Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 6.2 vāyuḥ pittaṃ kaphaś ceti trayo doṣāḥ samāsataḥ //
AHS, Sū., 1, 7.1 vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca /
AHS, Sū., 1, 8.2 tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ //
AHS, Sū., 1, 10.1 taiś ca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak /
AHS, Sū., 1, 12.2 saṃsargaḥ saṃnipātaś ca taddvitrikṣayakopataḥ //
AHS, Sū., 1, 13.2 sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca //
AHS, Sū., 1, 15.1 ṣaḍ dravyam āśritās te ca yathāpūrvaṃ balāvahāḥ /
AHS, Sū., 1, 19.2 samyagyogaś ca vijñeyo rogārogyaikakāraṇam //
AHS, Sū., 1, 21.2 rajas tamaś ca manaso dvau ca doṣāv udāhṛtau //
AHS, Sū., 1, 21.2 rajas tamaś ca manaso dvau ca doṣāv udāhṛtau //
AHS, Sū., 1, 22.1 darśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam /
AHS, Sū., 1, 24.2 kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt //
AHS, Sū., 1, 25.1 śodhanaṃ śamanaṃ ceti samāsād auṣadhaṃ dvidhā /
AHS, Sū., 1, 32.1 śastrādisādhanaḥ kṛcchraḥ saṃkare ca tato gadaḥ /
AHS, Sū., 1, 35.2 tantrasyāsya paraṃ cāto vakṣyate 'dhyāyasaṃgrahaḥ //
AHS, Sū., 1, 41.1 mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca /
AHS, Sū., 1, 41.2 pāṇḍukuṣṭhānilārtānāṃ vātāsrasya ca ṣoḍaśa //
AHS, Sū., 1, 42.1 cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi /
AHS, Sū., 1, 42.2 vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite //
AHS, Sū., 1, 45.2 bālopacāre tadvyādhau tadgrahe dvau ca bhūtage //
AHS, Sū., 1, 46.2 dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage //
AHS, Sū., 2, 2.2 prātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam //
AHS, Sū., 2, 4.2 tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat //
AHS, Sū., 2, 11.1 vātapittāmayī bālo vṛddho 'jīrṇaś ca taṃ tyajet /
AHS, Sū., 2, 12.1 śītakāle vasante ca mandam eva tato 'nyadā /
AHS, Sū., 2, 12.2 taṃ kṛtvānusukhaṃ dehaṃ mardayecca samantataḥ //
AHS, Sū., 2, 13.2 ativyāyāmataḥ kāso jvaraś chardiś ca jāyate //
AHS, Sū., 2, 18.2 ādhmānapīnasājīrṇabhuktavatsu ca garhitam //
AHS, Sū., 2, 19.1 jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt /
AHS, Sū., 2, 20.2 sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet //
AHS, Sū., 2, 27.1 naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ /
AHS, Sū., 2, 28.1 prakāśayen nāpamānaṃ na ca niḥsnehatāṃ prabhoḥ /
AHS, Sū., 2, 29.2 na pīḍayed indriyāṇi na caitāny atilālayet //
AHS, Sū., 2, 30.1 trivargaśūnyaṃ nārambhaṃ bhajet taṃ cāvirodhayan /
AHS, Sū., 2, 33.1 niśi cātyayike kārye daṇḍī maulī sahāyavān /
AHS, Sū., 2, 34.1 nākrāmeccharkarāloṣṭabalisnānabhuvo na ca /
AHS, Sū., 2, 35.1 saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat /
AHS, Sū., 2, 39.2 nekṣeta pratataṃ sūkṣmaṃ dīptāmedhyāpriyāṇi ca //
AHS, Sū., 2, 44.2 madyātisaktiṃ viśrambhasvātantrye strīṣu ca tyajet //
AHS, Sū., 2, 49.2 āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān //
AHS, Sū., 3, 1.4 śiśiro 'tha vasantaś ca grīṣmo varṣāśaraddhimāḥ //
AHS, Sū., 3, 2.2 ādānaṃ ca tad ādatte nṛṇāṃ pratidinaṃ balam //
AHS, Sū., 3, 5.1 varṣādayo visargaś ca yad balaṃ visṛjaty ayam /
AHS, Sū., 3, 6.2 snigdhāś cehāmlalavaṇamadhurā balino rasāḥ //
AHS, Sū., 3, 10.2 niyuddhaṃ kuśalaiḥ sārdhaṃ pādāghātaṃ ca yuktitaḥ //
AHS, Sū., 3, 14.2 yuktyārkakiraṇān svedaṃ pādatrāṇaṃ ca sarvadā //
AHS, Sū., 3, 17.2 tadā hi śītam adhikaṃ raukṣyaṃ cādānakālajam //
AHS, Sū., 3, 19.1 tīkṣṇair vamananasyādyair laghurūkṣaiś ca bhojanaiḥ /
AHS, Sū., 3, 23.1 śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu ca /
AHS, Sū., 3, 27.1 pratyahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate /
AHS, Sū., 3, 32.1 pāṭalāvāsitaṃ cāmbhaḥ sakarpūraṃ suśītalam /
AHS, Sū., 3, 37.2 niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca //
AHS, Sū., 3, 39.2 utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ //
AHS, Sū., 3, 43.1 satuṣāreṇa marutā sahasā śītalena ca /
AHS, Sū., 3, 43.2 bhūbāṣpeṇāmlapākena malinena ca vāriṇā //
AHS, Sū., 3, 44.1 vahninaiva ca mandena teṣv ity anyonyadūṣiṣu /
AHS, Sū., 3, 44.2 bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat //
AHS, Sū., 3, 46.2 divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tv atidurdine //
AHS, Sū., 3, 50.2 tiktaṃ svādu kaṣāyaṃ ca kṣudhito 'nnaṃ bhajel laghu //
AHS, Sū., 3, 55.2 śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet //
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 4, 5.1 mūtrasya rodhāt pūrve ca prāyo rogās tadauṣadham /
AHS, Sū., 4, 5.2 vartyabhyaṅgāvagāhāś ca svedanaṃ vastikarma ca //
AHS, Sū., 4, 5.2 vartyabhyaṅgāvagāhāś ca svedanaṃ vastikarma ca //
AHS, Sū., 4, 6.1 annapānaṃ ca viḍbhedi viḍrodhottheṣu yakṣmasu /
AHS, Sū., 4, 6.2 mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam //
AHS, Sū., 4, 7.1 jīrṇāntikaṃ cottamayā mātrayā yojanādvayam /
AHS, Sū., 4, 7.2 avapīḍakam etacca saṃjñitaṃ dhāraṇāt punaḥ //
AHS, Sū., 4, 8.2 ādhmānakāsahidhmāś ca hidhmāvat tatra bheṣajam //
AHS, Sū., 4, 10.1 pravartayet kṣutiṃ saktāṃ snehasvedau ca śīlayet /
AHS, Sū., 4, 12.1 tatra yojyaṃ laghu snigdham uṣṇam alpaṃ ca bhojanam /
AHS, Sū., 4, 13.1 aṅgamardaś ca tatreṣṭaḥ svapnaḥ saṃvāhanāni ca /
AHS, Sū., 4, 13.1 aṅgamardaś ca tatreṣṭaḥ svapnaḥ saṃvāhanāni ca /
AHS, Sū., 4, 14.1 śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṃ vidhiḥ /
AHS, Sū., 4, 15.1 hitaṃ viśramaṇaṃ tatra vātaghnaś ca kriyākramaḥ /
AHS, Sū., 4, 15.2 jṛmbhāyāḥ kṣavavad rogāḥ sarvaś cānilajid vidhiḥ //
AHS, Sū., 4, 18.2 vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam //
AHS, Sū., 4, 19.1 sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate /
AHS, Sū., 4, 23.1 tataś cānekadhā prāyaḥ pavano yat prakupyati /
AHS, Sū., 4, 24.1 dhārayet tu sadā vegān hitaiṣī pretya ceha ca /
AHS, Sū., 4, 24.1 dhārayet tu sadā vegān hitaiṣī pretya ceha ca /
AHS, Sū., 4, 25.1 yateta ca yathākālaṃ malānāṃ śodhanaṃ prati /
AHS, Sū., 4, 27.2 rasāyanāni siddhāni vṛṣyayogāṃś ca kālavit //
AHS, Sū., 4, 31.2 rāgadveṣabhayādyāś ca te syur āgantavo gadāḥ //
AHS, Sū., 4, 33.2 bhūtādyasparśanopāyo nirdiṣṭaś ca pṛthak pṛthak //
AHS, Sū., 4, 34.2 nijāgantuvikārāṇām utpannānāṃ ca śāntaye //
AHS, Sū., 4, 36.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ //
AHS, Sū., 5, 3.2 aklinnam avivarṇaṃ ca tat peyaṃ gāṅgam anyathā //
AHS, Sū., 5, 5.1 tadabhāve ca bhūmiṣṭham āntarikṣānukāri yat /
AHS, Sū., 5, 7.2 anārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat //
AHS, Sū., 5, 7.2 anārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat //
AHS, Sū., 5, 8.2 paścimodadhigāḥ śīghravahā yāś cāmalodakāḥ //
AHS, Sū., 5, 10.1 himavanmalayodbhūtāḥ pathyās tā eva ca sthirāḥ /
AHS, Sū., 5, 14.2 ṛte śarannidāghābhyāṃ pibet svastho 'pi cālpaśaḥ //
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 5, 18.1 anabhiṣyandi laghu ca toyaṃ kvathitaśītalam /
AHS, Sū., 5, 23.1 jīrṇajvaraṃ mūtrakṛcchraṃ raktapittaṃ ca nāśayet /
AHS, Sū., 5, 31.1 pīnase mūtrakṛcchre ca rūkṣaṃ tu grahaṇīgade /
AHS, Sū., 5, 42.1 gavye kṣīraghṛte śreṣṭhe nindite cāvisaṃbhave /
AHS, Sū., 5, 44.2 kiṃcit kālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ //
AHS, Sū., 5, 46.2 sakṣārāḥ sakaṣāyāś ca soṣṇāḥ kiṃcid vidāhinaḥ //
AHS, Sū., 5, 48.2 hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt //
AHS, Sū., 5, 51.1 śarkarekṣuvikārāṇāṃ phāṇitaṃ ca varāvare /
AHS, Sū., 5, 53.2 uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat //
AHS, Sū., 5, 53.2 uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat //
AHS, Sū., 5, 54.1 pracchardane nirūhe ca madhūṣṇaṃ na nivāryate /
AHS, Sū., 5, 55.1 tailaṃ svayonivat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca /
AHS, Sū., 5, 55.2 tvagdoṣakṛd acakṣuṣyaṃ sūkṣmoṣṇaṃ kaphakṛn na ca //
AHS, Sū., 5, 56.1 kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca /
AHS, Sū., 5, 56.2 baddhaviṭkaṃ kṛmighnaṃ ca saṃskārāt sarvarogajit //
AHS, Sū., 5, 58.1 rukśophau ca kaṭīguhyakoṣṭhapṛṣṭhāśrayau jayet /
AHS, Sū., 5, 61.1 umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt /
AHS, Sū., 5, 61.2 vasā majjā ca vātaghnau balapittakaphapradau //
AHS, Sū., 5, 62.1 māṃsānugasvarūpau ca vidyān medo 'pi tāv iva /
AHS, Sū., 5, 66.2 nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca //
AHS, Sū., 5, 68.1 tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca /
AHS, Sū., 5, 69.2 vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate //
AHS, Sū., 5, 78.1 kandamūlaphalādyaṃ ca tadvad vidyāt tadāsutam /
AHS, Sū., 5, 78.2 śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu //
AHS, Sū., 5, 78.2 śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu //
AHS, Sū., 5, 81.2 te kramād vituṣair vidyāt satuṣaiś ca yavaiḥ kṛte //
AHS, Sū., 5, 84.1 toyakṣīrekṣutailānāṃ vargair madyasya ca kramāt /
AHS, Sū., 6, 3.2 pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ //
AHS, Sū., 6, 3.2 pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ //
AHS, Sū., 6, 5.2 mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare //
AHS, Sū., 6, 7.1 sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ /
AHS, Sū., 6, 7.1 sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ /
AHS, Sū., 6, 8.1 ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ /
AHS, Sū., 6, 10.1 gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ /
AHS, Sū., 6, 20.1 kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param /
AHS, Sū., 6, 25.1 māṣo 'tra sarveṣv avaro yavakaḥ śūkajeṣu ca /
AHS, Sū., 6, 26.2 maṇḍapeyāvilepīnām odanasya ca lāghavam //
AHS, Sū., 6, 28.1 srotomārdavakṛt svedī saṃdhukṣayati cānalam /
AHS, Sū., 6, 30.2 sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ //
AHS, Sū., 6, 31.1 yaś cāgneyauṣadhakvāthasādhito bhṛṣṭataṇḍulaḥ /
AHS, Sū., 6, 31.2 viparīto guruḥ kṣīramāṃsādyair yaś ca sādhitaḥ //
AHS, Sū., 6, 36.1 viṣṭambhi mūtralaṃ hṛdyaṃ yathādravyaguṇaṃ ca tat /
AHS, Sū., 6, 45.1 vartako vartikā caiva tittiriḥ krakaraḥ śikhī /
AHS, Sū., 6, 46.1 tathā śārapadendrābhavaraṭādyāś ca viṣkirāḥ /
AHS, Sū., 6, 50.1 dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ /
AHS, Sū., 6, 51.1 sṛmaraś camaraḥ khaḍgo gavayaś ca mahāmṛgāḥ /
AHS, Sū., 6, 54.1 rājīcilicimādyāś ca māṃsam ity āhur aṣṭadhā /
AHS, Sū., 6, 59.1 tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ /
AHS, Sū., 6, 61.1 gurūṣṇasnigdhamadhurā vargāś cāto yathottaram /
AHS, Sū., 6, 65.2 kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati //
AHS, Sū., 6, 68.1 māṃsaṃ sadyohataṃ śuddhaṃ vayaḥsthaṃ ca bhajet tyajet /
AHS, Sū., 6, 70.1 śiraḥskandhorupṛṣṭhasya kaṭyāḥ sakthnoś ca gauravam /
AHS, Sū., 6, 71.1 śoṇitaprabhṛtīnāṃ ca dhātūnām uttarottaram /
AHS, Sū., 6, 84.2 gurvī sarā tu pālaṅkyā madaghnī cāpyupodakā //
AHS, Sū., 6, 92.2 krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru //
AHS, Sū., 6, 94.2 ālukāni ca sarvāṇi tathā sūpyāni lakṣmaṇam //
AHS, Sū., 6, 97.2 varṣābhvau kālaśākaṃ ca sakṣāraṃ kaṭutiktakam //
AHS, Sū., 6, 103.2 svarāgnisādodāvartapīnasāṃś ca mahat punaḥ //
AHS, Sū., 6, 104.1 rase pāke ca kaṭukam uṣṇavīryaṃ tridoṣakṛt /
AHS, Sū., 6, 104.2 gurv abhiṣyandi ca snigdhasiddhaṃ tad api vātajit //
AHS, Sū., 6, 109.1 ārdrikā tiktamadhurā mūtralā na ca pittakṛt /
AHS, Sū., 6, 114.2 pattre puṣpe phale nāle kande ca gurutā kramāt //
AHS, Sū., 6, 121.1 urumāṇaṃ priyālaṃ ca bṛṃhaṇaṃ guru śītalam /
AHS, Sū., 6, 125.1 kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ /
AHS, Sū., 6, 126.1 dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat /
AHS, Sū., 6, 133.2 gulmodarārśaḥśūlāni mandāgnitvaṃ ca nāśayet //
AHS, Sū., 6, 135.1 svādv amlaṃ śītam uṣṇaṃ ca dvidhā pālevataṃ guru /
AHS, Sū., 6, 136.2 drākṣāparūṣakaṃ cārdram amlaṃ pittakaphapradam //
AHS, Sū., 6, 138.2 nātipittakaraṃ pakvaṃ śuṣkaṃ ca karamardakam //
AHS, Sū., 6, 141.2 anyadhānyayutaṃ hīnavīryaṃ jīrṇatayāti ca //
AHS, Sū., 6, 142.2 asaṃjātarasaṃ tadvacchuṣkaṃ cānyatra mūlakāt //
AHS, Sū., 6, 148.1 satiktakaṭukakṣāraṃ tīkṣṇam utkledi caudbhidam /
AHS, Sū., 6, 150.2 śvāsārśaḥkaphakāsāṃś ca śamayed yavaśūkajaḥ //
AHS, Sū., 6, 151.1 kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kṛmijil laghuḥ /
AHS, Sū., 6, 157.2 harītakī jayed vyādhīṃs tāṃs tāṃś ca kaphavātajān //
AHS, Sū., 6, 158.2 kaṭu pāke himaṃ keśyam akṣam īṣac ca tadguṇam //
AHS, Sū., 6, 161.1 rase pāke ca kaṭukaṃ kaphaghnaṃ maricaṃ laghu /
AHS, Sū., 6, 161.2 śleṣmalā svāduśītārdrā gurvī snigdhā ca pippalī //
AHS, Sū., 6, 164.2 tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet //
AHS, Sū., 6, 166.2 pañcakolakam etac ca maricena vinā smṛtam //
AHS, Sū., 7, 5.1 vyañjanāny āśu śuṣyanti dhyāmakvāthāni tatra ca /
AHS, Sū., 7, 10.1 mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ /
AHS, Sū., 7, 15.1 utkrośanti ca dṛṣṭvaitac chukadātyūhasārikāḥ /
AHS, Sū., 7, 20.1 śastās tatra pralepāś ca sevyacandanapadmakaiḥ /
AHS, Sū., 7, 21.2 dantaharṣo rasājñatvaṃ hanustambhaś ca vaktrage //
AHS, Sū., 7, 22.1 sevyādyais tatra gaṇḍūṣāḥ sarvaṃ ca viṣajiddhitam /
AHS, Sū., 7, 23.2 bindubhiś cācayo 'ṅgānāṃ pakvāśayagate punaḥ //
AHS, Sū., 7, 27.1 viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā /
AHS, Sū., 7, 29.1 jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ /
AHS, Sū., 7, 29.2 viruddham api cāhāraṃ vidyād viṣagaropamam //
AHS, Sū., 7, 40.2 madhupuṣkarabījaṃ ca madhumaireyaśārkaram //
AHS, Sū., 7, 42.1 balākā vāruṇīyuktā kulmāṣaiś ca virudhyate /
AHS, Sū., 7, 45.1 bhasmapāṃsuparidhvastaṃ tad eva ca samākṣikam /
AHS, Sū., 7, 47.2 virodhy api na pīḍāyai sātmyam alpaṃ ca bhojanam //
AHS, Sū., 7, 50.2 santo yānty apunarbhāvam aprakampyā bhavanti ca //
AHS, Sū., 7, 53.1 āhāro varṇitas tatra tatra tatra ca vakṣyate /
AHS, Sū., 7, 54.1 vṛṣatā klībatā jñānam ajñānaṃ jīvitaṃ na ca /
AHS, Sū., 7, 54.2 akāle 'tiprasaṅgāc ca na ca nidrā niṣevitā //
AHS, Sū., 7, 54.2 akāle 'tiprasaṅgāc ca na ca nidrā niṣevitā //
AHS, Sū., 7, 59.2 dhātusāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati //
AHS, Sū., 7, 60.1 bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani /
AHS, Sū., 7, 60.2 viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api //
AHS, Sū., 7, 63.2 ebhir eva ca nidrāyā nāśaḥ śleṣmātisaṃkṣayāt //
AHS, Sū., 7, 64.2 jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ //
AHS, Sū., 7, 72.2 varṇinīm anyayoniṃ ca gurudevanṛpālayam //
AHS, Sū., 7, 74.2 bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam //
AHS, Sū., 7, 76.2 aparvamaraṇaṃ ca syād anyathā gacchataḥ striyam //
AHS, Sū., 7, 78.2 seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma //
AHS, Sū., 8, 3.2 sarveṣāṃ vātarogāṇāṃ hetutāṃ ca prapadyate //
AHS, Sū., 8, 6.2 prayāti nordhvaṃ nādhastād āhāro na ca pacyate //
AHS, Sū., 8, 16.1 svedanaṃ phalavartiṃ ca malavātānulomanīm /
AHS, Sū., 8, 16.2 nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet //
AHS, Sū., 8, 17.2 tadahaś copavāsyainaṃ viriktavad upācaret //
AHS, Sū., 8, 19.1 nihanyād api caiteṣāṃ vibhramaḥ sahasāturam /
AHS, Sū., 8, 20.1 doṣaśeṣasya pākārtham agneḥ saṃdhukṣaṇāya ca /
AHS, Sū., 8, 24.1 tadarthakāri vā pakve doṣe tv iddhe ca pāvake /
AHS, Sū., 8, 25.1 ajīrṇaṃ ca kaphād āmaṃ tatra śopho 'kṣigaṇḍayoḥ /
AHS, Sū., 8, 29.2 śayīta kiṃcid evātra sarvaś cānāśito divā //
AHS, Sū., 8, 31.2 na cātimātram evānnam āmadoṣāya kevalam //
AHS, Sū., 8, 32.2 vidāhi śuṣkam atyambuplutaṃ cānnaṃ na jīryati //
AHS, Sū., 8, 33.1 upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ /
AHS, Sū., 8, 33.2 miśraṃ pathyam apathyaṃ ca bhuktaṃ samaśanaṃ matam //
AHS, Sū., 8, 34.2 akāle bahu cālpaṃ vā bhuktaṃ tu viṣamāśanam //
AHS, Sū., 8, 41.2 śuṣkaśākāni yavakān phāṇitaṃ ca na śīlayet //
AHS, Sū., 8, 44.1 triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca /
AHS, Sū., 8, 44.2 svāsthyānuvṛttikṛd yac ca rogocchedakaraṃ ca yat //
AHS, Sū., 8, 44.2 svāsthyānuvṛttikṛd yac ca rogocchedakaraṃ ca yat //
AHS, Sū., 8, 46.1 viparītam ataś cānte madhye 'mlalavaṇotkaṭam /
AHS, Sū., 8, 49.2 śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake //
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 8, 51.1 viparītaṃ yad annasya guṇaiḥ syād avirodhi ca /
AHS, Sū., 8, 52.2 annasaṃghātaśaithilyaviklittijaraṇāni ca //
AHS, Sū., 8, 53.2 gītabhāṣyaprasaṅge ca svarabhede ca taddhitam //
AHS, Sū., 8, 53.2 gītabhāṣyaprasaṅge ca svarabhede ca taddhitam //
AHS, Sū., 8, 54.2 pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṃ tyajet //
AHS, Sū., 8, 55.3 viśuddhe codgāre kṣudupagamane vāte 'nusarati /
AHS, Sū., 8, 55.4 tathāgnāv udrikte viśadakaraṇe dehe ca sulaghau //
AHS, Sū., 9, 2.2 tannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā //
AHS, Sū., 9, 4.1 avyakto 'nurasaḥ kiṃcid ante vyakto 'pi ceṣyate /
AHS, Sū., 9, 11.2 adhogāmi ca bhūyiṣṭhaṃ bhūmitoyaguṇādhikam //
AHS, Sū., 9, 13.1 laghu rūkṣoṣṇatīkṣṇaṃ ca tad evaṃ matam aṣṭadhā /
AHS, Sū., 9, 16.1 ataś ca viparītatvāt sambhavaty api naiva sā /
AHS, Sū., 9, 17.1 uṣṇaṃ śītaṃ dvidhaivānye vīryam ācakṣate 'pi ca /
AHS, Sū., 9, 19.1 śamaṃ ca vātakaphayoḥ karoti śiśiraṃ punaḥ /
AHS, Sū., 9, 21.1 svāduḥ paṭuś ca madhuram amlo 'mlaṃ pacyate rasaḥ /
AHS, Sū., 9, 22.2 kiṃcid rasena kurute karma pākena cāparam //
AHS, Sū., 9, 27.1 madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam /
AHS, Sū., 9, 27.2 iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat //
AHS, Sū., 9, 28.2 svādur guruś ca godhūmo vātajid vātakṛd yavaḥ //
AHS, Sū., 10, 4.2 tikto viśadayaty āsyaṃ rasanaṃ pratihanti ca //
AHS, Sū., 10, 5.2 srāvayaty akṣināsāsyaṃ kapolaṃ dahatīva ca //
AHS, Sū., 10, 27.2 romakaṃ pāṃsujaṃ sīsaṃ kṣāraś ca lavaṇo gaṇaḥ //
AHS, Sū., 10, 32.2 bālaṃ kapitthaṃ kharjūraṃ bisapadmotpalādi ca //
AHS, Sū., 10, 35.1 tiktaṃ kaṭu ca bhūyiṣṭham avṛṣyaṃ vātakopanam /
AHS, Sū., 10, 36.1 kaṣāyaṃ prāyaśaḥ śītaṃ stambhanaṃ cābhayāṃ vinā /
AHS, Sū., 10, 37.1 tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ /
AHS, Sū., 10, 37.2 tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā //
AHS, Sū., 10, 38.2 paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṃ guruḥ //
AHS, Sū., 10, 39.1 laghur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ /
AHS, Sū., 10, 42.2 dravyam ekaṃ ṣaḍāsvādam asaṃyuktāś ca ṣaḍ rasāḥ //
AHS, Sū., 10, 43.1 ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś caturdvikau pañcadaśaprakārau /
AHS, Sū., 10, 44.1 te rasānurasato rasabhedās tāratamyaparikalpanayā ca /
AHS, Sū., 11, 2.1 samyaggatyā ca dhātūnām akṣāṇāṃ pāṭavena ca /
AHS, Sū., 11, 2.1 samyaggatyā ca dhātūnām akṣāṇāṃ pāṭavena ca /
AHS, Sū., 11, 4.2 garbhotpādaś ca dhātūnāṃ śreṣṭhaṃ karma kramāt smṛtam //
AHS, Sū., 11, 10.2 kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam //
AHS, Sū., 11, 11.2 asthy adhyasthy adhidantāṃś ca majjā netrāṅgagauravam //
AHS, Sū., 11, 12.1 parvasu sthūlamūlāni kuryāt kṛcchrāṇy arūṃṣi ca /
AHS, Sū., 11, 14.1 svedo 'tisvedadaurgandhyakaṇḍūr evaṃ ca lakṣayet /
AHS, Sū., 11, 20.2 todo 'tyarthaṃ vṛṣaṇayor meḍhraṃ dhūmāyatīva ca //
AHS, Sū., 11, 24.1 doṣādīnāṃ yathāsvaṃ ca vidyād vṛddhikṣayau bhiṣak /
AHS, Sū., 11, 24.2 kṣayeṇa viparītānāṃ guṇānāṃ vardhanena ca //
AHS, Sū., 11, 25.1 vṛddhiṃ malānāṃ saṅgāc ca kṣayaṃ cātivisargataḥ /
AHS, Sū., 11, 25.1 vṛddhiṃ malānāṃ saṅgāc ca kṣayaṃ cātivisargataḥ /
AHS, Sū., 11, 28.2 vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān //
AHS, Sū., 11, 33.1 mūtravṛddhikṣayotthāṃś ca mehakṛcchracikitsayā /
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Sū., 11, 36.1 adho dve sapta śirasi khāni svedavahāni ca /
AHS, Sū., 11, 40.2 duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye //
AHS, Sū., 11, 42.2 tat tat tyajan samaśnaṃś ca tau tau vṛddhikṣayau jayet //
AHS, Sū., 11, 43.2 vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na //
AHS, Sū., 11, 44.1 yathābalaṃ yathāsvaṃ ca doṣā vṛddhā vitanvate /
AHS, Sū., 12, 2.2 dṛk sparśanaṃ ca pittasya nābhir atra viśeṣataḥ //
AHS, Sū., 12, 3.2 medo ghrāṇaṃ ca jihvā ca kaphasya sutarām uraḥ //
AHS, Sū., 12, 3.2 medo ghrāṇaṃ ca jihvā ca kaphasya sutarām uraḥ //
AHS, Sū., 12, 15.2 hṛdayasyānnavīryāc ca tatstha evāmbukarmaṇā //
AHS, Sū., 12, 16.1 kaphadhāmnāṃ ca śeṣāṇāṃ yat karoty avalambanam /
AHS, Sū., 12, 19.1 vyāpinām api jānīyāt karmāṇi ca pṛthak pṛthak /
AHS, Sū., 12, 23.1 viparītaguṇecchā ca kopas tūnmārgagamitā /
AHS, Sū., 12, 26.2 adbhir amlavipākābhir oṣadhibhiś ca tādṛśam //
AHS, Sū., 12, 28.1 tulye 'pi kāle dehe ca skannatvān na prakupyati /
AHS, Sū., 12, 35.1 arthair asātmyaiḥ saṃyogaḥ kālaḥ karma ca duṣkṛtam /
AHS, Sū., 12, 37.1 atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca /
AHS, Sū., 12, 42.1 bhāṣaṇaṃ sāmibhuktasya rāgadveṣabhayādi ca /
AHS, Sū., 12, 42.2 karma prāṇātipātādi daśadhā yac ca ninditam //
AHS, Sū., 12, 44.2 śākhā raktādayas tvak ca bāhyarogāyanaṃ hi tat //
AHS, Sū., 12, 45.2 bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ //
AHS, Sū., 12, 47.1 antarbhāgaṃ ca śophārśogulmavisarpavidradhi /
AHS, Sū., 12, 47.2 śirohṛdayavastyādimarmāṇy asthnāṃ ca saṃdhayaḥ //
AHS, Sū., 12, 48.1 tannibaddhāḥ sirāsnāyukaṇḍarādyāś ca madhyamaḥ /
AHS, Sū., 12, 65.2 sthānāntarāṇi ca prāpya vikārān kurute bahūn //
AHS, Sū., 12, 66.1 tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca /
AHS, Sū., 12, 66.2 buddhvā hetuviśeṣāṃś ca śīghraṃ kuryād upakramam //
AHS, Sū., 12, 67.2 sattvaṃ sātmyaṃ tathāhāram avasthāś ca pṛthagvidhāḥ //
AHS, Sū., 12, 76.1 ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt /
AHS, Sū., 12, 76.2 pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ //
AHS, Sū., 12, 77.1 ekaikavṛddhisamatākṣayaiḥ ṣaṭ te punaś ca ṣaṭ /
AHS, Sū., 12, 78.3 ānantyaṃ taratamayogataś ca yātān jānīyād avahitamānaso yathāsvam //
AHS, Sū., 13, 3.1 dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cānekayonayaḥ /
AHS, Sū., 13, 4.2 svādutiktakaṣāyāṇi bhojanāny auṣadhāni ca //
AHS, Sū., 13, 9.2 saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ //
AHS, Sū., 13, 12.2 dhūmopavāsagaṇḍūṣā niḥsukhatvaṃ sukhāya ca //
AHS, Sū., 13, 17.2 koṣṭhāc chākhāsthimarmāṇi drutatvān mārutasya ca //
AHS, Sū., 13, 18.2 vṛddhyābhiṣyandanāt pākāt koṣṭhaṃ vāyoś ca nigrahāt //
AHS, Sū., 13, 19.1 tatrasthāś ca vilamberan bhūyo hetupratīkṣiṇaḥ /
AHS, Sū., 13, 23.1 jñātvā koṣṭhaprapannāṃś ca yathāsannaṃ vinirharet /
AHS, Sū., 13, 27.1 āmena tena saṃpṛktā doṣā dūṣyāś ca dūṣitāḥ /
AHS, Sū., 13, 27.2 sāmā ity upadiśyante ye ca rogās tadudbhavāḥ //
AHS, Sū., 13, 29.2 pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkṛtān //
AHS, Sū., 13, 31.1 ghrāṇena cordhvajatrūtthān pakvādhānād gudena ca /
AHS, Sū., 13, 31.1 ghrāṇena cordhvajatrūtthān pakvādhānād gudena ca /
AHS, Sū., 13, 31.2 utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam //
AHS, Sū., 13, 37.2 grāse grāse muhuḥ sānnaṃ sāmudgaṃ niśi cauṣadham //
AHS, Sū., 14, 1.2 ekaḥ saṃtarpaṇas tatra dvitīyaś cāpatarpaṇaḥ //
AHS, Sū., 14, 2.1 bṛṃhaṇo laṅghanaś ceti tatparyāyāv udāhṛtau /
AHS, Sū., 14, 3.1 dehasya bhavataḥ prāyo bhaumāpyam itarac ca te /
AHS, Sū., 14, 3.2 snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambhanaṃ ca yat //
AHS, Sū., 14, 4.2 śodhanaṃ śamanaṃ ceti dvidhā tatrāpi laṅghanam //
AHS, Sū., 14, 5.1 yad īrayed bahir doṣān pañcadhā śodhanaṃ ca tat /
AHS, Sū., 14, 6.2 samīkaroti viṣamān śamanaṃ tac ca saptadhā //
AHS, Sū., 14, 7.2 bṛṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca //
AHS, Sū., 14, 11.2 sthūlāṃś ca laṅghayen nityaṃ śiśire tv aparān api //
AHS, Sū., 14, 18.1 vyādhimārdavam utsāhas tandrānāśaś ca laṅghite /
AHS, Sū., 14, 19.1 atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ /
AHS, Sū., 14, 19.2 rūpaṃ tair eva ca jñeyam atibṛṃhitalaṅghite //
AHS, Sū., 14, 23.2 śilājatuprayogaś ca sāgnimantharaso hitaḥ //
AHS, Sū., 14, 24.2 yavāmalakacūrṇaṃ ca yogo 'tisthaulyadoṣajit //
AHS, Sū., 14, 26.1 niśe bṛhatyau hapuṣā pāṭhā mūlaṃ ca kembukāt /
AHS, Sū., 14, 26.2 eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam //
AHS, Sū., 14, 27.2 atisthaulyādikān sarvān rogān anyāṃś ca tadvidhān //
AHS, Sū., 14, 28.2 buddhimedhāsmṛtikaraṃ saṃnasyāgneś ca dīpanam //
AHS, Sū., 14, 31.1 varcomūtragrahādyāś ca jāyante 'tivilaṅghanāt /
AHS, Sū., 14, 32.2 madhurasnigdhasauhityair yat saukhyena ca naśyati //
AHS, Sū., 14, 34.1 acintayā harṣaṇena dhruvaṃ saṃtarpaṇena ca /
AHS, Sū., 14, 34.2 svapnaprasaṅgāc ca kṛśo varāha iva puṣyati //
AHS, Sū., 14, 36.1 guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe /
AHS, Sū., 15, 2.2 śamyākakampillakahemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni //
AHS, Sū., 15, 2.2 śamyākakampillakahemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni //
AHS, Sū., 15, 4.1 vellāpāmārgavyoṣadārvīsurālā bījaṃ śairīṣaṃ bārhataṃ śaigravaṃ ca /
AHS, Sū., 15, 5.2 vāyuṃ vīratarādiś ca vidāryādiś ca nāśayet //
AHS, Sū., 15, 5.2 vāyuṃ vīratarādiś ca vidāryādiś ca nāśayet //
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 8.1 jīvantīkākolyau mede dve mudgamāṣaparṇyau ca /
AHS, Sū., 15, 8.2 ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ //
AHS, Sū., 15, 18.2 kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ //
AHS, Sū., 15, 20.2 pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ //
AHS, Sū., 15, 22.2 āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim //
AHS, Sū., 15, 28.2 pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ //
AHS, Sū., 15, 33.1 vatsakamūrvābhārgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram /
AHS, Sū., 15, 40.2 kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AHS, Sū., 15, 40.2 kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AHS, Sū., 15, 43.3 elādiko vātakaphau viṣaṃ ca viniyacchati /
AHS, Sū., 15, 45.2 yuñjyāt tadvidham anyac ca dravyaṃ jahyād ayaugikam //
AHS, Sū., 16, 2.2 tatrāpi cottamaṃ sarpiḥ saṃskārasyānuvartanāt //
AHS, Sū., 16, 3.1 mādhuryād avidāhitvājjanmādyeva ca śīlanāt /
AHS, Sū., 16, 4.1 ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca /
AHS, Sū., 16, 7.2 mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ //
AHS, Sū., 16, 8.1 apaprasūtā yukte ca nasye bastau virecane /
AHS, Sū., 16, 10.2 rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca //
AHS, Sū., 16, 11.1 śeṣau vasā tu sandhyasthimarmakoṣṭharujāsu ca /
AHS, Sū., 16, 13.1 tailaṃ tvarāyāṃ śīte 'pi gharme 'pi ca ghṛtaṃ niśi /
AHS, Sū., 16, 16.1 snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ /
AHS, Sū., 16, 16.2 yathoktahetvabhāvācca nācchapeyo vicāraṇā //
AHS, Sū., 16, 18.1 hrasvamadhyottamā mātrāstāstābhyaśca hrasīyasīm /
AHS, Sū., 16, 19.2 śamanaḥ kṣudvato'nanno madhyamātraśca śasyate //
AHS, Sū., 16, 20.1 bṛṃhaṇo rasamadyādyaiḥ sabhakto'lpaḥ hitaḥ sa ca /
AHS, Sū., 16, 21.2 mṛdukoṣṭhālpadoṣeṣu kāle coṣṇe kṛśeṣu ca //
AHS, Sū., 16, 21.2 mṛdukoṣṭhālpadoṣeṣu kāle coṣṇe kṛśeṣu ca //
AHS, Sū., 16, 22.2 vyādhīñjayed balaṃ kuryādaṅgānāṃ ca yathākramam //
AHS, Sū., 17, 2.2 dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ //
AHS, Sū., 17, 8.2 pattrabhaṅgair vacādyaiś ca māṃsaiś cānūpavārijaiḥ //
AHS, Sū., 17, 8.2 pattrabhaṅgair vacādyaiś ca māṃsaiś cānūpavārijaiḥ //
AHS, Sū., 17, 9.1 daśamūlena ca pṛthak sahitair vā yathāmalam /
AHS, Sū., 17, 11.2 avagāhyāturas tiṣṭhed arśaḥkṛcchrādirukṣu ca //
AHS, Sū., 17, 15.1 śītaśūlakṣaye svinno jāte 'ṅgānāṃ ca mārdave /
AHS, Sū., 17, 17.1 svedātiyogāc chardiś ca tatra stambhanam auṣadham /
AHS, Sū., 17, 17.2 viṣakṣārāgnyatīsāracchardimohātureṣu ca //
AHS, Sū., 17, 18.2 dravasthirasarasnigdharūkṣasūkṣmaṃ ca bheṣajam //
AHS, Sū., 17, 19.2 prāyas tiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ //
AHS, Sū., 17, 19.2 prāyas tiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ //
AHS, Sū., 17, 24.2 garbhiṇīṃ puṣpitāṃ sūtāṃ mṛdu cātyayike gade //
AHS, Sū., 17, 29.1 snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṃsthāḥ /
AHS, Sū., 18, 7.1 prasaktavamathoḥ pūrve prāyeṇāmajvaro 'pi ca /
AHS, Sū., 18, 10.2 vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī //
AHS, Sū., 18, 16.2 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu vaḥ //
AHS, Sū., 18, 20.1 pravartayan pravṛttāṃś ca jānutulyāsane sthitaḥ /
AHS, Sū., 18, 20.2 ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet //
AHS, Sū., 18, 20.2 ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet //
AHS, Sū., 18, 21.1 prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ /
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 18, 32.1 pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ /
AHS, Sū., 18, 36.1 uṣṇāmbu svedayed asya pāṇitāpena codaram /
AHS, Sū., 18, 42.2 samyagviriktam enaṃ ca vamanoktena yojayet //
AHS, Sū., 18, 44.2 adṛṣṭajīrṇaliṅgaṃ ca laṅghayet pītabheṣajam //
AHS, Sū., 18, 48.2 durbalo bahudoṣaś ca doṣapākena yaḥ svayam //
AHS, Sū., 18, 50.1 aparijñātakoṣṭhaś ca piben mṛdv alpam auṣadham /
AHS, Sū., 18, 52.2 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ //
AHS, Sū., 18, 53.1 saṃdhukṣitāgniṃ vijitakaphavātaṃ ca śodhayet /
AHS, Sū., 18, 54.1 dīptāgnīnāṃ ca bhaiṣajyam avirecyaiva jīryati /
AHS, Sū., 18, 57.1 sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān /
AHS, Sū., 18, 58.1 snehasvedau prayuñjīta sneham ante balāya ca /
AHS, Sū., 18, 60.2 cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam //
AHS, Sū., 20, 2.1 virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tridhāpi tat /
AHS, Sū., 20, 2.1 virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tridhāpi tat /
AHS, Sū., 20, 5.1 yathāsvaṃ yaugikaiḥ snehair yathāsvaṃ ca prasādhitaiḥ /
AHS, Sū., 20, 5.2 kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api //
AHS, Sū., 20, 7.1 marśaś ca pratimarśaś ca dvidhā sneho 'tra mātrayā /
AHS, Sū., 20, 7.1 marśaś ca pratimarśaś ca dvidhā sneho 'tra mātrayā /
AHS, Sū., 20, 10.2 marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt //
AHS, Sū., 20, 16.2 ekāhāntaram anyatra saptāhaṃ ca tad ācaret //
AHS, Sū., 20, 17.1 snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca /
AHS, Sū., 20, 27.2 utkṛṣṭotkliṣṭadoṣe ca hīnamātratayā hi saḥ //
AHS, Sū., 20, 31.1 na conāṣṭādaśe dhūmaḥ kavaḍo nonapañcame /
AHS, Sū., 20, 31.2 na śuddhir ūnadaśame na cātikrāntasaptatau //
AHS, Sū., 20, 32.2 marśavacca guṇān kuryāt sa hi nityopasevanāt //
AHS, Sū., 20, 33.1 na cātra yantraṇā nāpi vyāpadbhyo marśavad bhayam /
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Sū., 20, 35.1 marśe ca pratimarśe ca viśeṣo na bhaved yadi /
AHS, Sū., 20, 35.1 marśe ca pratimarśe ca viśeṣo na bhaved yadi /
AHS, Sū., 20, 35.2 ko marśaṃ saparīhāraṃ sāpadaṃ ca bhajet tataḥ //
AHS, Sū., 20, 36.2 anvāsamātrāvastī ca tadvad eva vinirdiśet //
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Sū., 21, 1.2 ucchedāya ca jātānāṃ pibed dhūmaṃ sadātmavān //
AHS, Sū., 21, 2.1 snigdho madhyaḥ sa tīkṣṇaśca vāte vātakaphe kaphe /
AHS, Sū., 21, 6.2 kāleṣveṣu niśāhāranāvanānte ca madhyamam //
AHS, Sū., 21, 8.2 tīkṣṇasnehanamadhyeṣu trīṇi catvāri pañca ca //
AHS, Sū., 22, 1.2 ropaṇaśca trayas tatra triṣu yojyāścalādiṣu //
AHS, Sū., 22, 4.1 śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathāyatham /
AHS, Sū., 22, 5.1 dantaharṣe dantacāle mukharoge ca vātike /
AHS, Sū., 22, 6.2 ūṣādāhānvite pāke kṣate cāgantusambhave //
AHS, Sū., 22, 7.1 viṣe kṣārāgnidagdhe ca sarpir dhāryaṃ payo 'thavā /
AHS, Sū., 22, 12.2 hṛllāsatandrārucipīnasāśca sādhyā viśeṣāt kavaḍagraheṇa //
AHS, Sū., 22, 14.2 mukhālepas tridhā doṣaviṣahā varṇakṛcca saḥ //
AHS, Sū., 22, 23.1 vadanaṃ cāparimlānaṃ ślakṣṇaṃ tāmarasopamam /
AHS, Sū., 22, 23.2 abhyaṅgasekapicavo vastiś ceti caturvidham //
AHS, Sū., 22, 26.1 netrastambhe ca vastis tu prasuptyarditajāgare /
AHS, Sū., 22, 26.2 nāsāsyaśoṣe timire śiroroge ca dāruṇe //
AHS, Sū., 22, 30.1 ūrdhvaṃ keśabhuvo yāvad aṅgulaṃ dhārayecca tam /
AHS, Sū., 22, 34.2 jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam //
AHS, Sū., 23, 13.2 aṅgulī ca suvarṇotthā rūpyajā ca prasādane //
AHS, Sū., 23, 13.2 aṅgulī ca suvarṇotthā rūpyajā ca prasādane //
AHS, Sū., 23, 15.2 tīkṣṇasya dviguṇaṃ tasya mṛdunaś cūrṇitasya ca //
AHS, Sū., 23, 16.1 dve śalāke tu tīkṣṇasya tisras taditarasya ca /
AHS, Sū., 23, 17.2 prātaḥ sāyaṃ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā //
AHS, Sū., 23, 19.1 svapnena rātrau kālasya saumyatvena ca tarpitā /
AHS, Sū., 23, 21.1 aśmano janma lohasya tata eva ca tīkṣṇatā /
AHS, Sū., 23, 26.2 añjite vartmanī kiṃcic cālayeccaivam añjanam //
AHS, Sū., 23, 27.1 tīkṣṇaṃ vyāpnoti sahasā na conmeṣanimeṣaṇam /
AHS, Sū., 23, 27.2 niṣpīḍanaṃ ca vartmabhyāṃ kṣālanaṃ vā samācaret //
AHS, Sū., 23, 29.2 ūrdhvavartmani saṃgṛhya śodhyaṃ vāmena cetarat //
AHS, Sū., 24, 7.2 dṛṣṭau ca kramaśo vyādhau śataṃ trīṇi ca pañca ca //
AHS, Sū., 24, 7.2 dṛṣṭau ca kramaśo vyādhau śataṃ trīṇi ca pañca ca //
AHS, Sū., 24, 7.2 dṛṣṭau ca kramaśo vyādhau śataṃ trīṇi ca pañca ca //
AHS, Sū., 24, 8.1 śatāni sapta cāṣṭau ca daśa manthe daśānile /
AHS, Sū., 24, 8.1 śatāni sapta cāṣṭau ca daśa manthe daśānile /
AHS, Sū., 24, 8.2 pitte ṣaṭ svasthavṛtte ca balāse pañca dhārayet //
AHS, Sū., 24, 9.2 pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram //
AHS, Sū., 24, 9.2 pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram //
AHS, Sū., 24, 15.1 snehanaṃ payasā piṣṭair jīvanīyaiśca kalpayet /
AHS, Sū., 24, 20.2 dhūmapo 'nte tayor eva yogās tatra ca tṛptivat //
AHS, Sū., 24, 21.1 tarpaṇaṃ puṭapākaṃ ca nasyānarhe na yojayet /
AHS, Sū., 24, 23.2 dṛṣṭiś ca naṣṭā vividhaṃ jagacca tamomayaṃ jāyata ekarūpam //
AHS, Sū., 24, 23.2 dṛṣṭiś ca naṣṭā vividhaṃ jagacca tamomayaṃ jāyata ekarūpam //
AHS, Sū., 25, 1.2 āhartum abhyupāyo yastad yantraṃ yacca darśane //
AHS, Sū., 25, 3.1 ghaṭikālābuśṛṅgaṃ ca jāmbavauṣṭhādikāni ca /
AHS, Sū., 25, 3.1 ghaṭikālābuśṛṅgaṃ ca jāmbavauṣṭhādikāni ca /
AHS, Sū., 25, 5.1 mukhair mukhāni yantrāṇāṃ kuryāt tatsaṃjñakāni ca /
AHS, Sū., 25, 5.2 aṣṭādaśāṅgulāyāmānyāyasāni ca bhūriśaḥ //
AHS, Sū., 25, 6.2 vidyāt svastikayantrāṇi mūle 'ṅkuśanatāni ca //
AHS, Sū., 25, 9.2 gambhīravraṇamāṃsānām armaṇaḥ śeṣitasya ca //
AHS, Sū., 25, 11.1 nāḍīyantrāṇi suṣirāṇy ekānekamukhāni ca /
AHS, Sū., 25, 11.2 srotogatānāṃ śalyānām āmayānāṃ ca darśane //
AHS, Sū., 25, 12.1 kriyāṇāṃ sukaratvāya kuryād ācūṣaṇāya ca /
AHS, Sū., 25, 15.1 nāḍīr evaṃvidhāś cānyā draṣṭuṃ śalyāni kārayet /
AHS, Sū., 25, 18.2 ardhāṅgulocchritodvṛttakarṇikaṃ ca tadūrdhvataḥ //
AHS, Sū., 25, 28.1 tadvad ghaṭī hitā gulmavilayonnamane ca sā /
AHS, Sū., 25, 28.2 śalākākhyāni yantrāṇi nānākarmākṛtīni ca //
AHS, Sū., 25, 36.1 śalākājāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam /
AHS, Sū., 25, 37.1 madhyordhvavṛttadaṇḍāṃ ca mūle cārdhendusaṃnibhām /
AHS, Sū., 25, 37.1 madhyordhvavṛttadaṇḍāṃ ca mūle cārdhendusaṃnibhām /
AHS, Sū., 25, 40.1 vadhrāntrajihvāvālāśca śākhānakhamukhadvijāḥ /
AHS, Sū., 25, 40.2 kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tatkriyāḥ //
AHS, Sū., 25, 42.2 ācūṣaṇonnamananāmanacālabhaṅgavyāvartanarjukaraṇāni ca yantrakarma //
AHS, Sū., 25, 43.1 vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt /
AHS, Sū., 25, 43.1 vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt /
AHS, Sū., 25, 43.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca //
AHS, Sū., 26, 2.1 surūpāṇi sudhārāṇi sugrahāṇi ca kārayet /
AHS, Sū., 26, 3.1 samāhitamukhāgrāṇi nīlāmbhojacchavīni ca /
AHS, Sū., 26, 3.2 nāmānugatarūpāṇi sadā saṃnihitāni ca //
AHS, Sū., 26, 4.1 svonmānārdhacaturthāṃśaphalānyekaikaśo 'pi ca /
AHS, Sū., 26, 6.2 ṛjvagram unnate śophe gambhīre ca tad anyathā //
AHS, Sū., 26, 11.1 ardhacandrānanaṃ caitat tathādhyardhāṅgulaṃ phale /
AHS, Sū., 26, 11.2 vrīhivaktraṃ prayojya ca tat sirodarayor vyadhe //
AHS, Sū., 26, 19.1 ekadhāraṃ catuṣkoṇaṃ prabaddhākṛti caikataḥ /
AHS, Sū., 26, 26.1 karṇapālīṃ ca bahalāṃ bahalāyāśca śasyate /
AHS, Sū., 26, 26.1 karṇapālīṃ ca bahalāṃ bahalāyāśca śasyate /
AHS, Sū., 26, 27.2 alauhānyanuśastrāṇi tānyevaṃ ca vikalpayet //
AHS, Sū., 26, 28.1 aparāṇyapi yantrādīnyupayogaṃ ca yaugikam /
AHS, Sū., 26, 29.1 chedyaṃ bhedyaṃ vyadho mantho graho dāhaśca tatkriyāḥ /
AHS, Sū., 26, 31.2 visrāvaṇāni vṛntāgre tarjanyaṅguṣṭhakena ca //
AHS, Sū., 26, 34.2 śalākāpihitāsyaśca śastrakośaḥ susaṃcayaḥ //
AHS, Sū., 26, 36.2 indrāyudhavicitrordhvarājayo romaśāśca tāḥ //
AHS, Sū., 26, 38.2 kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṃcitpītodarāśca yāḥ //
AHS, Sū., 26, 39.1 tā apyasamyagvamanāt pratataṃ ca nipātanāt /
AHS, Sū., 26, 40.2 avantisome takre vā punaścāśvāsitā jale //
AHS, Sū., 26, 44.1 daṃśasya tode kaṇḍvāṃ vā mokṣayed vāmayecca tām /
AHS, Sū., 26, 48.1 śatadhautājyapicavas tato lepāśca śītalāḥ /
AHS, Sū., 27, 2.1 lohitaṃ prabhavaḥ śuddhaṃ tanos tenaiva ca sthitaḥ /
AHS, Sū., 27, 4.2 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ //
AHS, Sū., 27, 5.1 samyak sādhyā na sidhyanti te ca raktaprakopajāḥ /
AHS, Sū., 27, 13.1 vidradhau pārśvaśūle ca pārśvakakṣāstanāntare /
AHS, Sū., 27, 17.1 cipye ca dvyaṅgule vidhyed upari kṣipramarmaṇaḥ /
AHS, Sū., 27, 21.1 dantaprapīḍanotkāsagaṇḍādhmānāni cācaret /
AHS, Sū., 27, 21.2 pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ //
AHS, Sū., 27, 24.2 phaloddeśe suniṣkampaṃ sirāṃ tadvacca mokṣayet //
AHS, Sū., 27, 25.1 tāḍayan pīḍayaṃścaināṃ vidhyed vrīhimukhena tu /
AHS, Sū., 27, 29.1 ūrdhvaṃ vedhyapradeśācca paṭṭikāṃ caturaṅgule /
AHS, Sū., 27, 31.1 gāḍhaṃ karābhyām ā gulphaṃ caraṇe tasya copari /
AHS, Sū., 27, 37.2 samyakpravṛtte koṣṇena tailena lavaṇena ca //
AHS, Sū., 27, 46.1 saśeṣam apyato dhāryaṃ na cātisrutim ācaret /
AHS, Sū., 28, 2.2 mṛdumāṃsaṃ ca jānīyād antaḥśalyaṃ samāsataḥ //
AHS, Sū., 28, 5.2 snāyuge durharaṃ caitat sirādhmānaṃ sirāśrite //
AHS, Sū., 28, 7.1 niryāti śabdavān syācca hṛllāsaḥ sāṅgavedanaḥ /
AHS, Sū., 28, 8.1 naikarūpā rujo 'sthisthe śophas tadvacca saṃdhige /
AHS, Sū., 28, 8.2 ceṣṭānivṛttiśca bhaved āṭopaḥ koṣṭhasaṃśrite //
AHS, Sū., 28, 9.1 ānāho 'nnaśakṛnmūtradarśanaṃ ca vraṇānane /
AHS, Sū., 28, 10.1 yathāsvaṃ ca parisrāvais tvagādiṣu vibhāvayet /
AHS, Sū., 28, 12.1 rāgarugdāhasaṃrambhā yatra cājyaṃ vilīyate /
AHS, Sū., 28, 13.2 kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca //
AHS, Sū., 28, 18.1 vṛttaṃ pṛthu catuṣkoṇaṃ tripuṭaṃ ca samāsataḥ /
AHS, Sū., 28, 21.1 pratilomam anuttuṇḍaṃ chedyaṃ pṛthumukhaṃ ca yat /
AHS, Sū., 28, 33.1 taireva cānayen mārgam amārgottuṇḍitaṃ tu yat /
AHS, Sū., 28, 38.1 sahasā sūtrabaddhena vamatas tena cetarat /
AHS, Sū., 28, 40.2 vāmayeccāmukhaṃ bhasmarāśau vā nikhanen naram //
AHS, Sū., 28, 43.1 jātuṣaṃ hemarūpyādidhātujaṃ ca cirasthitam /
AHS, Sū., 29, 7.1 rāgo raktācca pākaḥ syād ato doṣaiḥ saśoṇitaiḥ /
AHS, Sū., 29, 11.1 dāraṇaṃ marmasaṃdhyādisthite cānyatra pāṭanam /
AHS, Sū., 29, 13.2 yaśchinattyāmam ajñānād yaśca pakvam upekṣate //
AHS, Sū., 29, 14.2 prāk śastrakarmaṇaśceṣṭaṃ bhojayed annam āturam //
AHS, Sū., 29, 18.1 sakṛd evāharettacca pāke tu sumahatyapi /
AHS, Sū., 29, 20.1 yato gatāṃ gatiṃ vidyād utsaṅgo yatra yatra ca /
AHS, Sū., 29, 21.1 āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati /
AHS, Sū., 29, 21.1 āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati /
AHS, Sū., 29, 22.1 asaṃmohaśca vaidyasya śastrakarmaṇi śasyate /
AHS, Sū., 29, 24.1 śastre 'vacārite vāgbhiḥ śītāmbhobhiśca rogiṇam /
AHS, Sū., 29, 25.1 kṣālayitvā kaṣāyeṇa plotenāmbho 'panīya ca /
AHS, Sū., 29, 26.2 tilakalkājyamadhubhir yathāsvaṃ bheṣajena ca //
AHS, Sū., 29, 27.1 digdhāṃ vartiṃ tato dadyāt tairevācchādayecca tām /
AHS, Sū., 29, 27.2 ghṛtāktaiḥ saktubhiścordhvaṃ ghanāṃ kavalikāṃ tataḥ //
AHS, Sū., 29, 28.2 pārśve savye 'pasavye vā nādhastān naiva copari //
AHS, Sū., 29, 30.2 baliṃ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet //
AHS, Sū., 29, 30.2 baliṃ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet //
AHS, Sū., 29, 34.1 bhojanaṃ ca yathāsātmyaṃ yavagodhūmaṣaṣṭikāḥ /
AHS, Sū., 29, 40.1 yaccānyad api viṣṭambhi vidāhi guru śītalam /
AHS, Sū., 29, 41.2 vālośīraiśca vījyeta na cainaṃ parighaṭṭayet //
AHS, Sū., 29, 41.2 vālośīraiśca vījyeta na cainaṃ parighaṭṭayet //
AHS, Sū., 29, 42.1 na tuden na ca kaṇḍūyecceṣṭamānaśca pālayet /
AHS, Sū., 29, 42.1 na tuden na ca kaṇḍūyecceṣṭamānaśca pālayet /
AHS, Sū., 29, 43.2 tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat //
AHS, Sū., 29, 45.1 snigdhāṃ rūkṣāṃ ślathāṃ gāḍhāṃ durnyastāṃ ca vikeśikām /
AHS, Sū., 29, 48.2 bhojanairupanāhaiśca nātivraṇavirodhibhiḥ //
AHS, Sū., 29, 49.2 medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ //
AHS, Sū., 29, 51.1 gambhīreṣu pradeśeṣu māṃsaleṣvacaleṣu ca /
AHS, Sū., 29, 53.2 saṃdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ //
AHS, Sū., 29, 54.2 sāntvayitvā tataścārtaṃ vraṇe madhughṛtadrutaiḥ //
AHS, Sū., 29, 57.1 bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca /
AHS, Sū., 29, 59.1 bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca /
AHS, Sū., 29, 59.1 bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca /
AHS, Sū., 29, 59.2 svanāmānugatākārā bandhās tu daśa pañca ca //
AHS, Sū., 29, 61.1 yamakaṃ maṇḍalākhyaṃ ca pañcāṅgī ceti yojayet /
AHS, Sū., 29, 61.1 yamakaṃ maṇḍalākhyaṃ ca pañcāṅgī ceti yojayet /
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
AHS, Sū., 29, 61.8 vitānaṃ pṛthulāṅgādau tathā śirasi cerayet /
AHS, Sū., 29, 61.11 vṛtte 'ṅge maṇḍalākhyaṃ ca pañcāṅgīṃ cordhvajatruṣu /
AHS, Sū., 29, 61.11 vṛtte 'ṅge maṇḍalākhyaṃ ca pañcāṅgīṃ cordhvajatruṣu /
AHS, Sū., 29, 63.1 samaṃ mehanamuṣke ca netre saṃdhiṣu ca ślatham /
AHS, Sū., 29, 63.1 samaṃ mehanamuṣke ca netre saṃdhiṣu ca ślatham /
AHS, Sū., 29, 64.2 śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt //
AHS, Sū., 29, 66.1 sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate /
AHS, Sū., 29, 67.1 duṣṭībhavecciraṃ cātra na tiṣṭhet snehabheṣajam /
AHS, Sū., 29, 71.1 pracchādyam auṣadhaṃ pattrair yathādoṣaṃ yathartu ca /
AHS, Sū., 29, 73.1 karṇikāśconduruviṣe kṣāradagdhā viṣānvitāḥ /
AHS, Sū., 29, 73.2 bandhanīyā na māṃspāke gudapāke ca dāruṇe //
AHS, Sū., 29, 77.2 na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet //
AHS, Sū., 29, 79.1 harṣaṃ krodhaṃ bhayaṃ cāpi yāvad ā sthairyasaṃbhavāt /
AHS, Sū., 29, 80.1 utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī /
AHS, Sū., 30, 2.1 duḥkhāvacāryaśastreṣu tena siddhim ayātsu ca /
AHS, Sū., 30, 2.2 atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate //
AHS, Sū., 30, 8.1 vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine /
AHS, Sū., 30, 11.1 kośātakīścatasraśca śūkaṃ nālaṃ yavasya ca /
AHS, Sū., 30, 11.1 kośātakīścatasraśca śūkaṃ nālaṃ yavasya ca /
AHS, Sū., 30, 12.1 prakṣipya muṣkakacaye sudhāśmāni ca dīpayet /
AHS, Sū., 30, 14.1 gālayed ardhabhāreṇa mahatā vāsasā ca tat /
AHS, Sū., 30, 14.2 yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam //
AHS, Sū., 30, 16.1 śuktīḥ kṣīrapakaṃ śaṅkhanābhīścāyasabhājane /
AHS, Sū., 30, 18.1 catuṣpātpakṣipittālamanohvālavaṇāni ca /
AHS, Sū., 30, 18.2 paritaḥ sutarāṃ cāto darvyā tam avaghaṭṭayet //
AHS, Sū., 30, 19.1 sabāṣpaiśca yadottiṣṭhed budbudair lehavad ghanaḥ /
AHS, Sū., 30, 22.1 tālapattrī viḍaṃ ceti saptarātrāt paraṃ tu saḥ /
AHS, Sū., 30, 24.2 śikharī sukhanirvāpyo na viṣyandī na cātiruk //
AHS, Sū., 30, 29.2 padmapattratanuḥ kṣāralepo ghrāṇārbudeṣu ca //
AHS, Sū., 30, 31.1 kṣāraṃ pramārjanenānu parimṛjyāvagamya ca /
AHS, Sū., 30, 32.2 abhiṣyandīni bhojyāni bhojyāni kledanāya ca //
AHS, Sū., 30, 33.1 yadi ca sthiramūlatvāt kṣāradagdhaṃ na śīryate /
AHS, Sū., 30, 37.2 bhavecca viṣayājñānaṃ tadvacchrotrādikeṣvapi //
AHS, Sū., 30, 40.2 bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt //
AHS, Sū., 30, 47.2 tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ //
AHS, Sū., 30, 49.2 tucchasyāgnipratapanaṃ kāryam uṣṇaṃ ca bheṣajam //
AHS, Sū., 30, 50.2 durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam //
AHS, Śār., 1, 2.1 bījātmakair mahābhūtaiḥ sūkṣmaiḥ sattvānugaiśca saḥ /
AHS, Śār., 1, 2.2 mātuścāhārarasajaiḥ kramāt kukṣau vivardhate //
AHS, Śār., 1, 5.1 ata eva ca śukrasya bāhulyāj jāyate pumān /
AHS, Śār., 1, 16.2 guhyaroge ca tat sarvaṃ kāryaṃ sottaravastikam //
AHS, Śār., 1, 18.1 lākṣārasaśaśāsrābhaṃ dhautaṃ yacca virajyate /
AHS, Śār., 1, 20.1 nārīṃ tailena māṣaiśca pittalaiḥ samupācaret /
AHS, Śār., 1, 23.1 īṣatkṛṣṇaṃ vigandhaṃ ca vāyur yonimukhān nudet /
AHS, Śār., 1, 27.1 ekādaśī ca yugmāsu syāt putro 'nyāsu kanyakā /
AHS, Śār., 1, 28.2 avandhya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ //
AHS, Śār., 1, 30.1 icchetāṃ yādṛśaṃ putraṃ tadrūpacaritāṃśca tau /
AHS, Śār., 1, 31.1 karmānte ca pumān sarpiḥkṣīraśālyodanāśitaḥ /
AHS, Śār., 1, 42.2 oṣadhīr jīvanīyāśca bāhyāntarupayojayet //
AHS, Śār., 1, 43.1 upacāraḥ priyahitair bhartrā bhṛtyaiśca garbhadhṛk /
AHS, Śār., 1, 43.2 navanītaghṛtakṣīraiḥ sadā cainām upācaret //
AHS, Śār., 1, 46.2 uttānaśayanaṃ yacca striyo necchanti tat tyajet //
AHS, Śār., 1, 48.1 vātalaiśca bhaved garbhaḥ kubjāndhajaḍavāmanaḥ /
AHS, Śār., 1, 49.1 vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhair jayet /
AHS, Śār., 1, 52.1 pādaśopho vidāho 'nye śraddhāśca vividhātmikāḥ /
AHS, Śār., 1, 52.2 mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat //
AHS, Śār., 1, 55.1 mūrdhā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca /
AHS, Śār., 1, 55.2 samam eva hi mūrdhādyair jñānaṃ ca sukhaduḥkhayoḥ //
AHS, Śār., 1, 56.1 garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate /
AHS, Śār., 1, 57.1 caturthe vyaktatāṅgānāṃ cetanāyāśca pañcame /
AHS, Śār., 1, 58.3 kaṇḍūṃ vidāhaṃ kurvanti garbhiṇyāḥ kikkisāni ca //
AHS, Śār., 1, 59.2 siddham alpapaṭusnehaṃ laghu svādu ca bhojanam //
AHS, Śār., 1, 62.1 dārvīmadhukatoyena mṛjāṃ ca pariśīlayet /
AHS, Śār., 1, 64.1 kṣīrapeyā ca peyātra saghṛtānvāsanaṃ ghṛtam /
AHS, Śār., 1, 67.1 śastaśca navame māsi snigdho māṃsarasaudanaḥ /
AHS, Śār., 1, 67.2 bahusnehā yavāgūr vā pūrvoktaṃ cānuvāsanam //
AHS, Śār., 1, 68.1 tata eva picuṃ cāsyā yonau nityaṃ nidhāpayet /
AHS, Śār., 1, 70.2 unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale //
AHS, Śār., 1, 71.1 putraṃ sūte 'nyathā kanyāṃ yā cecchati nṛsaṃgatim /
AHS, Śār., 1, 71.2 nṛtyavāditragāndharvagandhamālyapriyā ca yā //
AHS, Śār., 1, 73.1 prāk caiva navamān māsāt sā sūtigṛham āśrayet /
AHS, Śār., 1, 76.1 yonibhedarujātodasphuraṇasravaṇāni ca /
AHS, Śār., 1, 81.2 mṛdupūrvaṃ pravāheta bāḍham ā prasavācca sā //
AHS, Śār., 1, 83.2 hiraṇyapuṣpīmūlaṃ ca pāṇipādena dhārayet //
AHS, Śār., 1, 84.1 suvarcalāṃ viśalyāṃ vā jarāyvapatane 'pi ca /
AHS, Śār., 1, 88.2 sahiṅgukuṣṭhamadanair mūtre kṣīre ca sārṣapam //
AHS, Śār., 1, 91.2 muktagarbhāparāṃ yoniṃ tailenāṅgaṃ ca mardayet //
AHS, Śār., 1, 94.2 pañcakolakinīṃ mātrām anu coṣṇaṃ guḍodakam //
AHS, Śār., 1, 95.2 viśudhyati ca duṣṭāsraṃ dvitrirātram ayaṃ kramaḥ //
AHS, Śār., 1, 96.2 pītavatyāśca jaṭharaṃ yamakāktaṃ viveṣṭayet //
AHS, Śār., 1, 98.2 saptarātrāt paraṃ cāsyai kramaśo bṛṃhaṇaṃ hitam //
AHS, Śār., 1, 100.2 evaṃ ca māsād adhyardhānmuktāhārādiyantraṇā //
AHS, Śār., 2, 6.1 rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret /
AHS, Śār., 2, 7.1 āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam /
AHS, Śār., 2, 10.1 garbhakoṣṭhaviśuddhyartham artivismaraṇāya ca /
AHS, Śār., 2, 13.2 snehānnavastayaścordhvaṃ balyadīpanajīvanāḥ //
AHS, Śār., 2, 17.2 ghṛtakṣīrarasais tṛptirāmagarbhāṃśca khādayet //
AHS, Śār., 2, 18.1 taireva ca subhikṣāyāḥ kṣobhaṇaṃ yānavāhanaiḥ /
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Śār., 2, 20.1 samedyamāṃsaṃ madhu vā kaṭyabhyaṅgaṃ ca śīlayet /
AHS, Śār., 2, 20.2 harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate //
AHS, Śār., 2, 22.1 yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm /
AHS, Śār., 2, 27.1 hastam abhyajya yoniṃ ca sājyaśālmalipicchayā /
AHS, Śār., 2, 27.2 hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam //
AHS, Śār., 2, 29.2 pādena yonim ekena bhugno 'nyena gudaṃ ca yaḥ //
AHS, Śār., 2, 34.1 vidārya koṣṭham antrāṇi bahir vā saṃnirasya ca /
AHS, Śār., 2, 34.2 kaṭīsaktasya tadvacca tatkapālāni dārayet //
AHS, Śār., 2, 35.2 tat tacchittvāharet samyag rakṣen nārīṃ ca yatnataḥ //
AHS, Śār., 2, 37.2 sahātmanā na copekṣyaḥ kṣaṇam apyastajīvitaḥ //
AHS, Śār., 2, 38.2 pūtyudgārāṃ himāṅgīṃ ca mūḍhagarbhāṃ parityajet //
AHS, Śār., 2, 40.2 yonir mṛdur bhavet tena śūlaṃ cāsyāḥ praśāmyati //
AHS, Śār., 2, 42.2 tadvacca doṣasyandārthaṃ vedanopaśamāya ca //
AHS, Śār., 2, 42.2 tadvacca doṣasyandārthaṃ vedanopaśamāya ca //
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Śār., 2, 44.2 upadravāśca ye 'nye syus tān yathāsvam upācaret //
AHS, Śār., 2, 45.2 raso daśāhaṃ ca paraṃ laghupathyālpabhojanā //
AHS, Śār., 2, 46.2 ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca //
AHS, Śār., 2, 47.2 yavakolakulatthānāṃ daśamūlasya caikataḥ //
AHS, Śār., 2, 48.1 niḥkvāthabhāgo bhāgaśca tailasya tu caturdaśaḥ /
AHS, Śār., 2, 54.1 madhukaṃ śākabījaṃ ca payasyā suradāru ca /
AHS, Śār., 2, 54.1 madhukaṃ śākabījaṃ ca payasyā suradāru ca /
AHS, Śār., 2, 55.1 vṛkṣādanī payasyā ca latā sotpalaśārivā /
AHS, Śār., 2, 55.2 anantā śārivā rāsnā padmā ca madhuyaṣṭikā //
AHS, Śār., 3, 2.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ /
AHS, Śār., 3, 2.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ /
AHS, Śār., 3, 5.2 caitanaṃ cittam akṣāṇi nānāyoniṣu janma ca //
AHS, Śār., 3, 10.2 tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare //
AHS, Śār., 3, 11.1 kaphāmapittapakvānāṃ vāyor mūtrasya ca smṛtāḥ /
AHS, Śār., 3, 14.1 jālāni kaṇḍarāś cāṅge pṛthak ṣoḍaśa nirdiśet /
AHS, Śār., 3, 16.1 asthnāṃ śatāni ṣaṣṭiś ca trīṇi dantanakhaiḥ saha /
AHS, Śār., 3, 16.2 dhanvantaris tu trīṇy āha saṃdhīnāṃ ca śatadvayam //
AHS, Śār., 3, 20.2 tatraikaikaṃ ca śākhāyāṃ śataṃ tasmin na vedhayet //
AHS, Śār., 3, 21.1 sirāṃ jālaṃdharāṃ nāma tisraś cābhyantarāśritāḥ /
AHS, Śār., 3, 27.1 vidhure mātṛkāś cāṣṭau ṣoḍaśeti parityajet /
AHS, Śār., 3, 28.2 dve ca vācaḥpravartinyau nāsāyāṃ caturuttarā //
AHS, Śār., 3, 29.1 viṃśatir gandhavedinyau tāsām ekāṃ ca tālugām /
AHS, Śār., 3, 30.1 dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet /
AHS, Śār., 3, 31.1 tatraikāṃ dve tathāvartau catasraś ca kacāntagāḥ /
AHS, Śār., 3, 32.1 dve śabdabodhane śaṅkhau sirās tā eva cāśritāḥ /
AHS, Śār., 3, 34.2 saṃkīrṇā grathitāḥ kṣudrā vakrāḥ saṃdhiṣu cāśritāḥ //
AHS, Śār., 3, 35.2 vātapittakaphair juṣṭaṃ śuddhaṃ caivaṃ sthitā malāḥ //
AHS, Śār., 3, 37.1 praspandinyaś ca vātāsraṃ vahante pittaśoṇitam /
AHS, Śār., 3, 40.1 tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate /
AHS, Śār., 3, 41.1 stanau raktapathaś ceti nārīṇām adhikaṃ trayam /
AHS, Śār., 3, 42.2 tāni duṣṭāni rogāya viśuddhāni sukhāya ca //
AHS, Śār., 3, 43.1 svadhātusamavarṇāni vṛttasthūlāny aṇūni ca /
AHS, Śār., 3, 43.2 srotāṃsi dīrghāṇy ākṛtyā pratānasadṛśāni ca //
AHS, Śār., 3, 44.1 āhāraś ca vihāraś ca yaḥ syād doṣaguṇaiḥ samaḥ /
AHS, Śār., 3, 44.1 āhāraś ca vihāraś ca yaḥ syād doṣaguṇaiḥ samaḥ /
AHS, Śār., 3, 44.2 dhātubhir viguṇo yaś ca srotasāṃ sa pradūṣakaḥ //
AHS, Śār., 3, 46.1 bisānām iva sūkṣmāṇi dūraṃ pravisṛtāni ca /
AHS, Śār., 3, 53.1 grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ /
AHS, Śār., 3, 60.1 yathāsvaṃ te ca puṣṇanti pakvā bhūtaguṇān pṛthak /
AHS, Śār., 3, 60.2 pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca dehagān //
AHS, Śār., 3, 61.1 kiṭṭaṃ sāraś ca tat pakvam annaṃ sambhavati dvidhā /
AHS, Śār., 3, 62.2 rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca //
AHS, Śār., 3, 63.2 kaphaḥ pittaṃ malāḥ kheṣu prasvedo nakharoma ca //
AHS, Śār., 3, 70.1 doṣāṇām api caivaṃ syād ekadeśaprakopaṇam /
AHS, Śār., 3, 74.1 samo 'gnir viṣamas tīkṣṇo mandaś caivaṃ caturvidhaḥ /
AHS, Śār., 3, 78.1 vayaḥkṛtam ṛtūtthaṃ ca kālajaṃ yuktijaṃ punaḥ /
AHS, Śār., 3, 80.2 raso jalaṃ ca dehe 'sminn ekaikāñjalivardhitam //
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Śār., 3, 88.1 netrāṇi caiṣāṃ kharadhūsarāṇi vṛttāny acārūṇi mṛtopamāni /
AHS, Śār., 3, 88.2 unmīlitānīva bhavanti supte śailadrumāṃs te gaganaṃ ca yānti //
AHS, Śār., 3, 89.2 śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ //
AHS, Śār., 3, 93.2 suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṃś ca //
AHS, Śār., 3, 94.1 tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi /
AHS, Śār., 3, 94.2 krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni //
AHS, Śār., 3, 95.2 vyāghrarkṣakapimārjārayakṣānūkāś ca paittikāḥ //
AHS, Śār., 3, 98.2 dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam //
AHS, Śār., 3, 98.2 dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam //
AHS, Śār., 3, 99.2 smṛtimān abhiyogavān vinīto na ca bālye 'py atirodano na lolaḥ //
AHS, Śār., 3, 102.1 ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca /
AHS, Śār., 3, 102.2 svapne sapadmān savihaṃgamālāṃs toyāśayān paśyati toyadāṃś ca //
AHS, Śār., 3, 104.2 śaucāstikyādibhiś caivaṃ guṇair guṇamayīr vadet //
AHS, Śār., 3, 106.2 na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ //
AHS, Śār., 3, 114.1 dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthiraprabhaḥ /
AHS, Śār., 3, 116.2 āyur aiśvaryam iṣṭāś ca sarve bhāvāḥ pratiṣṭhitāḥ //
AHS, Śār., 3, 118.2 sarvārambheṣu cāśāvān sahiṣṇuḥ sanmatiḥ sthiraḥ //
AHS, Śār., 3, 119.1 anutsekam adainyaṃ ca sukhaṃ duḥkhaṃ ca sevate /
AHS, Śār., 3, 119.1 anutsekam adainyaṃ ca sukhaṃ duḥkhaṃ ca sevate /
AHS, Śār., 3, 120.2 rasāyanāni maitrī ca puṇyāyurvṛddhikṛd gaṇaḥ //
AHS, Śār., 4, 2.1 pṛṣṭhe caturdaśordhvaṃ tu jatros triṃśacca sapta ca /
AHS, Śār., 4, 2.1 pṛṣṭhe caturdaśordhvaṃ tu jatros triṃśacca sapta ca /
AHS, Śār., 4, 11.2 ṛte 'śmarīvraṇād viddhas tatrāpyubhayataśca saḥ //
AHS, Śār., 4, 12.1 mūtrasrāvyekato bhinne vraṇo rohecca yatnataḥ /
AHS, Śār., 4, 13.1 nābhiḥ so 'pi hi sadyoghno dvāram āmāśayasya ca /
AHS, Śār., 4, 15.2 raktena pūrṇakoṣṭho 'tra śvāsāt kāsācca naśyati //
AHS, Śār., 4, 16.1 pṛṣṭhavaṃśorasor madhye tayoreva ca pārśvayoḥ /
AHS, Śār., 4, 20.1 ceṣṭāhāniradhaḥkāye sparśājñānaṃ ca tadvyadhāt /
AHS, Śār., 4, 22.1 pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ /
AHS, Śār., 4, 22.2 tiryag ūrdhvaṃ ca nirdiṣṭau pārśvasaṃdhī tayor vyadhāt //
AHS, Śār., 4, 27.2 svarapraṇāśavaikṛtyaṃ rasājñānaṃ ca tadvyadhe //
AHS, Śār., 4, 37.2 viṣamaṃ spandanaṃ yatra pīḍite ruk ca marma tat //
AHS, Śār., 4, 38.2 syān marmeti ca tenātra sutarāṃ jīvitaṃ sthitam //
AHS, Śār., 4, 44.1 apālāpau sthapanyurvyaścatasro lohitāni ca /
AHS, Śār., 4, 46.1 viṭapau vidhurākhye ca śṛṅgāṭāni sirāsu tu /
AHS, Śār., 4, 46.2 apastambhāvapāṅgau ca dhamanīsthaṃ na taiḥ smṛtam //
AHS, Śār., 4, 47.2 pāṇḍutvam indriyājñānaṃ maraṇam cāśu māṃsaje //
AHS, Śār., 4, 48.1 majjānvito 'ccho vicchinnaḥ srāvo ruk cāsthimarmaṇi /
AHS, Śār., 4, 51.1 vastu śūkairivākīrṇaṃ rūḍhe ca kuṇikhañjatā /
AHS, Śār., 4, 51.2 balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṃdhije //
AHS, Śār., 4, 52.2 aṣṭau ca mātṛkāḥ sadyo nighnantyekānnaviṃśatiḥ //
AHS, Śār., 4, 56.2 śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn //
AHS, Śār., 4, 58.2 vaikalyam iti catvāri catvāriṃśacca kurvate //
AHS, Śār., 4, 60.1 teṣāṃ viṭapakakṣādhṛgurvyaḥ kūrcaśirāṃsi ca /
AHS, Śār., 4, 61.1 gulphau ca stanamūle ca tryaṅgulaṃ jānukūrparam /
AHS, Śār., 4, 61.1 gulphau ca stanamūle ca tryaṅgulaṃ jānukūrparam /
AHS, Śār., 4, 62.1 kūrcaśṛṅgāṭamanyāśca triṃśad ekena varjitāḥ /
AHS, Śār., 4, 63.1 pañcāśat ṣaṭ ca marmāṇi tilavrīhisamānyapi /
AHS, Śār., 4, 69.1 asamagrābhighātācca so 'pi vaikalyam aśnute /
AHS, Śār., 4, 70.2 rogā marmāśrayās tadvat prakrāntā yatnato 'pi ca //
AHS, Śār., 5, 2.4 ayaśo dehasaṃdehaṃ svārthahāniṃ ca yacchati /
AHS, Śār., 5, 2.7 ariṣṭaṃ nāsti maraṇaṃ dṛṣṭariṣṭaṃ ca jīvitam /
AHS, Śār., 5, 2.8 ariṣṭe riṣṭavijñānaṃ na ca riṣṭe 'pyanaipuṇāt //
AHS, Śār., 5, 5.1 anyeṣvapi ca bhāveṣu prākṛteṣvanimittataḥ /
AHS, Śār., 5, 12.1 hanū vā piṇḍam āsyasthaṃ śaknuvanti na yasya ca /
AHS, Śār., 5, 16.2 haritābhāḥ sirā yasya romakūpāśca saṃvṛtāḥ //
AHS, Śār., 5, 27.2 uṣṇadveṣī ca śītārtaḥ sa pretādhipagocaraḥ //
AHS, Śār., 5, 28.1 urasyūṣmā bhaved yasya jaṭhare cātiśītatā /
AHS, Śār., 5, 28.2 bhinnaṃ purīṣaṃ tṛṣṇā ca yathā pretas tathaiva saḥ //
AHS, Śār., 5, 30.2 amūrtam iva mūrtaṃ ca mūrtaṃ cāmūrtavat sthitam //
AHS, Śār., 5, 30.2 amūrtam iva mūrtaṃ ca mūrtaṃ cāmūrtavat sthitam //
AHS, Śār., 5, 31.1 tejasvyatejas tadvacca śuklaṃ kṛṣṇam asacca sat /
AHS, Śār., 5, 31.1 tejasvyatejas tadvacca śuklaṃ kṛṣṇam asacca sat /
AHS, Śār., 5, 31.2 anetrarogaś candraṃ ca bahurūpam alāñchanam //
AHS, Śār., 5, 32.1 jāgrad rakṣāṃsi gandharvān pretān anyāṃśca tadvidhān /
AHS, Śār., 5, 32.2 rūpaṃ vyākṛti tat tacca yaḥ paśyati sa naśyati //
AHS, Śār., 5, 34.2 śṛṇotyanyāṃśca yaḥ śabdān asato na sato 'pi vā //
AHS, Śār., 5, 36.1 sarvaśo vā na yo yaśca dīpagandhaṃ na jighrati /
AHS, Śār., 5, 38.1 jānātyatīndriyaṃ yaśca teṣāṃ maraṇam ādiśet /
AHS, Śār., 5, 39.2 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ //
AHS, Śār., 5, 40.1 rogavṛddhim ayuktyā ca dṛṣṭvā maraṇam ādiśet /
AHS, Śār., 5, 41.1 śrotāraṃ cāsya śabdasya dūrataḥ parivarjayet /
AHS, Śār., 5, 46.2 nābhasī nirmalānīlā sasnehā saprabheva ca //
AHS, Śār., 5, 48.2 sthirā snigdhā ghanā śuddhā śyāmā śvetā ca pārthivī //
AHS, Śār., 5, 50.2 tāsāṃ yāḥ syur vikāsinyaḥ snigdhāśca vimalāśca yāḥ //
AHS, Śār., 5, 50.2 tāsāṃ yāḥ syur vikāsinyaḥ snigdhāśca vimalāśca yāḥ //
AHS, Śār., 5, 51.1 tāḥ śubhā malinā rūkṣāḥ saṃkṣiptāścāśubhodayāḥ /
AHS, Śār., 5, 54.2 yo 'lpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ //
AHS, Śār., 5, 56.1 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate bhṛśam /
AHS, Śār., 5, 58.1 uttāna eva svapiti yaḥ pādau vikaroti ca /
AHS, Śār., 5, 59.2 uttarauṣṭhaṃ parilihan phūtkārāṃśca karoti yaḥ //
AHS, Śār., 5, 60.2 bhiṣagbheṣajapānānnagurumitradviṣaśca ye //
AHS, Śār., 5, 62.1 uṣṇo 'paraḥ pradeśaśca śaraṇaṃ tasya devatāḥ /
AHS, Śār., 5, 63.2 nirnimittaṃ ca yo medhāṃ śobhām upacayaṃ śriyam //
AHS, Śār., 5, 67.2 na yāti yasya cāhāraḥ kaṇṭhaṃ kaṇṭhāmayād ṛte //
AHS, Śār., 5, 69.2 cakṣuścākulatāṃ yāti yamarājyaṃ gamiṣyataḥ //
AHS, Śār., 5, 75.2 vāsaso 'rañjanaṃ pūti vegavaccāti bhūri ca //
AHS, Śār., 5, 75.2 vāsaso 'rañjanaṃ pūti vegavaccāti bhūri ca //
AHS, Śār., 5, 87.1 sarvaṃ ca māṃsasaṃkothadāhatṛṣṇāmadajvaraiḥ /
AHS, Śār., 5, 90.1 mūrchāchardyatisāraiśca jaṭharaṃ hanti durbalam /
AHS, Śār., 5, 95.1 śvayathur yasya pādasthaḥ parisraste ca piṇḍike /
AHS, Śār., 5, 95.2 sīdataḥ sakthinī caiva taṃ bhiṣak parivarjayet //
AHS, Śār., 5, 96.1 ānanaṃ hastapādaṃ ca viśeṣād yasya śuṣyataḥ /
AHS, Śār., 5, 102.1 gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet /
AHS, Śār., 5, 104.2 śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihmatām //
AHS, Śār., 5, 108.1 vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ /
AHS, Śār., 5, 109.2 viśleṣaṇaṃ ca saṃdhīnāṃ mumūrṣorupajāyate //
AHS, Śār., 5, 112.2 antarvaktrāḥ kiṇābhāśca visphoṭā dehanāśanāḥ //
AHS, Śār., 5, 113.2 saṃtrāsaścoṣṇatāṅge ca yasya taṃ parivarjayet //
AHS, Śār., 5, 113.2 saṃtrāsaścoṣṇatāṅge ca yasya taṃ parivarjayet //
AHS, Śār., 5, 114.1 akasmād anudhāvacca vighṛṣṭaṃ tvaksamāśrayam /
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Śār., 5, 115.2 acūrṇaścūrṇakīrṇābho yatrākasmācca dṛśyate //
AHS, Śār., 5, 116.2 viṇmūtramārutavahaṃ kṛmiṇaṃ ca bhagandaram //
AHS, Śār., 5, 118.1 dantaiśchindan nakhāgrāṇi taiśca keśāṃs tṛṇāni ca /
AHS, Śār., 5, 118.1 dantaiśchindan nakhāgrāṇi taiśca keśāṃs tṛṇāni ca /
AHS, Śār., 5, 119.1 hṛṣṭaromā sāndramūtraḥ śuṣkakāsī jvarī ca yaḥ /
AHS, Śār., 5, 122.1 śarma cānadhigacchantaṃ buddhimān parivarjayet /
AHS, Śār., 5, 124.2 vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam //
AHS, Śār., 5, 126.2 nivāte sendhanaṃ yasya jyotiścāpyupaśāmyati //
AHS, Śār., 5, 129.1 kathayen na ca pṛṣṭo 'pi duḥśravaṃ maraṇaṃ bhiṣak /
AHS, Śār., 5, 129.2 gatāsor bandhumitrāṇāṃ na cecchet taṃ cikitsitum //
AHS, Śār., 6, 5.1 nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ /
AHS, Śār., 6, 13.1 yasmiṃśca dūte bruvati vākyam āturasaṃśrayam /
AHS, Śār., 6, 13.2 paśyen nimittam aśubhaṃ taṃ ca nānuvrajed bhiṣak //
AHS, Śār., 6, 18.1 caityadhvajānāṃ pātrāṇāṃ pūrṇānāṃ ca nimajjanam /
AHS, Śār., 6, 18.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃsubhiḥ //
AHS, Śār., 6, 20.2 sarṣapāṇāṃ vasātailatṛṇapaṅkendhanasya ca //
AHS, Śār., 6, 21.2 charditasya purīṣasya pūtidurdarśanasya ca //
AHS, Śār., 6, 23.1 nyubjānām itareṣāṃ ca pātrādīnām aśobhanam /
AHS, Śār., 6, 24.2 ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane //
AHS, Śār., 6, 24.2 ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane //
AHS, Śār., 6, 27.1 dhanuraindraṃ ca lālāṭam aśubhaṃ śubham anyataḥ /
AHS, Śār., 6, 27.2 agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca //
AHS, Śār., 6, 28.1 dadhyakṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam /
AHS, Śār., 6, 31.2 ratnebhapūrṇakumbhānāṃ kanyāyāḥ syandanasya ca //
AHS, Śār., 6, 32.1 narasya vardhamānasya devatānāṃ nṛpasya ca /
AHS, Śār., 6, 33.1 śaṅkhasādhudvijoṣṇīṣatoraṇasvastikasya ca /
AHS, Śār., 6, 33.2 bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca //
AHS, Śār., 6, 33.2 bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca //
AHS, Śār., 6, 34.1 manojñasyānnapānasya pūrṇasya śakaṭasya ca /
AHS, Śār., 6, 36.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
AHS, Śār., 6, 37.2 mṛgapakṣinarāṇāṃ ca śobhināṃ śobhanā giraḥ //
AHS, Śār., 6, 39.1 vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ /
AHS, Śār., 6, 39.2 pathi veśmapraveśe ca vidyād ārogyalakṣaṇam //
AHS, Śār., 6, 52.2 vayo'ṅgavṛddhirabhyaṅgo vivāhaḥ śmaśrukarma ca //
AHS, Śār., 6, 54.1 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ /
AHS, Śār., 6, 54.2 harṣo bhṛśaṃ prakupitaiḥ pitṛbhiścāvabhartsanam //
AHS, Śār., 6, 55.2 patanaṃ vā vināśo vā bhedanaṃ parvatasya ca //
AHS, Śār., 6, 56.2 citāndhakārasaṃbādhe jananyāṃ ca praveśanam //
AHS, Śār., 6, 58.1 raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate /
AHS, Śār., 6, 61.1 dṛṣṭaḥ śruto 'nubhūtaśca prārthitaḥ kalpitas tathā /
AHS, Śār., 6, 61.2 bhāviko doṣajaśceti svapnaḥ saptavidho mataḥ //
AHS, Śār., 6, 63.1 dṛṣṭaḥ karoti tucchaṃ ca gosarge tadahar mahat /
AHS, Śār., 6, 69.1 ārohed go'śvayānaṃ ca taren nadahradodadhīn /
AHS, Śār., 6, 70.1 saṃbādhān niḥsṛtir devaiḥ pitṛbhiścābhinandanam /
AHS, Śār., 6, 70.2 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam //
AHS, Śār., 6, 71.1 yasya syād āyurārogyaṃ vittaṃ bahu ca so 'śnute /
AHS, Śār., 6, 72.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
AHS, Nidānasthāna, 1, 2.2 saṃprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
AHS, Nidānasthāna, 1, 8.1 yathāduṣṭena doṣeṇa yathā cānuvisarpatā /
AHS, Nidānasthāna, 1, 16.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
AHS, Nidānasthāna, 1, 18.2 pūrvāhṇe pūrvarātre ca śleṣmā dvandvaṃ tu saṃkarāt //
AHS, Nidānasthāna, 1, 22.2 mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt //
AHS, Nidānasthāna, 1, 22.2 mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt //
AHS, Nidānasthāna, 2, 3.2 āgantuśca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ //
AHS, Nidānasthāna, 2, 4.1 āmāśayaṃ praviśyāmam anugamya pidhāya ca /
AHS, Nidānasthāna, 2, 4.2 srotāṃsi paktisthānācca nirasya jvalanaṃ bahiḥ //
AHS, Nidānasthāna, 2, 10.1 icchā dveṣaśca tadanu jvarasya vyaktatā bhavet /
AHS, Nidānasthāna, 2, 13.1 chidyanta iva cāsthīni pārśvagāni viśeṣataḥ /
AHS, Nidānasthāna, 2, 18.1 bhramaḥ pralāpo gharmecchā vināmaścānilajvare /
AHS, Nidānasthāna, 2, 20.2 svedo niḥśvāsavaigandhyam atitṛṣṇā ca pittaje //
AHS, Nidānasthāna, 2, 23.3 yathāsvaṃ liṅgasaṃsarge jvaraḥ saṃsargajo 'pi ca //
AHS, Nidānasthāna, 2, 24.2 unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt //
AHS, Nidānasthāna, 2, 26.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
AHS, Nidānasthāna, 2, 27.1 sarvajo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ /
AHS, Nidānasthāna, 2, 31.2 koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam //
AHS, Nidānasthāna, 2, 33.2 saṃnipātam abhinyāsaṃ taṃ brūyācca hṛtaujasam //
AHS, Nidānasthāna, 2, 35.1 anyacca saṃnipātottho yatra pittaṃ pṛthak sthitam /
AHS, Nidānasthāna, 2, 37.1 śīte śānte 'mlako mūrchā madas tṛṣṇā ca jāyate /
AHS, Nidānasthāna, 2, 39.1 śramācca tasmin pavanaḥ prāyo raktaṃ pradūṣayan /
AHS, Nidānasthāna, 2, 42.1 krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje /
AHS, Nidānasthāna, 2, 49.2 bahireva bahirvege tāpo 'pi ca susādhyatā //
AHS, Nidānasthāna, 2, 50.2 vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt //
AHS, Nidānasthāna, 2, 51.2 kuryāt pittaṃ ca śaradi tasya cānubalaṃ kaphaḥ //
AHS, Nidānasthāna, 2, 51.2 kuryāt pittaṃ ca śaradi tasya cānubalaṃ kaphaḥ //
AHS, Nidānasthāna, 2, 52.1 tatprakṛtyā visargācca tatra nānaśanād bhayam /
AHS, Nidānasthāna, 2, 56.1 jīrṇatāmaviparyāsāt saptarātraṃ ca laṅghanāt /
AHS, Nidānasthāna, 2, 61.2 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca //
AHS, Nidānasthāna, 2, 61.2 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca //
AHS, Nidānasthāna, 2, 63.1 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca /
AHS, Nidānasthāna, 2, 63.1 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca /
AHS, Nidānasthāna, 2, 66.1 nivartate punaścaiṣa pratyanīkabalābalaḥ /
AHS, Nidānasthāna, 2, 71.2 sapṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ //
AHS, Nidānasthāna, 2, 75.1 jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā /
AHS, Nidānasthāna, 2, 76.1 manaso viṣayāṇāṃ ca kālaṃ taṃ taṃ prapadyate /
AHS, Nidānasthāna, 2, 77.2 vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ //
AHS, Nidānasthāna, 2, 78.2 sadoṣaśabdaṃ ca śakṛd dravaṃ sṛjati vegavat //
AHS, Nidānasthāna, 2, 79.2 svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
AHS, Nidānasthāna, 3, 1.4 kodravoddālakaiścānnais tadyuktairatisevitaiḥ //
AHS, Nidānasthāna, 3, 2.1 kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrchite /
AHS, Nidānasthāna, 3, 3.2 gandhavarṇānuvṛtteśca raktena vyapadiśyate //
AHS, Nidānasthāna, 3, 4.1 prabhavatyasṛjaḥ sthānāt plīhato yakṛtaśca tat /
AHS, Nidānasthāna, 3, 8.1 kupitaṃ romakūpaiśca samastais tat pravartate /
AHS, Nidānasthāna, 3, 9.1 bahvauṣadhaṃ ca pittasya vireko hi varauṣadham /
AHS, Nidānasthāna, 3, 9.2 anubandhī kapho yaśca tatra tasyāpi śuddhikṛt //
AHS, Nidānasthāna, 3, 11.2 alpauṣadhaṃ ca pittasya vamanaṃ na varauṣadham //
AHS, Nidānasthāna, 3, 12.1 anubandhī calo yaśca śāntaye 'pi na tasya tat /
AHS, Nidānasthāna, 3, 12.2 kaṣāyāśca hitās tasya madhurā eva kevalam //
AHS, Nidānasthāna, 3, 13.2 aśakyaprātilomyatvād abhāvād auṣadhasya ca //
AHS, Nidānasthāna, 3, 14.2 śodhanaṃ pratilomaṃ ca raktapitte bhiṣagjitam //
AHS, Nidānasthāna, 3, 16.2 upadravāṃśca vikṛtijñānatas teṣu cādhikam //
AHS, Nidānasthāna, 3, 16.2 upadravāṃśca vikṛtijñānatas teṣu cādhikam //
AHS, Nidānasthāna, 3, 18.1 kṣayāyopekṣitāḥ sarve balinaścottarottaram /
AHS, Nidānasthāna, 3, 19.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan //
AHS, Nidānasthāna, 3, 20.2 kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan //
AHS, Nidānasthāna, 3, 23.2 karoti śuṣkaṃ kāsaṃ ca mahāvegarujāsvanam //
AHS, Nidānasthāna, 3, 29.1 pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu /
AHS, Nidānasthāna, 3, 29.1 pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu /
AHS, Nidānasthāna, 3, 29.2 ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā //
AHS, Nidānasthāna, 3, 31.1 pārāvata ivākūjan pārśvaśūlī tato 'sya ca /
AHS, Nidānasthāna, 3, 31.2 kramād vīryaṃ ruciḥ paktā balaṃ varṇaśca hīyate //
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 3, 34.1 lucyete iva pārśve ca hṛdayaṃ patatīva ca /
AHS, Nidānasthāna, 3, 34.1 lucyete iva pārśve ca hṛdayaṃ patatīva ca /
AHS, Nidānasthāna, 3, 35.2 tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca //
AHS, Nidānasthāna, 3, 37.2 miśrā yāpyā dvayāt sarve jarasā sthavirasya ca //
AHS, Nidānasthāna, 4, 2.2 kṣudrakas tamakaśchinno mahān ūrdhvaśca pañcamaḥ //
AHS, Nidānasthāna, 4, 5.1 ānāhaḥ śaṅkhabhedaśca tatrāyāsātibhojanaiḥ /
AHS, Nidānasthāna, 4, 6.2 parigṛhya śirogrīvam uraḥ pārśve ca pīḍayan //
AHS, Nidānasthāna, 4, 7.2 karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam //
AHS, Nidānasthāna, 4, 10.1 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate /
AHS, Nidānasthāna, 4, 12.2 adhodṛg viplutākṣaśca muhyan raktaikalocanaḥ //
AHS, Nidānasthāna, 4, 16.1 dīrgham ūrdhvaṃ śvasityūrdhvān na ca pratyāharatyadhaḥ /
AHS, Nidānasthāna, 4, 19.1 hidhmā bhaktodbhavā kṣudrā yamalā mahatīti ca /
AHS, Nidānasthāna, 4, 19.2 gambhīrā ca marut tatra tvarayāyuktisevitaiḥ //
AHS, Nidānasthāna, 4, 21.1 śamaṃ sātmyānnapānena yā prayāti ca sānnajā /
AHS, Nidānasthāna, 4, 22.1 jatrumūlapravisṛtām alpavegāṃ mṛduṃ ca sā /
AHS, Nidānasthāna, 4, 22.2 vṛddhim āyāsyato yāti bhuktamātre ca mārdavam //
AHS, Nidānasthāna, 4, 23.2 pariṇāmonmukhe vṛddhiṃ pariṇāme ca gacchati //
AHS, Nidānasthāna, 4, 25.1 yamalā veginī hidhmā pariṇāmavatī ca sā /
AHS, Nidānasthāna, 4, 26.1 stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muṣṇatī /
AHS, Nidānasthāna, 4, 29.2 ādye dve varjayed antye sarvaliṅgāṃ ca veginīm //
AHS, Nidānasthāna, 4, 30.1 sarvāśca saṃcitāmasya sthavirasya vyavāyinaḥ /
AHS, Nidānasthāna, 5, 1.4 rājayakṣmā kṣayaḥ śoṣo rogarāḍ iti ca smṛtaḥ //
AHS, Nidānasthāna, 5, 2.1 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūd yad ayaṃ purā /
AHS, Nidānasthāna, 5, 2.2 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ //
AHS, Nidānasthāna, 5, 2.2 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ //
AHS, Nidānasthāna, 5, 2.2 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ //
AHS, Nidānasthāna, 5, 3.1 dehauṣadhakṣayakṛteḥ kṣayas tatsaṃbhavācca saḥ /
AHS, Nidānasthāna, 5, 5.1 tairudīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ /
AHS, Nidānasthāna, 5, 5.2 śarīrasaṃdhīn āviśya tān sirāśca prapīḍayan //
AHS, Nidānasthāna, 5, 11.1 nakhakeśātivṛddhiśca svapne cābhibhavo bhavet /
AHS, Nidānasthāna, 5, 11.1 nakhakeśātivṛddhiśca svapne cābhibhavo bhavet /
AHS, Nidānasthāna, 5, 13.1 jyotir girīṇāṃ patatāṃ jvalatāṃ ca mahīruhām /
AHS, Nidānasthāna, 5, 14.1 ūrdhvaṃ viḍbhraṃśasaṃśoṣāvadhaśchardiśca koṣṭhage /
AHS, Nidānasthāna, 5, 19.2 srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca //
AHS, Nidānasthāna, 5, 20.2 kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati //
AHS, Nidānasthāna, 5, 21.1 pacyate koṣṭha evānnam annapaktraiva cāsya yat /
AHS, Nidānasthāna, 5, 24.1 doṣair vyastaiḥ samastaiśca kṣayāt ṣaṣṭhaśca medasā /
AHS, Nidānasthāna, 5, 24.1 doṣair vyastaiḥ samastaiśca kṣayāt ṣaṣṭhaśca medasā /
AHS, Nidānasthāna, 5, 27.1 dhūmāyatīva cātyarthaṃ medasā śleṣmalakṣaṇaḥ /
AHS, Nidānasthāna, 5, 27.2 kṛcchralakṣyākṣaraścātra sarvairantyaṃ ca varjayet //
AHS, Nidānasthāna, 5, 27.2 kṛcchralakṣyākṣaraścātra sarvairantyaṃ ca varjayet //
AHS, Nidānasthāna, 5, 28.2 saṃnipātena manasaḥ saṃtāpena ca pañcamaḥ //
AHS, Nidānasthāna, 5, 30.1 chardir doṣaiḥ pṛthak sarvair dviṣṭairarthaiśca pañcamī /
AHS, Nidānasthāna, 5, 31.2 nābhipṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet //
AHS, Nidānasthāna, 5, 34.1 sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇmūrchātāpadāhavat /
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet /
AHS, Nidānasthāna, 5, 38.2 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ //
AHS, Nidānasthāna, 5, 39.1 teṣāṃ gulmanidānoktaiḥ samutthānaiśca saṃbhavaḥ /
AHS, Nidānasthāna, 5, 39.2 vātena śūlyate 'tyarthaṃ tudyate sphuṭatīva ca //
AHS, Nidānasthāna, 5, 42.1 chardanaṃ cāmlapittasya dhūmakaḥ pītatā jvaraḥ /
AHS, Nidānasthāna, 5, 44.2 hṛdayaṃ pratataṃ cātra krakaceneva dāryate //
AHS, Nidānasthāna, 5, 46.1 ṣaṣṭhī syād upasargācca vātapitte tu kāraṇam /
AHS, Nidānasthāna, 5, 51.1 śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā /
AHS, Nidānasthāna, 5, 54.1 ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā /
AHS, Nidānasthāna, 5, 54.2 āmodbhavā ca bhaktasya saṃrodhād vātapittajā //
AHS, Nidānasthāna, 5, 56.1 yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā /
AHS, Nidānasthāna, 5, 56.1 yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā /
AHS, Nidānasthāna, 6, 9.1 madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritāḥ /
AHS, Nidānasthāna, 6, 13.1 viparyaye 'timādyanti viśrabdhāḥ kupitāśca ye /
AHS, Nidānasthāna, 6, 13.2 madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca //
AHS, Nidānasthāna, 6, 13.2 madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca //
AHS, Nidānasthāna, 6, 18.2 svapne bhramatyutpatati pretaiśca saha bhāṣate //
AHS, Nidānasthāna, 6, 22.2 śabdāsahatvaṃ tandrā ca vikṣaye 'ṅgaśiro'tiruk //
AHS, Nidānasthāna, 6, 26.1 mado 'tra doṣaiḥ sarvaiśca raktamadyaviṣairapi /
AHS, Nidānasthāna, 6, 29.1 pittaliṅgaṃ ca madyena vikṛtehāsvarāṅgatā /
AHS, Nidānasthāna, 6, 29.2 viṣe kampo 'tinidrā ca sarvebhyo 'bhyadhikas tu saḥ //
AHS, Nidānasthāna, 6, 31.1 śīghraṃ ca pratibudhyeta hṛtpīḍā vepathur bhramaḥ /
AHS, Nidānasthāna, 6, 32.2 vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ //
AHS, Nidānasthāna, 6, 34.1 tamaścirācca budhyeta sahṛllāsaḥ prasekavān /
AHS, Nidānasthāna, 6, 40.2 yuktāyuktaṃ ca samaṃ yuktiviyuktena madyena //
AHS, Nidānasthāna, 7, 3.2 śuṣkasrāvivibhedācca gudaḥ sthūlāntrasaṃśrayaḥ //
AHS, Nidānasthāna, 7, 7.1 daivācca tābhyāṃ kopo hi saṃnipātasya tānyataḥ /
AHS, Nidānasthāna, 7, 8.1 sahajāni viśeṣeṇa rūkṣadurdarśanāni ca /
AHS, Nidānasthāna, 7, 8.2 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca //
AHS, Nidānasthāna, 7, 10.2 agnau male 'tinicite punaścātivyavāyataḥ //
AHS, Nidānasthāna, 7, 13.2 karśanād viṣamābhyaśca ceṣṭābhyo yoṣitāṃ punaḥ //
AHS, Nidānasthāna, 7, 14.2 īdṛśaiścāparair vāyurapānaḥ kupito malam //
AHS, Nidānasthāna, 7, 17.2 saruk saparikartaśca kṛcchrān nirgacchati svanam //
AHS, Nidānasthāna, 7, 20.1 āśaṅkā grahaṇīdoṣapāṇḍugulmodareṣu ca /
AHS, Nidānasthāna, 7, 22.1 tathā mūtraśakṛtpittakaphān dhātūṃśca sāśayān /
AHS, Nidānasthāna, 7, 27.2 vibaddhamuktaṃ śuṣkārdraṃ pakvāmaṃ cāntarāntarā //
AHS, Nidānasthāna, 7, 28.1 pāṇḍu pītaṃ harid raktaṃ picchilaṃ copaveśyate /
AHS, Nidānasthāna, 7, 33.2 kṛṣṇatvaṅnakhaviṇmūtranetravaktraśca jāyate //
AHS, Nidānasthāna, 7, 34.1 gulmaplīhodarāṣṭhīlāsaṃbhavas tata eva ca /
AHS, Nidānasthāna, 7, 44.1 te 'tyarthaṃ duṣṭam uṣṇaṃ ca gāḍhaviṭpratipīḍitāḥ /
AHS, Nidānasthāna, 7, 44.2 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ //
AHS, Nidānasthāna, 7, 49.1 vastau ca sutarāṃ śūlaṃ gaṇḍaśvayathusaṃbhavaḥ /
AHS, Nidānasthāna, 7, 51.2 te te ca vātajā rogā jāyante bhṛśadāruṇāḥ //
AHS, Nidānasthāna, 7, 53.1 sahajāni tridoṣāṇi yāni cābhyantare valau /
AHS, Nidānasthāna, 7, 54.1 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca /
AHS, Nidānasthāna, 7, 54.2 kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca //
AHS, Nidānasthāna, 7, 55.1 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca /
AHS, Nidānasthāna, 7, 55.2 arśāṃsi sukhasādhyāni na cirotpatitāni ca //
AHS, Nidānasthāna, 7, 56.2 gaṇḍūpadāsyarūpāṇi picchilāni mṛdūni ca //
AHS, Nidānasthāna, 8, 1.3 doṣair vyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ /
AHS, Nidānasthāna, 8, 1.3 doṣair vyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ /
AHS, Nidānasthāna, 8, 3.1 kṛmibhyo vegarodhācca tadvidhaiḥ kupito 'nilaḥ /
AHS, Nidānasthāna, 8, 3.2 visraṃsayatyadho 'bdhātuṃ hatvā tenaiva cānalam //
AHS, Nidānasthāna, 8, 5.2 ādhmānam avipākaśca tatra vātena viḍjalam //
AHS, Nidānasthāna, 8, 6.2 rūkṣaṃ saphenam acchaṃ ca grathitaṃ vā muhur muhuḥ //
AHS, Nidānasthāna, 8, 7.2 śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan //
AHS, Nidānasthāna, 8, 11.2 kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ //
AHS, Nidānasthāna, 8, 13.1 vātapittasamaṃ liṅgairāhus tadvacca śokataḥ /
AHS, Nidānasthāna, 8, 18.2 cirakṛd grahaṇīdoṣaḥ saṃcayāccopaveśayet //
AHS, Nidānasthāna, 8, 19.1 sa caturdhā pṛthag doṣaiḥ saṃnipātācca jāyate /
AHS, Nidānasthāna, 8, 23.2 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute //
AHS, Nidānasthāna, 8, 29.2 vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ //
AHS, Nidānasthāna, 9, 3.2 mūtrāghātān pramehāṃśca kṛcchrān marmasamāśrayān //
AHS, Nidānasthāna, 9, 5.2 sapicchaṃ savibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ //
AHS, Nidānasthāna, 9, 7.2 śleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam //
AHS, Nidānasthāna, 9, 8.2 mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ //
AHS, Nidānasthāna, 9, 10.2 tatsaṃkṣobhāt kṣate sāsram āyāsāccātirug bhavet //
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Nidānasthāna, 9, 15.1 etā bhavanti bālānāṃ teṣām eva ca bhūyasā /
AHS, Nidānasthāna, 9, 18.2 pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā //
AHS, Nidānasthāna, 9, 20.2 mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca svadhāmataḥ //
AHS, Nidānasthāna, 9, 21.2 karoti tatra rugdāhaspandanodveṣṭanāni ca //
AHS, Nidānasthāna, 9, 22.1 binduśaśca pravarteta mūtraṃ vastau tu pīḍite /
AHS, Nidānasthāna, 9, 23.2 śakṛnmārgasya vasteśca vāyurantaram āśritaḥ //
AHS, Nidānasthāna, 9, 39.1 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat /
AHS, Nidānasthāna, 10, 5.2 dhātūn vastim upānīya tatkṣaye 'pi ca mārutaḥ //
AHS, Nidānasthāna, 10, 6.2 samāsamakriyatayā mahātyayatayāpi ca //
AHS, Nidānasthāna, 10, 9.1 mehatyudakamehena kiṃciccāvilapicchilam /
AHS, Nidānasthāna, 10, 9.2 ikṣo rasam ivātyarthaṃ madhuraṃ cekṣumehataḥ //
AHS, Nidānasthāna, 10, 18.1 salasīkaṃ vibaddhaṃ ca hastimehī pramehati /
AHS, Nidānasthāna, 10, 21.1 madhuraṃ yacca sarveṣu prāyo madhviva mehati /
AHS, Nidānasthāna, 10, 21.2 sarve 'pi madhumehākhyā mādhuryācca tanorataḥ //
AHS, Nidānasthāna, 10, 24.2 śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate //
AHS, Nidānasthāna, 10, 26.1 vidradhiśceti piṭikāḥ pramehopekṣayā daśa /
AHS, Nidānasthāna, 10, 26.2 saṃdhimarmasu jāyante māṃsaleṣu ca dhāmasu //
AHS, Nidānasthāna, 10, 29.2 rujānistodabahulā sūkṣmacchidrā ca jālinī //
AHS, Nidānasthāna, 10, 34.1 vidārīkandavad vṛttā kaṭhinā ca vidārikā /
AHS, Nidānasthāna, 10, 35.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
AHS, Nidānasthāna, 10, 35.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
AHS, Nidānasthāna, 10, 36.1 tāsu mehavaśācca syād doṣodreko yathāyatham /
AHS, Nidānasthāna, 10, 36.3 tāvacca nopalakṣyante yāvad vastuparigrahaḥ //
AHS, Nidānasthāna, 10, 39.2 bhaviṣyato mehagaṇasya rūpaṃ mūtre 'bhidhāvanti pipīlikāśca //
AHS, Nidānasthāna, 10, 41.1 sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ /
AHS, Nidānasthāna, 11, 1.4 jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ //
AHS, Nidānasthāna, 11, 3.2 doṣaiḥ pṛthak samuditaiḥ śoṇitena kṣatena ca //
AHS, Nidānasthāna, 11, 6.1 syād vṛkkayorapāne ca vātāt tatrātitīvraruk /
AHS, Nidānasthāna, 11, 8.1 kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt /
AHS, Nidānasthāna, 11, 9.1 cirotthānavipākaśca saṃkīrṇaḥ saṃnipātataḥ /
AHS, Nidānasthāna, 11, 9.2 sāmarthyāccātra vibhajed bāhyābhyantaralakṣaṇam //
AHS, Nidānasthāna, 11, 12.2 teṣūpadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ //
AHS, Nidānasthāna, 11, 13.1 nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca /
AHS, Nidānasthāna, 11, 14.1 galagrahaśca klomni syāt sarvāṅgapragraho hṛdi /
AHS, Nidānasthāna, 11, 15.1 kukṣipārśvāntarāṃsārtiḥ kukṣāvāṭopajanma ca /
AHS, Nidānasthāna, 11, 16.1 pārśvayośca vyathā pāyau pavanasya nirodhanam /
AHS, Nidānasthāna, 11, 17.2 gudāsyān nābhijo vidyād doṣaṃ kledācca vidradhau //
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 11, 25.2 kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ //
AHS, Nidānasthāna, 11, 27.2 mūtrakṛcchram adhastācca valayaṃ phalakośayoḥ //
AHS, Nidānasthāna, 11, 29.1 kṣobhaṇaiḥ kṣubhito 'nyaiśca kṣudrāntrāvayavaṃ yadā /
AHS, Nidānasthāna, 11, 30.2 upekṣyamāṇasya ca muṣkavṛddhim ādhmānarukstambhavatīṃ sa vāyuḥ /
AHS, Nidānasthāna, 11, 30.3 prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ //
AHS, Nidānasthāna, 11, 33.1 ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ /
AHS, Nidānasthāna, 11, 33.2 jvaracchardyatisārādyair vamanādyaiśca karmabhiḥ //
AHS, Nidānasthāna, 11, 34.2 yaḥ pibatyanu cānnāni laṅghanaplavanādikam //
AHS, Nidānasthāna, 11, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca /
AHS, Nidānasthāna, 11, 45.1 hāridratvaṃ tvagādyeṣu gulmaśca sparśanāsahaḥ /
AHS, Nidānasthāna, 11, 45.2 dūyate dīpyate soṣmā svasthānaṃ dahatīva ca //
AHS, Nidānasthāna, 11, 47.2 svadoṣasthānadhāmānaḥ sve sve kāle ca rukkarāḥ //
AHS, Nidānasthāna, 11, 51.1 kukṣiṃ karoti tadgarbhaliṅgam āviṣkaroti ca /
AHS, Nidānasthāna, 11, 52.1 krameṇa vāyusaṃsargāt pittayonitayā ca tat /
AHS, Nidānasthāna, 11, 53.2 garbhāśaye ca sutarāṃ śūlaṃ duṣṭāsṛgāśraye //
AHS, Nidānasthāna, 11, 54.1 yonyāśca srāvadaurgandhyatodaspandanavedanāḥ /
AHS, Nidānasthāna, 11, 54.2 na cāṅgair garbhavad gulmaḥ sphuratyapi tu śūlavān //
AHS, Nidānasthāna, 11, 55.2 na cāsyā vardhate kukṣir gulma eva tu vardhate //
AHS, Nidānasthāna, 11, 58.2 agnivarṇabalabhraṃśo vegānāṃ cāpravartanam //
AHS, Nidānasthāna, 12, 1.4 ajīrṇān malinaiścānnair jāyante malasaṃcayāt //
AHS, Nidānasthāna, 12, 3.1 ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate /
AHS, Nidānasthāna, 12, 3.2 pṛthag doṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ //
AHS, Nidānasthāna, 12, 5.2 kṣunnāśo 'nnaṃ cirāt sarvaṃ savidāhaṃ ca pacyate //
AHS, Nidānasthāna, 12, 6.1 jīrṇājīrṇaṃ na jānāti sauhityaṃ sahate na ca /
AHS, Nidānasthāna, 12, 7.1 vṛddhir viṣo 'pravṛttiśca kiṃcicchophaśca pādayoḥ /
AHS, Nidānasthāna, 12, 7.1 vṛddhir viṣo 'pravṛttiśca kiṃcicchophaśca pādayoḥ /
AHS, Nidānasthāna, 12, 10.2 nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati //
AHS, Nidānasthāna, 12, 12.1 nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham /
AHS, Nidānasthāna, 12, 15.1 ādhmātadṛtivacchabdam āhataṃ prakaroti ca /
AHS, Nidānasthāna, 12, 15.2 vāyuścātra sarukśabdo vicaret sarvatogatiḥ //
AHS, Nidānasthāna, 12, 20.1 tridoṣakopanais tais taiḥ strīdattaiśca rajomalaiḥ /
AHS, Nidānasthāna, 12, 20.2 garadūṣīviṣādyaiśca saraktāḥ saṃcitā malāḥ //
AHS, Nidānasthāna, 12, 22.1 bādhate tacca sutarāṃ śītavātābhradarśane /
AHS, Nidānasthāna, 12, 25.1 krameṇa vardhamānaśca kukṣāvudaram āvahet /
AHS, Nidānasthāna, 12, 26.1 pāṇḍutvamūrchāchardībhir dāhamohaiśca saṃyutam /
AHS, Nidānasthāna, 12, 32.1 nābherupari ca prāyo gopucchākṛti jāyate /
AHS, Nidānasthāna, 12, 33.1 bhidyate pacyate vāntraṃ tacchidraiśca sravan bahiḥ /
AHS, Nidānasthāna, 12, 34.2 śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet //
AHS, Nidānasthāna, 12, 35.1 vardhayet tad adho nābherāśu caiti jalātmatām /
AHS, Nidānasthāna, 12, 35.2 udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛḍbhramaiḥ //
AHS, Nidānasthāna, 12, 35.2 udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛḍbhramaiḥ //
AHS, Nidānasthāna, 12, 36.1 chidrodaram idaṃ prāhuḥ parisrāvīti cāpare /
AHS, Nidānasthāna, 12, 37.2 ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ //
AHS, Nidānasthāna, 12, 40.2 upekṣayā ca sarveṣu doṣāḥ svasthānataścyutāḥ //
AHS, Nidānasthāna, 12, 41.2 svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ //
AHS, Nidānasthāna, 12, 42.2 gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabdavat //
AHS, Nidānasthāna, 12, 43.1 mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati /
AHS, Nidānasthāna, 12, 44.1 sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam /
AHS, Nidānasthāna, 12, 45.2 sarvaṃ ca jātasalilaṃ riṣṭoktopadravānvitam //
AHS, Nidānasthāna, 13, 3.2 pāṇḍuhāridraharitān pāṇḍutvaṃ teṣu cādhikam //
AHS, Nidānasthāna, 13, 4.2 dhātūnāṃ syācca śaithilyam ojasaśca guṇakṣayaḥ //
AHS, Nidānasthāna, 13, 4.2 dhātūnāṃ syācca śaithilyam ojasaśca guṇakṣayaḥ //
AHS, Nidānasthāna, 13, 5.2 mṛdyamānairivāṅgair nā dravatā hṛdayena ca //
AHS, Nidānasthāna, 13, 12.2 kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ //
AHS, Nidānasthāna, 13, 13.2 dūṣayitvā rasādīṃśca raukṣyād bhuktaṃ virūkṣya ca //
AHS, Nidānasthāna, 13, 13.2 dūṣayitvā rasādīṃśca raukṣyād bhuktaṃ virūkṣya ca //
AHS, Nidānasthāna, 13, 14.1 srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat /
AHS, Nidānasthāna, 13, 17.2 bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca //
AHS, Nidānasthāna, 13, 18.1 upekṣayā ca śophāḍhyā sā kṛcchrā kumbhakāmalā /
AHS, Nidānasthāna, 13, 20.1 alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ /
AHS, Nidānasthāna, 13, 23.2 dvidhā vā nijam āgantuṃ sarvāṅgaikāṅgajaṃ ca tam //
AHS, Nidānasthāna, 13, 24.1 pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ /
AHS, Nidānasthāna, 13, 28.2 anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ //
AHS, Nidānasthāna, 13, 32.2 tvak ca sarṣapalipteva tasmiṃścimicimāyate //
AHS, Nidānasthāna, 13, 37.1 sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ /
AHS, Nidānasthāna, 13, 39.1 rasaiḥ śūkaiśca saṃsparśācchvayathuḥ syād visarpavān /
AHS, Nidānasthāna, 13, 42.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
AHS, Nidānasthāna, 13, 43.1 syād visarpo 'bhighātāntair doṣair dūṣyaiśca śophavat /
AHS, Nidānasthāna, 13, 43.2 tryadhiṣṭhānaṃ ca taṃ prāhur bāhyāntarubhayāśrayāt //
AHS, Nidānasthāna, 13, 44.1 yathottaraṃ ca duḥsādhyās tatra doṣā yathāyatham /
AHS, Nidānasthāna, 13, 46.2 tṛṣṇātiyogād vegānāṃ viṣamaṃ ca pravartanāt //
AHS, Nidānasthāna, 13, 47.1 āśu cāgnibalabhraṃśād ato bāhyaṃ viparyayāt /
AHS, Nidānasthāna, 13, 50.1 te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam /
AHS, Nidānasthāna, 13, 51.2 karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat //
AHS, Nidānasthāna, 13, 52.1 yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ /
AHS, Nidānasthāna, 13, 52.2 śāntāṅgārāsito nīlo rakto vāśu ca cīyate //
AHS, Nidānasthāna, 13, 53.1 agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ /
AHS, Nidānasthāna, 13, 54.1 vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet /
AHS, Nidānasthāna, 13, 54.2 hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā //
AHS, Nidānasthāna, 13, 57.2 dūṣayitvā ca dīrghāṇuvṛttasthūlakharātmanām //
AHS, Nidānasthāna, 13, 61.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
AHS, Nidānasthāna, 13, 62.1 prāyeṇāmāśaye gṛhṇann ekadeśaṃ na cātiruk /
AHS, Nidānasthāna, 13, 64.1 paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ /
AHS, Nidānasthāna, 13, 64.2 śavagandhiśca vīsarpaṃ kardamākhyam uśanti tam //
AHS, Nidānasthāna, 13, 67.1 pṛthag doṣais trayaḥ sādhyā dvandvajāścānupadravāḥ /
AHS, Nidānasthāna, 13, 67.2 asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ //
AHS, Nidānasthāna, 14, 1.4 sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ //
AHS, Nidānasthāna, 14, 4.2 prapadya dhātūn vyāpyāntaḥ sarvān saṃkledya cāvahet //
AHS, Nidānasthāna, 14, 6.1 bhakṣayecchvitram asmācca kuṣṭhabāhyam udāhṛtam /
AHS, Nidānasthāna, 14, 8.1 maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vātapittajam /
AHS, Nidānasthāna, 14, 10.2 puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu //
AHS, Nidānasthāna, 14, 14.2 todāḍhyam alpakaṇḍūkaṃ kāpālaṃ śīghrasarpi ca //
AHS, Nidānasthāna, 14, 22.2 prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam //
AHS, Nidānasthāna, 14, 23.2 tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ //
AHS, Nidānasthāna, 14, 25.2 śatāruḥ kledajantvāḍhyaṃ prāyaśaḥ parvajanma ca //
AHS, Nidānasthāna, 14, 27.1 ghanabhūrilasīkāsṛkprāyam āśu vibhedi ca /
AHS, Nidānasthāna, 14, 30.1 pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantīphalopamam /
AHS, Nidānasthāna, 14, 30.1 pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantīphalopamam /
AHS, Nidānasthāna, 14, 32.1 riṣṭoktaṃ yacca yaccāsthimajjaśukrasamāśrayam /
AHS, Nidānasthāna, 14, 32.1 riṣṭoktaṃ yacca yaccāsthimajjaśukrasamāśrayam /
AHS, Nidānasthāna, 14, 33.1 akṛcchraṃ kaphavātāḍhyaṃ tvakstham ekamalaṃ ca yat /
AHS, Nidānasthāna, 14, 34.2 pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṃdhiṣu cādhikam //
AHS, Nidānasthāna, 14, 35.1 kauṇyaṃ gatikṣayo 'ṅgānāṃ dalanaṃ syācca medasi /
AHS, Nidānasthāna, 14, 36.1 kṣate ca kṛmayaḥ śukre svadārāpatyabādhanam /
AHS, Nidānasthāna, 14, 36.2 yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu //
AHS, Nidānasthāna, 14, 37.1 kuṣṭhaikasaṃbhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ ca tat /
AHS, Nidānasthāna, 14, 39.1 sakaṇḍu ca kramād raktamāṃsamedaḥsu cādiśet /
AHS, Nidānasthāna, 14, 39.1 sakaṇḍu ca kramād raktamāṃsamedaḥsu cādiśet /
AHS, Nidānasthāna, 14, 39.2 varṇenaivedṛg ubhayaṃ kṛcchraṃ taccottarottaram //
AHS, Nidānasthāna, 14, 44.2 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ //
AHS, Nidānasthāna, 14, 44.2 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ //
AHS, Nidānasthāna, 14, 44.2 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ //
AHS, Nidānasthāna, 14, 45.2 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam //
AHS, Nidānasthāna, 14, 48.2 śvetās tāmrāvabhāsāśca nāmataḥ saptadhā tu te //
AHS, Nidānasthāna, 14, 49.2 kuravo darbhakusumāḥ sugandhās te ca kurvate //
AHS, Nidānasthāna, 14, 51.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
AHS, Nidānasthāna, 14, 53.2 vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ //
AHS, Nidānasthāna, 14, 55.2 sausurādāḥ sulūnākhyā lelihā janayanti ca //
AHS, Nidānasthāna, 15, 4.1 samāsād vyāsato doṣabhedīye nāma dhāma ca /
AHS, Nidānasthāna, 15, 4.2 pratyekaṃ pañcadhā cāro vyāpāraśceha vaikṛtam //
AHS, Nidānasthāna, 15, 8.1 karotyadharakāye ca tāṃs tān kṛcchrān upadravān /
AHS, Nidānasthāna, 15, 9.1 kaṇṭhoparodham udgārān vyādhīn ūrdhvaṃ ca nābhitaḥ /
AHS, Nidānasthāna, 15, 11.2 gurvaṅgaṃ cātiruk stabdhaṃ muṣṭidaṇḍahatopamam //
AHS, Nidānasthāna, 15, 15.1 prasāraṇākuñcanayoḥ pravṛttiṃ ca savedanām /
AHS, Nidānasthāna, 15, 18.1 nāḍīḥ praviśya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayan /
AHS, Nidānasthāna, 15, 18.2 ākṣipet parito gātraṃ dhanurvaccāsya nāmayet //
AHS, Nidānasthāna, 15, 19.2 kapota iva kūjecca niḥsaṃjñaḥ so 'patantrakaḥ //
AHS, Nidānasthāna, 15, 20.1 sa eva cāpatānākhyo mukte tu marutā hṛdi /
AHS, Nidānasthāna, 15, 21.2 abhighātasamutthaśca duścikitsyatamo hi saḥ //
AHS, Nidānasthāna, 15, 23.1 antar dhanurivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ /
AHS, Nidānasthāna, 15, 23.1 antar dhanurivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ /
AHS, Nidānasthāna, 15, 24.2 antarāyāma ityeṣa bāhyāyāmaśca tadvidhaḥ //
AHS, Nidānasthāna, 15, 25.2 uraścotkṣipyate tatra kandharā cāvamṛdyate //
AHS, Nidānasthāna, 15, 25.2 uraścotkṣipyate tatra kandharā cāvamṛdyate //
AHS, Nidānasthāna, 15, 26.1 danteṣvāsye ca vaivarṇyaṃ prasvedaḥ srastagātratā /
AHS, Nidānasthāna, 15, 26.2 bāhyāyāmaṃ dhanuḥṣkambhaṃ bruvate veginaṃ ca tam //
AHS, Nidānasthāna, 15, 28.2 gate vege bhavet svāsthyaṃ sarveṣvākṣepakeṣu ca //
AHS, Nidānasthāna, 15, 33.1 viṣamād upadhānācca kaṭhinānāṃ ca carvaṇāt /
AHS, Nidānasthāna, 15, 33.1 viṣamād upadhānācca kaṭhinānāṃ ca carvaṇāt /
AHS, Nidānasthāna, 15, 33.2 vāyur vivṛddhas tais taiśca vātalairūrdhvam āsthitaḥ //
AHS, Nidānasthāna, 15, 38.2 gṛhītvārdhaṃ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca //
AHS, Nidānasthāna, 15, 40.2 sarvāṅgarogaṃ tadvacca sarvakāyāśrite 'nile //
AHS, Nidānasthāna, 15, 46.1 kampate gamanārambhe khañjann iva ca yāti yaḥ /
AHS, Nidānasthāna, 15, 52.2 jñeyaḥ kroṣṭukaśīrṣaśca sthūlaḥ kroṣṭukaśīrṣavat //
AHS, Nidānasthāna, 15, 55.1 viśvācī gṛdhrasī coktā khallis tīvrarujānvite /
AHS, Nidānasthāna, 15, 55.2 hṛṣyete caraṇau yasya bhavetāṃ ca prasuptavat //
AHS, Nidānasthāna, 16, 1.3 vidāhyannaṃ viruddhaṃ ca tat taccāsṛkpradūṣaṇam /
AHS, Nidānasthāna, 16, 1.3 vidāhyannaṃ viruddhaṃ ca tat taccāsṛkpradūṣaṇam /
AHS, Nidānasthāna, 16, 1.4 bhajatāṃ vidhihīnaṃ ca svapnajāgaramaithunam //
AHS, Nidānasthāna, 16, 2.2 abhighātād aśuddheśca nṛṇām asṛji dūṣite //
AHS, Nidānasthāna, 16, 4.2 tad āhur nāmabhis tacca pūrvaṃ pādau pradhāvati //
AHS, Nidānasthāna, 16, 7.1 bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca /
AHS, Nidānasthāna, 16, 11.1 chindann iva caratyantar vakrīkurvaṃśca vegavān /
AHS, Nidānasthāna, 16, 16.2 kaṇḍūr mandā ca rug dvandvasarvaliṅgaṃ ca saṃkare //
AHS, Nidānasthāna, 16, 16.2 kaṇḍūr mandā ca rug dvandvasarvaliṅgaṃ ca saṃkare //
AHS, Nidānasthāna, 16, 17.2 tridoṣajaṃ tyajet srāvi stabdham arbudakāri ca //
AHS, Nidānasthāna, 16, 20.2 pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn //
AHS, Nidānasthāna, 16, 22.2 kuryācca galagaṇḍādīṃs tāṃs tāñ jatrūrdhvasaṃśrayān //
AHS, Nidānasthāna, 16, 23.2 virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
AHS, Nidānasthāna, 16, 25.1 kuṣṭhaṃ visarpam anyāṃśca kuryāt sarvāṅgagān gadān /
AHS, Nidānasthāna, 16, 26.1 karotyakālaśayanajāgarādyaiśca dūṣitaḥ /
AHS, Nidānasthāna, 16, 27.2 yānayānāsanasthānacaṅkramaiś cātisevitaiḥ //
AHS, Nidānasthāna, 16, 29.1 sarvaṃ ca mārutaṃ sāmaṃ tandrāstaimityagauravaiḥ /
AHS, Nidānasthāna, 16, 30.1 kaṭurūkṣābhilāṣeṇa tadvidhopaśayena ca /
AHS, Nidānasthāna, 16, 31.1 vāyorāvaraṇaṃ cāto bahubhedaṃ pravakṣyate /
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Nidānasthāna, 16, 34.1 bhavecca rāgī śvayathur jāyante maṇḍalāni ca /
AHS, Nidānasthāna, 16, 34.1 bhavecca rāgī śvayathur jāyante maṇḍalāni ca /
AHS, Nidānasthāna, 16, 35.1 harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate /
AHS, Nidānasthāna, 16, 36.2 sparśam asthyāvṛte 'tyuṣṇaṃ pīḍanaṃ cābhinandati //
AHS, Nidānasthāna, 16, 38.1 śūlaṃ ca pīḍyamānena pāṇibhyāṃ labhate sukham /
AHS, Nidānasthāna, 16, 40.2 vrajatyāśu jarāṃ sneho bhukte cānahyate naraḥ //
AHS, Nidānasthāna, 16, 42.1 vilomo māruto 'svasthaṃ hṛdayaṃ pīḍyate 'ti ca /
AHS, Nidānasthāna, 16, 43.1 vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ /
AHS, Nidānasthāna, 16, 43.2 dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ //
AHS, Nidānasthāna, 16, 43.2 dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ //
AHS, Nidānasthāna, 16, 44.1 klamo 'ṅgaceṣṭāsaṅgaśca sasaṃtāpaḥ savedanaḥ /
AHS, Nidānasthāna, 16, 45.1 dāhaśca syād apāne tu male hāridravarṇatā /
AHS, Nidānasthāna, 16, 45.2 rajo'tivṛttis tāpaśca yonimehanapāyuṣu //
AHS, Nidānasthāna, 16, 47.2 balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ //
AHS, Nidānasthāna, 16, 48.1 gurutāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam /
AHS, Nidānasthāna, 16, 50.2 sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca tat //
AHS, Nidānasthāna, 16, 51.2 hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte //
AHS, Nidānasthāna, 16, 52.2 diśānayā ca vibhajet sarvam āvaraṇaṃ bhiṣak //
AHS, Nidānasthāna, 16, 53.1 sthānānyavekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām /
AHS, Nidānasthāna, 16, 53.2 prāṇādīnāṃ ca pañcānāṃ miśram āvaraṇaṃ mithaḥ //
AHS, Nidānasthāna, 16, 54.1 pittādibhir dvādaśabhir miśrāṇāṃ miśritaiśca taiḥ /
AHS, Nidānasthāna, 16, 55.1 tāratamyavikalpācca yātyāvṛtirasaṃkhyatām /
AHS, Nidānasthāna, 16, 56.1 śanaiḥ śanaiścopaśayād gūḍhām api muhur muhuḥ /
AHS, Nidānasthāna, 16, 57.1 syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca /
AHS, Nidānasthāna, 16, 57.1 syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca /
AHS, Cikitsitasthāna, 1, 3.2 svāsthyaṃ kṣut tṛḍ ruciḥ paktir balam ojaśca jāyate //
AHS, Cikitsitasthāna, 1, 9.2 doṣāṇāṃ samudīrṇānāṃ pācanāya śamāya ca //
AHS, Cikitsitasthāna, 1, 12.1 udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet /
AHS, Cikitsitasthāna, 1, 17.2 snānābhyaṅgapradehāṃśca pariśeṣaṃ ca laṅghanam //
AHS, Cikitsitasthāna, 1, 17.2 snānābhyaṅgapradehāṃśca pariśeṣaṃ ca laṅghanam //
AHS, Cikitsitasthāna, 1, 20.2 svedamūtraśakṛdvātān kuryād agneśca pāṭavam //
AHS, Cikitsitasthāna, 1, 21.1 snehoktam ācāravidhiṃ sarvaśaścānupālayet /
AHS, Cikitsitasthāna, 1, 24.1 dvividhopakramajñānam avekṣeta ca laṅghane /
AHS, Cikitsitasthāna, 1, 36.1 ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu /
AHS, Cikitsitasthāna, 1, 38.2 ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā //
AHS, Cikitsitasthāna, 1, 44.2 mṛdur jvaro laghur dehaścalitāśca malā yadā //
AHS, Cikitsitasthāna, 1, 46.2 pibet tadvacca bhūnimbaguḍūcīmustanāgaram //
AHS, Cikitsitasthāna, 1, 52.2 kanīyaḥ pañcamūlaṃ ca pitte śakrayavā ghanam //
AHS, Cikitsitasthāna, 1, 53.1 kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā /
AHS, Cikitsitasthāna, 1, 58.2 ūrdhvagaṃ raktapittaṃ ca pipāsāṃ kāmalām api //
AHS, Cikitsitasthāna, 1, 72.2 raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ //
AHS, Cikitsitasthāna, 1, 74.2 mudgādyair laghubhir yūṣāḥ kulatthaiśca jvarāpahāḥ //
AHS, Cikitsitasthāna, 1, 76.1 atyantalaghubhir māṃsair jāṅgalaiśca hitā rasāḥ /
AHS, Cikitsitasthāna, 1, 78.1 anamlatakrasiddhāni rucyāni vyañjanāni ca /
AHS, Cikitsitasthāna, 1, 79.1 tāni kvathitaśītaṃ ca vāri madyaṃ ca sātmyataḥ /
AHS, Cikitsitasthāna, 1, 79.1 tāni kvathitaśītaṃ ca vāri madyaṃ ca sātmyataḥ /
AHS, Cikitsitasthāna, 1, 84.1 dehadhātvabalatvācca jvaro jīrṇo 'nuvartate /
AHS, Cikitsitasthāna, 1, 84.2 rūkṣaṃ hi tejo jvarakṛt tejasā rūkṣitasya ca //
AHS, Cikitsitasthāna, 1, 86.2 vātapittajitām agryaṃ saṃskāraṃ cānurudhyate //
AHS, Cikitsitasthāna, 1, 87.2 viparītaṃ jvaroṣmāṇaṃ jayet pittaṃ ca śaityataḥ //
AHS, Cikitsitasthāna, 1, 90.2 bilvamustahimapālanisevyair drākṣayātiviṣayā sthirayā ca //
AHS, Cikitsitasthāna, 1, 92.2 tiktakaṃ vṛṣaghṛtaṃ ca paittike yacca pālanikayā śṛtaṃ haviḥ //
AHS, Cikitsitasthāna, 1, 92.2 tiktakaṃ vṛṣaghṛtaṃ ca paittike yacca pālanikayā śṛtaṃ haviḥ //
AHS, Cikitsitasthāna, 1, 94.2 mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracchidaḥ //
AHS, Cikitsitasthāna, 1, 95.1 jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam /
AHS, Cikitsitasthāna, 1, 95.2 balaṃ hyalaṃ doṣaharaṃ paraṃ tacca balapradam //
AHS, Cikitsitasthāna, 1, 102.1 viriktānāṃ ca saṃsargī maṇḍapūrvā yathākramam /
AHS, Cikitsitasthāna, 1, 108.1 divyāmbu jīvayet tasya jvaraṃ cāśu niyacchati /
AHS, Cikitsitasthāna, 1, 115.2 śiṃśipāsārasiddhaṃ ca kṣīram āśu jvarāpaham //
AHS, Cikitsitasthāna, 1, 121.1 vastiṃ madhughṛtābhyāṃ ca pīḍayej jvaranāśanam /
AHS, Cikitsitasthāna, 1, 122.2 mustaṃ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ //
AHS, Cikitsitasthāna, 1, 124.1 piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caikatra sādhitam /
AHS, Cikitsitasthāna, 1, 125.1 ye ca siddhiṣu vakṣyante vastayo jvaranāśanāḥ /
AHS, Cikitsitasthāna, 1, 127.1 dhūmagaṇḍūṣakavaḍān yathādoṣaṃ ca kalpayet /
AHS, Cikitsitasthāna, 1, 130.1 kuryād añjanadhūmāṃśca tathaivāgantuje 'pi tān /
AHS, Cikitsitasthāna, 1, 131.1 sūtroktaiśca gaṇais tais tair madhurāmlakaṣāyakaiḥ /
AHS, Cikitsitasthāna, 1, 133.1 śiro gātraṃ ca taireva nātipiṣṭaiḥ pralepayet /
AHS, Cikitsitasthāna, 1, 133.2 tatkvāthena parīṣekam avagāhaṃ ca yojayet //
AHS, Cikitsitasthāna, 1, 135.2 lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati //
AHS, Cikitsitasthāna, 1, 136.2 taṃ ca śīlayataḥ śīghraṃ sadāho naśyati jvaraḥ //
AHS, Cikitsitasthāna, 1, 140.2 anyaiśca tadvidhair dravyaiḥ śīte tailaṃ jvare pacet //
AHS, Cikitsitasthāna, 1, 141.2 tenābhyañjyāt sukhoṣṇena taiḥ supiṣṭaiśca lepayet //
AHS, Cikitsitasthāna, 1, 142.1 kavoṣṇais taiḥ parīṣekam avagāhaṃ ca kalpayet /
AHS, Cikitsitasthāna, 1, 142.2 kevalairapi tadvacca śuktagomūtramastubhiḥ //
AHS, Cikitsitasthāna, 1, 143.1 āragvadhādivargaṃ ca pānābhyañjanalepane /
AHS, Cikitsitasthāna, 1, 143.2 dhūpān agurujān yāṃśca vakṣyante viṣamajvare //
AHS, Cikitsitasthāna, 1, 145.1 nirdhūmadīptairaṅgārair hasantīśca hasantikāḥ /
AHS, Cikitsitasthāna, 1, 146.1 saṃśīlayed vepathumān yaccānyad api pittalam /
AHS, Cikitsitasthāna, 1, 147.1 yauvanāsavamattāśca tam āliṅgeyur aṅganāḥ /
AHS, Cikitsitasthāna, 1, 147.2 vītaśītaṃ ca vijñāya tās tato 'panayet punaḥ //
AHS, Cikitsitasthāna, 1, 150.1 raktāvasecanaiḥ śīghraṃ sarpiḥpānaiśca taṃ jayet /
AHS, Cikitsitasthāna, 1, 152.2 jvare vibhajya vātādīn yaścānantaram ucyate //
AHS, Cikitsitasthāna, 1, 156.1 jīrṇaṃ tadvad dadhi payas takraṃ sarpiśca ṣaṭpalam /
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 1, 158.2 māṃsaṃ medyoṣṇavīryaṃ ca sahānnena prakāmataḥ //
AHS, Cikitsitasthāna, 1, 160.1 nīlinīm ajagandhāṃ ca trivṛtāṃ kaṭurohiṇīm /
AHS, Cikitsitasthāna, 1, 164.2 dhūpanasyāñjanottrāsā ye coktāścittavaikṛte //
AHS, Cikitsitasthāna, 1, 165.1 daivāśrayaṃ ca bhaiṣajyaṃ jvarān sarvān vyapohati /
AHS, Cikitsitasthāna, 1, 166.1 yathāsvaṃ ca sirāṃ vidhyed aśāntau viṣamajvare /
AHS, Cikitsitasthāna, 1, 167.2 kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam //
AHS, Cikitsitasthāna, 1, 169.1 iṣṭairarthair manojñaiśca yathādoṣaśamena ca /
AHS, Cikitsitasthāna, 1, 169.1 iṣṭairarthair manojñaiśca yathādoṣaśamena ca /
AHS, Cikitsitasthāna, 1, 169.2 hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet //
AHS, Cikitsitasthāna, 1, 173.1 jvarakālasmṛtiṃ cāsya hāribhir viṣayair haret /
AHS, Cikitsitasthāna, 1, 174.1 tyajed ā balalābhācca vyāyāmasnānamaithunam /
AHS, Cikitsitasthāna, 1, 174.2 gurvasātmyavidāhyannaṃ yaccānyaj jvarakāraṇam //
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
AHS, Cikitsitasthāna, 1, 177.2 prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṃ jvaram ugram //
AHS, Cikitsitasthāna, 2, 2.1 adhogaṃ yāpayed raktaṃ yacca doṣadvayānugam /
AHS, Cikitsitasthāna, 2, 2.2 śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat //
AHS, Cikitsitasthāna, 2, 4.1 deśakālādyavasthāṃ ca raktapitte prayojayet /
AHS, Cikitsitasthāna, 2, 6.1 śamanair bṛṃhaṇaiścānyal laṅghyabṛṃhyān avekṣya ca /
AHS, Cikitsitasthāna, 2, 6.1 śamanair bṛṃhaṇaiścānyal laṅghyabṛṃhyān avekṣya ca /
AHS, Cikitsitasthāna, 2, 7.1 upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ /
AHS, Cikitsitasthāna, 2, 8.1 ūrdhvage tarpaṇaṃ yojyaṃ prāk ca peyā tvadhogate /
AHS, Cikitsitasthāna, 2, 9.2 trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram //
AHS, Cikitsitasthāna, 2, 18.2 vidārigandhā mudgāśca balā sarpir hareṇukāḥ //
AHS, Cikitsitasthāna, 2, 19.1 jāṅgalāni ca māṃsāni śītavīryāṇi sādhayet /
AHS, Cikitsitasthāna, 2, 21.1 śūkaśimbībhavaṃ dhānyaṃ rakte śākaṃ ca śasyate /
AHS, Cikitsitasthāna, 2, 24.1 plakṣasya barhiṇas tadvan nyagrodhasya ca kukkuṭaḥ /
AHS, Cikitsitasthāna, 2, 24.2 yat kiṃcid raktapittasya nidānaṃ tacca varjayet //
AHS, Cikitsitasthāna, 2, 30.2 atiniḥsrutaraktaśca kṣaudreṇa rudhiraṃ pibet //
AHS, Cikitsitasthāna, 2, 34.2 madhumad vikacāmbhojakṛtottaṃsaṃ ca tadguṇam //
AHS, Cikitsitasthāna, 2, 35.1 ye ca pittajvare coktāḥ kaṣāyās tāṃśca yojayet /
AHS, Cikitsitasthāna, 2, 35.1 ye ca pittajvare coktāḥ kaṣāyās tāṃśca yojayet /
AHS, Cikitsitasthāna, 2, 35.1 ye ca pittajvare coktāḥ kaṣāyās tāṃśca yojayet /
AHS, Cikitsitasthāna, 2, 40.2 raktātīsāradurnāmacikitsāṃ cātra kalpayet //
AHS, Cikitsitasthāna, 2, 41.1 pītvā kaṣāyān payasā bhuñjīta payasaiva ca /
AHS, Cikitsitasthāna, 2, 44.1 timirabhramavīsarpasvarasādāṃśca nāśayet /
AHS, Cikitsitasthāna, 2, 44.2 palāśavṛntasvarase tadgarbhaṃ ca ghṛtaṃ pacet //
AHS, Cikitsitasthāna, 2, 45.1 sakṣaudraṃ tacca raktaghnaṃ tathaiva trāyamāṇayā /
AHS, Cikitsitasthāna, 2, 47.2 ghrāṇage rudhire śuddhe nāvanaṃ cānuṣecayet //
AHS, Cikitsitasthāna, 2, 49.2 kalpayecchītavargaṃ ca pradehābhyañjanādiṣu //
AHS, Cikitsitasthāna, 2, 50.1 yacca pittajvare proktaṃ bahirantaśca bheṣajam /
AHS, Cikitsitasthāna, 2, 50.1 yacca pittajvare proktaṃ bahirantaśca bheṣajam /
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 3, 1.4 vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ //
AHS, Cikitsitasthāna, 3, 3.1 ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ /
AHS, Cikitsitasthāna, 3, 7.2 tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 3, 8.1 samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat /
AHS, Cikitsitasthāna, 3, 9.2 sarvāṅgaikāṅgarogāṃśca saplīhordhvānilāñ jayet //
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 11.1 saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam /
AHS, Cikitsitasthāna, 3, 11.2 lihyāt payaścānupibed ājaṃ kāsātipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 12.2 bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā //
AHS, Cikitsitasthāna, 3, 14.1 lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje /
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 16.1 pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām /
AHS, Cikitsitasthāna, 3, 18.2 hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ //
AHS, Cikitsitasthāna, 3, 24.1 kaṇṭakāryāḥ phalaṃ pattraṃ bālaṃ śuṣkaṃ ca mūlakam /
AHS, Cikitsitasthāna, 3, 33.1 mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ /
AHS, Cikitsitasthāna, 3, 33.2 ghanaśleṣmaṇi lehāśca tiktakā madhusaṃyutāḥ //
AHS, Cikitsitasthāna, 3, 34.1 śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ /
AHS, Cikitsitasthāna, 3, 36.1 drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale /
AHS, Cikitsitasthāna, 3, 42.1 snigdhaṃ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ /
AHS, Cikitsitasthāna, 3, 42.2 tīkṣṇair virekair balinaṃ saṃsargīṃ cāsya yojayet //
AHS, Cikitsitasthāna, 3, 47.1 viśālā pippalīmūlaṃ trivṛtā ca madhudravāḥ /
AHS, Cikitsitasthāna, 3, 48.1 madhunā maricaṃ lihyān madhunaiva ca joṅgakam /
AHS, Cikitsitasthāna, 3, 48.2 pṛthag rasāṃśca madhunā vyāghrīvārtākabhṛṅgajān //
AHS, Cikitsitasthāna, 3, 49.1 kāsaghnasyāśvaśakṛtaḥ surasasyāsitasya ca /
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
AHS, Cikitsitasthāna, 3, 55.1 tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam /
AHS, Cikitsitasthāna, 3, 57.3 ghṛtaṃ rase viḍaṅgānāṃ vyoṣagarbhaṃ ca sādhitam //
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Cikitsitasthāna, 3, 62.2 kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate //
AHS, Cikitsitasthāna, 3, 63.1 kaṇṭakārīghṛtaṃ caitat kaphavyādhivināśanam /
AHS, Cikitsitasthāna, 3, 65.1 sarpiṣaḥ ṣoḍaśapalaṃ catvāriṃśat palāni ca /
AHS, Cikitsitasthāna, 3, 65.2 matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tad adhiśrayet //
AHS, Cikitsitasthāna, 3, 66.1 darvīlepini śīte ca pṛthag dvikuḍavaṃ kṣipet /
AHS, Cikitsitasthāna, 3, 66.2 pippalīnāṃ tavakṣīryā mākṣikasyānavasya ca //
AHS, Cikitsitasthāna, 3, 67.2 śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe //
AHS, Cikitsitasthāna, 3, 74.1 pārśvavastisaruk cālpapittāgnis tāṃ surāyutām /
AHS, Cikitsitasthāna, 3, 80.1 kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ /
AHS, Cikitsitasthāna, 3, 85.2 yathāsvaṃ mārgavisṛte rakte kuryācca bheṣajam //
AHS, Cikitsitasthāna, 3, 88.2 kravyātpiśitaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ //
AHS, Cikitsitasthāna, 3, 90.1 tālamastakajambūtvakpriyālaiśca sapadmakaiḥ /
AHS, Cikitsitasthāna, 3, 92.1 tailaiścānilarogaghnaiḥ pīḍite mātariśvanā /
AHS, Cikitsitasthāna, 3, 95.2 śṛṅgāṭakaṃ payasyā ca pañcamūlaṃ ca yallaghu //
AHS, Cikitsitasthāna, 3, 95.2 śṛṅgāṭakaṃ payasyā ca pañcamūlaṃ ca yallaghu //
AHS, Cikitsitasthāna, 3, 96.1 drākṣākṣoṭādi ca phalaṃ madhurasnigdhabṛṃhaṇam /
AHS, Cikitsitasthāna, 3, 98.1 palārdhakaṃ ca maricatvagelāpattrakesaram /
AHS, Cikitsitasthāna, 3, 100.2 strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet //
AHS, Cikitsitasthāna, 3, 106.2 pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale //
AHS, Cikitsitasthāna, 3, 108.2 gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet //
AHS, Cikitsitasthāna, 3, 111.2 ākrāmatyanilaṃ pītam ūṣmāṇaṃ niruṇaddhi ca //
AHS, Cikitsitasthāna, 3, 113.1 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca /
AHS, Cikitsitasthāna, 3, 114.2 ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet //
AHS, Cikitsitasthāna, 3, 116.1 avatāritaśīte ca dattvā kṣaudraṃ ghṛtārdhakam /
AHS, Cikitsitasthāna, 3, 116.2 khajenāmathya ca sthāpyaṃ tan nihantyupayojitam //
AHS, Cikitsitasthāna, 3, 120.1 maṇḍūkaparṇyāḥ kalpo 'yaṃ yaṣṭyā viśvauṣadhasya ca /
AHS, Cikitsitasthāna, 3, 121.1 tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet /
AHS, Cikitsitasthāna, 3, 121.2 palārdhikaiścātibalābalāyaṣṭīpunarnavaiḥ //
AHS, Cikitsitasthāna, 3, 124.2 jayet tṛḍbhramadāhāṃśca balapuṣṭikaraṃ param //
AHS, Cikitsitasthāna, 3, 125.2 upayujya ca ṣaṇ māsān vṛddho 'pi taruṇāyate //
AHS, Cikitsitasthāna, 3, 128.1 bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam /
AHS, Cikitsitasthāna, 3, 128.2 harītakīśataṃ caikaṃ jalapañcāḍhake pacet //
AHS, Cikitsitasthāna, 3, 129.1 yavasvede kaṣāyaṃ taṃ pūtaṃ taccābhayāśatam /
AHS, Cikitsitasthāna, 3, 129.2 paced guḍatulāṃ dattvā kuḍavaṃ ca pṛthag ghṛtāt //
AHS, Cikitsitasthāna, 3, 130.1 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt /
AHS, Cikitsitasthāna, 3, 130.2 lehaṃ dve cābhaye nityam ataḥ khāded rasāyanāt //
AHS, Cikitsitasthāna, 3, 134.1 bālabilvaṃ trivṛddantīmūlaṃ pattraṃ ca citrakāt /
AHS, Cikitsitasthāna, 3, 134.2 payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt //
AHS, Cikitsitasthāna, 3, 136.1 śaubhāñjanakanimbatvagikṣuraṃ ca palāṃśakam /
AHS, Cikitsitasthāna, 3, 136.2 pathyāsahasraṃ saśataṃ yavānāṃ cāḍhakadvayam //
AHS, Cikitsitasthāna, 3, 137.2 pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām //
AHS, Cikitsitasthāna, 3, 138.2 adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca //
AHS, Cikitsitasthāna, 3, 139.2 cūrṇīkṛtaṃ trijātācca tripalaṃ nikhanet tataḥ //
AHS, Cikitsitasthāna, 3, 140.1 dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat /
AHS, Cikitsitasthāna, 3, 141.1 svasthānāṃ niṣparīhāraṃ sarvartuṣu ca śasyate /
AHS, Cikitsitasthāna, 3, 141.2 pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale //
AHS, Cikitsitasthāna, 3, 143.1 śarkarāyāḥ palānyatra daśa dve ca pradāpayet /
AHS, Cikitsitasthāna, 3, 144.2 ekāṃ ṣoḍaśikāṃ dhānyād dve dve cājājidīpyakāt //
AHS, Cikitsitasthāna, 3, 145.2 śuṇṭhyāḥ karṣaṃ dadhitthasya madhyāt pañca palāni ca //
AHS, Cikitsitasthāna, 3, 147.1 vidhiśca yakṣmavihito yathāvasthaṃ kṣate hitaḥ /
AHS, Cikitsitasthāna, 3, 151.2 kṣayaje bṛṃhaṇaṃ pūrvaṃ kuryād agneśca vardhanam //
AHS, Cikitsitasthāna, 3, 153.1 tilvakasya kaṣāyeṇa vidārīsvarasena ca /
AHS, Cikitsitasthāna, 3, 154.1 pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān /
AHS, Cikitsitasthāna, 3, 155.1 vidārībhiḥ kadambair vā tālasasyaiśca sādhitam /
AHS, Cikitsitasthāna, 3, 155.2 ghṛtaṃ payaśca mūtrasya vaivarṇye kṛcchranirgame //
AHS, Cikitsitasthāna, 3, 158.1 auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te /
AHS, Cikitsitasthāna, 3, 158.2 kaphaṃ śuddhaiśca taiḥ puṣṭiṃ kuryāt samyag vahan rasaḥ //
AHS, Cikitsitasthāna, 3, 160.2 piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpir vipācayet //
AHS, Cikitsitasthāna, 3, 161.1 siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca /
AHS, Cikitsitasthāna, 3, 162.2 pippalyā kaṭurohiṇyā kāśmaryā surasena ca //
AHS, Cikitsitasthāna, 3, 167.1 syur doṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye /
AHS, Cikitsitasthāna, 3, 172.1 padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca /
AHS, Cikitsitasthāna, 3, 172.2 balā rāsnā ca taccūrṇaṃ samastaṃ samaśarkaram //
AHS, Cikitsitasthāna, 3, 178.1 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ /
AHS, Cikitsitasthāna, 3, 178.2 kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi //
AHS, Cikitsitasthāna, 3, 179.1 bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam /
AHS, Cikitsitasthāna, 3, 179.1 bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam /
AHS, Cikitsitasthāna, 4, 1.4 tulyam eva tadārtaṃ ca pūrvaṃ svedairupācaret //
AHS, Cikitsitasthāna, 4, 3.1 srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā /
AHS, Cikitsitasthāna, 4, 3.1 srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā /
AHS, Cikitsitasthāna, 4, 3.2 svinnaṃ ca bhojayed annaṃ snigdham ānūpajai rasaiḥ //
AHS, Cikitsitasthāna, 4, 6.1 srotaḥsu ca viśuddheṣu caratyavihato 'nilaḥ /
AHS, Cikitsitasthāna, 4, 15.2 utkārikopanāhaiśca svedādhyāyoktabheṣajaiḥ //
AHS, Cikitsitasthāna, 4, 16.1 uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret /
AHS, Cikitsitasthāna, 4, 17.1 snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṃ nayet /
AHS, Cikitsitasthāna, 4, 20.2 yūṣāśca śigruvārtākakāsaghnavṛṣamūlakaiḥ //
AHS, Cikitsitasthāna, 4, 22.1 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale /
AHS, Cikitsitasthāna, 4, 23.1 peyā ca citrakājājīśṛṅgīsauvarcalaiḥ kṛtā /
AHS, Cikitsitasthāna, 4, 27.2 anne ca yojayet kṣārahiṅgvājyaviḍadāḍimān //
AHS, Cikitsitasthāna, 4, 31.1 pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam /
AHS, Cikitsitasthāna, 4, 47.1 tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta vā /
AHS, Cikitsitasthāna, 4, 54.1 vacā pattraṃ ca tālīśaṃ karṣāṃśais tair vipācayet /
AHS, Cikitsitasthāna, 4, 57.1 harṣerṣyocchvāsarodhāśca hitaṃ kīṭaiśca daṃśanam /
AHS, Cikitsitasthāna, 4, 57.1 harṣerṣyocchvāsarodhāśca hitaṃ kīṭaiśca daṃśanam /
AHS, Cikitsitasthāna, 4, 58.1 tat sevyaṃ prāyaśo yacca sutarāṃ mārutāpaham /
AHS, Cikitsitasthāna, 4, 58.2 sarveṣāṃ bṛṃhaṇe hyalpaḥ śakyaśca prāyaśo bhavet //
AHS, Cikitsitasthāna, 4, 59.1 nātyarthaṃ śamane 'pāyo bhṛśo 'śakyaśca karṣaṇe /
AHS, Cikitsitasthāna, 4, 59.2 śamanair bṛṃhaṇaiścāto bhūyiṣṭhaṃ tān upācaret /
AHS, Cikitsitasthāna, 4, 59.3 kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ //
AHS, Cikitsitasthāna, 5, 5.1 hṛdyāni cānnapānāni vātaghnāni laghūni ca /
AHS, Cikitsitasthāna, 5, 5.1 hṛdyāni cānnapānāni vātaghnāni laghūni ca /
AHS, Cikitsitasthāna, 5, 6.1 ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit /
AHS, Cikitsitasthāna, 5, 7.1 gṛdhrabhāsakharoṣṭraṃ ca hitaṃ chadmopasaṃhitam /
AHS, Cikitsitasthāna, 5, 8.2 vesavārīkṛtāḥ pathyā rasādiṣu ca kalpitāḥ //
AHS, Cikitsitasthāna, 5, 10.1 hitā maulakakaulatthās tadvad yūṣāśca sādhitāḥ /
AHS, Cikitsitasthāna, 5, 12.1 pibecca sutarāṃ madyaṃ jīrṇaṃ srotoviśodhanam /
AHS, Cikitsitasthāna, 5, 14.1 kalpayeccānukūlo 'sya tenānnaṃ śuci yatnavān /
AHS, Cikitsitasthāna, 5, 16.1 jīvantīṃ madhukaṃ drākṣāṃ phalāni kuṭajasya ca /
AHS, Cikitsitasthāna, 5, 25.1 aśvagandhāśṛtāt kṣīrād ghṛtaṃ ca sasitāpayaḥ /
AHS, Cikitsitasthāna, 5, 29.1 bhallātakaṃ viḍaṅgaṃ ca pṛthag aṣṭapalonmitam /
AHS, Cikitsitasthāna, 5, 30.1 punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ /
AHS, Cikitsitasthāna, 5, 32.1 medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt /
AHS, Cikitsitasthāna, 5, 33.1 ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te /
AHS, Cikitsitasthāna, 5, 38.1 haṃsapadyāśca mūlena pakvaṃ nasto niṣecayet /
AHS, Cikitsitasthāna, 5, 38.2 sukhodakānupānaṃ ca sasarpiṣkaṃ guḍaudanam //
AHS, Cikitsitasthāna, 5, 39.1 aśnīyāt pāyasaṃ caivaṃ snigdhaṃ svedaṃ niyojayet /
AHS, Cikitsitasthāna, 5, 40.2 aśnīyācca sasarpiṣkaṃ yaṣṭīmadhukapāyasam //
AHS, Cikitsitasthāna, 5, 41.1 balāvidārigandhābhyāṃ vidāryā madhukena ca /
AHS, Cikitsitasthāna, 5, 42.2 sādhitaṃ kṣīrasarpiśca tat svaryaṃ nāvanaṃ param //
AHS, Cikitsitasthāna, 5, 43.1 lihyān madhurakāṇāṃ ca cūrṇaṃ madhughṛtāplutam /
AHS, Cikitsitasthāna, 5, 49.2 śaśāṅkakiraṇākhyāśca bhakṣyā rucikarāḥ param //
AHS, Cikitsitasthāna, 5, 51.2 chardayed vā vacāmbhobhiḥ pittācca guḍavāribhiḥ //
AHS, Cikitsitasthāna, 5, 53.1 pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ /
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 5, 56.1 kṛtvā kolaṃ ca karṣāṃśaṃ sitāyāśca catuḥpalam /
AHS, Cikitsitasthāna, 5, 56.1 kṛtvā kolaṃ ca karṣāṃśaṃ sitāyāśca catuḥpalam /
AHS, Cikitsitasthāna, 5, 56.2 dhānyasauvarcalājājīvarāṅgaṃ cārdhakārṣikam //
AHS, Cikitsitasthāna, 5, 57.1 pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca /
AHS, Cikitsitasthāna, 5, 57.1 pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca /
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Cikitsitasthāna, 5, 59.1 yathottaraṃ bhāgavṛddhyā tvagele cārdhabhāgike /
AHS, Cikitsitasthāna, 5, 61.2 praseke kalpitān saktūn bhakṣyāṃścādyād balī vamet //
AHS, Cikitsitasthāna, 5, 62.2 śuṣkāṃśca bhakṣyān sulaghūṃś caṇakādirasānupaḥ //
AHS, Cikitsitasthāna, 5, 64.1 pīnase 'pi kramam imaṃ vamathau ca prayojayet /
AHS, Cikitsitasthāna, 5, 64.2 viśeṣāt pīnase 'bhyaṅgān snehān svedāṃśca śīlayet //
AHS, Cikitsitasthāna, 5, 65.2 lavaṇāmlakaṭūṣṇāṃśca rasān snehopasaṃhitān //
AHS, Cikitsitasthāna, 5, 69.1 nāvanaṃ dhūmapānāni snehāścauttarabhaktikāḥ /
AHS, Cikitsitasthāna, 5, 72.1 abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā /
AHS, Cikitsitasthāna, 5, 74.2 māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca //
AHS, Cikitsitasthāna, 5, 76.2 srotovibandhamokṣārthaṃ balaujaḥpuṣṭaye ca tat //
AHS, Cikitsitasthāna, 5, 78.1 mṛdnīyāt sukham āsīnaṃ sukhaṃ codvartayet param /
AHS, Cikitsitasthāna, 5, 78.2 jīvantīṃ śatavīryāṃ ca vikasāṃ sapunarnavām //
AHS, Cikitsitasthāna, 5, 80.1 māṣāṃs tilāṃśca kiṇvaṃ ca sarvam ekatra cūrṇayet /
AHS, Cikitsitasthāna, 5, 80.1 māṣāṃs tilāṃśca kiṇvaṃ ca sarvam ekatra cūrṇayet /
AHS, Cikitsitasthāna, 5, 81.2 gaurasarṣapakalkena snānīyauṣadhibhiśca saḥ //
AHS, Cikitsitasthāna, 5, 83.3 daivavyapāśrayaṃ tattad atharvoktaṃ ca pūjitam //
AHS, Cikitsitasthāna, 6, 3.2 śamanaṃ cauṣadhaṃ rūkṣadurbalasya tad eva tu //
AHS, Cikitsitasthāna, 6, 4.1 pariśuṣkaṃ priyaṃ sātmyam annaṃ laghu ca śasyate /
AHS, Cikitsitasthāna, 6, 5.2 bhakṣyāḥ śuṣkā vicitrāśca phalāni snānagharṣaṇam //
AHS, Cikitsitasthāna, 6, 9.2 snigdhaṃ ca bhojanaṃ śuṇṭhīdadhidāḍimasādhitam //
AHS, Cikitsitasthāna, 6, 10.1 koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam /
AHS, Cikitsitasthāna, 6, 11.1 sarpir vā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣmadhāmagam /
AHS, Cikitsitasthāna, 6, 15.2 chardiṃ jvaram atīsāraṃ mūrchāṃ tṛṣṇāṃ ca durjayām //
AHS, Cikitsitasthāna, 6, 18.1 yuktena koṣṇatoyena durbalaṃ copavāsayet /
AHS, Cikitsitasthāna, 6, 19.2 kaphaghnam annaṃ hṛdyaṃ ca rāgāḥ sārjakabhūstṛṇāḥ //
AHS, Cikitsitasthāna, 6, 22.2 kṛmijā kṛmihṛdrogagaditaiśca bhiṣagjitaiḥ //
AHS, Cikitsitasthāna, 6, 23.1 yathāsvaṃ pariśeṣāśca tatkṛtāśca tathāmayāḥ /
AHS, Cikitsitasthāna, 6, 23.1 yathāsvaṃ pariśeṣāśca tatkṛtāśca tathāmayāḥ /
AHS, Cikitsitasthāna, 6, 26.1 pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat /
AHS, Cikitsitasthāna, 6, 26.2 tailaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam //
AHS, Cikitsitasthāna, 6, 27.2 kulatthān pañcamūlaṃ ca paktvā tasmin pacejjale //
AHS, Cikitsitasthāna, 6, 28.1 tailaṃ tan nāvane pāne vastau ca viniyojayet /
AHS, Cikitsitasthāna, 6, 29.1 pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajid ghṛtam /
AHS, Cikitsitasthāna, 6, 32.2 vikartikāśūlaharāḥ kvāthaḥ koṣṇaśca tadguṇaḥ //
AHS, Cikitsitasthāna, 6, 35.1 hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca /
AHS, Cikitsitasthāna, 6, 35.2 snigdhāśceha hitāḥ svedāḥ saṃskṛtāni ghṛtāni ca //
AHS, Cikitsitasthāna, 6, 35.2 snigdhāśceha hitāḥ svedāḥ saṃskṛtāni ghṛtāni ca //
AHS, Cikitsitasthāna, 6, 40.2 dadhipādaṃ tathāmlaiśca lābhataḥ sa niṣevitaḥ //
AHS, Cikitsitasthāna, 6, 42.2 etānyeva ca varjyāni hṛdrogeṣu caturṣvapi //
AHS, Cikitsitasthāna, 6, 43.1 śeṣeṣu stambhajāḍyāmasaṃyukte 'pi ca vātike /
AHS, Cikitsitasthāna, 6, 44.2 yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā //
AHS, Cikitsitasthāna, 6, 45.1 kṣatapittajvaroktaṃ ca bāhyāntaḥ parimārjanam /
AHS, Cikitsitasthāna, 6, 45.2 kaṭvīmadhukakalkaṃ ca pibet sasitam ambhasā //
AHS, Cikitsitasthāna, 6, 46.2 balākharjūrakākolīmedāyugmaiśca sādhitam //
AHS, Cikitsitasthāna, 6, 48.2 śītaṃ samadhu tacceṣṭaṃ svāduvargakṛtaṃ ca yat //
AHS, Cikitsitasthāna, 6, 48.2 śītaṃ samadhu tacceṣṭaṃ svāduvargakṛtaṃ ca yat //
AHS, Cikitsitasthāna, 6, 49.1 vastiṃ ca dadyāt sakṣaudraṃ tailaṃ madhukasādhitam /
AHS, Cikitsitasthāna, 6, 54.1 sukhodakānupānaśca lehaḥ kaphavikārahā /
AHS, Cikitsitasthāna, 6, 54.2 śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet //
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 6, 62.2 darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ //
AHS, Cikitsitasthāna, 6, 63.1 vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ /
AHS, Cikitsitasthāna, 6, 63.2 yavāgūḥ śālibhis tadvat kodravaiśca cirantanaiḥ //
AHS, Cikitsitasthāna, 6, 64.1 śītena śītavīryaiśca dravyaiḥ siddhena bhojanam /
AHS, Cikitsitasthāna, 6, 65.1 rasaiścānamlalavaṇair jāṅgalair ghṛtabharjitaiḥ /
AHS, Cikitsitasthāna, 6, 66.2 nirvāpaṇāśca gaṇḍūṣāḥ sūtrasthānoditā hitāḥ //
AHS, Cikitsitasthāna, 6, 67.2 mahāsariddhradādīnāṃ darśanasmaraṇāni ca //
AHS, Cikitsitasthāna, 6, 68.2 rasāśca bṛṃhaṇāḥ śītā vidāryādigaṇāmbu ca //
AHS, Cikitsitasthāna, 6, 68.2 rasāśca bṛṃhaṇāḥ śītā vidāryādigaṇāmbu ca //
AHS, Cikitsitasthāna, 6, 70.1 tadvidhaiśca gaṇaiḥ śītakaṣāyān sasitāmadhūn /
AHS, Cikitsitasthāna, 6, 70.2 madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān //
AHS, Cikitsitasthāna, 6, 71.2 mūlāni kuśakāśānāṃ yaṣṭyāhvaṃ ca jale śṛtam //
AHS, Cikitsitasthāna, 6, 74.1 mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam /
AHS, Cikitsitasthāna, 6, 74.2 yavānnaṃ tīkṣṇakavaḍanasyalehāṃśca śīlayet //
AHS, Cikitsitasthāna, 6, 75.1 sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā /
AHS, Cikitsitasthāna, 6, 76.1 annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kālavit /
AHS, Cikitsitasthāna, 6, 77.2 sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ //
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā /
AHS, Cikitsitasthāna, 6, 82.1 kṣīraṃ ca sordhvavātāyāṃ kṣayakāsaharaiḥ śṛtam /
AHS, Cikitsitasthāna, 6, 83.1 pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā /
AHS, Cikitsitasthāna, 7, 1.4 kaphasthānānupūrvyā ca tulyadoṣe madātyaye //
AHS, Cikitsitasthāna, 7, 6.2 sutīvrā vedanā yāśca śirasyasthiṣu saṃdhiṣu //
AHS, Cikitsitasthāna, 7, 8.2 madyam amleṣu ca śreṣṭhaṃ doṣaviṣyandanād alam //
AHS, Cikitsitasthāna, 7, 9.2 sātmyatvācca tad evāsya dhātusāmyakaraṃ param //
AHS, Cikitsitasthāna, 7, 13.2 śūlyamāṃsair harītakaiḥ snehavadbhiśca saktubhiḥ //
AHS, Cikitsitasthāna, 7, 18.1 ghanaścāgurujo dhūpaḥ paṅkaścāgurukuṅkumaḥ /
AHS, Cikitsitasthāna, 7, 18.1 ghanaścāgurujo dhūpaḥ paṅkaścāgurukuṅkumaḥ /
AHS, Cikitsitasthāna, 7, 19.1 harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca /
AHS, Cikitsitasthāna, 7, 20.2 suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam //
AHS, Cikitsitasthāna, 7, 24.2 kāse saraktaniṣṭhīve pārśvastanarujāsu ca //
AHS, Cikitsitasthāna, 7, 26.2 tṛṣyate cāti balavad vātapitte samuddhate //
AHS, Cikitsitasthāna, 7, 27.2 jīrṇe 'dyānmadhurāmlena chāgamāṃsarasena ca //
AHS, Cikitsitasthāna, 7, 29.2 madyātipānād abdhātau kṣīṇe tejasi coddhate //
AHS, Cikitsitasthāna, 7, 32.1 tvacaṃ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ /
AHS, Cikitsitasthāna, 7, 42.2 sakāmābhiḥ saha strībhir yuktyā jāgaraṇena ca //
AHS, Cikitsitasthāna, 7, 45.1 parūṣakamadhūkailāsurāhvaiśca sitānvitaiḥ /
AHS, Cikitsitasthāna, 7, 48.2 tasya madyavidagdhasya vātapittādhikasya ca //
AHS, Cikitsitasthāna, 7, 50.1 ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ /
AHS, Cikitsitasthāna, 7, 51.1 kṣīraprayogaṃ madyaṃ ca krameṇālpālpam ācaret /
AHS, Cikitsitasthāna, 7, 52.2 abhyaṅgodvartanasnānānyannapānaṃ ca vātajit //
AHS, Cikitsitasthāna, 7, 54.1 āśvinaṃ yā mahat tejo balaṃ sārasvataṃ ca yā /
AHS, Cikitsitasthāna, 7, 54.2 dadhātyaindraṃ ca yā vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca yā //
AHS, Cikitsitasthāna, 7, 54.2 dadhātyaindraṃ ca yā vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca yā //
AHS, Cikitsitasthāna, 7, 55.2 sautrāmaṇyāṃ dvijamukhe yā hutāśe ca hvayate //
AHS, Cikitsitasthāna, 7, 63.2 smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā //
AHS, Cikitsitasthāna, 7, 66.2 yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā //
AHS, Cikitsitasthāna, 7, 71.1 sutīvramārutavyādhighātino laśunasya ca /
AHS, Cikitsitasthāna, 7, 73.2 na cātaḥ param astyanyad ārogyabalapuṣṭikṛt //
AHS, Cikitsitasthāna, 7, 75.1 snātaḥ praṇamya suravipragurūn yathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya /
AHS, Cikitsitasthāna, 7, 77.1 vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛtyaṃ kalatūryaghoṣaiḥ /
AHS, Cikitsitasthāna, 7, 77.2 kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam //
AHS, Cikitsitasthāna, 7, 82.1 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham /
AHS, Cikitsitasthāna, 7, 83.2 tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca //
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 7, 88.3 bhavati ratiśrameṇa ca madaḥ pibato 'lpam api /
AHS, Cikitsitasthāna, 7, 89.2 asārasaṃsārasukhaṃ paramaṃ cādhigacchati //
AHS, Cikitsitasthāna, 7, 95.2 snigdhoṣṇair bhāvitaścānnaiḥ pānaṃ vātottaraḥ pibet //
AHS, Cikitsitasthāna, 7, 96.2 paittiko bhāvitaścānnaiḥ piban madyaṃ na sīdati //
AHS, Cikitsitasthāna, 7, 100.1 madeṣu vātapittaghnaṃ prāyo mūrchāsu ceṣyate /
AHS, Cikitsitasthāna, 7, 102.2 ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiśca jīvanam //
AHS, Cikitsitasthāna, 7, 105.1 pibed vā mānuṣīkṣīraṃ tena dadyācca nāvanam /
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 7, 108.1 pañca karmāṇi ceṣṭāni secanaṃ śoṇitasya ca /
AHS, Cikitsitasthāna, 7, 108.1 pañca karmāṇi ceṣṭāni secanaṃ śoṇitasya ca /
AHS, Cikitsitasthāna, 7, 108.2 sattvasyālambanaṃ jñānam agṛddhir viṣayeṣu ca //
AHS, Cikitsitasthāna, 7, 109.1 madeṣvatipravṛddheṣu mūrchāyeṣu ca yojayet /
AHS, Cikitsitasthāna, 7, 109.2 tīkṣṇaṃ saṃnyāsavihitaṃ viṣaghnaṃ viṣajeṣu ca //
AHS, Cikitsitasthāna, 7, 110.2 dhūmaḥ pradhamanaṃ todaḥ sūcībhiśca nakhāntare //
AHS, Cikitsitasthāna, 7, 112.1 utthito labdhasaṃjñaśca laśunasvarasaṃ pibet /
AHS, Cikitsitasthāna, 7, 115.2 tasya saṃrakṣitavyaṃ ca manaḥ pralayahetutaḥ //
AHS, Cikitsitasthāna, 8, 4.1 sakthnoḥ śirodharāyāṃ ca parikṣiptam ṛju sthitam /
AHS, Cikitsitasthāna, 8, 6.1 yantre praviṣṭaṃ durnāma plotaguṇṭhitayānu ca /
AHS, Cikitsitasthāna, 8, 13.1 suṣavīsurabhībhyāṃ ca kvātham uṣṇaṃ prayojayet /
AHS, Cikitsitasthāna, 8, 18.2 mārjāracarma sarpiśca dhūpanaṃ hitam arśasām //
AHS, Cikitsitasthāna, 8, 24.1 pīlumūlena bilvena hiṅgunā ca samanvitaiḥ /
AHS, Cikitsitasthāna, 8, 25.1 arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam /
AHS, Cikitsitasthāna, 8, 26.1 karañjo bastamūtraṃ ca lepanaṃ śreṣṭham arśasām /
AHS, Cikitsitasthāna, 8, 26.2 ānuvāsanikair lepaḥ pippalyādyaiśca pūjitaḥ //
AHS, Cikitsitasthāna, 8, 27.1 ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca /
AHS, Cikitsitasthāna, 8, 32.1 aśnan jīrṇe ca pathyāni mucyate hatanāmabhiḥ /
AHS, Cikitsitasthāna, 8, 38.1 saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca /
AHS, Cikitsitasthāna, 8, 41.1 rūkṣam ardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 8, 43.2 tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiśca jāyate //
AHS, Cikitsitasthāna, 8, 44.1 vātaśleṣmavikārāṇāṃ śataṃ ca vinivartate /
AHS, Cikitsitasthāna, 8, 50.2 tumburvajājīdhanikābilvamadhyaiśca kalpayet //
AHS, Cikitsitasthāna, 8, 51.2 ebhirevauṣadhaiḥ sādhyaṃ vāri sarpiśca dīpanam //
AHS, Cikitsitasthāna, 8, 53.2 prāgbhaktān yamake bhṛṣṭān saktubhiścāvacūrṇitān //
AHS, Cikitsitasthāna, 8, 66.2 dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛtabhājane //
AHS, Cikitsitasthāna, 8, 67.1 pakṣāt sa śīlito 'riṣṭaḥ karotyagniṃ nihanti ca /
AHS, Cikitsitasthāna, 8, 71.1 tasmin sitāśataṃ dadyāt pādasthe 'nyacca pūrvavat /
AHS, Cikitsitasthāna, 8, 74.1 dadhnā ca sādhitaṃ vātaśakṛnmūtravibandhanut /
AHS, Cikitsitasthāna, 8, 78.1 sabilvair dadhni cāṅgerīsvarase ca caturguṇe /
AHS, Cikitsitasthāna, 8, 81.1 anyacca kaphavātaghnaṃ śākaṃ ca laghu bhedi ca /
AHS, Cikitsitasthāna, 8, 81.1 anyacca kaphavātaghnaṃ śākaṃ ca laghu bhedi ca /
AHS, Cikitsitasthāna, 8, 81.1 anyacca kaphavātaghnaṃ śākaṃ ca laghu bhedi ca /
AHS, Cikitsitasthāna, 8, 82.2 ārdrikāyāḥ kisalayaiḥ śakalairārdrakasya ca //
AHS, Cikitsitasthāna, 8, 88.1 gude śāmyanti gudajāḥ pāvakaścābhivardhate /
AHS, Cikitsitasthāna, 8, 88.2 udāvartaparītā ye ye cātyarthaṃ virūkṣitāḥ //
AHS, Cikitsitasthāna, 8, 90.1 kuṣṭhaṃ śaṭhīṃ puṣkarākhyaṃ citrakaṃ devadāru ca /
AHS, Cikitsitasthāna, 8, 93.1 utthānaṃ bahuśo yacca jayet taccānuvāsanāt /
AHS, Cikitsitasthāna, 8, 93.1 utthānaṃ bahuśo yacca jayet taccānuvāsanāt /
AHS, Cikitsitasthāna, 8, 96.1 kaṭyūrugudaśūlaṃ ca hetur yadi ca rūkṣaṇam /
AHS, Cikitsitasthāna, 8, 96.1 kaṭyūrugudaśūlaṃ ca hetur yadi ca rūkṣaṇam /
AHS, Cikitsitasthāna, 8, 97.2 hetuḥ snigdhagurur vidyād yathāsvaṃ cāsralakṣaṇāt //
AHS, Cikitsitasthāna, 8, 98.1 duṣṭe 'sre śodhanaṃ kāryaṃ laṅghanaṃ ca yathābalam /
AHS, Cikitsitasthāna, 8, 98.2 yāvacca doṣaiḥ kāluṣyaṃ srutes tāvad upekṣaṇam //
AHS, Cikitsitasthāna, 8, 99.1 doṣāṇāṃ pācanārthaṃ ca vahnisaṃdhukṣaṇāya ca /
AHS, Cikitsitasthāna, 8, 99.1 doṣāṇāṃ pācanārthaṃ ca vahnisaṃdhukṣaṇāya ca /
AHS, Cikitsitasthāna, 8, 99.2 saṃgrahāya ca raktasya paraṃ tiktairupācaret //
AHS, Cikitsitasthāna, 8, 106.1 taiśca śakrayavān pūte tato darvīpralepanam /
AHS, Cikitsitasthāna, 8, 106.2 paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet //
AHS, Cikitsitasthāna, 8, 108.1 balavad raktapittaṃ ca sravad ūrdhvam adho 'pi vā /
AHS, Cikitsitasthāna, 8, 110.2 palonmitaṃ daśapalaṃ kuṭajasyaiva ca tvacaḥ //
AHS, Cikitsitasthāna, 8, 111.1 triṃśat palāni guḍato ghṛtāt pūte ca viṃśatiḥ /
AHS, Cikitsitasthāna, 8, 116.1 cūrṇaścale hitaḥ śūle pravṛtte cātiśoṇite /
AHS, Cikitsitasthāna, 8, 120.2 taruṇaśca surāmaṇḍaḥ śoṇitasyauṣadhaṃ param //
AHS, Cikitsitasthāna, 8, 121.2 sa jayatyulbaṇaṃ raktaṃ mārutaṃ ca prayojitaḥ //
AHS, Cikitsitasthāna, 8, 123.1 dṛṣṭvāsrapittaṃ prabalam abalau ca kaphānilau /
AHS, Cikitsitasthāna, 8, 124.2 rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ //
AHS, Cikitsitasthāna, 8, 125.1 secayet taṃ kavoṣṇaiśca kāmaṃ tailapayoghṛtaiḥ /
AHS, Cikitsitasthāna, 8, 125.2 yavāsakuśakāśānāṃ mūlaṃ puṣpaṃ ca śālmaleḥ //
AHS, Cikitsitasthāna, 8, 126.1 nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ /
AHS, Cikitsitasthāna, 8, 126.2 triprasthe salilasyaitat kṣīraprasthe ca sādhayet //
AHS, Cikitsitasthāna, 8, 127.1 kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet /
AHS, Cikitsitasthāna, 8, 128.1 priyaṅguṃ kauṭajaṃ bījaṃ kamalasya ca kesaram /
AHS, Cikitsitasthāna, 8, 131.2 dārvītvaṅ nāgaraṃ māṃsī citrako devadāru ca //
AHS, Cikitsitasthāna, 8, 134.1 vyatyāsān madhurāmlāni śītoṣṇāni ca yojayet /
AHS, Cikitsitasthāna, 8, 140.1 anuvāsyaśca raukṣyāddhi saṅgo mārutavarcasoḥ /
AHS, Cikitsitasthāna, 8, 143.2 mehaplīharujānāhaśvāsakāsāṃśca nāśayet //
AHS, Cikitsitasthāna, 8, 144.1 sarvaṃ ca kuryād yat proktam arśasāṃ gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 144.2 droṇe 'pāṃ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin /
AHS, Cikitsitasthāna, 8, 146.1 palikaṃ ca sucūrṇitaṃ trijātatrikaṭugranthikadāḍimāśmabhedam /
AHS, Cikitsitasthāna, 8, 146.2 purapuṣkaramūladhānyacavyaṃ hapuṣām ārdrakam amlavetasaṃ ca //
AHS, Cikitsitasthāna, 8, 147.1 śītībhūtaṃ kṣaudraviṃśatyupetam ārdradrākṣābījapūrārdrakaiśca /
AHS, Cikitsitasthāna, 8, 150.1 guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt /
AHS, Cikitsitasthāna, 8, 150.2 niśamayati gudāṅkurān sagulmān analabalaṃ prabalaṃ karoti cāśu //
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 8, 152.1 dadyāt pratyekaṃ vyoṣacavyābhayānāṃ vahner muṣṭī dve yavakṣārataśca /
AHS, Cikitsitasthāna, 8, 155.2 arśāṃsi hanti guṭikā tvagvikāraṃ ca śīlitā //
AHS, Cikitsitasthāna, 8, 158.1 cūrṇīkṛtāḥ ṣoḍaśa sūraṇasya bhāgās tato 'rdhena ca citrakasya /
AHS, Cikitsitasthāna, 8, 158.2 mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī //
AHS, Cikitsitasthāna, 8, 162.2 sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca //
AHS, Cikitsitasthāna, 8, 162.2 sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca //
AHS, Cikitsitasthāna, 8, 163.1 bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca /
AHS, Cikitsitasthāna, 8, 164.1 arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ /
AHS, Cikitsitasthāna, 9, 2.2 doṣāḥ saṃnicitā ye ca vidagdhāhāramūrchitāḥ //
AHS, Cikitsitasthāna, 9, 4.2 api cādhmānagurutāśūlastaimityakāriṇi //
AHS, Cikitsitasthāna, 9, 13.2 śāliparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā //
AHS, Cikitsitasthāna, 9, 24.2 dāḍimīśaṇakārpāsīśālmalīnāṃ ca pallavaiḥ //
AHS, Cikitsitasthāna, 9, 25.1 kalko bilvaśalāṭūnāṃ tilakalkaśca tatsamaḥ /
AHS, Cikitsitasthāna, 9, 28.1 snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 9, 29.1 kolānāṃ bālabilvānāṃ kalkaiḥ śāliyavasya ca /
AHS, Cikitsitasthāna, 9, 29.2 mudgamāṣatilānāṃ ca dhānyayūṣaṃ prakalpayet //
AHS, Cikitsitasthāna, 9, 34.2 raktaśālyodanaṃ tena bhuñjānaḥ prapibaṃśca tam //
AHS, Cikitsitasthāna, 9, 41.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
AHS, Cikitsitasthāna, 9, 42.2 siddhaṃ dadhisurāmaṇḍe daśamūlasya cāmbhasi //
AHS, Cikitsitasthāna, 9, 45.2 taddhi vātajitām agryaṃ śūlaṃ ca viguṇo 'nilaḥ //
AHS, Cikitsitasthāna, 9, 49.1 rase kolāmlacāṅgeryor dadhni piṣṭe ca nāgare /
AHS, Cikitsitasthāna, 9, 49.2 taireva cāmlaiḥ saṃyojya siddhaṃ suślakṣṇakalkitaiḥ //
AHS, Cikitsitasthāna, 9, 53.1 kuryācca gophaṇābandhaṃ madhyacchidreṇa carmaṇā /
AHS, Cikitsitasthāna, 9, 54.1 unduruṃ cāntrarahitaṃ tena vātaghnakalkavat /
AHS, Cikitsitasthāna, 9, 71.2 śatapuṣpāvarībhyāṃ ca bilvena madhukena ca //
AHS, Cikitsitasthāna, 9, 71.2 śatapuṣpāvarībhyāṃ ca bilvena madhukena ca //
AHS, Cikitsitasthāna, 9, 75.1 natayaṣṭyāhvakalkājyakṣaudratailavatānu ca /
AHS, Cikitsitasthāna, 9, 76.2 jayatyayaṃ śīghram atipravṛttiṃ virecanāsthāpanayośca vastiḥ //
AHS, Cikitsitasthāna, 9, 77.1 phāṇitaṃ kuṭajotthaṃ ca sarvātīsāranāśanam /
AHS, Cikitsitasthāna, 9, 80.2 evaṃ kṣīridrumatvagbhis tatprarohaiśca kalpayet //
AHS, Cikitsitasthāna, 9, 83.1 dāruṇaṃ gudapākaṃ ca tatra chāgaṃ payo hitam /
AHS, Cikitsitasthāna, 9, 83.2 padmotpalasamaṅgābhiḥ śṛtaṃ mocarasena ca //
AHS, Cikitsitasthāna, 9, 85.2 kāśmaryaphalayūṣaśca kiṃcidamlaḥ saśarkaraḥ //
AHS, Cikitsitasthāna, 9, 92.1 jayatyasraṃ priyaṅguśca taṇḍulāmbumadhuplutā /
AHS, Cikitsitasthāna, 9, 94.1 dāhatṛṣṇāpramohebhyo raktasrāvācca mucyate /
AHS, Cikitsitasthāna, 9, 95.2 yadā vibaddho vāyuśca kṛcchrāccarati vā na vā //
AHS, Cikitsitasthāna, 9, 97.1 paced yavāṃśca sa kvāthe ghṛtakṣīrasamanvitaḥ /
AHS, Cikitsitasthāna, 9, 98.2 prapauṇḍarīkasiddhena sarpiṣā cānuvāsanam //
AHS, Cikitsitasthāna, 9, 114.2 palāni dāḍimād aṣṭau sitāyāścaikataḥ kṛtaḥ //
AHS, Cikitsitasthāna, 9, 123.2 kāryā kriyā vātaharā harṣaṇāśvāsanāni ca //
AHS, Cikitsitasthāna, 10, 1.4 atīsāroktavidhinā tasyāmaṃ ca vipācayet //
AHS, Cikitsitasthāna, 10, 2.2 vitaret paṭulaghvannaṃ punar yogāṃśca dīpanān //
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 10, 4.2 pathyaṃ madhurapākitvān na ca pittapradūṣaṇam //
AHS, Cikitsitasthāna, 10, 5.1 kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam /
AHS, Cikitsitasthāna, 10, 6.1 caturṇāṃ prastham amlānāṃ tryūṣaṇācca palatrayam /
AHS, Cikitsitasthāna, 10, 6.2 lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam //
AHS, Cikitsitasthāna, 10, 17.1 caturjātam uśīraṃ ca karṣāṃśaṃ ślakṣṇacūrṇitam /
AHS, Cikitsitasthāna, 10, 19.2 prasekapīnasaśvāsakāsānāṃ ca nivṛttaye //
AHS, Cikitsitasthāna, 10, 20.2 chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ //
AHS, Cikitsitasthāna, 10, 25.1 śuddharūkṣāśayaṃ baddhavarcaskaṃ cānuvāsayet /
AHS, Cikitsitasthāna, 10, 26.1 nirūḍhaṃ ca viriktaṃ ca samyak cāpyanuvāsitam /
AHS, Cikitsitasthāna, 10, 26.1 nirūḍhaṃ ca viriktaṃ ca samyak cāpyanuvāsitam /
AHS, Cikitsitasthāna, 10, 26.1 nirūḍhaṃ ca viriktaṃ ca samyak cāpyanuvāsitam /
AHS, Cikitsitasthāna, 10, 28.1 śuktena mātuluṅgasya svarasenārdrakasya ca /
AHS, Cikitsitasthāna, 10, 28.2 śuṣkamūlakakolāmlacukrikādāḍimasya ca //
AHS, Cikitsitasthāna, 10, 29.2 kāñjikena ca tat pakvam agnidīptikaraṃ param //
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 10, 33.2 annaiḥ saṃdhukṣayed agniṃ cūrṇaiḥ snehaiśca tiktakaiḥ //
AHS, Cikitsitasthāna, 10, 35.2 saurāṣṭryativiṣāvyoṣatvagelāpattradāru ca //
AHS, Cikitsitasthāna, 10, 37.1 kāmalāṃ saṃnipātaṃ ca mukharogāṃśca nāśayet /
AHS, Cikitsitasthāna, 10, 37.1 kāmalāṃ saṃnipātaṃ ca mukharogāṃśca nāśayet /
AHS, Cikitsitasthāna, 10, 40.1 kuṭajatvakphalaṃ tiktā dhātakī ca kṛtaṃ rajaḥ /
AHS, Cikitsitasthāna, 10, 41.1 pravāhikārśogudarugraktotthāneṣu ceṣyate /
AHS, Cikitsitasthāna, 10, 43.1 kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān /
AHS, Cikitsitasthāna, 10, 44.2 pittagrahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat //
AHS, Cikitsitasthāna, 10, 46.2 bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet //
AHS, Cikitsitasthāna, 10, 47.1 droṇaṃ madhūkapuṣpāṇāṃ viḍaṅgaṃ ca tato 'rdhataḥ /
AHS, Cikitsitasthāna, 10, 47.2 citrakasya tato 'rdhaṃ ca tathā bhallātakāḍhakam //
AHS, Cikitsitasthāna, 10, 48.1 mañjiṣṭhāṣṭapalaṃ caitaj jaladroṇatraye pacet /
AHS, Cikitsitasthāna, 10, 49.1 elāmṛṇālāgurubhiścandanena ca rūṣite /
AHS, Cikitsitasthāna, 10, 50.2 śoṣakuṣṭhakilāsānāṃ pramehāṇāṃ ca nāśanaḥ //
AHS, Cikitsitasthāna, 10, 53.2 pañcakolaṃ ca karṣāṃśaṃ palāṃśaṃ paṭupañcakam //
AHS, Cikitsitasthāna, 10, 54.1 ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat /
AHS, Cikitsitasthāna, 10, 56.1 vātaśleṣmāmayān sarvān hanyād viṣagarāṃśca saḥ /
AHS, Cikitsitasthāna, 10, 58.1 mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ /
AHS, Cikitsitasthāna, 10, 59.1 vārtākakuḍavaṃ cārkād aṣṭau dve citrakāt pale /
AHS, Cikitsitasthāna, 10, 60.2 viṣūcikāpratiśyāyahṛdrogaśamanāśca tāḥ //
AHS, Cikitsitasthāna, 10, 61.2 svarjikāyāvaśūkākhyau kṣārau pañcapaṭūni ca //
AHS, Cikitsitasthāna, 10, 63.1 dhānvantaraṃ ṣaṭpalaṃ ca bhallātakaghṛtābhayam /
AHS, Cikitsitasthāna, 10, 64.1 saptalāṃ kaṇṭakārīṃ ca citrakaṃ caikato dahet /
AHS, Cikitsitasthāna, 10, 64.1 saptalāṃ kaṇṭakārīṃ ca citrakaṃ caikato dahet /
AHS, Cikitsitasthāna, 10, 65.2 nicaye pañca karmāṇi yuñjyāccaitad yathābalam //
AHS, Cikitsitasthāna, 10, 71.2 purīṣaṃ yaśca kṛcchreṇa kaṭhinatvād vimuñcati //
AHS, Cikitsitasthāna, 10, 75.2 annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat //
AHS, Cikitsitasthāna, 10, 77.2 māṃsopacitamāṃsatvāt paraṃ ca balavardhanāḥ //
AHS, Cikitsitasthāna, 10, 78.2 samyakprayuktair dehasya balam agneśca vardhate //
AHS, Cikitsitasthāna, 10, 79.1 dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ /
AHS, Cikitsitasthāna, 10, 82.1 paktvānnam āśu dhātūṃśca sarvān ojaśca saṃkṣipan /
AHS, Cikitsitasthāna, 10, 82.1 paktvānnam āśu dhātūṃśca sarvān ojaśca saṃkṣipan /
AHS, Cikitsitasthāna, 10, 86.1 aśnīyād audakānūpapiśitāni bhṛtāni ca /
AHS, Cikitsitasthāna, 10, 86.2 matsyān viśeṣataḥ ślakṣṇān sthiratoyacarāśca ye //
AHS, Cikitsitasthāna, 10, 90.1 yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam /
AHS, Cikitsitasthāna, 10, 90.1 yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam /
AHS, Cikitsitasthāna, 10, 90.2 sarvaṃ tad atyagnihitaṃ bhuktvā ca svapanaṃ divā //
AHS, Cikitsitasthāna, 10, 92.1 etat prakṛtyaiva viruddham annaṃ saṃyogasaṃskāravaśena cedam /
AHS, Cikitsitasthāna, 11, 4.2 saha tailaphalair yuñjyāt sāmlāni snehavanti ca //
AHS, Cikitsitasthāna, 11, 6.2 tṛṇākhyaṃ pañcamūlaṃ ca pākyaṃ samadhuśarkaram //
AHS, Cikitsitasthāna, 11, 9.2 yavānāṃ vikṛtīḥ kṣāraṃ kālaśeyaṃ ca śīlayet //
AHS, Cikitsitasthāna, 11, 12.2 kembukailākarañjaṃ ca pākyaṃ samadhu sādhitam //
AHS, Cikitsitasthāna, 11, 16.1 aśmanyapyacirotthāne vātavastyādikeṣu ca /
AHS, Cikitsitasthāna, 11, 23.2 punarnave śirīṣaśca teṣāṃ kvāthe paced ghṛtam //
AHS, Cikitsitasthāna, 11, 24.1 piṣṭena trapusādīnāṃ bījenendīvareṇa ca /
AHS, Cikitsitasthāna, 11, 26.1 taiḥ kalkitaiḥ kṛtāvāpam ūṣakādigaṇena ca /
AHS, Cikitsitasthāna, 11, 27.1 kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet /
AHS, Cikitsitasthāna, 11, 29.1 ajamodā kadambasya mūlaṃ viśvasya cauṣadham /
AHS, Cikitsitasthāna, 11, 31.1 kvāthaśca śigrumūlotthaḥ kaduṣṇo 'śmarīpātanaḥ /
AHS, Cikitsitasthāna, 11, 32.1 kṣāraḥ peyo 'vimūtreṇa śarkarāsvaśmarīṣu ca /
AHS, Cikitsitasthāna, 11, 40.2 sarvathā copayoktavyo vargo vīratarādikaḥ //
AHS, Cikitsitasthāna, 11, 41.1 rekārthaṃ tailvakaṃ sarpir vastikarma ca śīlayet /
AHS, Cikitsitasthāna, 11, 42.2 pumān sutṛpto vṛṣyāṇāṃ māṃsānāṃ kukkuṭasya ca //
AHS, Cikitsitasthāna, 11, 45.2 athāturam upasnigdhaśuddham īṣacca karśitam //
AHS, Cikitsitasthāna, 11, 48.1 sahāśrayamanuṣyeṇa baddhasyāśvāsitasya ca /
AHS, Cikitsitasthāna, 11, 48.2 nābheḥ samantād abhyajyād adhas tasyāśca vāmataḥ //
AHS, Cikitsitasthāna, 11, 54.2 mūtraprasekakṣaṇanān narasyāpyapi caikadhā //
AHS, Cikitsitasthāna, 11, 58.2 bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām //
AHS, Cikitsitasthāna, 11, 60.2 daśāhaṃ svedayeccainaṃ svamārgaṃ saptarātrataḥ //
AHS, Cikitsitasthāna, 11, 62.1 taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ /
AHS, Cikitsitasthāna, 11, 62.2 naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca //
AHS, Cikitsitasthāna, 11, 63.2 mūtraprasekaṃ yoniṃ ca śastreṇāṣṭau vivarjayet //
AHS, Cikitsitasthāna, 12, 3.2 nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet //
AHS, Cikitsitasthāna, 12, 10.1 vātolbaṇeṣu snehāṃśca prameheṣu prakalpayet /
AHS, Cikitsitasthāna, 12, 16.2 rohītakaṃ ca kusumaṃ madhunādyāt sucūrṇitam //
AHS, Cikitsitasthāna, 12, 20.2 karañjau varuṇān mūlaṃ pippalyāḥ pauṣkaraṃ ca yat //
AHS, Cikitsitasthāna, 12, 21.2 trīṃścāṣṭaguṇite toye vipacet pādavartinā //
AHS, Cikitsitasthāna, 12, 22.2 trivṛdviḍaṅgakampillabhārgīviśvaiśca sādhayet //
AHS, Cikitsitasthāna, 12, 28.2 pāṇḍutvaṃ grahaṇīdoṣaṃ sthūlatāṃ ca niyacchati //
AHS, Cikitsitasthāna, 12, 30.1 kṣaudrāḍhakārdhaṃ palikaṃ vatsakādiṃ ca kalkitam /
AHS, Cikitsitasthāna, 12, 33.2 yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam //
AHS, Cikitsitasthāna, 12, 33.2 yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam //
AHS, Cikitsitasthāna, 12, 36.1 kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam /
AHS, Cikitsitasthāna, 12, 36.1 kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam /
AHS, Cikitsitasthāna, 12, 39.1 apakvā vraṇavat pakvās tāsāṃ prāgrūpam eva ca /
AHS, Cikitsitasthāna, 12, 39.2 kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate //
AHS, Cikitsitasthāna, 12, 40.1 tīkṣṇaṃ ca śodhanaṃ prāyo durvirecyā hi mehinaḥ /
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 3.1 vairecanikayuktena traivṛtena viśodhya ca /
AHS, Cikitsitasthāna, 13, 5.1 payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet /
AHS, Cikitsitasthāna, 13, 9.1 ghṛtaṃ virecanadravyaiḥ siddhaṃ tābhyāṃ ca pāyayet /
AHS, Cikitsitasthāna, 13, 9.2 nirūhaṃ snehavastiṃ ca tābhyām eva prakalpayet //
AHS, Cikitsitasthāna, 13, 18.2 vidradhiṃ pacyamānaṃ ca koṣṭhasthaṃ bahirunnatam //
AHS, Cikitsitasthāna, 13, 19.2 tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca //
AHS, Cikitsitasthāna, 13, 20.2 antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ //
AHS, Cikitsitasthāna, 13, 23.2 yavakolakulatthotthayūṣairannaṃ ca śasyate //
AHS, Cikitsitasthāna, 13, 25.1 sarvaśo gulmavaccainaṃ yathādoṣam upācaret /
AHS, Cikitsitasthāna, 13, 25.2 sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca //
AHS, Cikitsitasthāna, 13, 26.2 pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī //
AHS, Cikitsitasthāna, 13, 27.1 api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate /
AHS, Cikitsitasthāna, 13, 27.2 sati cālocayenmehe pramehāṇāṃ cikitsitam //
AHS, Cikitsitasthāna, 13, 29.1 sarvāsvāmādyavasthāsu nirduhīta ca tat stanam /
AHS, Cikitsitasthāna, 13, 32.2 śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk //
AHS, Cikitsitasthāna, 13, 33.2 vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ //
AHS, Cikitsitasthāna, 13, 34.1 pakve ca pāṭite tailam iṣyate vraṇaśodhanam /
AHS, Cikitsitasthāna, 13, 35.1 paṭolanimbarajanīviḍaṅgakuṭajeṣu ca /
AHS, Cikitsitasthāna, 13, 37.2 sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye //
AHS, Cikitsitasthāna, 13, 38.2 tailam ā vraṇasaṃdhānāt snehasvedau ca śīlayet //
AHS, Cikitsitasthāna, 13, 39.2 vidhyed adhastāt sevanyāḥ srāvayecca yathodaram //
AHS, Cikitsitasthāna, 13, 40.1 vraṇaṃ ca sthagikābaddhaṃ ropayed antrahetuke /
AHS, Cikitsitasthāna, 13, 43.2 āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam //
AHS, Cikitsitasthāna, 13, 44.1 yaṣṭīmadhukamṛdvīkāyavānīnāgarāṇi ca /
AHS, Cikitsitasthāna, 13, 47.2 śophodarakhuḍaplīhaviḍvibandheṣu cottamam //
AHS, Cikitsitasthāna, 13, 49.2 aṅguṣṭhasyopari snāva pītaṃ tantusamaṃ ca yat //
AHS, Cikitsitasthāna, 13, 51.1 gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ /
AHS, Cikitsitasthāna, 13, 51.2 kaniṣṭhikānāmikayor viśvācyāṃ ca yato gadaḥ //
AHS, Cikitsitasthāna, 14, 11.2 sājājīsaindhavair dadhnā dugdhena ca rasena ca //
AHS, Cikitsitasthāna, 14, 11.2 sājājīsaindhavair dadhnā dugdhena ca rasena ca //
AHS, Cikitsitasthāna, 14, 14.2 paced gandhapalāśaṃ ca droṇe 'pāṃ dvipalonmitam //
AHS, Cikitsitasthāna, 14, 15.1 yavaiḥ kolaiḥ kulatthaiśca māṣaiśca prāsthikaiḥ saha /
AHS, Cikitsitasthāna, 14, 15.1 yavaiḥ kolaiḥ kulatthaiśca māṣaiśca prāsthikaiḥ saha /
AHS, Cikitsitasthāna, 14, 15.2 kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 14, 16.2 tathā tuṣāmbudhānyāmlaśuktaiḥ ślakṣṇaiśca kalkitaiḥ //
AHS, Cikitsitasthāna, 14, 20.2 rogān āśutarān pūrvān kaṣṭān api ca śīlitam //
AHS, Cikitsitasthāna, 14, 23.1 pañcamūlaṃ mahaccāmbubhārārdhe tad vipācayet /
AHS, Cikitsitasthāna, 14, 24.1 dhānyāmlaṃ dadhi cādāya piṣṭāṃścārdhapalāṃśakān /
AHS, Cikitsitasthāna, 14, 24.1 dhānyāmlaṃ dadhi cādāya piṣṭāṃścārdhapalāṃśakān /
AHS, Cikitsitasthāna, 14, 38.1 pūtīkapattragajacirbhaṭacavyavahni vyoṣaṃ ca saṃstaracitaṃ lavaṇopadhānam /
AHS, Cikitsitasthāna, 14, 39.1 hiṅgutriguṇaṃ saindhavam asmāt triguṇaṃ ca tailam airaṇḍam //
AHS, Cikitsitasthāna, 14, 45.1 tāpānuvṛttāvevaṃ ca raktaṃ tasyāvasecayet /
AHS, Cikitsitasthāna, 14, 46.1 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca pācayet /
AHS, Cikitsitasthāna, 14, 55.2 paced viḍaṅgaṃ vyāghrīṃ ca pālikāni jalāḍhake //
AHS, Cikitsitasthāna, 14, 56.2 dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca //
AHS, Cikitsitasthāna, 14, 57.2 jīrṇe samyagviriktaṃ ca bhojayed rasabhojanam //
AHS, Cikitsitasthāna, 14, 59.1 kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ /
AHS, Cikitsitasthāna, 14, 59.1 kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ /
AHS, Cikitsitasthāna, 14, 66.1 pibed vā tailvakaṃ sarpir yaccoktaṃ pittavidradhau /
AHS, Cikitsitasthāna, 14, 70.1 sparśaḥ saroruhāṃ pattraiḥ pātraiśca pracalajjalaiḥ /
AHS, Cikitsitasthāna, 14, 70.2 vidāhapūrvarūpeṣu śūle vahneśca mārdave //
AHS, Cikitsitasthāna, 14, 71.2 chinnamūlā vidahyante na gulmā yānti ca kṣayam //
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 14, 75.2 bhojyaṃ pāne 'mbu balayā bṛhatyādyaiśca sādhitam //
AHS, Cikitsitasthāna, 14, 77.1 hiṅgvādibhiśca dviguṇakṣārahiṅgvamlavetasaiḥ /
AHS, Cikitsitasthāna, 14, 80.2 alpaṃ toyāḍhake sādhyaṃ pādaśeṣeṇa tena ca //
AHS, Cikitsitasthāna, 14, 83.2 tato 'sya gulme dehe ca samaste svedam ācaret //
AHS, Cikitsitasthāna, 14, 85.2 yathoktāṃ ghaṭikāṃ nyasyed gṛhīte 'panayecca tām //
AHS, Cikitsitasthāna, 14, 87.2 tilairaṇḍātasībījasarṣapaiḥ parilipya ca //
AHS, Cikitsitasthāna, 14, 88.2 evaṃ ca visṛtaṃ sthānāt kaphagulmaṃ virecanaiḥ //
AHS, Cikitsitasthāna, 14, 89.1 sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ /
AHS, Cikitsitasthāna, 14, 91.1 vṛddhividradhiśūleṣu vātavyādhiṣu cāmṛtam /
AHS, Cikitsitasthāna, 14, 94.1 tailāt palāni catvāri trivṛtāyāśca cūrṇataḥ /
AHS, Cikitsitasthāna, 14, 97.2 ghnanti dantīharītakyaḥ pāṇḍutāṃ ca sakāmalām //
AHS, Cikitsitasthāna, 14, 104.1 kuṣṭhaṃ sarpasugandhāṃ ca dvyakṣāṃśaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 14, 105.1 ghaṭasyāntaḥ pacet pakvam agnivarṇe ghaṭe ca tam /
AHS, Cikitsitasthāna, 14, 107.1 kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam /
AHS, Cikitsitasthāna, 14, 110.2 śigrustaruṇabilvāni bālaṃ śuṣkaṃ ca mūlakam //
AHS, Cikitsitasthāna, 14, 112.1 dhānyāmlaṃ mastu takraṃ ca yavānīviḍacūrṇitam /
AHS, Cikitsitasthāna, 14, 113.2 surā gulmaṃ jayatyāśu jagalaśca vimiśritaḥ //
AHS, Cikitsitasthāna, 14, 116.2 nābhivastyantrahṛdayaṃ romarājīṃ ca varjayan //
AHS, Cikitsitasthāna, 14, 119.1 svaṃ svaṃ kuryāt kramaṃ miśraṃ miśradoṣe ca kālavit /
AHS, Cikitsitasthāna, 14, 121.1 pānaṃ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ /
AHS, Cikitsitasthāna, 14, 126.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai prayojayet //
AHS, Cikitsitasthāna, 14, 128.2 rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā //
AHS, Cikitsitasthāna, 15, 6.2 kaphamārutasambhūte gulme ca paramaṃ hitam //
AHS, Cikitsitasthāna, 15, 8.1 yavakolakulatthānāṃ pañcamūlasya cāmbhasā /
AHS, Cikitsitasthāna, 15, 8.2 surāsauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 15, 9.1 ebhiḥ snigdhāya saṃjāte bale śānte ca mārute /
AHS, Cikitsitasthāna, 15, 10.1 paṭolamūlaṃ triphalāṃ niśāṃ vellaṃ ca kārṣikam /
AHS, Cikitsitasthāna, 15, 16.1 viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā /
AHS, Cikitsitasthāna, 15, 16.2 trivṛdviśāle dviguṇe sātalā ca caturguṇā //
AHS, Cikitsitasthāna, 15, 23.1 saindhavaṃ kālalavaṇaṃ pippalīṃ ceti cūrṇayet /
AHS, Cikitsitasthāna, 15, 24.1 peyo 'yaṃ sarvagulmeṣu plīhni sarvodareṣu ca /
AHS, Cikitsitasthāna, 15, 25.2 vātapittakaphāṃścāśu virekeṇa prasādhayet //
AHS, Cikitsitasthāna, 15, 26.2 citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut //
AHS, Cikitsitasthāna, 15, 27.1 pūrvavacca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā /
AHS, Cikitsitasthāna, 15, 30.1 harītakīnāṃ kvāthena dadhnā cāmlena saṃyutam /
AHS, Cikitsitasthāna, 15, 31.1 hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ /
AHS, Cikitsitasthāna, 15, 32.1 yajjātam ājyaṃ snukkṣīrasiddhaṃ tacca tathāguṇam /
AHS, Cikitsitasthāna, 15, 33.1 jātaṃ mathitvā tatsarpis trivṛtsiddhaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 15, 34.1 snukkṣīrapalakalkena trivṛtāṣaṭpalena ca /
AHS, Cikitsitasthāna, 15, 34.2 eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā //
AHS, Cikitsitasthāna, 15, 35.1 ghṛte jīrṇe viriktaśca koṣṇaṃ nāgarasādhitam /
AHS, Cikitsitasthāna, 15, 36.2 punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca //
AHS, Cikitsitasthāna, 15, 37.2 gulmānāṃ garadoṣāṇām udarāṇāṃ ca śāntaye //
AHS, Cikitsitasthāna, 15, 43.1 viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ /
AHS, Cikitsitasthāna, 15, 45.1 pārśvaśūlam upastambhaṃ hṛdgrahaṃ ca samīraṇaḥ /
AHS, Cikitsitasthāna, 15, 49.2 varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet //
AHS, Cikitsitasthāna, 15, 49.2 varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet //
AHS, Cikitsitasthāna, 15, 55.2 prāg utkleśān nivartyaṃ ca bale labdhe kramāt payaḥ //
AHS, Cikitsitasthāna, 15, 57.2 tilorubūkatailena vātaghnāmlaśṛtena ca //
AHS, Cikitsitasthāna, 15, 61.1 nyagrodhādikaṣāyeṇa snehavastiśca tacchṛtaḥ /
AHS, Cikitsitasthāna, 15, 62.1 jāte cāgnibale snigdhaṃ bhūyo bhūyo virecayet /
AHS, Cikitsitasthāna, 15, 64.2 bhuñjīta jaṭharaṃ cāsya pāyasenopanāhayet //
AHS, Cikitsitasthāna, 15, 68.1 muṣkakādikaṣāyeṇa snehavastiśca tacchṛtaḥ /
AHS, Cikitsitasthāna, 15, 69.1 staimityārucihṛllāse mande 'gnau madyapāya ca /
AHS, Cikitsitasthāna, 15, 69.2 dadyād ariṣṭān kṣārāṃśca kaphastyānasthirodare //
AHS, Cikitsitasthāna, 15, 73.2 plīhahṛdrogagudajān udāvartaṃ ca nāśayet //
AHS, Cikitsitasthāna, 15, 74.2 sakṣāratailapānaiśca durbalasya kaphodaram //
AHS, Cikitsitasthāna, 15, 75.1 upanāhyaṃ sasiddhārthakiṇvair bījaiśca mūlakāt /
AHS, Cikitsitasthāna, 15, 75.2 kalkitairudaraṃ svedam abhīkṣṇaṃ cātra yojayet //
AHS, Cikitsitasthāna, 15, 77.1 dantīdravantīphalajaṃ tailaṃ pāne ca śasyate /
AHS, Cikitsitasthāna, 15, 83.2 māsam ekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet //
AHS, Cikitsitasthāna, 15, 85.1 plīhodare yathādoṣaṃ snigdhasya sveditasya ca /
AHS, Cikitsitasthāna, 15, 86.1 labdhe bale ca bhūyo 'pi snehapītaṃ viśodhitam /
AHS, Cikitsitasthāna, 15, 88.1 hiṅgvādicūrṇaṃ kṣārājyaṃ yuñjīta ca yathābalam /
AHS, Cikitsitasthāna, 15, 91.1 musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam /
AHS, Cikitsitasthāna, 15, 92.1 mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet /
AHS, Cikitsitasthāna, 15, 94.1 pālikaiḥ pañcakolais tu taiḥ samastaiśca tulyayā /
AHS, Cikitsitasthāna, 15, 95.2 kadalyās tilanālānāṃ kṣāreṇa kṣurakasya ca //
AHS, Cikitsitasthāna, 15, 96.2 aśāntau gulmavidhinā yojayed agnikarma ca //
AHS, Cikitsitasthāna, 15, 98.1 raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate /
AHS, Cikitsitasthāna, 15, 100.1 parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam /
AHS, Cikitsitasthāna, 15, 100.1 parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam /
AHS, Cikitsitasthāna, 15, 100.2 udāvartaharaṃ karma kāryaṃ yaccānilāpaham //
AHS, Cikitsitasthāna, 15, 102.2 mūtrayuktāni tīkṣṇāni vividhakṣāravanti ca //
AHS, Cikitsitasthāna, 15, 103.1 dīpanīyaiḥ kaphaghnaiśca tam āhārairupācaret /
AHS, Cikitsitasthāna, 15, 104.1 ghanībhavati tasmiṃśca karṣāṃśaṃ cūrṇitaṃ kṣipet /
AHS, Cikitsitasthāna, 15, 106.2 pibed ajarake śophe pravṛddhe codakodare //
AHS, Cikitsitasthāna, 15, 109.1 caturaṅgulamānaṃ tu niṣkāsyāntrāṇi tena ca /
AHS, Cikitsitasthāna, 15, 110.2 markoṭair daṃśayecchidraṃ teṣu lagneṣu cāharet //
AHS, Cikitsitasthāna, 15, 111.1 kāyaṃ mūrdhno 'nu cāntrāṇi yathāsthānaṃ niveśayet /
AHS, Cikitsitasthāna, 15, 114.2 nidhāya tasmin nāḍīṃ ca srāvayed ardham ambhasaḥ //
AHS, Cikitsitasthāna, 15, 115.1 athāsya nāḍīm ākṛṣya tailena lavaṇena ca /
AHS, Cikitsitasthāna, 15, 115.2 vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram //
AHS, Cikitsitasthāna, 15, 118.2 trīṃścānyān payasaivādyāt phalāmlena rasena vā //
AHS, Cikitsitasthāna, 15, 122.1 tasmād bhojyāni bhojyāni dīpanāni laghūni ca /
AHS, Cikitsitasthāna, 15, 122.2 sapañcamūlānyalpāmlapaṭusnehakaṭūni ca //
AHS, Cikitsitasthāna, 15, 123.1 bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ /
AHS, Cikitsitasthāna, 15, 124.1 pibed ikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye /
AHS, Cikitsitasthāna, 15, 126.1 āyāsādhvadivāsvapnayānāni ca parityajet /
AHS, Cikitsitasthāna, 15, 131.1 prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet /
AHS, Cikitsitasthāna, 16, 2.2 citrakācchṛṅgaverācca pippalyardhapalaṃ ca taiḥ //
AHS, Cikitsitasthāna, 16, 2.2 citrakācchṛṅgaverācca pippalyardhapalaṃ ca taiḥ //
AHS, Cikitsitasthāna, 16, 4.2 duḥkhaprasavinīnāṃ ca vandhyānāṃ ca praśasyate //
AHS, Cikitsitasthāna, 16, 4.2 duḥkhaprasavinīnāṃ ca vandhyānāṃ ca praśasyate //
AHS, Cikitsitasthāna, 16, 5.1 snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet /
AHS, Cikitsitasthāna, 16, 10.1 śuddhaścobhayato lihyāt pathyāṃ madhughṛtadrutām /
AHS, Cikitsitasthāna, 16, 12.2 gulmānāhāmavātāṃśca raktapittaṃ ca tajjayet //
AHS, Cikitsitasthāna, 16, 12.2 gulmānāhāmavātāṃśca raktapittaṃ ca tajjayet //
AHS, Cikitsitasthāna, 16, 16.2 tāpyaṃ dārvyās tvacaṃ cavyaṃ granthikaṃ devadāru ca //
AHS, Cikitsitasthāna, 16, 17.1 vyoṣādinavakaṃ caitaccūrṇayed dviguṇaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 17.2 maṇḍūraṃ cāñjananibhaṃ sarvato 'ṣṭaguṇe 'tha tat //
AHS, Cikitsitasthāna, 16, 20.1 arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca /
AHS, Cikitsitasthāna, 16, 23.1 viśeṣāddhantyapasmāraṃ kāmalāṃ gudajāni ca /
AHS, Cikitsitasthāna, 16, 30.1 dvipalaṃ madhukaṃ śuṇṭhīṃ tvakkṣīrīṃ ca vicūrṇitam /
AHS, Cikitsitasthāna, 16, 31.2 halīmakaṃ pāṇḍurogaṃ kāmalāṃ ca niyacchati //
AHS, Cikitsitasthāna, 16, 36.2 mustānyayorajaḥ pāṭhā viḍaṅgaṃ devadāru ca //
AHS, Cikitsitasthāna, 16, 37.1 vṛścikālī ca bhārgī ca sakṣīrais taiḥ śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 16, 37.1 vṛścikālī ca bhārgī ca sakṣīrais taiḥ śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 16, 39.2 mṛdbhedabhinnadoṣānugamād yojyaṃ ca bheṣajam //
AHS, Cikitsitasthāna, 16, 47.2 bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca //
AHS, Cikitsitasthāna, 16, 49.2 śuṣkamūlakajair yūṣaiḥ kulatthotthaiśca bhojayet //
AHS, Cikitsitasthāna, 16, 50.1 bhṛśāmlatīkṣṇakaṭukalavaṇoṣṇaṃ ca śasyate /
AHS, Cikitsitasthāna, 16, 51.2 vāyuśca yāti praśamaṃ sahāṭopādyupadravaiḥ //
AHS, Cikitsitasthāna, 16, 55.1 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca /
AHS, Cikitsitasthāna, 16, 55.1 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca /
AHS, Cikitsitasthāna, 16, 55.2 yāpanān kṣīravastīṃśca śīlayet sānuvāsanān //
AHS, Cikitsitasthāna, 16, 56.1 mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye /
AHS, Cikitsitasthāna, 16, 56.2 kāsikaṃ cābhayālehaṃ pippalīṃ madhukaṃ balām //
AHS, Cikitsitasthāna, 16, 57.1 payasā ca prayuñjīta yathādoṣaṃ yathābalam /
AHS, Cikitsitasthāna, 16, 57.2 pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam //
AHS, Cikitsitasthāna, 17, 3.2 varākvāthena kaṭukākumbhāyastryūṣaṇāni ca //
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Cikitsitasthāna, 17, 8.1 ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā /
AHS, Cikitsitasthāna, 17, 12.1 bālabilvaṃ ca karṣāṃśaṃ sādhayet salilāḍhake /
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 17, 15.2 trijātakaṃ trikaṭukaṃ kiṃcicca yavaśūkajam //
AHS, Cikitsitasthāna, 17, 16.1 prasthārdhaṃ ca hime kṣaudrāt tan nihantyupayojitam /
AHS, Cikitsitasthāna, 17, 16.3 vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṃ ca //
AHS, Cikitsitasthāna, 17, 19.2 anamlaṃ mathitaṃ pāne madyānyauṣadhavanti ca //
AHS, Cikitsitasthāna, 17, 22.1 guṇais tadvacca pāṭhāyāḥ pañcakolena sādhitā /
AHS, Cikitsitasthāna, 17, 27.2 vṛddhyarddhihastikarṇaiśca sukhoṣṇair lepanaṃ hitam //
AHS, Cikitsitasthāna, 17, 31.1 kṣīraṃ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ /
AHS, Cikitsitasthāna, 17, 37.2 ekaiṣīkā ca lepaḥ syācchvayathāvekagātrage //
AHS, Cikitsitasthāna, 17, 39.2 śophaṃ tridoṣaṃ cirajaṃ pravṛddhaṃ nighnanti bhūnimbamahauṣadhe ca //
AHS, Cikitsitasthāna, 17, 41.2 srutihimaghṛtalepasekarekair viṣajanite viṣajicca śopha iṣṭam //
AHS, Cikitsitasthāna, 17, 42.4 svapnaṃ cārātrau śvayathugadavān varjayen maithunaṃ ca //
AHS, Cikitsitasthāna, 17, 42.4 svapnaṃ cārātrau śvayathugadavān varjayen maithunaṃ ca //
AHS, Cikitsitasthāna, 18, 11.2 surāhvā kṛṣṇagandhā ca kuṣṭhaṃ cālepanaṃ cale //
AHS, Cikitsitasthāna, 18, 11.2 surāhvā kṛṣṇagandhā ca kuṣṭhaṃ cālepanaṃ cale //
AHS, Cikitsitasthāna, 18, 13.1 bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ /
AHS, Cikitsitasthāna, 18, 15.1 nalamūlānyanantā ca lepaḥ śleṣmavisarpahā /
AHS, Cikitsitasthāna, 18, 17.1 indrāṇiśākaṃ kākāhvā śirīṣakusumāni ca /
AHS, Cikitsitasthāna, 18, 20.1 yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca /
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Cikitsitasthāna, 18, 29.2 triphalāyāḥ prayogaiśca pippalyāḥ kṣaudrasaṃyutaiḥ //
AHS, Cikitsitasthāna, 18, 30.1 devadāruguḍūcyośca prayogair girijasya ca /
AHS, Cikitsitasthāna, 18, 30.1 devadāruguḍūcyośca prayogair girijasya ca /
AHS, Cikitsitasthāna, 18, 30.2 mustabhallātasaktūnāṃ prayogair mākṣikasya ca //
AHS, Cikitsitasthāna, 18, 34.1 mokṣayed bahuśaścāsya raktam utkleśam āgatam /
AHS, Cikitsitasthāna, 18, 34.2 punaścāpahṛte rakte vātaśleṣmajid auṣadham //
AHS, Cikitsitasthāna, 18, 37.2 raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ //
AHS, Cikitsitasthāna, 19, 3.1 parpaṭaṃ trāyamāṇāṃ ca palāṃśaṃ pācayed apām /
AHS, Cikitsitasthāna, 19, 7.2 arśo'srapittam anyāṃśca sukṛcchrān pittajān gadān //
AHS, Cikitsitasthāna, 19, 12.2 sarveṣu cāruṣkarajaṃ tauvaraṃ sārṣapaṃ pibet //
AHS, Cikitsitasthāna, 19, 14.2 ebhireva yathāsvaṃ ca snehairabhyañjanaṃ hitam //
AHS, Cikitsitasthāna, 19, 15.2 lalāṭahastapādeṣu sirāścāsya vimokṣayet //
AHS, Cikitsitasthāna, 19, 16.1 pracchānam alpake kuṣṭhe śṛṅgādyāśca yathāyatham /
AHS, Cikitsitasthāna, 19, 16.2 snehairāpyāyayeccainaṃ kuṣṭhaghnairantarāntarā //
AHS, Cikitsitasthāna, 19, 20.1 piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca /
AHS, Cikitsitasthāna, 19, 23.2 kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca //
AHS, Cikitsitasthāna, 19, 23.2 kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca //
AHS, Cikitsitasthāna, 19, 23.2 kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca //
AHS, Cikitsitasthāna, 19, 26.2 madyānyauṣadhagarbhāṇi mathitaṃ cendurājimat //
AHS, Cikitsitasthāna, 19, 28.2 syus trāyamāṇā kaṭurohiṇī ca bhāgārdhike nāgarapādayukte //
AHS, Cikitsitasthāna, 19, 30.1 kuṣṭhaṃ kilāsaṃ grahaṇīpradoṣam arśāṃsi kṛcchrāṇi halīmakaṃ ca /
AHS, Cikitsitasthāna, 19, 30.2 ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca //
AHS, Cikitsitasthāna, 19, 30.2 ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca //
AHS, Cikitsitasthāna, 19, 31.2 guḍasya ca dvādaśa māsam eṣa jitātmanāṃ hantyupayujyamānaḥ //
AHS, Cikitsitasthāna, 19, 34.1 sakaliṅgavacās tulyā dviguṇāśca yathottaram /
AHS, Cikitsitasthāna, 19, 39.1 ebhireva ca śṛtaṃ ghṛtam ukhyaṃ bheṣajair jayati mārutakuṣṭham /
AHS, Cikitsitasthāna, 19, 40.1 pāṭhādārvīvahnighuṇeṣṭākaṭukābhir mūtraṃ yuktaṃ śakrayavaiścoṣṇajalaṃ vā /
AHS, Cikitsitasthāna, 19, 40.2 kuṣṭhī pītvā māsam aruk syād gudakīlī mehī śophī pāṇḍurajīrṇī kṛmimāṃśca //
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 19, 43.2 guṭikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā //
AHS, Cikitsitasthāna, 19, 43.2 guṭikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā //
AHS, Cikitsitasthāna, 19, 56.2 teṣu nipātyaḥ kṣāro raktaṃ doṣaṃ ca visrāvya //
AHS, Cikitsitasthāna, 19, 57.1 lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca /
AHS, Cikitsitasthāna, 19, 57.2 pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu //
AHS, Cikitsitasthāna, 19, 61.1 karavīranimbakuṭajācchamyākāccitrakācca mūlānām /
AHS, Cikitsitasthāna, 19, 63.2 piṣṭā ca kākamācī caturvidhaḥ kuṣṭhahā lepaḥ //
AHS, Cikitsitasthāna, 19, 65.2 sasarṣapaṃ tumburudhānyavanyaṃ caṇḍā ca cūrṇāni samāni kuryāt //
AHS, Cikitsitasthāna, 19, 66.2 tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
AHS, Cikitsitasthāna, 19, 68.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi //
AHS, Cikitsitasthāna, 19, 72.2 dinakarakarābhitaptaiḥ kuṣṭhaṃ ghṛṣṭaṃ ca naṣṭaṃ ca //
AHS, Cikitsitasthāna, 19, 72.2 dinakarakarābhitaptaiḥ kuṣṭhaṃ ghṛṣṭaṃ ca naṣṭaṃ ca //
AHS, Cikitsitasthāna, 19, 77.2 eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ //
AHS, Cikitsitasthāna, 19, 78.2 carmaikakuṣṭhakiṭibhaṃ kuṣṭhaṃ śāmyatyalasakaṃ ca //
AHS, Cikitsitasthāna, 19, 84.2 kacchūṃ vicarcikāṃ cāśu kaṭutailaṃ nibarhati //
AHS, Cikitsitasthāna, 19, 85.1 lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ saśrīveṣṭaṃ kuṣṭhasiddhārthakāśca /
AHS, Cikitsitasthāna, 19, 85.1 lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ saśrīveṣṭaṃ kuṣṭhasiddhārthakāśca /
AHS, Cikitsitasthāna, 19, 85.2 takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam //
AHS, Cikitsitasthāna, 19, 85.2 takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam //
AHS, Cikitsitasthāna, 19, 86.2 khadiro dhavaśca lepaḥ śyāmā dantī dravantī ca //
AHS, Cikitsitasthāna, 19, 86.2 khadiro dhavaśca lepaḥ śyāmā dantī dravantī ca //
AHS, Cikitsitasthāna, 19, 87.1 lākṣārasāñjanailāḥ punarnavā ceti kuṣṭhināṃ lepāḥ /
AHS, Cikitsitasthāna, 19, 89.2 tailaiścandanamadhukaprapauṇḍarīkotpalayutaiśca //
AHS, Cikitsitasthāna, 19, 90.1 klede prapatati cāṅge dāhe visphoṭake ca carmadale /
AHS, Cikitsitasthāna, 19, 90.1 klede prapatati cāṅge dāhe visphoṭake ca carmadale /
AHS, Cikitsitasthāna, 19, 92.2 pittottareṣu mokṣo raktasya virecanaṃ cāgre //
AHS, Cikitsitasthāna, 19, 94.2 snehe ca kālayukte na kuṣṭham ativartate sādhyam //
AHS, Cikitsitasthāna, 19, 96.2 śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca //
AHS, Cikitsitasthāna, 20, 1.3 kuṣṭhād api bībhatsaṃ yacchīghrataraṃ ca yātyasādhyatvam /
AHS, Cikitsitasthāna, 20, 5.1 malayūm asanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya /
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 20, 8.2 bījakaśṛtaṃ ca dugdhaṃ tadanu pibecchvitranāśāya //
AHS, Cikitsitasthāna, 20, 9.1 pūtīkārkavyādhighātasnuhīnāṃ mūtre piṣṭāḥ pallavā jātijāśca /
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Cikitsitasthāna, 20, 14.1 kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca /
AHS, Cikitsitasthāna, 20, 14.1 kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca /
AHS, Cikitsitasthāna, 20, 16.2 tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāṃ ca paktvā //
AHS, Cikitsitasthāna, 20, 18.1 śuddhyā śoṇitamokṣair virūkṣaṇair bhakṣaṇaiśca saktūnām /
AHS, Cikitsitasthāna, 20, 24.2 udriktatiktakaṭukam alpasnehaṃ ca bhojanam //
AHS, Cikitsitasthāna, 20, 28.2 śirogateṣu kṛmiṣu cūrṇaṃ pradhamanaṃ ca tat //
AHS, Cikitsitasthāna, 20, 29.2 paktvā pūpalikāṃ khādeddhānyāmlaṃ ca pibed anu //
AHS, Cikitsitasthāna, 20, 32.1 dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet /
AHS, Cikitsitasthāna, 20, 32.2 surāhvasaralasnehaṃ pṛthag evaṃ ca kalpayet //
AHS, Cikitsitasthāna, 20, 34.2 indraluptavidhiścātra vidheyo romabhojiṣu //
AHS, Cikitsitasthāna, 20, 35.1 kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti /
AHS, Cikitsitasthāna, 20, 35.1 kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti /
AHS, Cikitsitasthāna, 20, 35.2 samāsato 'mlān madhurān rasāṃśca kṛmīñ jihāsuḥ parivarjayeta //
AHS, Cikitsitasthāna, 21, 3.2 nāvanais tarpaṇaiścānnaiḥ susnigdhaiḥ svedayet tataḥ //
AHS, Cikitsitasthāna, 21, 7.1 svinnasyāśu praśāmyanti mārdavaṃ copajāyate /
AHS, Cikitsitasthāna, 21, 7.2 snehaśca dhātūn saṃśuṣkān puṣṇātyāśūpayojitaḥ //
AHS, Cikitsitasthāna, 21, 8.1 balam agnibalaṃ puṣṭiṃ prāṇāṃścāsyābhivardhayet /
AHS, Cikitsitasthāna, 21, 8.2 asakṛt taṃ punaḥ snehaiḥ svedaiśca pratipādayet //
AHS, Cikitsitasthāna, 21, 13.2 saṃśuddhasyotthite cāgnau snehasvedau punar hitau //
AHS, Cikitsitasthāna, 21, 16.1 vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ /
AHS, Cikitsitasthāna, 21, 17.2 snaihikaṃ nāvanaṃ dhūmaḥ śrotrādīnāṃ ca tarpaṇam //
AHS, Cikitsitasthāna, 21, 18.1 svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite /
AHS, Cikitsitasthāna, 21, 19.1 vireko māṃsamedaḥsthe nirūhaḥ śamanāni ca /
AHS, Cikitsitasthāna, 21, 20.1 praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam /
AHS, Cikitsitasthāna, 21, 21.1 viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām /
AHS, Cikitsitasthāna, 21, 21.2 garbhe śuṣke tu vātena bālānāṃ ca viśuṣyatām //
AHS, Cikitsitasthāna, 21, 25.2 akhaṭvāghātinaṃ cainaṃ tvaritaṃ samupācaret //
AHS, Cikitsitasthāna, 21, 28.2 niṣkvāthyānūpamāṃsaṃ ca tenāmlaiḥ payasāpi ca //
AHS, Cikitsitasthāna, 21, 28.2 niṣkvāthyānūpamāṃsaṃ ca tenāmlaiḥ payasāpi ca //
AHS, Cikitsitasthāna, 21, 30.1 sa hanti vātaṃ te te ca snehasvedāḥ suyojitāḥ /
AHS, Cikitsitasthāna, 21, 30.2 vegāntareṣu mūrdhānam asakṛccāsya recayet //
AHS, Cikitsitasthāna, 21, 33.2 duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca //
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 21, 38.2 tailadroṇyāṃ ca śayanam āntaro 'tra sudustaraḥ //
AHS, Cikitsitasthāna, 21, 39.2 prasvidyaṃśca dhanuṣkambhī daśarātraṃ na jīvati //
AHS, Cikitsitasthāna, 21, 41.2 unnāmayecca kuśalaścibukaṃ vivṛtte mukhe //
AHS, Cikitsitasthāna, 21, 44.2 avabāhau hitaṃ nasyaṃ snehaścottarabhaktikaḥ //
AHS, Cikitsitasthāna, 21, 45.1 ūrustambhe tu na sneho na ca saṃśodhanaṃ hitam /
AHS, Cikitsitasthāna, 21, 46.1 kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ /
AHS, Cikitsitasthāna, 21, 51.2 kṣāramūtrānvitān svedān sekān udvartanāni ca //
AHS, Cikitsitasthāna, 21, 52.1 kuryād dihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ /
AHS, Cikitsitasthāna, 21, 53.2 kaphakṣayārthaṃ vyāyāme sahye cainaṃ pravartayet //
AHS, Cikitsitasthāna, 21, 55.1 śleṣmamedaḥkṣaye cātra snehādīn avacārayet /
AHS, Cikitsitasthāna, 21, 55.2 sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā //
AHS, Cikitsitasthāna, 21, 58.2 aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ //
AHS, Cikitsitasthāna, 21, 64.1 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām /
AHS, Cikitsitasthāna, 21, 67.1 samūlaśākhasya sahācarasya tulāṃ sametāṃ daśamūlataśca /
AHS, Cikitsitasthāna, 21, 67.2 palāni pañcāśad abhīrutaśca pādāvaśeṣaṃ vipaced vahe 'pām //
AHS, Cikitsitasthāna, 21, 68.2 lohitānaladalohasurāhvaiḥ kopanāmiśituruṣkanataiśca //
AHS, Cikitsitasthāna, 21, 79.2 sanāgakesaraiḥ siddhe dadyāccātrāvatārite //
AHS, Cikitsitasthāna, 21, 81.1 plīhaśoṣāvapasmāram alakṣmīṃ ca praṇāśayet /
AHS, Cikitsitasthāna, 21, 82.1 pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ /
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
AHS, Cikitsitasthāna, 22, 3.2 aṅgaglānau tu na srāvyaṃ rūkṣe vātottare ca yat //
AHS, Cikitsitasthāna, 22, 4.2 glānim anyāṃśca vātotthān kuryād vāyurasṛkkṣayāt //
AHS, Cikitsitasthāna, 22, 8.1 tailaṃ payaḥ śarkarāṃ ca pāyayed vā sumūrchitam /
AHS, Cikitsitasthāna, 22, 9.1 śyāmairaṇḍasthirābhiśca vātārtighnaṃ śṛtaṃ payaḥ /
AHS, Cikitsitasthāna, 22, 11.1 kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ /
AHS, Cikitsitasthāna, 22, 15.2 yathārhasnehapītaṃ ca vāmitaṃ mṛdu rūkṣayet //
AHS, Cikitsitasthāna, 22, 26.2 sekārthaṃ taṇḍulakṣaudraśarkarāmbhaśca śasyate //
AHS, Cikitsitasthāna, 22, 30.2 tilasarṣapapiṇḍaiśca śūlaghnam upanāhanam //
AHS, Cikitsitasthāna, 22, 37.2 muhūrtaliptam amlaiśca siñced vātakaphottare //
AHS, Cikitsitasthāna, 22, 48.2 bheṣajaṃ snehanaṃ kuryād yacca raktaprasādanam //
AHS, Cikitsitasthāna, 22, 49.2 yathāsannaṃ ca bhaiṣajyaṃ vikalpyaṃ syād yathābalam //
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Cikitsitasthāna, 22, 53.2 vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām //
AHS, Cikitsitasthāna, 22, 54.1 vyatyāsād yojayet sarpir jīvanīyaṃ ca pāyayet /
AHS, Cikitsitasthāna, 22, 56.1 yaṣṭīmadhubalātailaghṛtakṣīraiśca secanam /
AHS, Cikitsitasthāna, 22, 57.2 svedās tīkṣṇā nirūhāśca vamanaṃ savirecanam //
AHS, Cikitsitasthāna, 22, 58.1 purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam /
AHS, Cikitsitasthāna, 22, 61.2 mūtrāvṛte mūtralāni svedāścottaravastayaḥ //
AHS, Cikitsitasthāna, 22, 62.1 eraṇḍatailaṃ varcaḥsthe vastisnehāśca bhedinaḥ /
AHS, Cikitsitasthāna, 22, 62.2 kaphapittāviruddhaṃ yad yacca vātānulomanam //
AHS, Cikitsitasthāna, 22, 63.2 anabhiṣyandi ca snigdhaṃ srotasāṃ śuddhikāraṇam //
AHS, Cikitsitasthāna, 22, 68.2 udānaṃ yojayed ūrdhvam apānaṃ cānulomayet //
AHS, Cikitsitasthāna, 22, 70.2 sarvaṃ cāvaraṇam pittaraktasaṃsargavarjitam //
AHS, Cikitsitasthāna, 22, 71.2 pittāvṛte pittaharaṃ marutaścānulomanam //
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Cikitsitasthāna, 22, 72.2 raktapittānilaharaṃ vividhaṃ ca rasāyanam //
AHS, Kalpasiddhisthāna, 1, 2.1 phalāni nātipāṇḍūni na cātiharitānyapi /
AHS, Kalpasiddhisthāna, 1, 9.2 śleṣmajvarapratiśyāyagulmāntarvidradhīṣu ca //
AHS, Kalpasiddhisthāna, 1, 12.2 hṛddāhe 'dho'srapitte ca kṣīraṃ tatpippalīśṛtam //
AHS, Kalpasiddhisthāna, 1, 14.2 sarpiḥ kaphābhibhūte 'gnau śuṣyaddehe ca vāmanam //
AHS, Kalpasiddhisthāna, 1, 16.1 taṃ lehaṃ bhakṣyabhojyeṣu tatkaṣāyāṃśca yojayet /
AHS, Kalpasiddhisthāna, 1, 19.2 jīmūtādyāśca phalavajjīmūtaṃ tu viśeṣataḥ //
AHS, Kalpasiddhisthāna, 1, 23.1 iyaṃ ca kalpanā kāryā tumbīkośātakīṣvapi /
AHS, Kalpasiddhisthāna, 1, 27.2 ikṣvākur vamane śastaḥ pratāmyati ca mānave //
AHS, Kalpasiddhisthāna, 1, 29.2 syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet //
AHS, Kalpasiddhisthāna, 1, 31.2 viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca //
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
AHS, Kalpasiddhisthāna, 1, 33.2 naraḥ sādhu vamatyevaṃ na ca daurbalyam aśnute //
AHS, Kalpasiddhisthāna, 1, 35.2 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca //
AHS, Kalpasiddhisthāna, 1, 35.2 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca //
AHS, Kalpasiddhisthāna, 1, 36.1 dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca /
AHS, Kalpasiddhisthāna, 1, 36.1 dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca /
AHS, Kalpasiddhisthāna, 1, 38.1 kāse hṛdayadāhe ca śastā madhusitādrutāḥ /
AHS, Kalpasiddhisthāna, 1, 44.2 jvare visarpe hṛdroge khuḍe kuṣṭhe ca pūjitam //
AHS, Kalpasiddhisthāna, 1, 47.2 bījenānena matimān anyānyapi ca kalpayet //
AHS, Kalpasiddhisthāna, 2, 1.4 kaphapittapraśamanī raukṣyāccānilakopanī //
AHS, Kalpasiddhisthāna, 2, 3.1 dvidhā khyātaṃ ca tanmūlaṃ śyāmaṃ śyāmāruṇaṃ trivṛt /
AHS, Kalpasiddhisthāna, 2, 4.1 sukumāre śiśau vṛddhe mṛdukoṣṭhe ca taddhitam /
AHS, Kalpasiddhisthāna, 2, 5.2 krūre koṣṭhe bahau doṣe kleśakṣamiṇi cāture //
AHS, Kalpasiddhisthāna, 2, 6.1 gambhīrānugataṃ ślakṣṇam atiryagvisṛtaṃ ca yat /
AHS, Kalpasiddhisthāna, 2, 9.1 pañcakolādicūrṇaiśca yuktyā yuktaṃ kaphāpahaiḥ /
AHS, Kalpasiddhisthāna, 2, 12.2 ekīkṛtya ca tat svinnaṃ puṭapākena bhakṣayet //
AHS, Kalpasiddhisthāna, 2, 13.1 bhṛṅgailābhyāṃ samā nīlī taistrivṛttaiśca śarkarā /
AHS, Kalpasiddhisthāna, 2, 14.1 vātapittakaphottheṣu rogeṣvalpānaleṣu ca /
AHS, Kalpasiddhisthāna, 2, 16.2 kaphavātakṛtāṃścānyān parimārṣṭi gadān bahūn //
AHS, Kalpasiddhisthāna, 2, 18.2 tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau //
AHS, Kalpasiddhisthāna, 2, 20.2 grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ //
AHS, Kalpasiddhisthāna, 2, 20.2 grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ //
AHS, Kalpasiddhisthāna, 2, 23.1 tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca /
AHS, Kalpasiddhisthāna, 2, 26.2 svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet //
AHS, Kalpasiddhisthāna, 2, 28.1 svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayet tryaham /
AHS, Kalpasiddhisthāna, 2, 31.2 bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave //
AHS, Kalpasiddhisthāna, 2, 37.1 dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet /
AHS, Kalpasiddhisthāna, 2, 38.2 viśoṣya cūrṇayitvā ca dvau bhāgau gālayet tataḥ //
AHS, Kalpasiddhisthāna, 2, 41.1 tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ /
AHS, Kalpasiddhisthāna, 2, 41.2 saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam //
AHS, Kalpasiddhisthāna, 2, 44.2 sā śreṣṭhā kaṇṭakaistīkṣṇair bahubhiśca samācitā //
AHS, Kalpasiddhisthāna, 2, 52.1 ātāmraśyāvatīkṣṇoṣṇam āśukāri vikāśi ca /
AHS, Kalpasiddhisthāna, 2, 55.2 siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca //
AHS, Kalpasiddhisthāna, 2, 63.2 madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni //
AHS, Kalpasiddhisthāna, 3, 4.1 tatra pūrvoditā vyāpat siddhiśca na tathāpi cet /
AHS, Kalpasiddhisthāna, 3, 11.2 sodāvartasya cotkleśya doṣānmārgānnirudhya taiḥ //
AHS, Kalpasiddhisthāna, 3, 12.2 śvāsaṃ viṇmūtravātānāṃ saṅgaṃ kuryācca dāruṇam //
AHS, Kalpasiddhisthāna, 3, 19.2 pācanīyaistataścāsya doṣaśeṣaṃ vipācayet //
AHS, Kalpasiddhisthāna, 3, 20.1 kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet /
AHS, Kalpasiddhisthāna, 3, 20.1 kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet /
AHS, Kalpasiddhisthāna, 3, 25.2 pariṣekāvagāhādyaiḥ suśītaiḥ stambhayecca tam //
AHS, Kalpasiddhisthāna, 3, 30.1 phalānyamlāni khādeyustasya cānye 'grato narāḥ /
AHS, Kalpasiddhisthāna, 3, 31.2 yavāgūṃ tanukāṃ dadyāt snehasvedau ca kālavit //
AHS, Kalpasiddhisthāna, 3, 32.1 atiyogācca bhaiṣajyaṃ jīvaṃ harati śoṇitam /
AHS, Kalpasiddhisthāna, 3, 39.1 gudaṃ bhraṣṭaṃ kaṣāyaiśca stambhayitvā praveśayet /
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Kalpasiddhisthāna, 4, 1.4 aṣṭau phalānyardhatulāṃ ca māṃsācchāgāt paced apsu caturthaśeṣam //
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 4, 3.1 vastiḥ paraṃ sarvagadapramāthī svasthe hito jīvanabṛṃhaṇaśca /
AHS, Kalpasiddhisthāna, 4, 3.2 vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra //
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Kalpasiddhisthāna, 4, 8.1 phalāni cāṣṭau salilāḍhakābhyāṃ vipācayed aṣṭamaśeṣite 'smin /
AHS, Kalpasiddhisthāna, 4, 10.2 gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān //
AHS, Kalpasiddhisthāna, 4, 11.1 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca /
AHS, Kalpasiddhisthāna, 4, 11.1 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca /
AHS, Kalpasiddhisthāna, 4, 14.2 lodhrātmaguptāmadhuyaṣṭikābhir nāgāhvamuñjātakacandanaiśca //
AHS, Kalpasiddhisthāna, 4, 16.1 dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca /
AHS, Kalpasiddhisthāna, 4, 17.2 paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ //
AHS, Kalpasiddhisthāna, 4, 18.1 tān sarṣapailāmadanaiḥ sakuṣṭhair akṣapramāṇaiḥ prasṛtaiśca yuktān /
AHS, Kalpasiddhisthāna, 4, 18.2 kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya //
AHS, Kalpasiddhisthāna, 4, 19.1 dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca /
AHS, Kalpasiddhisthāna, 4, 19.1 dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca /
AHS, Kalpasiddhisthāna, 4, 20.2 karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak //
AHS, Kalpasiddhisthāna, 4, 23.2 prasṛtaḥ pṛthag ājyācca vastiḥ sarṣapakalkavān //
AHS, Kalpasiddhisthāna, 4, 29.1 sayaṣṭīmadhukaścaiṣa cakṣuṣyo raktapittajit /
AHS, Kalpasiddhisthāna, 4, 33.1 suradāru ca rāsnā ca vastir doṣaharaḥ śivaḥ /
AHS, Kalpasiddhisthāna, 4, 33.1 suradāru ca rāsnā ca vastir doṣaharaḥ śivaḥ /
AHS, Kalpasiddhisthāna, 4, 35.1 gomūtre tena piṣṭaiśca pāṭhāvatsakatoyadaiḥ /
AHS, Kalpasiddhisthāna, 4, 35.2 saphalaiḥ kṣaudratailābhyāṃ kṣāreṇa lavaṇena ca //
AHS, Kalpasiddhisthāna, 4, 36.2 śukrānilavibandheṣu vastyāṭope ca pūjitaḥ //
AHS, Kalpasiddhisthāna, 4, 38.1 kanīyaḥ pañcamūlaṃ ca pālikaṃ madanāṣṭakam /
AHS, Kalpasiddhisthāna, 4, 38.2 jalāḍhake pacet tacca pādaśeṣaṃ parisrutam //
AHS, Kalpasiddhisthāna, 4, 43.2 mṛgāṇāṃ laghuvadrāṇāṃ daśamūlasya cāmbhasā //
AHS, Kalpasiddhisthāna, 4, 44.2 nirūho 'tyarthavṛṣyaśca mahāsnehasamanvitaḥ //
AHS, Kalpasiddhisthāna, 4, 48.1 viṣkireṣu samasteṣu pratudaprasaheṣu ca /
AHS, Kalpasiddhisthāna, 4, 48.2 jalacāriṣu tadvacca matsyeṣu kṣīravarjitā //
AHS, Kalpasiddhisthāna, 4, 49.2 pṛthag daśapalaṃ kṣīre pañcamūlaṃ ca sādhayet //
AHS, Kalpasiddhisthāna, 4, 53.2 snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 4, 56.2 vahe vipācya toyasya droṇaśeṣeṇa tena ca //
AHS, Kalpasiddhisthāna, 4, 59.1 saindhavenāgnivarṇena taptaṃ cānilajid ghṛtam /
AHS, Kalpasiddhisthāna, 4, 62.1 rajaḥśukrāmayaharaṃ putrīyaṃ cānuvāsanam /
AHS, Kalpasiddhisthāna, 4, 64.2 bilvājamodacapalā dantī rāsnā ca taiḥ samaiḥ //
AHS, Kalpasiddhisthāna, 4, 66.1 ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam /
AHS, Kalpasiddhisthāna, 4, 67.2 phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṃ kaphe //
AHS, Kalpasiddhisthāna, 4, 71.1 uṣṇārtānāṃ śītāñchītārtānāṃ tathā sukhoṣṇāṃśca /
AHS, Kalpasiddhisthāna, 4, 72.2 medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ //
AHS, Kalpasiddhisthāna, 4, 73.2 dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca //
AHS, Kalpasiddhisthāna, 5, 8.2 ruṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati //
AHS, Kalpasiddhisthāna, 5, 8.2 ruṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati //
AHS, Kalpasiddhisthāna, 5, 9.2 bilvādiśca nirūhaḥ syāt pīlusarṣapamūtravān //
AHS, Kalpasiddhisthāna, 5, 10.1 saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam /
AHS, Kalpasiddhisthāna, 5, 13.1 vyajed ā klamanāśācca prāṇāyāmaṃ ca kārayet /
AHS, Kalpasiddhisthāna, 5, 13.1 vyajed ā klamanāśācca prāṇāyāmaṃ ca kārayet /
AHS, Kalpasiddhisthāna, 5, 16.2 kuṣṭhakramukakalkaṃ ca pāyayetāmlasaṃyutam //
AHS, Kalpasiddhisthāna, 5, 17.1 auṣṇyāt taikṣṇyāt saratvācca vastiṃ so 'syānulomayet /
AHS, Kalpasiddhisthāna, 5, 18.2 yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ //
AHS, Kalpasiddhisthāna, 5, 24.2 sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ //
AHS, Kalpasiddhisthāna, 5, 25.1 bahuśaścātivegena mohaṃ gacchati so 'sakṛt /
AHS, Kalpasiddhisthāna, 5, 27.1 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām /
AHS, Kalpasiddhisthāna, 5, 33.1 tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet /
AHS, Kalpasiddhisthāna, 5, 37.2 kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam //
AHS, Kalpasiddhisthāna, 5, 37.2 kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam //
AHS, Kalpasiddhisthāna, 5, 38.1 mṛdur virekaḥ sarvaṃ ca tatrāmavihitaṃ hitam /
AHS, Kalpasiddhisthāna, 5, 39.2 śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ //
AHS, Kalpasiddhisthāna, 5, 40.1 nirhared vidhinā samyag udāvartahareṇa ca /
AHS, Kalpasiddhisthāna, 5, 43.2 chardighnībhiḥ kriyābhiśca tasya kuryān nibarhaṇam //
AHS, Kalpasiddhisthāna, 5, 44.2 tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca //
AHS, Kalpasiddhisthāna, 5, 46.2 tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca //
AHS, Kalpasiddhisthāna, 5, 49.1 uraḥśirorujaṃ sādam ūrvośca janayed balī /
AHS, Kalpasiddhisthāna, 5, 50.2 tatra vastir virekaśca galapīḍādi karma ca //
AHS, Kalpasiddhisthāna, 5, 50.2 tatra vastir virekaśca galapīḍādi karma ca //
AHS, Kalpasiddhisthāna, 5, 51.1 vamanādyair viśuddhaṃ ca kṣāmadehabalānalam /
AHS, Kalpasiddhisthāna, 6, 3.2 jantvajagdhaṃ davādagdham avidagdhaṃ ca vaikṛtaiḥ //
AHS, Kalpasiddhisthāna, 6, 4.1 bhūtaiśchāyātapāmbvādyair yathākālaṃ ca sevitam /
AHS, Kalpasiddhisthāna, 6, 5.2 gṛhṇīyād auṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet //
AHS, Kalpasiddhisthāna, 6, 7.1 payo bāṣkayaṇaṃ grāhyaṃ viṇmūtraṃ tacca nīrujām /
AHS, Kalpasiddhisthāna, 6, 8.2 rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā //
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
AHS, Kalpasiddhisthāna, 6, 12.2 ālocya deśakālau ca yojyā tadvacca kalpanā //
AHS, Kalpasiddhisthāna, 6, 12.2 ālocya deśakālau ca yojyā tadvacca kalpanā //
AHS, Kalpasiddhisthāna, 6, 18.1 varṇādisaṃpacca yadā tadainaṃ śīghram āharet /
AHS, Kalpasiddhisthāna, 6, 19.1 lehasya tantumattāpsu majjanaṃ saraṇaṃ na ca /
AHS, Kalpasiddhisthāna, 6, 20.2 kiṃcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ //
AHS, Kalpasiddhisthāna, 6, 20.2 kiṃcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ //
AHS, Kalpasiddhisthāna, 6, 21.2 mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ //
AHS, Kalpasiddhisthāna, 6, 22.2 droṇaṃ vahaṃ ca kramaśo vijānīyāccaturguṇam //
AHS, Kalpasiddhisthāna, 6, 23.2 peṣaṇāloḍane vāri snehapāke ca nirdrave //
AHS, Kalpasiddhisthāna, 6, 24.2 kalkīkuryācca bhaiṣajyam anirūpitakalpanam //
AHS, Kalpasiddhisthāna, 6, 25.2 dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca tau //
AHS, Kalpasiddhisthāna, 6, 27.2 palaṃ prakuñco bilvaṃ ca muṣṭirāmraṃ caturthikā //
AHS, Kalpasiddhisthāna, 6, 29.3 saumyaṃ pathyaṃ ca tatrādyam āgneyaṃ vaindhyam auṣadham //
AHS, Utt., 1, 1.4 prasūtikleśitaṃ cānu balātailena secayet //
AHS, Utt., 1, 2.1 aśmanor vādanaṃ cāsya karṇamūle samācaret /
AHS, Utt., 1, 4.2 nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu //
AHS, Utt., 1, 5.1 svasthībhūtasya nābhiṃ ca sūtreṇa caturaṅgulāt /
AHS, Utt., 1, 5.2 baddhvordhvaṃ vardhayitvā ca grīvāyām avasañjayet //
AHS, Utt., 1, 6.1 nābhiṃ ca kuṣṭhatailena secayet snāpayed anu /
AHS, Utt., 1, 8.1 śirasi snehapicunā prāśyaṃ cāsya prayojayet /
AHS, Utt., 1, 13.2 dvitīye lakṣmaṇāsiddhaṃ tṛtīye ca ghṛtaṃ tataḥ //
AHS, Utt., 1, 17.1 hitāhāravihāreṇa yatnād upacarecca te /
AHS, Utt., 1, 18.2 kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ //
AHS, Utt., 1, 22.2 kārayet sūtikotthānaṃ nāma bālasya cārcitam //
AHS, Utt., 1, 25.1 śucidhautopadhānāni nirvalīni mṛdūni ca /
AHS, Utt., 1, 25.2 śayyāstaraṇavāsāṃsi rakṣoghnair dhūpitāni ca //
AHS, Utt., 1, 26.1 kāko viśastaḥ śastaśca dhūpane trivṛtānvitaḥ /
AHS, Utt., 1, 35.1 snehāktaṃ sūcyanusyūtaṃ sūtraṃ cānu nidhāpayet /
AHS, Utt., 1, 35.2 āmatailena siñcecca bahalāṃ tadvad ārayā //
AHS, Utt., 1, 37.2 pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam //
AHS, Utt., 1, 40.1 rogāṃścāsya jayet saumyair bheṣajair aviṣādakaiḥ /
AHS, Utt., 1, 41.2 vastravātāt parasparśāt pālayellaṅghanācca tam //
AHS, Utt., 1, 47.1 apāmārgeṇa ca ghṛtaṃ sādhitaṃ pūrvavad guṇaiḥ /
AHS, Utt., 2, 2.1 yad adbhirekatāṃ yāti na ca doṣairadhiṣṭhitam /
AHS, Utt., 2, 5.2 śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāllakṣayed rujam //
AHS, Utt., 2, 6.1 sa yaṃ spṛśed bhṛśaṃ deśaṃ yatra ca sparśanākṣamaḥ /
AHS, Utt., 2, 6.2 tatra vidyād rujaṃ mūrdhni rujaṃ cākṣinimīlanāt //
AHS, Utt., 2, 8.2 vastau guhye ca viṇmūtrasaṅgottrāsadigīkṣaṇaiḥ //
AHS, Utt., 2, 11.2 anu cācchasurām evaṃ snigdhāṃ mṛdu virecayet //
AHS, Utt., 2, 12.1 vastikarma tataḥ kuryāt svedādīṃścānilāpahān /
AHS, Utt., 2, 14.1 dhātrī kumāraśca pibet kvāthayitvā saśārivam /
AHS, Utt., 2, 15.2 ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam //
AHS, Utt., 2, 15.2 ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam //
AHS, Utt., 2, 16.1 śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ /
AHS, Utt., 2, 17.2 rāṭhapuṣpaiḥ stanau limpecchiśośca daśanacchadau //
AHS, Utt., 2, 20.2 vibaddham acchaṃ vicchinnaṃ phenilaṃ copaveśyate //
AHS, Utt., 2, 23.1 kṣīrālasakam ityāhuratyayaṃ cātidāruṇam /
AHS, Utt., 2, 23.2 tatrāśu dhātrīṃ bālaṃ ca vamanenopapādayet //
AHS, Utt., 2, 24.1 vihitāyāṃ ca saṃsargyāṃ vacādiṃ yojayed gaṇam /
AHS, Utt., 2, 26.2 dantodbhedaśca rogāṇāṃ sarveṣām api kāraṇam //
AHS, Utt., 2, 27.2 abhiṣyandasya pothakyā visarpasya ca jāyate //
AHS, Utt., 2, 28.1 pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave /
AHS, Utt., 2, 28.2 dantodbhede ca bālānāṃ na hi kiṃcinna dūyate //
AHS, Utt., 2, 30.1 ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat /
AHS, Utt., 2, 30.1 ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat /
AHS, Utt., 2, 38.1 madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani /
AHS, Utt., 2, 39.1 pṛśniparṇī śatāhvā ca līḍhaṃ mākṣikasarpiṣā /
AHS, Utt., 2, 45.2 arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate //
AHS, Utt., 2, 47.2 aśokarohiṇīyuktaṃ pañcakolaṃ ca cūrṇitam //
AHS, Utt., 2, 49.1 niculotpalavarṣābhūbhārgīmustaiśca kārṣikaiḥ /
AHS, Utt., 2, 50.1 siṃhyaśvagandhāsurasākaṇāgarbhaṃ ca tadguṇam /
AHS, Utt., 2, 51.1 tālīśaśārivābhyāṃ ca sādhitaṃ śoṣajid ghṛtam /
AHS, Utt., 2, 52.2 śūrpaparṇīviḍaṅgaiśca kalkitaiḥ sādhitaṃ ghṛtam //
AHS, Utt., 2, 54.1 bastamūtrasurābhyāṃ ca tailam abhyañjane hitam /
AHS, Utt., 2, 57.1 yakṣarākṣasabhūtaghnaṃ garbhiṇīnāṃ ca śasyate /
AHS, Utt., 2, 59.1 dvivārtākīphalarasaṃ pañcakolaṃ ca lehayet /
AHS, Utt., 2, 62.1 sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ /
AHS, Utt., 2, 62.2 kurvīta tasminn utpāte śāntiṃ taṃ ca dvijātaye //
AHS, Utt., 2, 63.1 dadyāt sadakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet /
AHS, Utt., 2, 67.2 rasena limpet tālvāsyaṃ netre ca pariṣecayet //
AHS, Utt., 2, 70.2 pṛṣṭhārur gudakuṭṭaṃ ca kecicca tam anāmikam //
AHS, Utt., 2, 70.2 pṛṣṭhārur gudakuṭṭaṃ ca kecicca tam anāmikam //
AHS, Utt., 2, 71.2 śṛtaśītaṃ ca śītāmbuyuktam antarapānakam //
AHS, Utt., 2, 72.1 sakṣaudratārkṣyaśailena vraṇaṃ tena ca lepayet /
AHS, Utt., 2, 75.2 sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake //
AHS, Utt., 3, 11.2 pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam //
AHS, Utt., 3, 14.2 mūrchaikanetraśophaśca naigameṣagrahākṛtiḥ //
AHS, Utt., 3, 16.1 dhāvanaṃ viṭsagandhatvaṃ krośanaṃ ca śvavacchuni /
AHS, Utt., 3, 18.1 muṣṭibandhaḥ srutiścākṣṇor bālasya syuḥ pitṛgrahe /
AHS, Utt., 3, 20.1 bhayaṃ śakunigandhatvaṃ jvaraśca śakunigrahe /
AHS, Utt., 3, 23.1 pārśvasyaikasya śītatvam uṣṇatvam aparasya ca /
AHS, Utt., 3, 32.1 jihvāyā nimnatā madhye śyāvaṃ tālu ca taṃ tyajet /
AHS, Utt., 3, 35.1 durvarṇo hīnavacanaḥ pūtigandhiśca jāyate /
AHS, Utt., 3, 36.1 hastau codyamya saṃrabdho hantyātmānaṃ tathā param /
AHS, Utt., 3, 36.2 tadvacca śastrakāṣṭhādyairagniṃ vā dīptam āviśet //
AHS, Utt., 3, 37.1 apsu majjet patet kūpe kuryād anyacca tadvidham /
AHS, Utt., 3, 37.2 tṛḍdāhamohān pūyasya chardanaṃ ca pravartayet //
AHS, Utt., 3, 38.1 raktaṃ ca sarvamārgebhyo riṣṭotpattiṃ ca taṃ tyajet /
AHS, Utt., 3, 38.1 raktaṃ ca sarvamārgebhyo riṣṭotpattiṃ ca taṃ tyajet /
AHS, Utt., 3, 39.1 hṛṣṭaḥ śāntaśca duḥsādhyo ratikāmena pīḍitaḥ /
AHS, Utt., 3, 47.2 sakadambakarañjaiśca dhūpaṃ snātasya cācaret //
AHS, Utt., 3, 47.2 sakadambakarañjaiśca dhūpaṃ snātasya cācaret //
AHS, Utt., 3, 51.1 śṛgālavinnā mustā ca kalkitais tair ghṛtaṃ pacet /
AHS, Utt., 3, 55.2 tannāśayed grahān sarvān pānenābhyañjanena ca //
AHS, Utt., 3, 58.2 dhūpanaṃ ca hitaṃ sarvabhūteṣu viṣamajvare //
AHS, Utt., 3, 59.1 ghṛtāni bhūtavidyāyāṃ vakṣyante yāni tāni ca /
AHS, Utt., 4, 8.1 homamantrabalījyānāṃ viguṇaṃ parikarma ca /
AHS, Utt., 4, 10.1 gandharvās tu caturdaśyāṃ dvādaśyāṃ coragāḥ punaḥ /
AHS, Utt., 4, 15.2 anidram apradhṛṣyaṃ ca vidyād devavaśīkṛtam //
AHS, Utt., 4, 21.1 uragādhiṣṭhitaṃ vidyāt trasyantaṃ cātapatrataḥ /
AHS, Utt., 4, 29.1 dṛṣṭvā ca raktaṃ māṃsaṃ vālihānaṃ daśanacchadau /
AHS, Utt., 4, 29.2 hasantam annakāle ca rākṣasādhiṣṭhitaṃ vadet //
AHS, Utt., 4, 33.2 ārohantaṃ ca kāṣṭhāśvaṃ tathā saṃkarakūṭakam //
AHS, Utt., 4, 35.1 tṛṇacchidaṃ ca pretena gṛhītaṃ naram ādiśet /
AHS, Utt., 4, 38.2 niṣādādhiṣṭhitaṃ vidyād vadantaṃ paruṣāṇi ca //
AHS, Utt., 4, 39.1 yācantam udakaṃ cānnaṃ trastalohitalocanam /
AHS, Utt., 4, 39.2 ugravākyaṃ ca jānīyān naram aukiraṇārditam //
AHS, Utt., 4, 40.2 bahunidraṃ ca jānīyād vetālena vaśīkṛtam //
AHS, Utt., 4, 42.2 skhaladvācaṃ ca jānīyāt pitṛgrahavaśīkṛtam //
AHS, Utt., 5, 3.2 vajraproktā vayaḥsthā ca śṛṅgī mohanavallyapi //
AHS, Utt., 5, 4.1 srotojāñjanarakṣoghnaṃ rakṣoghnaṃ cānyad auṣadham /
AHS, Utt., 5, 6.2 abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane //
AHS, Utt., 5, 6.2 abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane //
AHS, Utt., 5, 7.1 ebhiśca guṭikāṃ yuñjyād añjane sāvapīḍane /
AHS, Utt., 5, 7.2 pralepe kalkam eteṣāṃ kvāthaṃ ca pariṣecane //
AHS, Utt., 5, 12.1 siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam /
AHS, Utt., 5, 13.1 kṛtyālakṣmīviṣonmādajvarāpasmārapāpma ca /
AHS, Utt., 5, 14.2 guṇaiḥ pūrvavad uddiṣṭo rājadvāre ca siddhikṛt //
AHS, Utt., 5, 15.2 bījaṃ karañjāt kusumaṃ śirīṣāt phalaṃ ca valkaṃ ca kapitthavṛkṣāt //
AHS, Utt., 5, 15.2 bījaṃ karañjāt kusumaṃ śirīṣāt phalaṃ ca valkaṃ ca kapitthavṛkṣāt //
AHS, Utt., 5, 16.1 samāṇimanthaṃ sanataṃ sakuṣṭhaṃ śyoṇākamūlaṃ kiṇihī sitā ca /
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 5, 23.2 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam //
AHS, Utt., 5, 24.1 surarṣiguruvṛddhebhyaḥ siddhebhyaśca surālaye /
AHS, Utt., 5, 27.1 catuṣpathe rākṣasāya bhīmeṣu gahaneṣu ca /
AHS, Utt., 5, 29.1 dadhi chattraṃ ca dhavalaṃ devānāṃ baliriṣyate /
AHS, Utt., 5, 33.2 śvetapattraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ //
AHS, Utt., 5, 33.2 śvetapattraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ //
AHS, Utt., 5, 35.2 hiraṇyaṃ ca balir yojyo mūtrājyakṣīram ekataḥ //
AHS, Utt., 5, 37.1 nimbapattraṃ ca bastāmbukalkitaṃ nāvanāñjanam /
AHS, Utt., 5, 41.2 naktamālaśirīṣatvaṅmūlapuṣpaphalāni ca //
AHS, Utt., 5, 42.1 tadvacca kṛṣṇapāṭalyā bilvamūlaṃ kaṭutrikam /
AHS, Utt., 5, 49.1 ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret /
AHS, Utt., 5, 50.2 sarvavyādhicikitsāṃ ca japan sarvagrahān jayet //
AHS, Utt., 5, 51.2 mahāvidyāṃ ca māyūrīṃ śuciṃ taṃ śrāvayet sadā //
AHS, Utt., 5, 52.1 bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃśca tadgaṇān /
AHS, Utt., 5, 52.2 japan siddhāṃśca tanmantrān grahān sarvān apohati //
AHS, Utt., 5, 53.1 yaccānantarayoḥ kiṃcid vakṣyate 'dhyāyayor hitam /
AHS, Utt., 5, 53.2 yaccoktam iha tat sarvaṃ prayuñjīta parasparam //
AHS, Utt., 6, 4.1 ādhibhiścittavibhraṃśād viṣeṇopaviṣeṇa ca /
AHS, Utt., 6, 7.2 gītavāditravāgaṅgavikṣepāsphoṭanāni ca //
AHS, Utt., 6, 9.2 gṛddhirabhyavahāryeṣu tallābhe cāvamānatā //
AHS, Utt., 6, 10.1 utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ /
AHS, Utt., 6, 13.2 unmādo balavān rātrau bhuktamātre ca jāyate //
AHS, Utt., 6, 19.2 snigdhasvinnasya vastiṃ ca śirasaḥ savirecanam //
AHS, Utt., 6, 21.2 abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ //
AHS, Utt., 6, 23.2 dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam //
AHS, Utt., 6, 31.2 kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca //
AHS, Utt., 6, 36.1 mahāpuruṣadantā ca kāyasthā nākulīdvayam /
AHS, Utt., 6, 36.2 kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam //
AHS, Utt., 6, 38.1 buddhimedhāsmṛtikaraṃ bālānāṃ cāṅgavardhanam /
AHS, Utt., 6, 40.1 kāṅkṣīṃ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā /
AHS, Utt., 6, 41.1 avapīḍāśca vividhāḥ sarṣapāḥ snehasaṃyutāḥ /
AHS, Utt., 6, 41.2 kaṭutailena cābhyaṅgo dhmāpayeccāsya tad rajaḥ //
AHS, Utt., 6, 41.2 kaṭutailena cābhyaṅgo dhmāpayeccāsya tad rajaḥ //
AHS, Utt., 6, 42.1 sahiṅgus tīkṣṇadhūmaśca sūtrasthānodito hitaḥ /
AHS, Utt., 6, 44.1 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ /
AHS, Utt., 6, 45.1 tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaśca miśrakaḥ /
AHS, Utt., 6, 45.1 tiktakaṃ jīvanīyaṃ ca sarpiḥ snehaśca miśrakaḥ /
AHS, Utt., 6, 45.2 śītāni cānnapānāni madhurāṇi laghūni ca //
AHS, Utt., 6, 45.2 śītāni cānnapānāni madhurāṇi laghūni ca //
AHS, Utt., 6, 50.2 sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam //
AHS, Utt., 6, 56.2 baliṃ ca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām //
AHS, Utt., 6, 58.1 atimuktasya puṣpāṇi jātyāḥ sahacarasya ca /
AHS, Utt., 6, 58.2 catuṣpathe gavāṃ tīrthe nadīnāṃ saṃgameṣu ca //
AHS, Utt., 7, 2.2 hate sattve hṛdi vyāpte saṃjñāvāhiṣu kheṣu ca //
AHS, Utt., 7, 3.2 dantān khādan vaman phenaṃ hastau pādau ca vikṣipan //
AHS, Utt., 7, 5.1 kālāntareṇa sa punaścaivam eva viceṣṭate /
AHS, Utt., 7, 5.2 apasmāraścaturbhedo vātādyair nicayena ca //
AHS, Utt., 7, 8.2 pānaṃ tailasya madyasya tayoreva ca mehanam //
AHS, Utt., 7, 9.1 tatra vātāt sphuratsakthiḥ prapataṃśca muhur muhuḥ /
AHS, Utt., 7, 9.2 apasmarati saṃjñāṃ ca labhate visvaraṃ rudan //
AHS, Utt., 7, 12.2 apasmarati pittena muhuḥ saṃjñāṃ ca vindati //
AHS, Utt., 7, 17.2 sarvataḥ suviśuddhasya samyag āśvāsitasya ca //
AHS, Utt., 7, 27.1 kārṣikair jīvanīyaiśca sarpiḥprasthaṃ vipācayet /
AHS, Utt., 7, 30.1 śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam /
AHS, Utt., 7, 31.1 pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate /
AHS, Utt., 7, 33.2 tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpam asya prayojayet //
AHS, Utt., 7, 35.2 yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ //
AHS, Utt., 7, 36.2 tadārtaṃ cāgnitoyāder viṣamāt pālayet sadā //
AHS, Utt., 8, 4.1 pāṃsupūrṇābhanetratvaṃ kṛcchronmīlanam aśru ca /
AHS, Utt., 8, 4.2 vimardanāt syācca śamaḥ kṛcchronmīlaṃ vadanti tat //
AHS, Utt., 8, 8.2 karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣmāntam āsthitam //
AHS, Utt., 8, 9.1 pakṣmaṇāṃ śātanaṃ cānu pakṣmaśātaṃ vadanti tam /
AHS, Utt., 8, 13.2 raktaṃ raktena tatsrāvi chinnaṃ chinnaṃ ca vardhate //
AHS, Utt., 8, 21.2 kharatāntarmukhatvaṃ ca romṇām anyāni vā punaḥ //
AHS, Utt., 8, 22.2 uṣyate cānilādidviḍ alpāhaḥ śāntiruddhṛtaiḥ //
AHS, Utt., 8, 25.2 ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaśca varjayet //
AHS, Utt., 8, 26.2 kuṭṭayet pakṣmasadanaṃ chindyāt teṣvapi cārbudam //
AHS, Utt., 9, 1.4 sasitaṃ yojayet snigdhaṃ nasyadhūmāñjanādi ca //
AHS, Utt., 9, 7.1 yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā /
AHS, Utt., 9, 8.1 ūrdhvādhaḥ karṇayor dattvā piṇḍīṃ ca yavasaktubhiḥ /
AHS, Utt., 9, 16.1 lekhane bhedane cāyaṃ kramaḥ sarvatra vartmani /
AHS, Utt., 9, 17.2 likhite srutarakte ca vartmani kṣālanaṃ hitam //
AHS, Utt., 9, 23.2 vamanāñjananasyādi sarvaṃ ca kaphajiddhitam //
AHS, Utt., 9, 26.2 dhūpayet sarṣapaiḥ sājyaiḥ śuddhāṃ kvāthaṃ ca pāyayet //
AHS, Utt., 9, 30.2 kṣīraṃ kṣīrānnam annaṃ ca bhajataḥ kramataḥ śiśoḥ //
AHS, Utt., 9, 31.2 saptalārasasiddhājyaṃ yojyaṃ cobhayaśodhanam //
AHS, Utt., 9, 35.1 utsṛjya dvau bhruvo 'dhastād bhāgau bhāgaṃ ca pakṣmataḥ /
AHS, Utt., 9, 37.1 baddhvā lalāṭe paṭṭaṃ ca tatra sīvanasūtrakam /
AHS, Utt., 9, 38.1 madhusarpiḥkavalikāṃ na cāsmin bandham ācaret /
AHS, Utt., 9, 38.2 nyagrodhādikaṣāyaiśca sakṣīraiḥ secayed ruji //
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 9, 41.2 bhinnasya kṣāravahnibhyāṃ succhinnasyārbudasya ca //
AHS, Utt., 10, 4.2 raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet //
AHS, Utt., 10, 14.2 aśophāśrūpadehaṃ ca sirotpātaḥ sa śoṇitāt //
AHS, Utt., 10, 21.1 navotthaṃ tad api dravyairarmoktaṃ yacca pañcadhā /
AHS, Utt., 10, 22.1 carmoddālavad ucchrāyi dṛṣṭiprāptaṃ ca varjayet /
AHS, Utt., 10, 23.2 pakvajambūnibhaṃ kiṃcin nimnaṃ ca kṣataśukrakam //
AHS, Utt., 10, 28.1 animittoṣṇaśītācchaghanāsrasrucca tat tyajet /
AHS, Utt., 10, 31.2 purāṇaṃ viṣamaṃ madhye vicchinnaṃ yacca śukrakam /
AHS, Utt., 11, 1.3 upanāhaṃ bhiṣak svinnaṃ bhinnaṃ vrīhimukhena ca /
AHS, Utt., 11, 1.4 lekhayenmaṇḍalāgreṇa tataśca pratisārayet //
AHS, Utt., 11, 2.2 paṭolapattrāmalakakvāthenāścotayecca tam //
AHS, Utt., 11, 4.1 cikitsā cārmavat kṣaudrasaindhavapratisāritā /
AHS, Utt., 11, 5.1 kurvīta cākṣipākoktaṃ sarvaṃ karma yathāvidhi /
AHS, Utt., 11, 6.2 kṛmigranthiṃ karīṣeṇa svinnaṃ bhittvā vilikhya ca //
AHS, Utt., 11, 8.2 bījapūrarasāktaṃ ca vyoṣakaṭphalam añjanam //
AHS, Utt., 11, 12.2 madhunā cāñjanaṃ śaṅkhaḥ pheno vā sitayā saha //
AHS, Utt., 11, 13.1 armoktaṃ pañcadhā tatra tanu dhūmāvilaṃ ca yat /
AHS, Utt., 11, 13.2 raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam //
AHS, Utt., 11, 14.1 uttānasyetarat svinnaṃ sasindhūtthena cāñjitam /
AHS, Utt., 11, 15.2 ghṛtasya niścalaṃ mūrdhni vartmanośca viśeṣataḥ //
AHS, Utt., 11, 18.2 chindyāt kanīnakaṃ rakṣed vāhinīścāśruvāhinīḥ //
AHS, Utt., 11, 19.1 kanīnakavyadhād aśru nāḍī cākṣṇi pravartate /
AHS, Utt., 11, 21.1 badhnīyāt secayen muktvā tṛtīyādidineṣu ca /
AHS, Utt., 11, 24.2 ardhakarṣonmitaṃ tārkṣyaṃ palārdhaṃ ca madhudrutam //
AHS, Utt., 11, 26.2 pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā //
AHS, Utt., 11, 28.2 na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam //
AHS, Utt., 11, 29.2 tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate //
AHS, Utt., 11, 30.2 sirayānu hared raktaṃ jalaukobhiśca locanāt //
AHS, Utt., 11, 33.1 prasādayanti pittāsraṃ ghnanti ca kṣataśukrakam /
AHS, Utt., 11, 35.2 tāmraṃ ca vartir mūtreṇa sarvaśukrakanāśinī //
AHS, Utt., 11, 36.2 karañjabījaṃ laśuno vraṇasādi ca bheṣajam //
AHS, Utt., 11, 42.1 sthire śukre ghane cāsya bahuśo 'pahared asṛk /
AHS, Utt., 11, 42.2 śiraḥkāyavirekāṃśca puṭapākāṃśca bhūriśaḥ //
AHS, Utt., 11, 42.2 śiraḥkāyavirekāṃśca puṭapākāṃśca bhūriśaḥ //
AHS, Utt., 11, 50.2 dhātrīpattraiśca paryāyād vartiratrāñjanaṃ param //
AHS, Utt., 11, 51.1 aśāntāvarmavacchastram ajakākhye ca yojayet /
AHS, Utt., 11, 51.2 ajakāyām asādhyāyāṃ śukre 'nyatra ca tadvidhe //
AHS, Utt., 11, 54.2 sādhyeṣu sādhanāyālam idam eva ca śīlitam //
AHS, Utt., 11, 55.1 ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam /
AHS, Utt., 11, 56.1 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca /
AHS, Utt., 11, 57.1 snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīrasarpiṣā /
AHS, Utt., 11, 57.1 snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīrasarpiṣā /
AHS, Utt., 11, 58.1 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt /
AHS, Utt., 11, 58.1 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt /
AHS, Utt., 11, 58.1 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt /
AHS, Utt., 12, 2.2 bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate //
AHS, Utt., 12, 3.1 dūrāntikasthaṃ rūpaṃ ca viparyāsena manyate /
AHS, Utt., 12, 7.1 yathāvarṇaṃ ca rajyeta dṛṣṭir hīyeta ca kramāt /
AHS, Utt., 12, 7.1 yathāvarṇaṃ ca rajyeta dṛṣṭir hīyeta ca kramāt /
AHS, Utt., 12, 9.1 calāvilāruṇābhāsaṃ prasannaṃ cekṣate muhuḥ /
AHS, Utt., 12, 9.2 jālāni keśān maśakān raśmīṃścopekṣite 'tra ca //
AHS, Utt., 12, 9.2 jālāni keśān maśakān raśmīṃścopekṣite 'tra ca //
AHS, Utt., 12, 13.2 śikhitittiripattrābhaṃ prāyo nīlaṃ ca paśyati //
AHS, Utt., 12, 14.1 kāce dṛk kācanīlābhā tādṛg eva ca paśyati /
AHS, Utt., 12, 14.2 arkendupariveṣāgnimarīcīndradhanūṃṣi ca //
AHS, Utt., 12, 16.2 kaphena timire prāyaḥ snigdhaṃ śvetaṃ ca paśyati //
AHS, Utt., 12, 17.1 śaṅkhendukundakusumaiḥ kumudairiva cācitam /
AHS, Utt., 12, 18.1 sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate /
AHS, Utt., 12, 20.2 raktena timire raktaṃ tamobhūtaṃ ca paśyati //
AHS, Utt., 12, 21.1 kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati /
AHS, Utt., 12, 22.2 timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ //
AHS, Utt., 12, 28.1 rātrāvāndhyaṃ ca jāyeta vidagdhoṣṇena sā smṛtā /
AHS, Utt., 12, 33.2 ṣaṭ kācā nakulāndhaśca yāpyāḥ śeṣāṃstu sādhayet /
AHS, Utt., 13, 7.2 prastham āmalakānāṃ ca kvāthayen nalvaṇe 'mbhasi //
AHS, Utt., 13, 15.1 yaṣṭīmadhukasaṃyuktāṃ madhunā ca pariplutām /
AHS, Utt., 13, 21.1 dhmāpayitvā samāvṛttaṃ tatastacca niṣecayet /
AHS, Utt., 13, 26.1 drākṣāmṛṇālīsvarase kṣīramadyavasāsu ca /
AHS, Utt., 13, 28.1 nirdagdhaṃ bādarāṅgāraistutthaṃ cetthaṃ niṣecitam /
AHS, Utt., 13, 30.1 yuktaṃ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam /
AHS, Utt., 13, 33.2 gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca /
AHS, Utt., 13, 33.2 gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca /
AHS, Utt., 13, 33.2 gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca /
AHS, Utt., 13, 34.2 yaṣṭīrasaṃ ca yat sīsaṃ saptakṛtvaḥ pṛthak pṛthak //
AHS, Utt., 13, 35.2 taimiryārmasrāvapaicchilyapaillaṃ kaṇḍūṃ jāḍyaṃ raktarājīṃ ca hanti //
AHS, Utt., 13, 37.2 nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram //
AHS, Utt., 13, 39.1 kṛṣṇasarpaṃ mṛtaṃ nyasya caturaścāpi vṛścikān /
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 13, 46.1 tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ /
AHS, Utt., 13, 47.1 doṣānurodhena ca naikaśastaṃ snehāsravisrāvaṇarekanasyaiḥ /
AHS, Utt., 13, 50.2 eraṇḍatailasaṃyuktaṃ yojayecca virecanam //
AHS, Utt., 13, 52.2 yaṣṭīpalaiścaturbhiśca lohapātre vipācayet //
AHS, Utt., 13, 55.1 ghoṣayā bilvamūlaiśca tailaṃ pakvaṃ payo'nvitam /
AHS, Utt., 13, 56.1 vasāñjane ca vaiyāghrī vārāhī vā praśasyate /
AHS, Utt., 13, 57.1 pratyañjane ca srotojaṃ rasakṣīraghṛte kramāt /
AHS, Utt., 13, 62.1 prasādanaṃ snehanaṃ ca puṭapākaṃ prayojayet /
AHS, Utt., 13, 62.2 vātapīnasavaccātra nirūhaṃ sānuvāsanam //
AHS, Utt., 13, 67.2 nasyaṃ cājyaṃ śṛtaṃ kṣīrajīvanīyasitotpalaiḥ //
AHS, Utt., 13, 68.2 vidhyet sirāṃ pītavato dadyāccānu virecanam //
AHS, Utt., 13, 70.1 dvipañcamūlaniryūhe tailaṃ pakvaṃ ca nāvanam /
AHS, Utt., 13, 72.1 śaśagokharasiṃhoṣṭradvijā lālāṭam asthi ca /
AHS, Utt., 13, 73.2 raktaje pittavat siddhiḥ śītaiścāsraṃ prasādayet //
AHS, Utt., 13, 76.1 sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca /
AHS, Utt., 13, 77.1 sādhitaṃ nāvane tailaṃ śirovastau ca śasyate /
AHS, Utt., 13, 78.2 śīte cāsmin hitam idaṃ sarvaje timire 'ñjanam //
AHS, Utt., 13, 80.1 māsaṃ viṃśatirātraṃ vā tataścoddhṛtya śoṣayet /
AHS, Utt., 13, 89.1 khādecca plīhayakṛtī māhiṣe tailasarpiṣā /
AHS, Utt., 13, 89.2 ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet //
AHS, Utt., 13, 90.1 tathātimuktakairaṇḍaśephālyabhīrujāni ca /
AHS, Utt., 13, 90.2 bhṛṣṭaṃ ghṛtaṃ kumbhayoneḥ pattraiḥ pāne ca pūjitam //
AHS, Utt., 13, 91.2 snigdhaṃ virecayecchītaiḥ śītair dihyācca sarvataḥ //
AHS, Utt., 13, 96.1 akṣirogāvasānācca paśyet timirarogivat /
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 13, 100.1 ahitād aśanāt sadā nivṛttir bhṛśabhāsvaccalasūkṣmavīkṣaṇācca /
AHS, Utt., 14, 3.1 karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ /
AHS, Utt., 14, 3.2 śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaścirāt //
AHS, Utt., 14, 5.2 śarkarārkapayoleśaniciteva ghanāti ca //
AHS, Utt., 14, 7.2 chattrābhā naikavarṇā ca chattrakī nāma nīlikā //
AHS, Utt., 14, 13.1 savyaṃ dakṣiṇahastena netraṃ savyena cetarat /
AHS, Utt., 14, 13.2 vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ //
AHS, Utt., 14, 14.1 sāntvayann āturaṃ cānu netraṃ stanyena secayet /
AHS, Utt., 14, 15.2 ucchiṅghanāccāpahared dṛṣṭimaṇḍalagaṃ kapham //
AHS, Utt., 14, 19.2 saptāhaṃ nācaret snehapītavaccātra yantraṇā //
AHS, Utt., 14, 21.1 vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet /
AHS, Utt., 14, 23.1 śopharāgarujādīnām adhimanthasya codbhavaḥ /
AHS, Utt., 14, 23.2 ahitair vedhadoṣācca yathāsvaṃ tān upācaret //
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 14, 32.1 piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ /
AHS, Utt., 15, 2.1 śuṣkālpā dūṣikā śītam acchaṃ cāśru calā rujaḥ /
AHS, Utt., 15, 3.2 snigdhoṣṇaiścopaśamanaṃ so 'bhiṣyanda upekṣitaḥ //
AHS, Utt., 15, 4.2 araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ //
AHS, Utt., 15, 5.2 anekarūpā jāyante vraṇo dṛṣṭau ca dṛṣṭihā //
AHS, Utt., 15, 15.1 adhimanthā yathāsvaṃ ca sarve syandādhikavyathāḥ /
AHS, Utt., 15, 15.2 śaṅkhadantakapoleṣu kapāle cātirukkarāḥ //
AHS, Utt., 15, 21.1 dāho darśanasaṃrodho vedanāścānavasthitāḥ /
AHS, Utt., 15, 22.2 saśophadāhapākāśru bhṛśaṃ cāviladarśanam //
AHS, Utt., 16, 1.4 kārayed upavāsaṃ ca kopād anyatra vātajāt //
AHS, Utt., 16, 10.1 taruṇam urubūkapattraṃ mūlaṃ ca vibhidya siddham āje kṣīre /
AHS, Utt., 16, 10.2 vātābhiṣyandarujaṃ sadyo vinihanti saktupiṇḍikā coṣṇā //
AHS, Utt., 16, 20.2 timirapratiṣedhaṃ ca vīkṣya yuñjyād yathāyatham //
AHS, Utt., 16, 25.1 prapauṇḍarīkaṃ yaṣṭyāhvaṃ dārvī cāṣṭapalaṃ pacet /
AHS, Utt., 16, 26.1 puṣpāñjanād daśapalaṃ karṣaṃ ca maricāt tataḥ /
AHS, Utt., 16, 28.1 śuṣkākṣipāke haviṣaḥ pānam akṣṇośca tarpaṇam /
AHS, Utt., 16, 29.1 pariṣeko hitaścātra payaḥ koṣṇaṃ sasaindhavam /
AHS, Utt., 16, 29.2 sarpiryuktaṃ stanyapiṣṭam añjanaṃ ca mahauṣadham //
AHS, Utt., 16, 31.2 saśophe vālpaśophe ca snigdhasya vyadhayet sirām //
AHS, Utt., 16, 35.1 śaṅkhaṃ tāmre stanyaghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiśca /
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
AHS, Utt., 16, 40.1 stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayecca taiḥ /
AHS, Utt., 16, 48.1 viriktasya ca vartmānu nirlikhed ā viśuddhitaḥ /
AHS, Utt., 16, 48.2 tutthakasya palaṃ śvetamaricāni ca viṃśatiḥ //
AHS, Utt., 16, 50.1 tat sekenopadehāśrukaṇḍūśophāṃśca nāśayet /
AHS, Utt., 16, 50.2 karañjabījaṃ surasaṃ sumanaḥkorakāṇi ca //
AHS, Utt., 16, 51.2 añjanaṃ pillabhaiṣajyaṃ pakṣmaṇāṃ ca prarohaṇam //
AHS, Utt., 16, 52.2 samudrapheno lavaṇaṃ gairikaṃ maricāni ca //
AHS, Utt., 16, 54.1 bhāvitaṃ bastamūtreṇa sasnehaṃ devadāru ca /
AHS, Utt., 16, 56.1 alaṃ ca sauvīrakam añjanaṃ ca tābhyāṃ samaṃ tāmrarajaḥ susūkṣmam /
AHS, Utt., 16, 56.1 alaṃ ca sauvīrakam añjanaṃ ca tābhyāṃ samaṃ tāmrarajaḥ susūkṣmam /
AHS, Utt., 16, 59.1 punaḥ punar virekaṃ ca nityam āścyotanāñjanam /
AHS, Utt., 16, 59.2 nāvanaṃ dhūmapānaṃ ca pillarogāturo bhajet //
AHS, Utt., 16, 61.2 sarvadā ca niṣeveta svastho 'pi nayanapriyaḥ //
AHS, Utt., 16, 63.1 śākaṃ caivaṃvidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām /
AHS, Utt., 16, 63.2 saindhavaṃ triphalāṃ drākṣāṃ vāri pāne ca nābhasam //
AHS, Utt., 16, 64.2 varjayed vegasaṃrodham ajīrṇādhyaśanāni ca //
AHS, Utt., 16, 65.2 vidāhi viṣṭambhakaraṃ yaccehāhārabheṣajam //
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
AHS, Utt., 17, 1.4 mithyāyogena śabdasya kupito 'nyaiśca kopanaiḥ //
AHS, Utt., 17, 3.1 cirācca pākaṃ pakvaṃ tu lasīkām alpaśaḥ sravet /
AHS, Utt., 17, 3.2 śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat //
AHS, Utt., 17, 4.2 āśupākaṃ prapakvaṃ ca sapītalasikāsruti //
AHS, Utt., 17, 5.1 sā lasīkā spṛśed yad yat tat tat pākam upaiti ca /
AHS, Utt., 17, 8.2 pakvaṃ sitāsitāraktaghanapūyapravāhi ca //
AHS, Utt., 17, 10.2 uccaiḥ kṛcchrācchrutiṃ kuryād badhiratvaṃ krameṇa ca //
AHS, Utt., 17, 11.2 ruggauravaṃ pidhānaṃ ca sa pratīnāhasaṃjñitaḥ //
AHS, Utt., 17, 15.1 vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam /
AHS, Utt., 17, 15.2 teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate //
AHS, Utt., 17, 18.2 saṃkocayati rūḍhā ca sā dhruvaṃ karṇaśaṣkulīm //
AHS, Utt., 17, 19.2 kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā //
AHS, Utt., 17, 23.1 stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ /
AHS, Utt., 18, 1.4 vātaghnasādhitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet //
AHS, Utt., 18, 3.1 rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi /
AHS, Utt., 18, 3.2 gaṇe vātahare 'mleṣu mūtreṣu ca vipācitaḥ //
AHS, Utt., 18, 5.2 yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt //
AHS, Utt., 18, 5.2 yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt //
AHS, Utt., 18, 6.1 vātavyādhipratiśyāyavihitaṃ hitam atra ca /
AHS, Utt., 18, 8.2 mṛṇālabisamañjiṣṭhāśārivābhiśca sādhayet //
AHS, Utt., 18, 10.2 yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ //
AHS, Utt., 18, 12.1 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca /
AHS, Utt., 18, 14.2 rasena bījapūrasya kapitthasya ca pūrayet //
AHS, Utt., 18, 15.2 ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam //
AHS, Utt., 18, 16.2 raktaje pittavat kāryaṃ sirāṃ cāśu vimokṣayet //
AHS, Utt., 18, 17.2 yuñjyān nāḍīvidhānaṃ ca duṣṭavraṇaharaṃ ca yat //
AHS, Utt., 18, 17.2 yuñjyān nāḍīvidhānaṃ ca duṣṭavraṇaharaṃ ca yat //
AHS, Utt., 18, 19.1 surasādigaṇakvāthaphāṇitāktāṃ ca yojayet /
AHS, Utt., 18, 19.2 picuvartiṃ susūkṣmaiśca taccūrṇairavacūrṇayet //
AHS, Utt., 18, 21.1 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca /
AHS, Utt., 18, 23.2 caturguṇe pacet tailaṃ kṣīre cāṣṭaguṇonmite //
AHS, Utt., 18, 26.1 karṇanāde hitaṃ tailaṃ sarṣapotthaṃ ca pūraṇe /
AHS, Utt., 18, 28.2 mātuluṅgarasastadvat kadalīsvarasaśca taiḥ //
AHS, Utt., 18, 29.2 kaṇḍūṃ kledaṃ ca bādhiryapūtikarṇatvarukkṛmīn //
AHS, Utt., 18, 30.1 kṣāratailam idaṃ śreṣṭhaṃ mukhadantāmayeṣu ca /
AHS, Utt., 18, 31.2 bādhiryaṃ varjayed bālavṛddhayościrajaṃ ca yat //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 18, 37.2 karṇavidradhivat sādhyā yathādoṣodayena ca //
AHS, Utt., 18, 38.2 svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ //
AHS, Utt., 18, 38.2 svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ //
AHS, Utt., 18, 41.2 ānūpamāṃsakvāthe ca pālīpoṣaṇavardhanam //
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 18, 46.1 surasālāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam /
AHS, Utt., 18, 46.1 surasālāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam /
AHS, Utt., 18, 48.1 lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam /
AHS, Utt., 18, 54.1 śoṇitasthāpanair vraṇyam ācāraṃ cādiśet tataḥ /
AHS, Utt., 18, 55.2 suvarṣmāṇam arogaṃ ca śanaiḥ karṇaṃ vivardhayet //
AHS, Utt., 18, 58.1 jatūkā jalajanmā ca tathā śabarakandakam /
AHS, Utt., 18, 60.1 chindyān nāsāsamaṃ pattraṃ tattulyaṃ ca kapolataḥ /
AHS, Utt., 18, 62.1 kapolavadhraṃ saṃdadhyāt sīvyen nāsāṃ ca yatnataḥ /
AHS, Utt., 18, 63.2 śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet //
AHS, Utt., 18, 65.1 chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntācca carma tat /
AHS, Utt., 18, 65.2 sīvyet tataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ //
AHS, Utt., 19, 9.1 kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam /
AHS, Utt., 19, 12.2 mūrchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ //
AHS, Utt., 19, 13.2 śleṣmā sacikkaṇaḥ pīto 'jñānaṃ ca rasagandhayoḥ //
AHS, Utt., 19, 16.1 śoṣayan nāsikāsrotaḥ kaphaṃ ca kurute 'nilaḥ /
AHS, Utt., 19, 22.2 bhaveddhūmopamocchvāsā sā dīptir dahatīva ca //
AHS, Utt., 19, 23.2 śleṣmā ca pūtir nirgacchet pūtināsaṃ vadanti tam //
AHS, Utt., 20, 4.1 bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ /
AHS, Utt., 20, 11.2 pariṣekān pradehāṃśca śītaiḥ kurvīta śītalān //
AHS, Utt., 20, 16.2 agnimanthasya puṣpāṇi pīluśigruphalāni ca //
AHS, Utt., 20, 17.1 aśvaviḍrasamūtrābhyāṃ hastimūtreṇa caikataḥ /
AHS, Utt., 20, 18.1 kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam /
AHS, Utt., 20, 20.2 pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau //
AHS, Utt., 20, 24.1 atipravṛddhe nāḍīvad dagdheṣvarśo'rbudeṣu ca /
AHS, Utt., 20, 25.2 śigrvādināvanaṃ cātra pūtināsoditaṃ bhajet //
AHS, Utt., 21, 2.1 avākśayyāṃ ca bhajato dviṣato dantadhāvanam /
AHS, Utt., 21, 2.2 dhūmacchardanagaṇḍūṣān ucitaṃ ca sirāvyadham //
AHS, Utt., 21, 8.1 kharjūrasadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet /
AHS, Utt., 21, 9.2 kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ //
AHS, Utt., 21, 10.1 grathitau ca punaḥ syātāṃ kaṇḍūlau daśanacchadau /
AHS, Utt., 21, 12.1 dālyanta iva śūlena śītākhyo dālanaśca saḥ /
AHS, Utt., 21, 15.1 danto 'dhiko 'dhidantākhyaḥ sa coktaḥ khalu vardhanaḥ /
AHS, Utt., 21, 20.1 pralūnaḥ pūyaraktasrut sa coktaḥ kṛmidantakaḥ /
AHS, Utt., 21, 21.1 śīryante dantamāṃsāni mṛduklinnāsitāni ca /
AHS, Utt., 21, 23.1 calā mandarujo dantāḥ pūti vaktraṃ ca jāyate /
AHS, Utt., 21, 29.1 yasmiṃścalanti dantāśca sa vidarbho 'bhighātajaḥ /
AHS, Utt., 21, 54.2 vṛddhastālugale śoṣaṃ kuryācca virasāsyatām //
AHS, Utt., 21, 55.2 vṛddhastālugale lepaṃ kuryācca madhurāsyatām //
AHS, Utt., 21, 56.2 dehaṃ vṛddhaśca kurute gale śabdaṃ svare 'lpatām //
AHS, Utt., 21, 59.2 vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ //
AHS, Utt., 21, 61.2 kṣārokṣitakṣatasamā vraṇāstadvacca raktaje //
AHS, Utt., 21, 63.1 kuryāt tad ghaṭṭitaṃ chinnaṃ mṛditaṃ ca vivardhate /
AHS, Utt., 21, 64.1 pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ /
AHS, Utt., 21, 65.1 vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ /
AHS, Utt., 21, 65.2 ekādaśaiko daśa ca trayodaśa tathā ca ṣaṭ //
AHS, Utt., 21, 65.2 ekādaśaiko daśa ca trayodaśa tathā ca ṣaṭ //
AHS, Utt., 21, 66.1 aṣṭāvaṣṭādaśāṣṭau ca kramāt teṣvanupakramāḥ /
AHS, Utt., 21, 68.1 nāḍyoṣṭhakopau nicayād raktāt sarvaiśca rohiṇī /
AHS, Utt., 21, 69.2 yāpyastu harṣo bhedaśca śeṣāñchastrauṣadhair jayet //
AHS, Utt., 22, 2.1 paṭolyā kākamācyā ca tailam abhyañjanaṃ pacet /
AHS, Utt., 22, 2.2 nasyaṃ ca tailaṃ vātaghnamadhuraskandhasādhitam //
AHS, Utt., 22, 5.1 khaṇḍauṣṭhavihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam /
AHS, Utt., 22, 7.1 pittavidradhivaccātra kriyā śoṇitaje 'pi ca /
AHS, Utt., 22, 7.1 pittavidradhivaccātra kriyā śoṇitaje 'pi ca /
AHS, Utt., 22, 8.2 dhūmanāvanagaṇḍūṣāḥ prayojyāśca kaphacchidaḥ //
AHS, Utt., 22, 12.1 tailena pratisāryā ca sakṣaudraghanasaindhavaiḥ /
AHS, Utt., 22, 13.1 kavaḍaḥ kṣīriṇāṃ kvāthairaṇutailaṃ ca nāvanam /
AHS, Utt., 22, 16.2 kṛmidantam ivotpāṭya tadvaccopacaret tadā //
AHS, Utt., 22, 17.1 anavasthitarakte ca dagdhe vraṇa iva kriyā /
AHS, Utt., 22, 18.1 kṣāracūrṇair madhuyutaistataśca pratisārayet /
AHS, Utt., 22, 18.2 kapālikāyām apyevaṃ harṣoktaṃ ca samācaret //
AHS, Utt., 22, 19.2 snigdhaiścālepagaṇḍūṣanasyāhāraiścalāpahaiḥ //
AHS, Utt., 22, 22.1 gaṇḍūṣaṃ grāhayet tailam ebhireva ca sādhitam /
AHS, Utt., 22, 26.1 kṛśadurbalavṛddhānāṃ vātārtānāṃ ca noddharet /
AHS, Utt., 22, 26.2 noddhareccottaraṃ dantaṃ bahūpadravakṛddhi saḥ //
AHS, Utt., 22, 30.1 tataśca pratisāryāṇi ghṛtamaṇḍamadhudrutaiḥ /
AHS, Utt., 22, 32.1 ghṛtaṃ ca madhuraiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ /
AHS, Utt., 22, 36.1 sakaṭphalaiḥ kaṣāyaiśca teṣāṃ gaṇḍūṣa iṣyate /
AHS, Utt., 22, 37.1 sagairikasitāpuṇḍraiḥ siddhaṃ tailaṃ ca nāvanam /
AHS, Utt., 22, 39.2 kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam //
AHS, Utt., 22, 40.1 saṃśodhyobhayataḥ kāyaṃ śiraścopacaret tataḥ /
AHS, Utt., 22, 42.1 kṣīrivṛkṣāmbugaṇḍūṣo nasyaṃ tailaṃ ca tatkṛtam /
AHS, Utt., 22, 44.1 tīkṣṇaiḥ kaphottheṣvevaṃ ca sarṣapatryūṣaṇādibhiḥ /
AHS, Utt., 22, 45.2 chedayen maṇḍalāgreṇa tīkṣṇoṣṇair gharṣaṇādi ca //
AHS, Utt., 22, 48.1 chedayen maṇḍalāgreṇa nātyagre na ca mūlataḥ /
AHS, Utt., 22, 54.1 dhanvamāṃsarasāḥ snigdhāḥ kṣīrasarpiśca nāvanam /
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 22, 55.1 kvāthaḥ pānaṃ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ /
AHS, Utt., 22, 58.1 vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā /
AHS, Utt., 22, 58.1 vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā /
AHS, Utt., 22, 60.2 gharṣet salodhrapattaṅgaiḥ kavaḍaḥ kvathitaiśca taiḥ //
AHS, Utt., 22, 61.1 drākṣāparūṣakakvātho hitaśca kavaḍagrahe /
AHS, Utt., 22, 62.2 nasyagaṇḍūṣayostailaṃ sādhitaṃ ca praśasyate //
AHS, Utt., 22, 63.2 tadvacca vṛndaśālūkatuṇḍikerīgilāyuṣu //
AHS, Utt., 22, 65.2 tilair bījaiśca laṭvomāpriyālaśaṇasaṃbhavaiḥ //
AHS, Utt., 22, 66.1 upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ /
AHS, Utt., 22, 67.1 kālāmṛtārkamūlaiśca puṣpaiśca karahāṭajaiḥ /
AHS, Utt., 22, 67.1 kālāmṛtārkamūlaiśca puṣpaiśca karahāṭajaiḥ /
AHS, Utt., 22, 70.1 guñjālābuśukāhvāśca palāśakṣārakalkitāḥ /
AHS, Utt., 22, 71.2 kaphaghnān dhūmavamananāvanādīṃśca śīlayet //
AHS, Utt., 22, 72.1 medobhave sirāṃ vidhyet kaphaghnaṃ ca vidhiṃ bhajet /
AHS, Utt., 22, 72.2 asanādirajaścainaṃ prātar mūtreṇa pāyayet //
AHS, Utt., 22, 73.1 aśāntau pācayitvā ca sarvān vraṇavad ācaret /
AHS, Utt., 22, 76.1 pittāsre pittaraktaghnaḥ kaphaghnaśca kaphe vidhiḥ /
AHS, Utt., 22, 76.2 likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ //
AHS, Utt., 22, 81.1 śītādopakuśoktaṃ ca nāvanādi ca śīlayet /
AHS, Utt., 22, 81.1 śītādopakuśoktaṃ ca nāvanādi ca śīlayet /
AHS, Utt., 22, 81.3 mustāharidrādvayayāvaśūkavṛkṣāmlakāmlāgrimavetasāśca //
AHS, Utt., 22, 82.1 aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ /
AHS, Utt., 22, 84.1 khadiratulām ambughaṭe paktvā toyena tena piṣṭaiśca /
AHS, Utt., 22, 86.2 hatvāsye sarvagadān janayati gārdhrīṃ dṛśaṃ śrutiṃ ca vārāhīm //
AHS, Utt., 22, 87.1 udvartitaṃ ca prapunāṭalodhradārvībhirabhyaktam anena vaktram /
AHS, Utt., 22, 88.1 palaśataṃ bāṇāt toyaghaṭe paktvā rase 'smiṃśca palārdhikaiḥ /
AHS, Utt., 22, 90.1 khadirasārād dve tule paced valkāt tulāṃ cārimedasaḥ /
AHS, Utt., 22, 93.1 padmakailāsamaṅgāśca śīte tasmiṃstathā pālikāṃ pṛthak /
AHS, Utt., 22, 94.1 sphaṭikaśubhrasurabhikarpūrakuḍavaṃ ca tatrāvapet tataḥ /
AHS, Utt., 22, 94.2 kārayed guṭikāḥ sadā caitā dhāryā mukhe tadgadāpahāḥ //
AHS, Utt., 22, 96.1 khadireṇaitā guṭikāstailam idaṃ cārimedasā prathitam /
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 22, 106.2 khadirasya varāyāśca pṛthag evaṃ prakalpanā //
AHS, Utt., 22, 109.1 kāyaśirasor vireko vamanaṃ kavaḍagrahāśca kaṭutiktāḥ /
AHS, Utt., 22, 110.2 yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya //
AHS, Utt., 22, 110.2 yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya //
AHS, Utt., 23, 3.1 asātmyagandhaduṣṭāmabhāṣyādyaiśca śirogatāḥ /
AHS, Utt., 23, 4.2 bhruvor madhyaṃ lalāṭaṃ ca patatīvātivedanam //
AHS, Utt., 23, 7.1 mārdavaṃ mardanasnehasvedabandhaiśca jāyate /
AHS, Utt., 23, 8.1 pakṣāt kupyati māsād vā svayam eva ca śāmyati /
AHS, Utt., 23, 9.2 svedo 'kṣidahanaṃ mūrchā niśi śītaiśca mārdavam //
AHS, Utt., 23, 12.2 kopite saṃnipāte ca jāyante mūrdhni jantavaḥ //
AHS, Utt., 23, 15.1 tāmrācchasiṅghāṇakatā karṇanādaśca jantuje /
AHS, Utt., 23, 20.2 śirasyeva ca vakṣyante kapāle vyādhayo nava //
AHS, Utt., 23, 26.1 tad indraluptaṃ rujyāṃ ca prāhuścāceti cāpare /
AHS, Utt., 23, 26.1 tad indraluptaṃ rujyāṃ ca prāhuścāceti cāpare /
AHS, Utt., 23, 27.2 kaphād ghanatvag varṇāṃśca yathāsvaṃ nirdiśet tvaci //
AHS, Utt., 23, 28.2 dagdhāgnineva nīromā sadāhā yā ca jāyate //
AHS, Utt., 23, 31.2 śirorujodbhavaṃ cānyad vivarṇaṃ sparśanāsaham //
AHS, Utt., 23, 32.1 asādhyā saṃnipātena khalatiḥ palitāni ca /
AHS, Utt., 24, 3.1 piṇḍopanāhasvedāśca māṃsadhānyakṛtā hitāḥ /
AHS, Utt., 24, 6.1 varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaram /
AHS, Utt., 24, 6.2 kārpāsamajjā tvaṅ mustā sumanaḥkorakāṇi ca //
AHS, Utt., 24, 8.2 vātodrekabhayād raktaṃ na cāsminn avasecayet //
AHS, Utt., 24, 9.1 ityaśāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ /
AHS, Utt., 24, 13.1 kartavyaṃ raktaje 'pyetat pratyākhyāya ca śaṅkhake /
AHS, Utt., 24, 14.2 śasyante copavāso 'tra nicaye miśram ācaret //
AHS, Utt., 24, 26.1 nāvanaṃ mūrdhavastiṃ ca lepayecca samākṣikaiḥ /
AHS, Utt., 24, 26.1 nāvanaṃ mūrdhavastiṃ ca lepayecca samākṣikaiḥ /
AHS, Utt., 24, 33.1 khalatau palite valyāṃ haridromni ca śodhitam /
AHS, Utt., 24, 34.1 siddhaṃ tailaṃ bṛhatyādyair jīvanīyaiśca nāvanam /
AHS, Utt., 24, 41.1 bṛṃhayed rañjayeccaitat keśān mūrdhapralepanāt /
AHS, Utt., 24, 42.1 kṣaudraṃ ca kṣīrapiṣṭāni keśasaṃvardhanam param /
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 24, 45.2 sarvān mūrdhagadān hanti palitāni ca śīlitam //
AHS, Utt., 24, 46.2 jīvanīyaiśca tan nasyaṃ sarvajatrūrdhvarogajit //
AHS, Utt., 24, 50.1 caturguṇena payasā kalkairebhiśca kārṣikaiḥ /
AHS, Utt., 24, 56.2 ākhubhiḥ kukkuṭair haṃsaiḥ śaśaiśceti prakalpayet //
AHS, Utt., 24, 59.1 sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ /
AHS, Utt., 25, 5.1 dīrghakālānubandhaśca vidyād duṣṭavraṇākṛtim /
AHS, Utt., 25, 10.2 vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ //
AHS, Utt., 25, 11.1 dvābhyāṃ tribhiśca sarvaiśca vidyāllakṣaṇasaṃkarāt /
AHS, Utt., 25, 11.1 dvābhyāṃ tribhiśca sarvaiśca vidyāllakṣaṇasaṃkarāt /
AHS, Utt., 25, 13.1 koṣṭho marma ca tānyaṣṭau duḥsādhyānyuttarottaram /
AHS, Utt., 25, 14.1 vṛtto dīrghastripuṭakaścaturaśrākṛtiśca yaḥ /
AHS, Utt., 25, 15.2 sevanījaṭharaśrotrapārśvakakṣāstaneṣu ca //
AHS, Utt., 25, 17.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ //
AHS, Utt., 25, 22.1 vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati /
AHS, Utt., 25, 24.1 yojyaṃ śopho hi śuddhānāṃ vraṇaścāśu praśāmyati /
AHS, Utt., 25, 24.2 kuryācchītopacāraṃ ca śophāvasthasya saṃtatam //
AHS, Utt., 25, 25.2 śophe vraṇe ca kaṭhine vivarṇe vedanānvite //
AHS, Utt., 25, 27.1 hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ /
AHS, Utt., 25, 28.2 pratilomaṃ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ //
AHS, Utt., 25, 30.2 srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām //
AHS, Utt., 25, 30.2 srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām //
AHS, Utt., 25, 32.2 abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ //
AHS, Utt., 25, 33.2 yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet //
AHS, Utt., 25, 36.2 dāraṇaṃ dāraṇārhasya sukumārasya ceṣyate //
AHS, Utt., 25, 37.2 kṣārauṣadhāni kṣārāśca pakvaśophavidāraṇam //
AHS, Utt., 25, 39.2 na mukhe cainam ālimpet tathā doṣaḥ prasicyate //
AHS, Utt., 25, 40.2 dravyāṇāṃ picchilānāṃ ca tvaṅmūlāni prapīḍanam //
AHS, Utt., 25, 41.2 bhṛśaṃ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca //
AHS, Utt., 25, 43.2 nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ //
AHS, Utt., 25, 47.2 adyān māṃsādamāṃsāni vidhinopahitāni ca //
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
AHS, Utt., 25, 50.2 sravanto 'śmarījā mūtraṃ ye cānye raktavāhinaḥ //
AHS, Utt., 25, 51.1 chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ /
AHS, Utt., 25, 51.1 chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ /
AHS, Utt., 25, 55.2 pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ //
AHS, Utt., 25, 64.2 dve pañcamūle vargaśca vātaghno vātike hitaḥ //
AHS, Utt., 25, 66.2 cūrṇo vartiśca saṃyojya vraṇe sapta yathāyatham //
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 26, 3.2 avagāḍhaṃ tataḥ kṛttaṃ vicchinnaṃ syāt tato 'pi ca //
AHS, Utt., 26, 7.1 kṣatoṣmaṇo nigrahārthaṃ tatkālaṃ visṛtasya ca /
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
AHS, Utt., 26, 9.1 sasaṃrambheṣu kartavyam ūrdhvaṃ cādhaśca śodhanam /
AHS, Utt., 26, 9.1 sasaṃrambheṣu kartavyam ūrdhvaṃ cādhaśca śodhanam /
AHS, Utt., 26, 10.1 ghṛṣṭe vidalite caiṣa sutarām iṣyate vidhiḥ /
AHS, Utt., 26, 12.2 snehavastiṃ ca kurvīta vātaghnauṣadhasādhitam //
AHS, Utt., 26, 15.2 sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam //
AHS, Utt., 26, 17.2 tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ //
AHS, Utt., 26, 19.2 prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat //
AHS, Utt., 26, 21.2 ājena sarpiṣā cātra pariṣekaḥ praśasyate //
AHS, Utt., 26, 22.1 uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ /
AHS, Utt., 26, 23.2 carmaṇā goṣphaṇābandhaḥ kāryaścāsaṃgate vraṇe //
AHS, Utt., 26, 24.1 pādau vilambimuṣkasya prokṣya netre ca vāriṇā /
AHS, Utt., 26, 25.1 kāryaśca goṣphaṇābandhaḥ kaṭyām āveśya paṭṭakam /
AHS, Utt., 26, 26.2 śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam //
AHS, Utt., 26, 29.2 vraṇe rohati caikaikaṃ śanairapanayet kacam //
AHS, Utt., 26, 33.2 lohagandhitvam āsyasya syād gātre ca vigandhatā //
AHS, Utt., 26, 34.2 ādhmānenātimātreṇa śūlena ca viśasyate //
AHS, Utt., 26, 35.2 nābheradhastācchītatvaṃ khebhyo raktasya cāgamaḥ //
AHS, Utt., 26, 37.2 raktākṣaṃ pāṇḍuvadanam ānaddhaṃ ca vivarjayet //
AHS, Utt., 26, 38.2 virecanaṃ nirūhaṃ ca niḥsnehoṣṇair viśodhanaiḥ //
AHS, Utt., 26, 46.1 tathāntrāṇi viśantyantastatkālaṃ pīḍayanti ca /
AHS, Utt., 26, 48.1 sthānād apetam ādatte jīvitaṃ kupitaṃ ca tat /
AHS, Utt., 26, 49.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
AHS, Utt., 26, 50.1 anuvarteta varṣaṃ ca yathoktaṃ vraṇayantraṇām /
AHS, Utt., 26, 51.2 dṛḍhaṃ baddhvā ca sūtreṇa vardhayet kuśalo bhiṣak //
AHS, Utt., 26, 53.1 sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet /
AHS, Utt., 26, 55.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
AHS, Utt., 27, 5.2 bhagnaṃ yaccābhighātena kiṃcid evāvaśeṣitam //
AHS, Utt., 27, 6.1 unnamyamānaṃ kṣatavad yacca majjani majjati /
AHS, Utt., 27, 7.1 bhinnaṃ kapālaṃ yat kaṭyāṃ saṃdhimuktaṃ cyutaṃ ca yat /
AHS, Utt., 27, 7.2 jaghanaṃ prati piṣṭaṃ ca bhagnaṃ yat tad vivarjayet //
AHS, Utt., 27, 8.1 asaṃśliṣṭakapālaṃ ca lalāṭaṃ cūrṇitaṃ tathā /
AHS, Utt., 27, 8.2 yacca bhagnaṃ bhavecchaṅkhaśiraḥpṛṣṭhastanāntare //
AHS, Utt., 27, 10.1 ādito yacca durjātam asthi saṃdhirathāpi vā /
AHS, Utt., 27, 11.2 athāvanatam unnamyam unnataṃ cāvapīḍayet //
AHS, Utt., 27, 12.1 āñched atikṣiptam adhogataṃ copari vartayet /
AHS, Utt., 27, 20.1 vibhajya deśaṃ kālaṃ ca vātaghnauṣadhasaṃyutam /
AHS, Utt., 27, 20.2 pratataṃ sekalepāṃśca vidadhyād bhṛśaśītalān //
AHS, Utt., 27, 23.2 saṃdadhīta vraṇān vaidyo bandhanaiścopapādayet //
AHS, Utt., 27, 28.2 jaṅghorvoḥ pārśvayor dvau dvau tala ekaśca kīlakaḥ //
AHS, Utt., 27, 30.2 uktair vidhānair buddhyā ca yathāsvaṃ sthānam ānayet //
AHS, Utt., 27, 33.2 catuṣprayogān balyāṃśca vastikarma ca śīlayet //
AHS, Utt., 27, 33.2 catuṣprayogān balyāṃśca vastikarma ca śīlayet //
AHS, Utt., 27, 35.3 vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bhojanam //
AHS, Utt., 27, 35.3 vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bhojanam //
AHS, Utt., 27, 36.2 saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye //
AHS, Utt., 27, 36.2 saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye //
AHS, Utt., 27, 39.1 padmakādigaṇopetaistilapiṣṭaṃ tataśca tat /
AHS, Utt., 27, 40.2 sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṃ pacet tan naladādibhiśca //
AHS, Utt., 27, 41.1 gandhatailam idam uttamam asthisthairyakṛj jayati cāśu vikārān /
AHS, Utt., 28, 1.4 arśonidānābhihitairaparaiśca niṣevitaiḥ //
AHS, Utt., 28, 4.1 bhagandaraḥ sa sarvāṃśca dārayatyakriyāvataḥ /
AHS, Utt., 28, 14.2 jāyate paritastatra prākāraṃ parikheva ca //
AHS, Utt., 28, 19.2 syāt tataḥ pūyadīrṇāyāṃ māṃsakothena tatra ca //
AHS, Utt., 28, 20.2 vidārayanti na cirād unmārgī kṣatajaśca saḥ //
AHS, Utt., 28, 23.2 pāke punarupasnigdhaṃ sveditaṃ cāvagāhataḥ //
AHS, Utt., 28, 25.2 bahirmukhaṃ ca niḥśeṣaṃ tataḥ kṣāreṇa sādhayet //
AHS, Utt., 28, 27.1 tāsu rūḍhāsu śeṣāśca mṛtyur dīrṇe gude 'nyathā /
AHS, Utt., 28, 27.2 parikṣepiṇi cāpyevaṃ nāḍyuktaiḥ kṣārasūtrakaiḥ //
AHS, Utt., 28, 29.1 āharecca tathā dadyāt kṛmighnaṃ lepabhojanam /
AHS, Utt., 28, 30.1 sarvatra ca bahucchidre chedān ālocya yojayet /
AHS, Utt., 28, 32.1 pārśvadvaye lāṅgalakaḥ samastāṃścāgninā dahet /
AHS, Utt., 28, 33.1 yateta koṣṭhaśuddhau ca bhiṣak tasyāntarāntarā /
AHS, Utt., 28, 37.1 madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ /
AHS, Utt., 28, 40.1 guggulupañcapalaṃ palikāṃśā māgadhikā triphalā ca pṛthak syāt /
AHS, Utt., 28, 41.1 śṛṅgaverarajoyuktaṃ tad eva ca subhāvitam /
AHS, Utt., 28, 43.2 vraṇādhikārāt pariśīlanācca samyag viditvaupayikaṃ vidadhyāt //
AHS, Utt., 28, 44.2 sāhasāni vividhāni ca rūḍhe vatsaraṃ parihared adhikaṃ vā //
AHS, Utt., 29, 6.1 sirāmāṃsaṃ ca saṃśritya sasvāpaḥ pittalakṣaṇaḥ /
AHS, Utt., 29, 11.1 vāyuḥ saṃpīḍya saṃkocya vakrīkṛtya viśoṣya ca /
AHS, Utt., 29, 14.2 marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam //
AHS, Utt., 29, 15.1 tallakṣaṇaṃ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat /
AHS, Utt., 29, 15.2 prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate //
AHS, Utt., 29, 16.1 sirāsthaṃ śoṇitaṃ doṣaḥ saṃkocyāntaḥ prapīḍya ca /
AHS, Utt., 29, 17.1 māṃsāṅkuraiścitaṃ yāti vṛddhiṃ cāśu sravet tataḥ /
AHS, Utt., 29, 20.2 rūkṣaṃ ca vātāt pittāt tu pītaṃ dāhajvarānvitam //
AHS, Utt., 29, 22.2 ślīpadaṃ jāyate tacca deśe 'nūpe bhṛśaṃ bhṛśam //
AHS, Utt., 29, 24.1 avagāḍhān bahūn gaṇḍāṃścirapākāṃśca kurvate /
AHS, Utt., 29, 25.2 gaṇḍamālāpacī ceyaṃ dūrveva kṣayavṛddhibhāk //
AHS, Utt., 29, 26.2 abhedāt pakvaśophasya vraṇe cāpathyasevinaḥ //
AHS, Utt., 29, 28.2 sā doṣaiḥ pṛthag ekasthaiḥ śalyahetuśca pañcamī //
AHS, Utt., 29, 30.1 pītoṣṇapūtipūyasrud divā cāti niṣiñcati /
AHS, Utt., 29, 31.1 niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṃ tyajet /
AHS, Utt., 29, 31.2 antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya /
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
AHS, Utt., 29, 31.3 phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam //
AHS, Utt., 30, 2.1 snehayecchuddhikāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam /
AHS, Utt., 30, 5.1 māṃsavraṇodbhavau granthī yāpayed evam eva ca /
AHS, Utt., 30, 5.2 kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam //
AHS, Utt., 30, 9.1 sirām upari gulphasya dvyaṅgule pāyayecca tam /
AHS, Utt., 30, 11.1 gulphasyādhaḥ sirāmokṣaḥ paitte sarvaṃ ca pittajit /
AHS, Utt., 30, 23.1 gomūtrapiṣṭaiḥ palikair viṣasyārdhapalena ca /
AHS, Utt., 30, 26.2 nasyāllepācca duṣṭārurapacīviṣajantujit //
AHS, Utt., 30, 28.1 tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam /
AHS, Utt., 30, 30.2 sthitasyordhvaṃ padaṃ mitvā tanmānena ca pārṣṇitaḥ //
AHS, Utt., 30, 31.2 pārṣṇiṃ prati dvādaśa cāṅgulāni muktvendravastiṃ ca gadānyapārśve /
AHS, Utt., 30, 31.2 pārṣṇiṃ prati dvādaśa cāṅgulāni muktvendravastiṃ ca gadānyapārśve /
AHS, Utt., 30, 38.1 ghoṇṭāphalatvak lavaṇaṃ salākṣaṃ būkasya pattraṃ vanitāpayaśca /
AHS, Utt., 30, 39.2 āmrātagāyatrijapallavāśca kaṭaṅkaṭeryāvatha cetakī ca //
AHS, Utt., 30, 39.2 āmrātagāyatrijapallavāśca kaṭaṅkaṭeryāvatha cetakī ca //
AHS, Utt., 30, 40.1 kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu /
AHS, Utt., 31, 2.2 avaktrā cālajī vṛttā stokapūyā ghanonnatā //
AHS, Utt., 31, 5.2 medogarbhā mukhe yūnāṃ tābhyāṃ ca mukhadūṣikāḥ //
AHS, Utt., 31, 8.1 gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ /
AHS, Utt., 31, 10.1 sā viddhā vātapittābhyāṃ tābhyām eva ca gardabhī /
AHS, Utt., 31, 24.1 cipyam akṣatarogaṃ ca vidyād upanakhaṃ ca tam /
AHS, Utt., 31, 24.1 cipyam akṣatarogaṃ ca vidyād upanakhaṃ ca tam /
AHS, Utt., 31, 24.2 kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ //
AHS, Utt., 31, 24.2 kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ //
AHS, Utt., 31, 26.1 kṛṣṇān avedanāṃstvaksthān māṣāṃstān eva connatān /
AHS, Utt., 31, 29.1 paruṣaṃ paruṣasparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt /
AHS, Utt., 31, 31.1 tatastvag jāyate pāṇḍuḥ krameṇa ca vicetanā /
AHS, Utt., 31, 32.2 maṇḍalānyatikaṇḍūni rāgavanti bahūni ca //
AHS, Utt., 32, 2.2 vidhistāṃścācaret pakvān vraṇavat sājagallikān //
AHS, Utt., 32, 4.1 aśāntau vamanaṃ nasyaṃ lalāṭe ca sirāvyadhaḥ /
AHS, Utt., 32, 6.1 vilaṅghanaṃ raktavimokṣaṇaṃ ca virūkṣaṇaṃ kāyaviśodhanaṃ ca /
AHS, Utt., 32, 6.1 vilaṅghanaṃ raktavimokṣaṇaṃ ca virūkṣaṇaṃ kāyaviśodhanaṃ ca /
AHS, Utt., 32, 8.2 valmīkaṃ hastapāde ca varjayed itarat punaḥ //
AHS, Utt., 32, 10.1 pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet /
AHS, Utt., 32, 10.2 śastreṇa samyag anu ca kṣāreṇa jvalanena vā //
AHS, Utt., 32, 14.1 maṣāṃśca sūryakāntena kṣāreṇa yadi vāgninā /
AHS, Utt., 32, 15.2 lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ //
AHS, Utt., 32, 16.1 vyaṅgeṣu cārjunatvag vā mañjiṣṭhā vā samākṣikā /
AHS, Utt., 32, 17.2 vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ //
AHS, Utt., 32, 22.2 lepaḥ savarṇakṛt piṣṭaṃ svarasena ca tindukam //
AHS, Utt., 32, 25.2 ghṛtaṃ guḍaṃ ca gomūtre paced ā darvilepanāt //
AHS, Utt., 32, 28.2 paktvā pādāvaśeṣeṇa tena piṣṭaiśca kārṣikaiḥ //
AHS, Utt., 32, 32.1 sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau /
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 32, 33.2 prasuptau vātakuṣṭhoktaṃ kuryād dāhaṃ ca vahninā /
AHS, Utt., 32, 33.3 utkoṭhe kaphapittoktaṃ koṭhe sarvaṃ ca kauṣṭhikam //
AHS, Utt., 33, 5.2 pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt //
AHS, Utt., 33, 10.2 picchilāsrasravā yonau tadvacca chattrasaṃnibhāḥ //
AHS, Utt., 33, 12.2 piṭikā bahavo dīrghā dīryante madhyataśca yāḥ //
AHS, Utt., 33, 17.2 nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati //
AHS, Utt., 33, 20.2 maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ //
AHS, Utt., 33, 24.1 sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam /
AHS, Utt., 33, 24.2 mehanaṃ vedanā cogrā taṃ vidyād asṛgarbudam //
AHS, Utt., 33, 25.1 māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ /
AHS, Utt., 33, 30.2 sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca //
AHS, Utt., 33, 31.1 tāṃstāṃśca svān gadān vyāpad vātikī nāma sā smṛtā /
AHS, Utt., 33, 38.1 karoti yoneḥ śoṣaṃ ca śuṣkākhyā sātivedanā /
AHS, Utt., 33, 40.1 nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā /
AHS, Utt., 33, 40.2 duṣṭo viṣṭabhya yonyāsyaṃ garbhakoṣṭhaṃ ca mārutaḥ //
AHS, Utt., 33, 49.2 saṃjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā //
AHS, Utt., 33, 52.2 tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān /
AHS, Utt., 33, 52.3 asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ //
AHS, Utt., 34, 3.2 tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacej jale //
AHS, Utt., 34, 3.2 tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacej jale //
AHS, Utt., 34, 4.1 sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam /
AHS, Utt., 34, 7.1 na ca yāti yathā pākaṃ prayateta tathā bhṛśam /
AHS, Utt., 34, 10.2 tindukatriphalālodhrair lepastailaṃ ca ropaṇam //
AHS, Utt., 34, 13.1 tvakpāke sparśahānyāṃ ca secayenmṛditaṃ punaḥ /
AHS, Utt., 34, 13.2 balātailena koṣṇena madhuraiścopanāhayet //
AHS, Utt., 34, 16.1 maṇiṃ prapīḍya śanakaiḥ praviṣṭe copanāhanam /
AHS, Utt., 34, 16.2 maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate //
AHS, Utt., 34, 25.2 praveśayen niḥsṛtāṃ ca vivṛtāṃ parivartayet //
AHS, Utt., 34, 26.2 karmabhir vamanādyaiśca mṛdubhir yojayet striyam //
AHS, Utt., 34, 29.1 parūṣakaiśca vipacet prastham akṣasamair ghṛtāt /
AHS, Utt., 34, 33.2 guḍūcītriphalādantīkvāthaiśca pariṣecanam //
AHS, Utt., 34, 35.2 śītāḥ pittajitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca //
AHS, Utt., 34, 37.2 piṣṭaiḥ priyālaiścākṣāṃśair dvibalāmadhukānvitaiḥ //
AHS, Utt., 34, 38.1 siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam /
AHS, Utt., 34, 40.2 apasmārārditāyāmamadonmādāṃśca nāśayet //
AHS, Utt., 34, 41.2 garbhadaṃ pittajānāṃ ca rogāṇāṃ paramaṃ hitam //
AHS, Utt., 34, 44.2 raktayonyām asṛgvarṇairanubandham avekṣya ca //
AHS, Utt., 34, 48.2 pibed arśaḥsvatīsāre raktaṃ yaścopaveśyate //
AHS, Utt., 34, 49.1 doṣā jantukṛtā ye ca bālānāṃ tāṃśca nāśayet /
AHS, Utt., 34, 49.1 doṣā jantukṛtā ye ca bālānāṃ tāṃśca nāśayet /
AHS, Utt., 34, 52.2 akṣamātrairajāmūtre kṣīre ca dviguṇe pacet //
AHS, Utt., 34, 54.2 yavānnam abhayāriṣṭaṃ sīdhu tailaṃ ca śīlayet //
AHS, Utt., 34, 55.1 pippalyayorajaḥpathyāprayogāṃśca samākṣikān /
AHS, Utt., 34, 58.1 stabdhānāṃ karkaśānāṃ ca kāryaṃ mārdavakārakam /
AHS, Utt., 34, 58.2 dhāraṇaṃ vesavārasya kṛśarāpāyasasya ca //
AHS, Utt., 34, 62.2 pañcakarmaviśuddhasya puruṣasyāpi cendriyam //
AHS, Utt., 34, 67.1 mriyamāṇaprajānāṃ ca garbhiṇīnāṃ ca pūjitam /
AHS, Utt., 34, 67.1 mriyamāṇaprajānāṃ ca garbhiṇīnāṃ ca pūjitam /
AHS, Utt., 34, 67.2 etat paraṃ ca bālānāṃ grahaghnaṃ dehavardhanam //
AHS, Utt., 35, 5.2 sthāvaraṃ jaṅgamaṃ ceti viṣaṃ proktam akṛtrimam //
AHS, Utt., 35, 6.2 hanti yogavaśenāśu cirācciratarācca tat //
AHS, Utt., 35, 8.1 vikāṣi sūkṣmam avyaktarasaṃ viṣamapāki ca /
AHS, Utt., 35, 10.1 kaphapittānilāṃścānu samaṃ doṣān sahāśayān /
AHS, Utt., 35, 12.1 dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā /
AHS, Utt., 35, 12.2 viṣaṃ cāmāśayaṃ prāptaṃ kurute hṛdi vedanām //
AHS, Utt., 35, 13.1 tāluśoṣastṛtīye tu śūlaṃ cāmāśaye bhṛśam /
AHS, Utt., 35, 13.2 durbale harite śūne jāyete cāsya locane //
AHS, Utt., 35, 14.2 caturthe jāyate vege śirasaścātigauravam //
AHS, Utt., 35, 15.1 kaphapraseko vaivarṇyaṃ parvabhedaśca pañcame /
AHS, Utt., 35, 15.2 sarvadoṣaprakopaśca pakvādhāne ca vedanā //
AHS, Utt., 35, 15.2 sarvadoṣaprakopaśca pakvādhāne ca vedanā //
AHS, Utt., 35, 16.1 ṣaṣṭhe saṃjñāpraṇāśaśca subhṛśaṃ cātisāryate /
AHS, Utt., 35, 16.1 ṣaṣṭhe saṃjñāpraṇāśaśca subhṛśaṃ cātisāryate /
AHS, Utt., 35, 16.2 skandhapṛṣṭhakaṭībhaṅgo bhaven mṛtyuśca saptame //
AHS, Utt., 35, 18.1 dvitīye pūrvavad vāntaṃ viriktaṃ cānupāyayet /
AHS, Utt., 35, 27.2 vaidyaścātra tadā mantraṃ prayatātmā paṭhed imam //
AHS, Utt., 35, 28.1 namaḥ puruṣasiṃhāya namo nārāyaṇāya ca /
AHS, Utt., 35, 30.2 piṣṭe ca dvitīyo mantraḥ harimāyi svāhā //
AHS, Utt., 35, 31.2 marakavyādhidurbhikṣayuddhāśanibhayeṣu ca //
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
AHS, Utt., 35, 40.1 dūṣīviṣārir nāmnāyaṃ na cānyatrāpi vāryate /
AHS, Utt., 35, 41.1 vivarṇabhāvaṃ bhajate viṣādaṃ cāśu gacchati /
AHS, Utt., 35, 41.2 kīṭairivāvṛtaṃ cāsya gātraṃ cimicimāyate //
AHS, Utt., 35, 44.1 śūyate pacyate sadyo gatvā māṃsaṃ ca kṛṣṇatām /
AHS, Utt., 35, 46.2 śirīṣād gṛdhranakhyāśca kṣāreṇa pratisārayet //
AHS, Utt., 35, 47.1 śukanāsāprativiṣāvyāghrīmūlaiśca lepayet /
AHS, Utt., 35, 47.2 kīṭadaṣṭacikitsāṃ ca kuryāt tasya yathārhataḥ //
AHS, Utt., 35, 50.1 viṣāṇāṃ cālpavīryāṇāṃ yogo gara iti smṛtaḥ /
AHS, Utt., 35, 53.1 prāyaḥ paśyati śuṣkāṃśca vanaspatijalāśayān /
AHS, Utt., 35, 53.2 manyate kṛṣṇam ātmānaṃ gauro gauraṃ ca kālakaḥ //
AHS, Utt., 35, 54.2 etairanyaiśca bahubhiḥ kliṣṭo ghorairupadravaiḥ //
AHS, Utt., 35, 63.2 varṣāsu cāmbuyonitvāt saṃkledaṃ guḍavad gatam //
AHS, Utt., 35, 64.1 visarpati ghanāpāye tad agastyo hinasti ca /
AHS, Utt., 35, 66.2 kaṣāyakaṭutiktaiśca bhojanaiḥ śamayed viṣam //
AHS, Utt., 35, 67.2 kaṣāyatiktamadhurair ghṛtayuktaiśca bhojanaiḥ //
AHS, Utt., 36, 1.3 darvīkarā maṇḍalino rājīmantaśca pannagāḥ /
AHS, Utt., 36, 3.2 tāruṇyamadhyavṛddhatve vṛṣṭiśītātapeṣu ca //
AHS, Utt., 36, 6.2 snigdhā vicitravarṇābhistiryag ūrdhvaṃ ca citritāḥ //
AHS, Utt., 36, 19.2 śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ //
AHS, Utt., 36, 21.2 dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam //
AHS, Utt., 36, 24.1 tṛtīye daṃśavikledaḥ svedastṛṣṇā ca jāyate /
AHS, Utt., 36, 25.2 pāṇḍutā tena gātrāṇāṃ dvitīye gurutāti ca //
AHS, Utt., 36, 26.2 caturthe garimā mūrdhno manyāstambhaśca pañcame //
AHS, Utt., 36, 29.2 kuśauṣadhikaṇṭakavad ye caranti ca kānanam //
AHS, Utt., 36, 30.1 deśaṃ ca divyādhyuṣitaṃ sarpāste 'lpaviṣā matāḥ /
AHS, Utt., 36, 31.1 aṣṭamīnavamīsaṃdhyāmadhyarātridineṣu ca /
AHS, Utt., 36, 32.1 nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet /
AHS, Utt., 36, 32.1 nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet /
AHS, Utt., 36, 35.2 viṣapītasya daṣṭasya digdhenābhihatasya ca //
AHS, Utt., 36, 41.1 loṣṭaṃ mahīṃ vā daśanaiśchittvā cānu sasaṃbhramam /
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
AHS, Utt., 36, 43.2 na vahanti sirāścāsya viṣaṃ bandhābhipīḍitāḥ //
AHS, Utt., 36, 48.1 candanośīrayuktena salilena ca secayet /
AHS, Utt., 36, 50.1 yathādoṣaṃ viśuddhaṃ ca pūrvavallakṣayed asṛk /
AHS, Utt., 36, 51.1 śoṇitaṃ srutaśeṣaṃ ca pravilīnaṃ viṣoṣmaṇā /
AHS, Utt., 36, 52.2 bhavanti tān jayecchītair vījeccāromaharṣataḥ //
AHS, Utt., 36, 54.2 hṛdayāvaraṇe cāsya śleṣmā hṛdyupacīyate //
AHS, Utt., 36, 56.1 vamanair viṣahṛdbhiśca naivaṃ vyāpnoti tad vapuḥ /
AHS, Utt., 36, 57.1 susūkṣmaṃ samyag ālocya viśiṣṭāṃ cācaret kriyām /
AHS, Utt., 36, 57.2 sindhuvāritamūlāni śvetā ca girikarṇikā //
AHS, Utt., 36, 59.2 pānaṃ ca kṣaudramañjiṣṭhāgṛhadhūmayutaṃ ghṛtam //
AHS, Utt., 36, 65.2 mañjiṣṭhā madhukaṃ ceti daṣṭo maṇḍalinā pibet //
AHS, Utt., 36, 69.2 pibet purāṇaṃ ca ghṛtaṃ varācūrṇāvacūrṇitam //
AHS, Utt., 36, 77.1 pāyayed vamanaṃ tīkṣṇaṃ yavāgūṃ ca viṣāpahaiḥ /
AHS, Utt., 36, 80.2 alābunā hared raktaṃ pūrvavaccāgadaṃ pibet //
AHS, Utt., 36, 81.1 ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaṃ ca yojayet /
AHS, Utt., 36, 81.2 anukteṣu ca vegeṣu kriyāṃ darvīkaroditām //
AHS, Utt., 36, 82.1 garbhiṇībālavṛddheṣu mṛduṃ vidhyet sirāṃ na ca /
AHS, Utt., 36, 84.2 phalatrikaṃ vyoṣaniśādvayaṃ ca bastasya mūtreṇa susūkṣmapiṣṭam //
AHS, Utt., 36, 85.1 bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca /
AHS, Utt., 36, 85.2 ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ //
AHS, Utt., 36, 86.1 pralepādyaiśca niḥśeṣaṃ daṃśād apyuddhared viṣam /
AHS, Utt., 36, 92.2 viṣāṇi viṣaśāntyarthaṃ vīryavanti ca dhārayet //
AHS, Utt., 36, 93.1 chattrī jharjharapāṇiśca cared rātrau viśeṣataḥ /
AHS, Utt., 37, 1.4 doṣair vyastaiḥ samastaiśca yuktāḥ kīṭāścaturvidhāḥ //
AHS, Utt., 37, 4.2 vegāśca sarpavacchopho vardhiṣṇur visraraktatā //
AHS, Utt., 37, 7.1 daṃśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca /
AHS, Utt., 37, 8.1 sarpakothācca sambhūtā mandamadhyamahāviṣāḥ /
AHS, Utt., 37, 12.2 viśīryamāṇamāṃsaśca prāyaśo vijahātyasūn //
AHS, Utt., 37, 14.1 karoti sekam aṅgānāṃ daṃśaḥ śītāmbuneva ca /
AHS, Utt., 37, 14.2 uṣṭradhūmaḥ sa evokto rātricārācca rātrikaḥ //
AHS, Utt., 37, 18.2 māṃsāvadaraṇaṃ śopho raktapītaśca paittike //
AHS, Utt., 37, 20.1 piṇyākena vraṇālepastailābhyaṅgaśca vātike /
AHS, Utt., 37, 20.2 svedo nāḍīpulākādyair bṛṃhaṇaśca vidhir hitaḥ //
AHS, Utt., 37, 21.1 paittikaṃ stambhayet sekaiḥ pradehaiścātiśītalaiḥ /
AHS, Utt., 37, 23.2 nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam //
AHS, Utt., 37, 24.2 viṣaghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca //
AHS, Utt., 37, 24.2 viṣaghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca //
AHS, Utt., 37, 32.2 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam //
AHS, Utt., 37, 33.1 lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā /
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
AHS, Utt., 37, 35.2 hiṅgunā haritālena mātuluṅgarasena ca //
AHS, Utt., 37, 36.2 karañjārjunaśelūnāṃ kaṭabhyāḥ kuṭajasya ca //
AHS, Utt., 37, 37.1 śirīṣasya ca puṣpāṇi mastunā daṃśalepanam /
AHS, Utt., 37, 39.1 sarvatra cogrāliviṣe pāyayed dadhisarpiṣī /
AHS, Utt., 37, 39.2 vidhyet sirāṃ vidadhyācca vamanāñjananāvanam /
AHS, Utt., 37, 39.3 uṣṇasnigdhāmlamadhuraṃ bhojanaṃ cānilāpaham //
AHS, Utt., 37, 40.2 saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣam āśu //
AHS, Utt., 37, 42.1 nāgapurīṣacchattraṃ rohiṣamūlaṃ ca śelutoyena /
AHS, Utt., 37, 44.1 śirīṣapuṣpaṃ sakarañjabījaṃ kāśmīrajaṃ kuṣṭhamanaḥśile ca /
AHS, Utt., 37, 47.2 nāsti sthānavyavasthā ca doṣato 'taḥ pracakṣate //
AHS, Utt., 37, 50.1 nidrāṃ śītajvaraṃ kāsaṃ kaṇḍūṃ ca kurute bhṛśam /
AHS, Utt., 37, 51.1 tadvibhāgaṃ yathāsvaṃ ca doṣaliṅgair vibhāvayet /
AHS, Utt., 37, 53.2 pakvajambūsavarṇaṃ ca daṃśāt sravati śoṇitam //
AHS, Utt., 37, 55.1 saptāhena daśāhena pakṣeṇa ca paraṃ kramāt /
AHS, Utt., 37, 55.2 lūtādaṃśaśca sarvo 'pi dadrūmaṇḍalasaṃnibhaḥ //
AHS, Utt., 37, 59.2 lūtā nābher daśatyūrdhvam ūrdhvaṃ cādhaśca kīṭakāḥ //
AHS, Utt., 37, 59.2 lūtā nābher daśatyūrdhvam ūrdhvaṃ cādhaśca kīṭakāḥ //
AHS, Utt., 37, 60.1 taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt /
AHS, Utt., 37, 65.2 iti tīkṣṇaṃ viṣaṃ madhyaṃ hīnaṃ ca vibhajed ataḥ //
AHS, Utt., 37, 67.1 dahecca jāmbavauṣṭhādyair na tu pittottaraṃ dahet /
AHS, Utt., 37, 68.1 prasṛtaṃ sarvato daṃśaṃ na chindīta dahen na ca /
AHS, Utt., 37, 69.1 suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ /
AHS, Utt., 37, 77.1 virecayecca triphalānīlinītrivṛtādibhiḥ /
AHS, Utt., 37, 79.2 tadvacca saindhavaṃ kuṣṭhaṃ dantī kaṭukadaugdhikam //
AHS, Utt., 37, 80.2 karṇikāpātasamaye bṛṃhayecca viṣāpahaiḥ //
AHS, Utt., 37, 81.1 snehakāryam aśeṣaṃ ca sarpiṣaiva samācaret /
AHS, Utt., 37, 86.1 lodhraṃ sevyaṃ padmakaṃ padmareṇuḥ kālīyākhyaṃ candanaṃ yacca raktam /
AHS, Utt., 38, 2.2 chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ //
AHS, Utt., 38, 6.1 vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati /
AHS, Utt., 38, 7.1 śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam /
AHS, Utt., 38, 8.1 chucchundarasagandhaṃ ca varjayed ākhudūṣitam /
AHS, Utt., 38, 11.1 hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca /
AHS, Utt., 38, 13.2 daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca //
AHS, Utt., 38, 15.1 paśyaṃstam eva cākasmād ādarśasalilādiṣu /
AHS, Utt., 38, 17.2 dagdhaṃ visrāvayed daṃśaṃ pracchitaṃ ca pralepayet //
AHS, Utt., 38, 19.1 lepo jayatyākhuviṣaṃ karṇikāyāśca pātanaḥ /
AHS, Utt., 38, 19.2 tato 'mlaiḥ kṣālayitvānu toyairanu ca lepayet //
AHS, Utt., 38, 20.2 anyaiśca viṣaśophaghnaiḥ sirāṃ vā mokṣayed drutam //
AHS, Utt., 38, 21.2 kośātakyāḥ śukākhyāyāḥ phalaṃ jīmūtakasya ca //
AHS, Utt., 38, 22.1 madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet /
AHS, Utt., 38, 24.1 śirovirecane sāraḥ śirīṣasya phalāni ca /
AHS, Utt., 38, 34.2 yathāsvaṃ ye ca nirdiṣṭāstathā dūṣīviṣāpahāḥ //
AHS, Utt., 38, 35.2 pradihyād agadaistaistaiḥ purāṇaṃ ca ghṛtaṃ pibet //
AHS, Utt., 38, 36.1 arkakṣīrayutaṃ cāsya yojyam āśu virecanam /
AHS, Utt., 38, 38.2 samantraṃ sauṣadhīratnaṃ snapanaṃ ca prayojayet //
AHS, Utt., 38, 40.1 somavalko 'śvakarṇaśca gojihvā haṃsapādikā /
AHS, Utt., 39, 3.2 snigdhasya srutaraktasya viśuddhasya ca sarvathā //
AHS, Utt., 39, 11.2 haridrāṃ pippalīṃ vellaṃ guḍaṃ coṣṇāmbunā pibet //
AHS, Utt., 39, 12.2 tataḥ śuddhaśarīrāya kṛtasaṃsarjanāya ca //
AHS, Utt., 39, 18.2 yaṣṭyāhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam //
AHS, Utt., 39, 19.1 sitopalārdhabhāraṃ ca pātrāṇi trīṇi sarpiṣaḥ /
AHS, Utt., 39, 19.2 dve ca tailāt pacet sarvaṃ tad agnau lehatāṃ gatam //
AHS, Utt., 39, 21.2 ṣaṣṭikaḥ payasā cātra jīrṇe bhojanam iṣyate //
AHS, Utt., 39, 22.1 vaikhānasā vālakhilyās tathā cānye tapodhanāḥ /
AHS, Utt., 39, 25.1 upayukte ca kṣāre chāyāsaṃśuṣkacūrṇitaṃ yojyam /
AHS, Utt., 39, 30.2 kṣīraṃ śṛtaṃ cānu pibet prakāmaṃ tenaiva varteta ca māsam ekam //
AHS, Utt., 39, 30.2 kṣīraṃ śṛtaṃ cānu pibet prakāmaṃ tenaiva varteta ca māsam ekam //
AHS, Utt., 39, 31.1 varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi /
AHS, Utt., 39, 31.1 varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi /
AHS, Utt., 39, 31.2 ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca //
AHS, Utt., 39, 35.1 vidārī vṛṣamūlaṃ ca tad aikadhyaṃ palonmitam /
AHS, Utt., 39, 35.2 jaladroṇe pacet pañca dhātrīphalaśatāni ca //
AHS, Utt., 39, 36.1 pādaśeṣaṃ rasaṃ tasmād vyasthīny āmalakāni ca /
AHS, Utt., 39, 40.2 mūtraśukrāśrayān doṣān vaisvaryaṃ ca vyapohati //
AHS, Utt., 39, 41.3 strīṣu praharṣaṃ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ //
AHS, Utt., 39, 44.2 rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ //
AHS, Utt., 39, 45.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī //
AHS, Utt., 39, 46.2 triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ //
AHS, Utt., 39, 48.1 peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṃ sahemaśakalaṃ payasā ca sarpiḥ /
AHS, Utt., 39, 50.2 vaidehikā ca triyavāḥ pṛthak syur yavau suvarṇasya tilo viṣasya //
AHS, Utt., 39, 51.1 sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam /
AHS, Utt., 39, 51.1 sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam /
AHS, Utt., 39, 53.2 atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ //
AHS, Utt., 39, 53.2 atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ //
AHS, Utt., 39, 57.1 kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt /
AHS, Utt., 39, 58.2 māsaṃ niranno māsaṃ ca kṣīrānnādo jarāṃ jayet //
AHS, Utt., 39, 62.2 yathottaraṃ sa guṇavān vidhinā ca rasāyanam //
AHS, Utt., 39, 68.1 vardhayet pratyahaṃ cānu tatraikaikam aruṣkaram /
AHS, Utt., 39, 70.2 tadvat triguṇitaṃ kālaṃ prayogānte 'pi cācaret //
AHS, Utt., 39, 75.2 ghṛṣṭveṣṭikācūrṇakaṇair jalena prakṣālya saṃśoṣya ca mārutena //
AHS, Utt., 39, 81.1 bhallātakāni tīkṣṇāni pākīny agnisamāni ca /
AHS, Utt., 39, 85.2 majjñaḥ phalebhyaś cādāya śoṣayitvāvacūrṇya ca //
AHS, Utt., 39, 85.2 majjñaḥ phalebhyaś cādāya śoṣayitvāvacūrṇya ca //
AHS, Utt., 39, 87.1 avatārya karīṣe ca pakṣamātraṃ nidhāpayet /
AHS, Utt., 39, 90.1 tenāsyordhvam adhastāc ca doṣā yānty asakṛt tataḥ /
AHS, Utt., 39, 93.1 tenābhyaktaśarīraś ca kurvann āhāram īritam /
AHS, Utt., 39, 97.1 tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca /
AHS, Utt., 39, 99.2 jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
AHS, Utt., 39, 101.1 tadvac ca chāgadugdhena dve sahasre prayojayet /
AHS, Utt., 39, 103.1 bilvārdhamātreṇa ca pippalīnāṃ pātraṃ pralimped ayaso niśāyām /
AHS, Utt., 39, 104.1 śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca /
AHS, Utt., 39, 104.2 mustāsurāhvāgurucitrakāś ca saugandhikaṃ paṅkajam utpalāni //
AHS, Utt., 39, 106.1 kṣīrāñjalibhyāṃ ca rasāyanāni yuktāny amūny āyasalepanāni /
AHS, Utt., 39, 106.2 kurvanti pūrvoktaguṇaprakarṣam āyuḥprakarṣaṃ dviguṇaṃ tataś ca //
AHS, Utt., 39, 109.2 uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte //
AHS, Utt., 39, 119.2 pratataṃ svedanaṃ cānu vedanāyāṃ praśasyate //
AHS, Utt., 39, 122.2 palaṃ piṣṭasya tanmajjñaḥ sabhaktaṃ prāk ca śīlayet //
AHS, Utt., 39, 128.2 atitikṣor ajīrṇaṃ ca laśuno vyāpade dhruvam //
AHS, Utt., 39, 131.1 sarvaṃ ca tiktakaṭukaṃ nātyuṣṇaṃ kaṭu pākataḥ /
AHS, Utt., 39, 131.2 chedanaṃ ca viśeṣeṇa lauhaṃ tatra praśasyate //
AHS, Utt., 39, 132.2 snigdham anamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //
AHS, Utt., 39, 137.1 phalatrayasya yūṣeṇa paṭolyā madhukasya ca /
AHS, Utt., 39, 138.2 guṇān samagrān kurute sahasā vyāpadaṃ na ca //
AHS, Utt., 39, 141.2 kulatthān kākamācīṃ ca kapotāṃśca sadā tyajet //
AHS, Utt., 39, 141.2 kulatthān kākamācīṃ ca kapotāṃśca sadā tyajet //
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
AHS, Utt., 39, 147.1 harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca /
AHS, Utt., 39, 150.1 lauhaṃ rajo vellabhavaṃ ca sarpiḥkṣaudradrutaṃ sthāpitam abdamātram /
AHS, Utt., 39, 153.1 bījakasya rasam aṅgulihāryaṃ śarkarāṃ madhu ghṛtaṃ triphalāṃ ca /
AHS, Utt., 39, 158.2 poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavanty ā maraṇācca dantāḥ //
AHS, Utt., 39, 166.2 bhajed viriktaḥ kramaśaśca maṇḍaṃ peyāṃ vilepīṃ rasakaudanaṃ ca //
AHS, Utt., 39, 166.2 bhajed viriktaḥ kramaśaśca maṇḍaṃ peyāṃ vilepīṃ rasakaudanaṃ ca //
AHS, Utt., 39, 169.4 agnau cānu mṛdau salohaśakalaṃ pādasthitaṃ tat pacet //
AHS, Utt., 39, 170.2 aṃśāś catvāraś ceha haiyaṃgavīnād ekīkṛtyaitat sādhayet kṛṣṇalauhe //
AHS, Utt., 39, 176.1 anenaiva ca kalpena yas tailam upayojayet /
AHS, Utt., 39, 176.2 tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate //
AHS, Utt., 39, 177.2 mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni //
AHS, Utt., 39, 180.2 sa nivṛttātmā dīrghāyuḥ paratreha ca modate //
AHS, Utt., 40, 1.4 tuṣṭiḥ puṣṭirapatyaṃ ca guṇavat tatra saṃśritam //
AHS, Utt., 40, 9.2 yathaikaścaikaśākhaśca nirapatyastathā naraḥ //
AHS, Utt., 40, 9.2 yathaikaścaikaśākhaśca nirapatyastathā naraḥ //
AHS, Utt., 40, 12.2 śarekṣukuśakāśānāṃ vidāryā vīraṇasya ca //
AHS, Utt., 40, 13.1 mūlāni kaṇṭakāryāśca jīvakarṣabhakau balām /
AHS, Utt., 40, 13.2 mede dve dve ca kākolyau śūrpaparṇyau śatāvarīm //
AHS, Utt., 40, 15.1 madhukaṃ śāliparṇīṃ ca bhāgāṃstripalikān pṛthak /
AHS, Utt., 40, 15.2 māṣāṇām āḍhakaṃ caitad dvidroṇe sādhayed apām //
AHS, Utt., 40, 17.1 ghṛtāccaturguṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet /
AHS, Utt., 40, 19.1 śarkarāyāstugāyāśca pippalyāḥ kuḍavena ca /
AHS, Utt., 40, 19.1 śarkarāyāstugāyāśca pippalyāḥ kuḍavena ca /
AHS, Utt., 40, 20.1 tvagelākesaraiḥ ślakṣṇaiḥ kṣaudradvikuḍavena ca /
AHS, Utt., 40, 22.1 pṛthak svaguptāmūlācca kuḍavāṃśaṃ tathā madhu /
AHS, Utt., 40, 31.1 pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ /
AHS, Utt., 40, 32.2 uccaṭācūrṇam apyevaṃ śatāvaryāśca yojayet //
AHS, Utt., 40, 35.2 manaso harṣaṇaṃ yacca tat sarvaṃ vṛṣyam ucyate //
AHS, Utt., 40, 36.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
AHS, Utt., 40, 36.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
AHS, Utt., 40, 41.1 ācarecca sakalāṃ raticaryāṃ kāmasūtravihitām anavadyām /
AHS, Utt., 40, 45.2 yad yacca kiṃcid iṣṭaṃ manaso vājīkaraṃ tat tat //
AHS, Utt., 40, 46.2 kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā //
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
AHS, Utt., 40, 47.2 vājīkarāḥ saṃnihitāśca yogāḥ kāmasya kāmaṃ paripūrayanti //
AHS, Utt., 40, 50.2 kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṃ ca //
AHS, Utt., 40, 53.1 navanītakhaṇḍamarditam auṣṭraṃ mūtraṃ payaśca hantyudaram /
AHS, Utt., 40, 63.1 na cikitsācikitsā ca tulyā bhavitum arhati /
AHS, Utt., 40, 65.1 na hyupāyam apekṣante sarve rogā na cānyathā /
AHS, Utt., 40, 67.1 api copāyayuktasya dhīmato jātucit kriyā /
AHS, Utt., 40, 71.1 api cākālamaraṇaṃ sarvasiddhāntaniścitam /
AHS, Utt., 40, 86.1 vāte pitte śleṣmaśāntau ca pathyaṃ tailaṃ sarpir mākṣikaṃ ca krameṇa /
AHS, Utt., 40, 86.1 vāte pitte śleṣmaśāntau ca pathyaṃ tailaṃ sarpir mākṣikaṃ ca krameṇa /