkyaśca tasya tvaṃ pata māciram //
SkPur (Rkh), Revākhaṇḍa, 47, 18.1 piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 37.1 jananī me pitā vṛddho bhrātaraśca tapasvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 7.1 mama mātā pitā bhrātā ye cānye sakhibāndhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 67, 87.2 pitā rakṣati kaumārye bhartā rakṣati yauvane /
SkPur (Rkh), Revākhaṇḍa, 67, 88.2 yācyastu matpitā bhrātā mātāpi hi tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 79, 7.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 3.3 snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā //
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 181.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 29.2 ahaṃ te varadastāta gaurī mātā pitā hyaham /
SkPur (Rkh), Revākhaṇḍa, 133, 6.1 dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā /
SkPur (Rkh), Revākhaṇḍa, 133, 38.1 na dhanaṃ paitṛkaṃ putrairna pitā putrapautrikam /
SkPur (Rkh), Revākhaṇḍa, 146, 37.1 na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit /
SkPur (Rkh), Revākhaṇḍa, 146, 61.1 pitā pitāmahādyāśca pitṛke mātṛke tathā /
SkPur (Rkh), Revākhaṇḍa, 155, 77.2 pitā mātā gururbhrātā anāthā vikalendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 16.1 na mātā na pitā bandhuḥ patanaṃ narakārṇave /
SkPur (Rkh), Revākhaṇḍa, 169, 6.2 prajā rarakṣa yatnena pitā putrān ivaurasān //
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 182, 27.2 na pitā putravākyena na putraḥ pitṛkarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 218, 30.2 ihāgatya pitā tena nihato bāhuśālinā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 47.1 yathā gandhaṃ samāghrāti pitā putraiḥ samaṃ kaliḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 9.0 tebhyo vā pitā tebhyaḥ putraḥ //
ŚāṅkhŚS, 4, 18, 5.5 veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā /
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 15, 17, 3.2 pitā putrasya jātasya paśyeccet jīvato mukham //
ŚāṅkhŚS, 16, 4, 1.1 mātā ca te pitā ca te 'gre vṛkṣasya krīḍataḥ /
ŚāṅkhŚS, 16, 4, 1.2 pra tiḍāmīti te pitā garbhe muṣṭim ataṃsayat /