Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.9 bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase /
MBh, 1, 1, 63.45 tvayā bhāratasūryeṇa nṛṇāṃ vinihataṃ tamaḥ /
MBh, 1, 1, 186.2 yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata //
MBh, 1, 2, 74.2 katheyam abhinirvṛttā bhāratānāṃ mahātmanām /
MBh, 1, 50, 1.3 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 2.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 3.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 4.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 5.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 6.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 7.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 53, 10.3 prītimāṃścābhavad rājā bhārato janamejayaḥ //
MBh, 1, 56, 24.1 bhāratānāṃ mahajjanma śṛṇvatām anasūyatām /
MBh, 1, 56, 31.1 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 56, 32.9 eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata /
MBh, 1, 56, 32.42 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 57, 70.7 kṛtopanayano vyāso yājñavalkyena bhārata /
MBh, 1, 57, 99.3 tato duḥśāsanaścaiva duḥsahaścāpi bhārata /
MBh, 1, 57, 99.5 jayaḥ satyavrataścaiva purumitraśca bhārata /
MBh, 1, 58, 40.2 saṃnidhau lokapālānāṃ sarveṣām eva bhārata //
MBh, 1, 58, 42.1 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata /
MBh, 1, 59, 13.1 kadrūśca manujavyāghra dakṣakanyaiva bhārata /
MBh, 1, 59, 14.2 ye rājan nāmatastāṃste kīrtayiṣyāmi bhārata //
MBh, 1, 59, 19.1 prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata /
MBh, 1, 59, 21.1 catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata /
MBh, 1, 59, 29.2 asaṃkhyeyāḥ smṛtāsteṣāṃ putrāḥ pautrāśca bhārata //
MBh, 1, 59, 44.1 atastu bhūtānyanyāni kīrtayiṣyāmi bhārata /
MBh, 1, 60, 44.2 yaḥ sa roṣāccyuto garbhān mātur mokṣāya bhārata /
MBh, 1, 60, 63.1 prajajñe tvatha śārdūlī siṃhān vyāghrāṃśca bhārata /
MBh, 1, 60, 65.3 vimalām api bhadraṃ te amalām api bhārata /
MBh, 1, 61, 63.1 bṛhaspater bṛhatkīrter devarṣer viddhi bhārata /
MBh, 1, 61, 66.1 mahādevāntakābhyāṃ ca kāmāt krodhācca bhārata /
MBh, 1, 68, 1.10 gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata /
MBh, 1, 68, 13.47 draṣṭukāmā nṛpasutaṃ samapadyanta bhārata /
MBh, 1, 68, 17.4 tasyopabhogasaktasya strīṣu cānyāsu bhārata /
MBh, 1, 69, 37.1 taṃ viśodhya tadā rājā devadūtena bhārata /
MBh, 1, 69, 43.4 vāsobhir annapānaiśca pūjayāmāsa bhārata /
MBh, 1, 69, 49.2 apare ye ca pūrve ca bhāratā iti viśrutāḥ //
MBh, 1, 69, 51.2 teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata /
MBh, 1, 70, 2.2 tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat /
MBh, 1, 70, 34.2 yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata //
MBh, 1, 71, 21.2 ārādhayann upādhyāyaṃ devayānīṃ ca bhārata //
MBh, 1, 71, 23.2 puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārata /
MBh, 1, 71, 27.3 uvāca vacanaṃ kāle devayānyatha bhārata //
MBh, 1, 76, 6.6 gāyantyaścaiva nṛtyantyo vādayantyaśca bhārata /
MBh, 1, 78, 1.12 cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata //
MBh, 1, 80, 25.3 devayānyā ca sahitaḥ śarmiṣṭhayā ca bhārata /
MBh, 1, 88, 12.13 hotādhvaryur athodgātā brahmaṇā saha bhārata /
MBh, 1, 89, 18.2 lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata /
MBh, 1, 89, 26.2 ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata /
MBh, 1, 89, 27.3 ṣaṭ putrān so 'pyajanayat tisṛṣu strīṣu bhārata //
MBh, 1, 89, 32.4 abhyaghnan bhāratāṃścaiva sapatnānāṃ balāni ca //
MBh, 1, 89, 34.3 te pratīcīṃ parābhūtāḥ prapannā bhāratā diśam //
MBh, 1, 89, 35.3 tatrāvasan bahūn kālān bhāratā durgamāśritāḥ //
MBh, 1, 89, 37.2 arghyam abhyāharaṃstasmai te sarve bhāratāstadā /
MBh, 1, 89, 38.3 om ityevaṃ vasiṣṭho 'pi bhāratān pratyapadyata //
MBh, 1, 89, 51.8 pratīpaṃ dharmanetraṃ ca sunetraṃ caiva bhārata /
MBh, 1, 92, 44.1 jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata /
MBh, 1, 93, 42.2 dyau rājan mānuṣe loke ciraṃ vatsyati bhārata /
MBh, 1, 93, 46.1 mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ /
MBh, 1, 94, 7.2 prati bhāratagoptāraṃ samapadyanta bhūmipāḥ /
MBh, 1, 94, 33.1 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata /
MBh, 1, 94, 52.3 śarīrajena tīvreṇa dahyamāno 'pi bhārata //
MBh, 1, 94, 57.1 apatyaṃ nastvam evaikaḥ kule mahati bhārata /
MBh, 1, 94, 59.4 cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata /
MBh, 1, 94, 61.5 apatyaṃ karma vidyā ca trīṇi jyotīṃṣi bhārata /
MBh, 1, 94, 62.1 tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata /
MBh, 1, 94, 68.2 abravīccainam āsīnaṃ rājasaṃsadi bhārata /
MBh, 1, 94, 69.3 kumārikāyāḥ śulkena kiṃcid vakṣyāmi bhārata //
MBh, 1, 94, 72.2 arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata //
MBh, 1, 94, 77.2 śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata //
MBh, 1, 94, 94.2 babhūva duḥkhito rājā cirarātrāya bhārata /
MBh, 1, 96, 6.8 mithyāpratijño lokeṣu kiṃ vadiṣyati bhārata /
MBh, 1, 96, 6.11 kṣatriyāṇāṃ vacaḥ śrutvā bhīṣmaścukrodha bhārata /
MBh, 1, 96, 19.1 tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata /
MBh, 1, 96, 24.2 kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati //
MBh, 1, 96, 24.2 kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati //
MBh, 1, 97, 1.3 putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata /
MBh, 1, 97, 9.2 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 97, 11.1 rājye caivābhiṣicyasva bhāratān anuśādhi ca /
MBh, 1, 97, 22.3 ātmanaśca hitaṃ tāta priyaṃ ca mama bhārata //
MBh, 1, 99, 3.13 tvaṃ hi putra kulasyāsya jyeṣṭhaḥ śreṣṭhaśca bhārata /
MBh, 1, 99, 3.16 bāla eva gataḥ svargaṃ bhārato bharatarṣabha /
MBh, 1, 99, 3.18 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 99, 4.1 satyam etan mahābāho yathā vadasi bhārata /
MBh, 1, 99, 9.1 tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata /
MBh, 1, 99, 10.2 tamasā lokam āvṛtya naugatām eva bhārata //
MBh, 1, 99, 11.8 tatastadā mahātmā sa kanyāyāṃ mayi bhārata /
MBh, 1, 99, 12.4 mamāpi prasavo jātastatkṣaṇād eva bhārata //
MBh, 1, 100, 15.3 viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata //
MBh, 1, 103, 10.2 tato gāndhārarājasya preṣayāmāsa bhārata //
MBh, 1, 103, 12.2 ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata //
MBh, 1, 103, 16.2 tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayāmāsa bhārata /
MBh, 1, 106, 3.2 śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata //
MBh, 1, 107, 25.2 duryodhane jātamātre dikṣu sarvāsu bhārata /
MBh, 1, 107, 28.1 vākyasyaitasya nidhane dikṣu sarvāsu bhārata /
MBh, 1, 107, 31.2 tyajainam ekaṃ śāntiṃ cet kulasyecchasi bhārata /
MBh, 1, 107, 37.44 etat te kathitaṃ rājan duḥśalājanma bhārata /
MBh, 1, 108, 18.1 duḥśalāṃ samaye rājā sindhurājāya bhārata /
MBh, 1, 109, 11.1 śaśvaddharmātmanāṃ mukhye kule jātasya bhārata /
MBh, 1, 109, 21.2 asvargyam ayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata //
MBh, 1, 111, 2.2 svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata //
MBh, 1, 113, 10.13 svāgatena ca pādyena mṛduvākyaiśca bhārata /
MBh, 1, 113, 36.1 ityuktāhaṃ tadā tena pitṛveśmani bhārata /
MBh, 1, 114, 8.4 tataḥ kuntīm abhikramya śaśāsātīva bhārata /
MBh, 1, 114, 10.2 sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata /
MBh, 1, 114, 21.2 sūryeṇa saha dharmātmā paryavartata bhārata //
MBh, 1, 114, 24.3 dharmaṃ balaṃ ca niścitya yathā syād iti bhārata /
MBh, 1, 115, 28.21 gāvo hiraṇyaṃ rūpyaṃ ca preṣayāmāsa bhārata /
MBh, 1, 115, 28.28 kāśyapaḥ kṛtavān sarvam upākarma ca bhārata /
MBh, 1, 115, 28.57 dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata /
MBh, 1, 116, 22.37 nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata /
MBh, 1, 116, 22.54 nāsmadvidhā rājaputrā adhanyāḥ santi bhārata /
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 117, 23.13 eṣa duryodhanaṃ kīrtyā bhāratāṃśca vijeṣyati /
MBh, 1, 118, 6.2 vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata /
MBh, 1, 118, 27.3 cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraśca bhārata //
MBh, 1, 119, 9.2 ambike tava putrasya durnayāt kila bhāratāḥ /
MBh, 1, 119, 11.2 vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata //
MBh, 1, 119, 29.1 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 29.5 udakakrīḍanaṃ nāma kārayāmāsa bhārata //
MBh, 1, 119, 43.15 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 43.18 udakakrīḍanārthāni kārayāmāsa bhārata /
MBh, 1, 123, 5.1 tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata /
MBh, 1, 123, 62.2 na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata //
MBh, 1, 124, 1.2 kṛtāstrān dhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata /
MBh, 1, 124, 26.2 vismayotphullanayanāḥ sādhu sādhviti bhārata //
MBh, 1, 125, 26.1 tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata /
MBh, 1, 126, 13.1 atha duryodhanastatra bhrātṛbhiḥ saha bhārata /
MBh, 1, 126, 15.3 dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata /
MBh, 1, 126, 20.1 kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata /
MBh, 1, 127, 21.1 arjuneti janaḥ kaścit kaścit karṇeti bhārata /
MBh, 1, 128, 4.34 vyadhamat tānyanīkāni tatkṣaṇād eva bhārata /
MBh, 1, 128, 4.41 śrutvā tu tumulaṃ yuddhaṃ nāgarāṇāṃ ca bhārata /
MBh, 1, 128, 14.2 evam uktastu taṃ droṇo mokṣayāmāsa bhārata /
MBh, 1, 129, 4.2 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 129, 12.2 teṣāṃ śrutvā tu vākyāni paritapsyāmi bhārata /
MBh, 1, 129, 18.25 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 129, 18.48 teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhārata /
MBh, 1, 130, 1.35 yudhiṣṭhirānuraktānāṃ paritapsyāmi bhārata /
MBh, 1, 130, 12.2 tadā kuntī sahāpatyā punar eṣyati bhārata //
MBh, 1, 136, 6.1 tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata /
MBh, 1, 137, 16.57 tacca tebhyaḥ sa udakaṃ vipraṣiñcatu bhārata /
MBh, 1, 137, 16.85 bhīmasenaśca durdharṣo mādrīputrau ca bhārata //
MBh, 1, 137, 22.1 punar asmān upādāya tathaiva vraja bhārata /
MBh, 1, 138, 12.1 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata /
MBh, 1, 140, 12.2 tathā saṃjalpatastasya bhīmasenasya bhārata /
MBh, 1, 143, 16.22 tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata /
MBh, 1, 143, 37.5 tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata /
MBh, 1, 145, 9.2 bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata //
MBh, 1, 146, 36.2 evam uktastayā bhartā tāṃ samāliṅgya bhārata /
MBh, 1, 150, 1.2 kariṣya iti bhīmena pratijñāte tu bhārata /
MBh, 1, 150, 27.5 kuntī praviśya tān sarvān sāntvayāmāsa bhārata //
MBh, 1, 151, 7.1 bhīmasenastu tacchrutvā prahasann iva bhārata /
MBh, 1, 151, 14.2 savyena pāṇinā bhīmaḥ prahasann iva bhārata //
MBh, 1, 152, 4.1 tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata /
MBh, 1, 152, 5.1 tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata /
MBh, 1, 155, 4.3 pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata //
MBh, 1, 155, 43.4 sadṛśī pāṇḍuputrasya arjunasyeti bhārata /
MBh, 1, 160, 10.1 na tasyāḥ sadṛśaṃ kaṃcit triṣu lokeṣu bhārata /
MBh, 1, 163, 23.7 pauravā ājamīḍhāśca bhāratā bharatarṣabha /
MBh, 1, 165, 8.1 pādyārghyācamanīyena svāgatena ca bhārata /
MBh, 1, 166, 15.1 antardhāya tadātmānaṃ viśvāmitro 'pi bhārata /
MBh, 1, 166, 35.2 uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata //
MBh, 1, 167, 6.3 sā vipāśeti vikhyātā nadī lokeṣu bhārata /
MBh, 1, 167, 17.1 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata /
MBh, 1, 168, 3.3 vārayāmāsa tejasvī huṃkāreṇaiva bhārata //
MBh, 1, 174, 6.2 taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata //
MBh, 1, 176, 9.6 dṛḍhaṃ dhanur anāyamyaṃ kārayāmāsa bhārata /
MBh, 1, 176, 12.3 tacchrutvā pārthivāḥ sarve samīyustatra bhārata //
MBh, 1, 176, 29.34 dhṛṣṭadyumno yayāvagre hayam āruhya bhārata /
MBh, 1, 181, 24.3 parirabhyotkṣipya bāhubhyāṃ madhye bhāratasattama //
MBh, 1, 183, 5.2 pitṛṣvasuś cāpi yadupravīrāv agṛhṇatāṃ bhāratamukhyapādau //
MBh, 1, 186, 4.1 śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ /
MBh, 1, 187, 32.2 te sametya tataḥ sarve kathayanti sma bhārata /
MBh, 1, 192, 7.9 tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata /
MBh, 1, 192, 18.2 abravīt paramaprīto diṣṭyā diṣṭyeti bhārata //
MBh, 1, 195, 3.2 tathā kurūṇāṃ sarveṣām anyeṣām api bhārata //
MBh, 1, 195, 6.2 kuta eva tavāpīdaṃ bhāratasya ca kasyacit //
MBh, 1, 196, 3.2 bahulaṃ ratnam ādāya teṣām arthāya bhārata //
MBh, 1, 196, 5.2 asakṛd drupade caiva dhṛṣṭadyumne ca bhārata //
MBh, 1, 196, 12.2 vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata //
MBh, 1, 197, 6.1 dharme cānavamau rājan satyatāyāṃ ca bhārata /
MBh, 1, 197, 10.2 etaddhi paramaṃ śreyo menāte tava bhārata //
MBh, 1, 197, 17.4 hiḍimbo nihato yena bāhuyuddhena bhārata /
MBh, 1, 197, 22.1 so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata /
MBh, 1, 198, 4.2 tayā ca devarūpiṇyā kṛṣṇayā saha bhārata //
MBh, 1, 198, 7.5 sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata /
MBh, 1, 198, 10.1 dadarśa pāṇḍavāṃstatra vāsudevaṃ ca bhārata /
MBh, 1, 199, 9.20 praṇipatyābravīt kṣattā mā śoca iti bhārata /
MBh, 1, 199, 11.18 dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata /
MBh, 1, 199, 13.1 vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata /
MBh, 1, 204, 30.2 na cābhidyanta te sarve tadānyonyena bhārata /
MBh, 1, 206, 5.2 saritaḥ sāgarāṃścaiva deśān api ca bhārata //
MBh, 1, 206, 8.1 niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata /
MBh, 1, 206, 34.10 dattvā varam ajeyatvaṃ jale sarvatra bhārata /
MBh, 1, 207, 1.2 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata /
MBh, 1, 207, 5.1 avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata /
MBh, 1, 207, 7.2 mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata //
MBh, 1, 207, 10.2 abhyanujñāya kaunteyam upāvartanta bhārata //
MBh, 1, 207, 21.3 tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā //
MBh, 1, 208, 19.2 yaugapadyena taṃ vipram abhyagacchāma bhārata //
MBh, 1, 209, 14.1 tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata /
MBh, 1, 210, 2.31 tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ /
MBh, 1, 210, 12.1 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 211, 7.2 anugamyamāno gandharvair acarat tatra bhārata //
MBh, 1, 211, 16.1 athābravīt puṣkarākṣaḥ prahasann iva bhārata /
MBh, 1, 211, 17.4 abravīt puṇḍarīkākṣaṃ prahasann iva bhārata //
MBh, 1, 212, 1.34 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 212, 1.39 tatastu yādavāḥ sarve mantrayanti sma bhārata /
MBh, 1, 212, 1.188 vivāhaṃ mantrayāmāsur dvādaśe 'hani bhārata /
MBh, 1, 212, 1.189 ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata /
MBh, 1, 212, 1.198 tataḥ sarvadaśārhāṇām antardvīpe tu bhārata /
MBh, 1, 212, 1.319 yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata /
MBh, 1, 212, 5.3 mṛgayāvyapadeśena yaugapadyena bhārata //
MBh, 1, 213, 42.7 kāmbojāraṭṭabāhlīkasindhujātāṃśca bhārata /
MBh, 1, 213, 46.5 pravālānāṃ sahasraṃ ca tathānyān api bhārata /
MBh, 1, 213, 57.1 vāsudevastu pārthena tatraiva saha bhārata /
MBh, 1, 213, 57.4 vyacarad yamunākūle pārthena saha bhārata /
MBh, 1, 214, 12.3 puṣpitāni vanānīva dhānyalakṣmyā ca bhārata /
MBh, 1, 214, 17.2 āmantrya dharmarājānam anujñāpya ca bhārata /
MBh, 1, 214, 20.2 yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata /
MBh, 1, 215, 11.56 śaṃkaraḥ parayā prītyā darśayāmāsa bhārata /
MBh, 1, 216, 34.1 dahyatastasya vibabhau rūpaṃ dāvasya bhārata /
MBh, 1, 217, 9.1 jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata /
MBh, 1, 218, 10.2 dvidhā tridhā ca cicheda khagatān eva bhārata //
MBh, 1, 218, 38.2 yugāntasamarūpāṇi bhūtotsādāya bhārata //
MBh, 1, 219, 6.2 nighnaṃścarati vārṣṇeyaḥ kālavat tatra bhārata //
MBh, 1, 219, 8.1 tathā tu nighnatastasya sarvasattvāni bhārata /
MBh, 1, 219, 37.2 abhidhāvārjunetyevaṃ mayaścukrośa bhārata //
MBh, 1, 219, 38.2 pratyuvāca mayaṃ pārtho jīvayann iva bhārata /
MBh, 1, 220, 4.4 tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata //
MBh, 1, 220, 7.1 sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata /
MBh, 1, 220, 18.1 tasmin gate mahābhāge lapitāṃ prati bhārata /
MBh, 1, 224, 7.2 lapitā pratyuvācedaṃ sāsūyam iva bhārata //
MBh, 1, 224, 20.1 tato 'bhyagacchat sahasā mandapālo 'pi bhārata /
MBh, 1, 225, 4.2 evam āśvāsya putrān sa bhāryāṃ cādāya bhārata /
MBh, 2, 1, 5.3 prītipūrvam ahaṃ kiṃcit kartum icchāmi bhārata //
MBh, 2, 1, 16.3 kathayāmāsa daiteyaḥ pāṇḍuputreṣu bhārata //
MBh, 2, 2, 19.4 yudhiṣṭhiraṃ samāmantrya nivartasveti bhārata /
MBh, 2, 3, 3.2 āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata /
MBh, 2, 3, 16.1 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata /
MBh, 2, 4, 4.2 puṇyāhaghoṣastatrāsīd divaspṛg iva bhārata //
MBh, 2, 5, 1.3 mahatsu copaviṣṭeṣu gandharveṣu ca bhārata /
MBh, 2, 5, 12.2 tathā saṃdhāya karmāṇi aṣṭau bhārata sevase //
MBh, 2, 5, 64.2 tvaṃ karmasvanurūpeṣu niyojayasi bhārata //
MBh, 2, 5, 95.1 vyutpanne kaccid āḍhyasya daridrasya ca bhārata /
MBh, 2, 6, 10.2 sabhā maṇimayī rājan yatheyaṃ tava bhārata //
MBh, 2, 7, 4.2 āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata //
MBh, 2, 7, 19.2 bhago viśve ca sādhyāśca śukro manthī ca bhārata /
MBh, 2, 8, 6.4 śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata //
MBh, 2, 8, 32.1 prabhāsantī jvalantīva tejasā svena bhārata /
MBh, 2, 9, 6.1 yasyām āste sa varuṇo vāruṇyā saha bhārata /
MBh, 2, 9, 21.2 palvalāni taḍāgāni dehavantyatha bhārata //
MBh, 2, 10, 9.2 divyatānena gītāni gānti divyāni bhārata //
MBh, 2, 10, 17.2 vṛkṣavāsyaniketaśca cīravāsāśca bhārata //
MBh, 2, 11, 1.5 śakyate yā na nirdeṣṭum evaṃrūpeti bhārata //
MBh, 2, 11, 9.1 na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata /
MBh, 2, 11, 16.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhārata /
MBh, 2, 11, 16.4 bhāṣyāṇi tarkayuktāni dehavanti ca bhārata /
MBh, 2, 11, 16.11 āyurvedastathāṣṭāṅgo dehavāṃstatra bhārata /
MBh, 2, 11, 22.1 maruto viśvakarmā ca vasavaścaiva bhārata /
MBh, 2, 11, 27.2 ardhamāsāśca māsāśca ṛtavaḥ ṣaṭ ca bhārata //
MBh, 2, 11, 30.5 vairājāśca mahābhāgā agniṣvāttāśca bhārata /
MBh, 2, 11, 39.1 tathā tair upayātaiśca pratiyātaiśca bhārata /
MBh, 2, 11, 62.2 yajante te mahendreṇa modante saha bhārata //
MBh, 2, 11, 66.2 rājasūyaṃ kratuśreṣṭham āharasveti bhārata /
MBh, 2, 11, 73.2 rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa bhārata //
MBh, 2, 12, 1.3 cintayan rājasūyāptiṃ na lebhe śarma bhārata //
MBh, 2, 12, 17.9 punaḥ punar mano dadhre rājasūyāya bhārata //
MBh, 2, 12, 23.3 sarvaistair niścitamatiḥ kāla ityeva bhārata //
MBh, 2, 13, 1.3 jānatastveva te sarvaṃ kiṃcid vakṣyāmi bhārata //
MBh, 2, 13, 14.2 sa vācā praṇatastasya karmaṇā caiva bhārata //
MBh, 2, 13, 40.1 hato haṃsa iti proktam atha kenāpi bhārata /
MBh, 2, 13, 60.2 kṣatre samrājam ātmānaṃ kartum arhasi bhārata /
MBh, 2, 17, 10.1 pādyārghyācamanīyaistam arcayāmāsa bhārata /
MBh, 2, 17, 23.1 tapovanasthe pitari mātṛbhyāṃ saha bhārata /
MBh, 2, 17, 24.7 bhrāmayitvā śataguṇam ekonaṃ yena bhārata /
MBh, 2, 17, 25.5 tato vairaṃ vinirbaddhaṃ mayā tasya ca bhārata //
MBh, 2, 19, 21.2 yuyutsavaḥ praviviśur jarāsaṃdhena bhārata //
MBh, 2, 19, 31.2 apyardharātre nṛpatiḥ pratyudgacchati bhārata //
MBh, 2, 22, 20.2 adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata //
MBh, 2, 22, 46.2 punaḥ svanagaraṃ prāptāvakṣatāviti bhārata //
MBh, 2, 22, 52.2 dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata //
MBh, 2, 22, 57.1 saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata /
MBh, 2, 25, 1.2 sa śvetaparvataṃ vīraḥ samatikramya bhārata /
MBh, 2, 25, 13.2 tad bravīhi kariṣyāmo vacanāt tava bhārata //
MBh, 2, 27, 18.1 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata /
MBh, 2, 28, 8.1 cakre tatra sa saṃgrāmaṃ saha bhojena bhārata /
MBh, 2, 28, 31.1 pramukhe sarvasainyasya bhītodvignasya bhārata /
MBh, 2, 30, 43.2 dīkṣayāṃcakrire viprā rājasūyāya bhārata //
MBh, 2, 30, 51.1 gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata /
MBh, 2, 31, 4.1 digbhyaḥ sarve samāpetuḥ pārthivāstatra bhārata /
MBh, 2, 31, 14.1 śiśupālo mahāvīryaḥ saha putreṇa bhārata /
MBh, 2, 33, 22.2 kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata //
MBh, 2, 33, 27.2 tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata /
MBh, 2, 34, 11.2 kiṃ rājabhir ihānītair avamānāya bhārata //
MBh, 2, 37, 11.2 yad asya śiśupālasthaṃ tejastiṣṭhati bhārata //
MBh, 2, 37, 15.2 bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayāmāsa bhārata //
MBh, 2, 38, 39.2 bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata //
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 39, 14.1 tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata /
MBh, 2, 41, 18.1 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata /
MBh, 2, 44, 9.1 yaccāsahāyatāṃ rājann uktavān asi bhārata /
MBh, 2, 45, 14.1 saṃtoṣo vai śriyaṃ hanti abhimānaśca bhārata /
MBh, 2, 45, 31.1 muhur muhuḥ praṇadatastasya śaṅkhasya bhārata /
MBh, 2, 45, 37.1 aham akṣeṣvabhijñātaḥ pṛthivyām api bhārata /
MBh, 2, 46, 24.2 nādṛśyata paraḥ prānto nāparastatra bhārata //
MBh, 2, 46, 26.2 apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata //
MBh, 2, 46, 28.2 sapatnenāvahāso hi sa māṃ dahati bhārata //
MBh, 2, 47, 1.2 yanmayā pāṇḍavānāṃ tu dṛṣṭaṃ tacchṛṇu bhārata /
MBh, 2, 47, 2.2 phalato bhūmito vāpi pratipadyasva bhārata //
MBh, 2, 48, 35.1 bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata /
MBh, 2, 48, 42.1 dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata /
MBh, 2, 49, 4.1 ājahrustatra satkṛtya svayam udyamya bhārata /
MBh, 2, 49, 20.2 śatānyanaḍuhāṃ pañca dvijamukhyeṣu bhārata //
MBh, 2, 49, 23.2 kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata //
MBh, 2, 49, 24.2 kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata //
MBh, 2, 50, 25.1 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata /
MBh, 2, 51, 3.1 glahān dhanūṃṣi me viddhi śarān akṣāṃśca bhārata /
MBh, 2, 53, 18.2 nātīvaprītamanasaste 'nvavartanta bhārata //
MBh, 2, 55, 2.2 duryodhano bhāratānāṃ kulaghnaḥ so 'yaṃ yukto bhavitā kālahetuḥ //
MBh, 2, 55, 17.1 samavetān hi kaḥ pārthān pratiyudhyeta bhārata /
MBh, 2, 56, 10.2 yataḥ prāptaḥ śakunistatra yātu māyāyodhī bhārata pārvatīyaḥ //
MBh, 2, 57, 11.2 bhasmāpi na sa vindeta śiṣṭaṃ kvacana bhārata //
MBh, 2, 58, 38.2 evam ukte tu vacane dharmarājena bhārata /
MBh, 2, 59, 4.1 na hi dāsītvam āpannā kṛṣṇā bhavati bhārata /
MBh, 2, 60, 7.3 kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata /
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 61, 39.1 tacchrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata /
MBh, 2, 61, 46.1 asya pāpasya durjāter bhāratāpasadasya ca /
MBh, 2, 63, 30.2 lālito dāsaputratvaṃ paśyannaśyeddhi bhārata //
MBh, 2, 64, 8.3 bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ //
MBh, 2, 64, 10.3 atha niṣkramya rājendra samūlān kṛndhi bhārata //
MBh, 2, 64, 11.1 kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata /
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 65, 1.3 nityaṃ hi sthātum icchāmastava bhārata śāsane //
MBh, 2, 65, 5.1 yato buddhistataḥ śāntiḥ praśamaṃ gaccha bhārata /
MBh, 2, 65, 11.2 upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata //
MBh, 2, 66, 30.1 vyanadajjātamātro hi gomāyur iva bhārata /
MBh, 2, 66, 32.2 śame dhṛtān punaḥ pārthān kopayet ko nu bhārata //
MBh, 2, 67, 2.2 ehi pāṇḍava dīvyeti pitā tvām āha bhārata //
MBh, 2, 67, 13.2 akṣān uptvā punardyūtam ehi dīvyasva bhārata //
MBh, 2, 67, 20.2 samutkṣepeṇa caikena vanavāsāya bhārata //
MBh, 2, 69, 11.1 eṣa vai sarvakalyāṇaḥ samādhistava bhārata /
MBh, 2, 69, 20.1 āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata /
MBh, 2, 71, 10.1 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata /
MBh, 2, 71, 15.1 asaktāḥ sikatāstasya yathā saṃprati bhārata /
MBh, 2, 71, 16.1 na me kaścid vijānīyānmukham adyeti bhārata /
MBh, 2, 71, 21.2 sāmāni gāyan yāmyāni purato yāti bhārata //
MBh, 2, 71, 22.1 hateṣu bhārateṣvājau kurūṇāṃ guravastadā /
MBh, 2, 71, 28.2 bhāratānām abhāvāya rājan durmantrite tava //
MBh, 2, 71, 33.2 duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān //
MBh, 2, 71, 38.2 putrārtham ayajat krodhād vadhāya mama bhārata //
MBh, 2, 72, 19.1 bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ /
MBh, 3, 37, 3.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 37, 23.1 bhīṣmāddroṇāt kṛpāt karṇād droṇaputrācca bhārata /
MBh, 3, 38, 4.1 bhīṣme droṇe kṛpe karṇe droṇaputre ca bhārata /
MBh, 3, 40, 50.2 phalguno gātrasaṃruddho devadevena bhārata //
MBh, 3, 42, 2.2 mayā sākṣān mahādevo dṛṣṭa ity eva bhārata //
MBh, 3, 49, 21.1 tathā bhārata dharmeṣu dharmajñair iha dṛśyate /
MBh, 3, 50, 6.2 tam abhyagacchad brahmarṣir damano nāma bhārata //
MBh, 3, 51, 1.2 damayantī tu tacchrutvā vaco haṃsasya bhārata /
MBh, 3, 54, 10.1 tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata /
MBh, 3, 54, 13.2 śrutāni devaliṅgāni cintayāmāsa bhārata //
MBh, 3, 54, 22.1 manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata /
MBh, 3, 54, 25.1 sā samīkṣya tato devān puṇyaślokaṃ ca bhārata /
MBh, 3, 54, 25.2 naiṣadhaṃ varayāmāsa bhaimī dharmeṇa bhārata //
MBh, 3, 54, 27.2 devair maharṣibhiś caiva sādhu sādhviti bhārata /
MBh, 3, 62, 42.2 uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata //
MBh, 3, 85, 4.1 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata /
MBh, 3, 87, 13.1 pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata /
MBh, 3, 97, 23.2 jvalann iva prabhāvena dṛḍhasyur nāma bhārata /
MBh, 3, 122, 6.2 ekaiva ca sutā śubhrā sukanyā nāma bhārata //
MBh, 3, 167, 19.2 dayitaṃ devarājasya mādhavaṃ nāma bhārata //
MBh, 3, 196, 18.1 āśaṃsate ca putreṣu pitā mātā ca bhārata /
MBh, 3, 197, 1.3 tapasvī dharmaśīlaś ca kauśiko nāma bhārata //
MBh, 3, 202, 1.2 evam uktaḥ sa vipras tu dharmavyādhena bhārata /
MBh, 3, 203, 1.2 evaṃ tu sūkṣme kathite dharmavyādhena bhārata /
MBh, 3, 207, 18.2 upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata //
MBh, 3, 209, 17.2 sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata //
MBh, 3, 210, 4.2 tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata //
MBh, 3, 212, 23.2 veṇṇā praveṇī bhīmā ca medrathā caiva bhārata //
MBh, 3, 226, 2.1 pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata /
MBh, 3, 228, 1.3 pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata //
MBh, 3, 228, 17.2 na svayaṃ tatra gamanaṃ rocaye tava bhārata //
MBh, 3, 228, 18.3 tena dvādaśa varṣāṇi vastavyānīti bhārata //
MBh, 3, 229, 12.1 gorasān upayuñjāna upabhogāṃś ca bhārata /
MBh, 3, 229, 16.2 ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata //
MBh, 3, 230, 2.2 amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata //
MBh, 3, 230, 9.1 anujñātās tu gandharvāś citrasenena bhārata /
MBh, 3, 230, 23.1 ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata /
MBh, 3, 232, 18.2 vaitāne karmaṇi tate vartamāne ca bhārata //
MBh, 3, 233, 2.1 abhedyāni tataḥ sarve samanahyanta bhārata /
MBh, 3, 233, 9.2 krameṇa mṛdunā yuddham upakrāmanta bhārata //
MBh, 3, 233, 16.1 tenaikena yathādiṣṭaṃ tathā vartāma bhārata /
MBh, 3, 233, 21.2 babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 3, 235, 21.2 na hi sāhasakartāraḥ sukham edhanti bhārata //
MBh, 3, 236, 12.2 idaṃ tvatyadbhutaṃ manye yad yuṣmān iha bhārata //
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 238, 21.3 duḥśāsana nibodhedaṃ vacanaṃ mama bhārata //
MBh, 3, 238, 32.2 pādau saṃgṛhya mānārhau bhrātur jyeṣṭhasya bhārata //
MBh, 3, 239, 14.2 yā gatis tava rājendra sāsmākam api bhārata /
MBh, 3, 240, 26.1 sthirāṃ kṛtvā buddhim asya priyāṇyuktvā ca bhārata /
MBh, 3, 240, 29.2 svapnabhūtam idaṃ sarvam acintayata bhārata /
MBh, 3, 241, 14.2 kathaṃ nu sukṛtaṃ ca syānmantrayāmāsa bhārata //
MBh, 3, 241, 30.2 yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata //
MBh, 3, 241, 33.2 asmākaṃ rocate caiva śreyaś ca tava bhārata /
MBh, 3, 242, 2.1 sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata /
MBh, 3, 243, 13.1 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata /
MBh, 3, 243, 17.3 te 'pi sarve maheṣvāsā jagmur veśmāni bhārata //
MBh, 3, 245, 16.2 nāsādhyaṃ tapasaḥ kiṃcid iti budhyasva bhārata //
MBh, 3, 251, 1.2 athāsīneṣu sarveṣu teṣu rājasu bhārata /
MBh, 3, 261, 8.1 abhiṣekāya rāmasya yauvarājyena bhārata /
MBh, 3, 263, 26.2 viṣādam agamat sadyaḥ saumitrir atha bhārata //
MBh, 3, 266, 31.2 agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata //
MBh, 3, 274, 8.1 kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata /
MBh, 3, 278, 1.3 upaviṣṭaḥ sabhāmadhye kathāyogena bhārata //
MBh, 3, 279, 22.2 kālas tapasyatāṃ kaścid aticakrāma bhārata //
MBh, 3, 284, 8.2 kṛpayā parayāviṣṭaḥ putrasnehācca bhārata //
MBh, 3, 289, 10.1 tāṃ prabhāte ca sāye ca pitā papraccha bhārata /
MBh, 3, 295, 4.2 nyavasan pāṇḍavās tatra kṛṣṇayā saha bhārata //
MBh, 3, 296, 4.2 śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata /
MBh, 3, 296, 26.2 tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata //
MBh, 3, 296, 33.1 ciraṃ gatās toyahetor na cāgacchanti bhārata /
MBh, 3, 298, 17.2 na vo vijñāsyate kaścit triṣu lokeṣu bhārata //
MBh, 3, 299, 27.2 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata //
MBh, 4, 1, 1.12 tāraṇaṃ sarvalokeṣu tena bhārata ucyate /
MBh, 4, 1, 2.74 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata /
MBh, 4, 1, 5.2 saṃnivartyānujān sarvān iti hovāca bhārata //
MBh, 4, 1, 15.2 kurvantastasya karmāṇi vihariṣyāma bhārata //
MBh, 4, 2, 3.3 amānuṣāṇi kurvāṇaṃ tāni karmāṇi bhārata /
MBh, 4, 2, 16.1 so 'yam indrād anavaro vāsudevācca bhārata /
MBh, 4, 2, 20.29 so 'yam indrād anavamo vāsudevācca bhārata /
MBh, 4, 2, 21.5 tacchāpaṃ prerayan rājan vihariṣyāmi bhārata /
MBh, 4, 2, 26.2 uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata /
MBh, 4, 3, 16.2 sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata /
MBh, 4, 3, 17.3 uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata /
MBh, 4, 5, 7.2 dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata /
MBh, 4, 5, 14.2 evam atra yathājoṣaṃ vihariṣyāma bhārata /
MBh, 4, 15, 8.2 sa kīcakam apovāha vātavegena bhārata //
MBh, 4, 17, 2.2 sabhāyāṃ pārṣado madhye tanmāṃ dahati bhārata //
MBh, 4, 17, 6.1 evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata /
MBh, 4, 17, 7.1 yo 'yaṃ rājño virāṭasya kīcako nāma bhārata /
MBh, 4, 17, 28.2 tam upāsīnam adyānyaṃ paśya bhārata bhāratam //
MBh, 4, 17, 28.2 tam upāsīnam adyānyaṃ paśya bhārata bhāratam //
MBh, 4, 18, 1.2 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata /
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 18, 35.1 ataḥ prativiśiṣṭāni duḥkhānyanyāni bhārata /
MBh, 4, 19, 11.1 kurūn paribhavan sarvān pāñcālān api bhārata /
MBh, 4, 20, 31.2 kīcako rājavāllabhyācchokakṛnmama bhārata //
MBh, 4, 20, 32.2 yo nimittam anarthānāṃ bahūnāṃ mama bhārata //
MBh, 4, 21, 29.1 aśru duḥkhābhibhūtāyā mama mārjasva bhārata /
MBh, 4, 22, 28.1 pañcādhikaṃ śataṃ tacca nihataṃ tatra bhārata /
MBh, 4, 22, 30.2 vismayaṃ paramaṃ gatvā nocuḥ kiṃcana bhārata //
MBh, 4, 24, 20.1 sa hataḥ patitaḥ śete gandharvair niśi bhārata /
MBh, 4, 25, 8.1 athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata /
MBh, 4, 27, 2.2 hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati //
MBh, 4, 27, 8.1 tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata /
MBh, 4, 28, 10.1 uccāvacaṃ balaṃ jñātvā madhyasthaṃ cāpi bhārata /
MBh, 4, 30, 3.1 tatastrayodaśasyānte tasya varṣasya bhārata /
MBh, 4, 32, 1.2 tamasābhiplute loke rajasā caiva bhārata /
MBh, 4, 32, 18.3 janāḥ samavabudhyeran bhīmo 'yam iti bhārata //
MBh, 4, 36, 36.3 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata //
MBh, 4, 46, 13.2 tato duryodhano droṇaṃ kṣamayāmāsa bhārata /
MBh, 4, 49, 7.2 pratyudyayur bhāratam āpatantaṃ mahārathāḥ karṇam abhīpsamānāḥ //
MBh, 4, 57, 1.3 arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata //
MBh, 4, 57, 16.2 arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata //
MBh, 4, 59, 39.2 pūjayāmāsa divyena puṣpavarṣeṇa bhārata //
MBh, 4, 66, 29.2 yuktaścāvāṃ hi saṃbandho matsyabhāratasattamau //
MBh, 4, 67, 13.1 tato mitreṣu sarveṣu vāsudeve ca bhārata /
MBh, 5, 1, 11.2 pāṇḍoḥ sutaistad vratam ugrarūpaṃ varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ //
MBh, 5, 8, 6.2 upāyāntam abhidrutya svayam ānarca bhārata //
MBh, 5, 8, 21.2 duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata //
MBh, 5, 8, 24.2 tacca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata //
MBh, 5, 8, 37.2 anubhūtaṃ mahad duḥkhaṃ devarājena bhārata //
MBh, 5, 9, 2.3 sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata //
MBh, 5, 9, 51.3 amantrayanta te sarve munibhiḥ saha bhārata //
MBh, 5, 12, 10.2 ityuktvā te tadā devā ṛṣibhiḥ saha bhārata /
MBh, 5, 14, 8.1 tatra divyāni padmāni pañcavarṇāni bhārata /
MBh, 5, 18, 12.1 evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata /
MBh, 5, 19, 28.2 rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata //
MBh, 5, 19, 30.1 ahicchatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata /
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 23, 5.2 manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ //
MBh, 5, 23, 7.1 cirād idaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta /
MBh, 5, 23, 14.1 striyo vṛddhā bhāratānāṃ jananyo mahānasyo dāsabhāryāśca sūta /
MBh, 5, 26, 28.2 indraprasthe bhavatu mamaiva rājyaṃ suyodhano yacchatu bhāratāgryaḥ //
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 30, 47.2 dadasva vā śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra //
MBh, 5, 31, 8.1 tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham /
MBh, 5, 32, 11.2 sukhapriye dharmahīne na pārtho 'nurudhyate bhārata tasya viddhi //
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 32, 27.1 sa tvā garhe bhāratānāṃ virodhād anto nūnaṃ bhavitāyaṃ prajānām /
MBh, 5, 33, 78.1 aṣṭāvimāni harṣasya navanītāni bhārata /
MBh, 5, 34, 6.1 mithyopetāni karmāṇi sidhyeyur yāni bhārata /
MBh, 5, 34, 70.2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MBh, 5, 34, 80.1 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata /
MBh, 5, 35, 64.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 5, 36, 27.1 brāhmaṇānāṃ paribhavāt parivādācca bhārata /
MBh, 5, 37, 11.2 vṛṣalīpatir dvijo yaśca pānapaścaiva bhārata //
MBh, 5, 37, 51.1 yena tvetāni sarvāṇi saṃgṛhītāni bhārata /
MBh, 5, 37, 55.1 sarpaścāgniśca siṃhaśca kulaputraśca bhārata /
MBh, 5, 38, 18.1 nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum /
MBh, 5, 38, 31.1 vidyāśīlavayovṛddhān buddhivṛddhāṃśca bhārata /
MBh, 5, 38, 38.1 yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata /
MBh, 5, 38, 41.1 prayojaneṣu ye saktā na viśeṣeṣu bhārata /
MBh, 5, 38, 43.2 āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat //
MBh, 5, 39, 2.3 labhate buddhyavajñānam avamānaṃ ca bhārata //
MBh, 5, 39, 4.2 priye śubhāni karmāṇi dveṣye pāpāni bhārata //
MBh, 5, 40, 10.2 devabrāhmaṇapūjārtham atithīnāṃ ca bhārata //
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 41, 2.3 sanatsujātaḥ provāca mṛtyur nāstīti bhārata //
MBh, 5, 41, 8.3 sa ca taccintitaṃ jñātvā darśayāmāsa bhārata //
MBh, 5, 43, 21.2 indriyebhyaśca pañcabhyo manasaścaiva bhārata /
MBh, 5, 44, 5.1 śarīram etau kurutaḥ pitā mātā ca bhārata /
MBh, 5, 45, 26.1 pitāmaho 'smi sthaviraḥ pitā putraśca bhārata /
MBh, 5, 46, 12.1 āsanastheṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 48, 1.2 samaveteṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 53, 1.2 evam etanmahārāja yathā vadasi bhārata /
MBh, 5, 53, 19.2 yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata /
MBh, 5, 54, 5.2 kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata //
MBh, 5, 54, 17.1 tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiśca bhārata /
MBh, 5, 54, 20.2 mṛte pitaryabhikruddho rathenaikena bhārata //
MBh, 5, 54, 30.2 tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata //
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 54, 46.1 pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata /
MBh, 5, 54, 51.2 anujñātaśca rāmeṇa matsamo 'sīti bhārata //
MBh, 5, 54, 54.1 ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata /
MBh, 5, 54, 57.1 bhīmasene ca nihate ko 'nyo yudhyeta bhārata /
MBh, 5, 54, 65.1 etat sarvaṃ samājñāya balāgryaṃ mama bhārata /
MBh, 5, 54, 66.2 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 56, 20.2 dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata //
MBh, 5, 56, 41.1 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata /
MBh, 5, 56, 47.2 dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata /
MBh, 5, 58, 2.3 ūcatuścāpi yad vīrau tat te vakṣyāmi bhārata //
MBh, 5, 59, 21.1 ityevaṃ cintayan kṛtsnam ahorātrāṇi bhārata /
MBh, 5, 60, 3.1 akāmadveṣasaṃyogād drohāl lobhācca bhārata /
MBh, 5, 60, 7.2 daiveṣvapekṣakā hyete śaśvad bhāveṣu bhārata //
MBh, 5, 60, 10.2 mamāpyanupamaṃ bhūyo devebhyo viddhi bhārata //
MBh, 5, 60, 29.1 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 63, 13.2 sarve dharmavido hyete tulyasnehāśca bhārata //
MBh, 5, 68, 4.1 maunād dhyānācca yogācca viddhi bhārata mādhavam /
MBh, 5, 69, 2.1 īrayantaṃ bhāratīṃ bhāratānām abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām /
MBh, 5, 70, 5.3 kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata //
MBh, 5, 70, 90.1 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho /
MBh, 5, 71, 13.2 vadhyāste sarvalokasya kiṃ punastava bhārata //
MBh, 5, 71, 33.2 niśāmya vinivartiṣye jayāya tava bhārata //
MBh, 5, 72, 10.1 duryodhanasya krodhena bhāratā madhusūdana /
MBh, 5, 73, 22.1 sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 77, 10.2 uktaṃ prayojanaṃ tatra dharmarājena bhārata //
MBh, 5, 77, 12.1 mama cāpi sa vadhyo vai jagataścāpi bhārata /
MBh, 5, 81, 3.2 śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan //
MBh, 5, 82, 11.1 yatra yatra tu vārṣṇeyo vartate pathi bhārata /
MBh, 5, 82, 17.1 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ /
MBh, 5, 85, 1.3 saṃbhāvitaśca lokasya saṃmataścāsi bhārata //
MBh, 5, 89, 18.2 kṛtārthaṃ māṃ sahāmātyastvam arciṣyasi bhārata //
MBh, 5, 92, 46.1 teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata /
MBh, 5, 93, 3.1 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata /
MBh, 5, 93, 6.1 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata /
MBh, 5, 93, 12.1 śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata /
MBh, 5, 93, 26.1 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata /
MBh, 5, 93, 45.2 guror garīyasī vṛttir yā ca śiṣyasya bhārata //
MBh, 5, 93, 59.1 ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata /
MBh, 5, 94, 22.3 punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata /
MBh, 5, 94, 43.2 āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ //
MBh, 5, 103, 1.3 āyuḥpradānaṃ śakreṇa kṛtaṃ nāgasya bhārata //
MBh, 5, 104, 9.1 saptarṣīṇām anyatamaṃ veṣam āsthāya bhārata /
MBh, 5, 122, 2.2 evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata /
MBh, 5, 122, 6.2 samarthaṃ te viśeṣeṇa sānubandhasya bhārata //
MBh, 5, 122, 11.1 anekaśastvannimittam ayaśasyaṃ ca bhārata /
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 122, 26.2 parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata //
MBh, 5, 122, 40.1 tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata /
MBh, 5, 122, 41.2 chidyate hyātataṃ sarvaṃ pramāṇaṃ paśya bhārata //
MBh, 5, 122, 44.2 eteṣvaiśvaryam ādhāya bhūtim icchasi bhārata //
MBh, 5, 122, 45.2 vikrame cāpyaparyāptāḥ pāṇḍavān prati bhārata //
MBh, 5, 123, 15.2 yadi nādāsyase tāta paścāt tapsyasi bhārata //
MBh, 5, 123, 25.2 cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam //
MBh, 5, 126, 4.2 tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata //
MBh, 5, 126, 35.2 bhavatām ānukūlyena yadi roceta bhāratāḥ //
MBh, 5, 126, 39.2 sambhūya sukham edhante bhāratāndhakavṛṣṇayaḥ //
MBh, 5, 126, 41.1 dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata /
MBh, 5, 127, 43.2 suhṛdāṃ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata //
MBh, 5, 128, 27.1 adyaiva hyaham etāṃśca ye caitān anu bhārata /
MBh, 5, 128, 28.1 idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata /
MBh, 5, 128, 29.2 ahaṃ tu sarvān samayān anujānāmi bhārata //
MBh, 5, 130, 11.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 5, 138, 5.2 yānyabravīd ameyātmā tāni me śṛṇu bhārata //
MBh, 5, 142, 12.2 bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param //
MBh, 5, 147, 29.2 jyeṣṭhaḥ prabhraṃśito rājyāddhīnāṅga iti bhārata //
MBh, 5, 148, 6.2 gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata /
MBh, 5, 148, 10.1 adbhutāni ca ghorāṇi dāruṇāni ca bhārata /
MBh, 5, 149, 41.2 kṛto yatno mahāṃstatra śamaḥ syād iti bhārata /
MBh, 5, 149, 74.1 khānayāmāsa parikhāṃ keśavastatra bhārata /
MBh, 5, 149, 83.1 niviṣṭān pāṇḍavāṃstatra jñātvā mitrāṇi bhārata /
MBh, 5, 150, 24.2 nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam //
MBh, 5, 151, 16.2 abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata //
MBh, 5, 152, 1.3 vyabhajat tānyanīkāni daśa caikaṃ ca bhārata //
MBh, 5, 152, 30.1 divase divase teṣāṃ prativelaṃ ca bhārata /
MBh, 5, 153, 16.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 5, 154, 1.3 pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām //
MBh, 5, 154, 30.2 tathā hyabhiniveśo 'yaṃ vāsudevasya bhārata //
MBh, 5, 155, 38.2 śuśubhe tārakācitrā dyauścandreṇeva bhārata //
MBh, 5, 157, 1.3 duryodhano mahārāja karṇena saha bhārata //
MBh, 5, 163, 12.2 diśo vijayatā rājañ śvetavāhena bhārata //
MBh, 5, 164, 11.2 eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati //
MBh, 5, 165, 19.1 eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata /
MBh, 5, 167, 7.1 pāṇḍavaiḥ saha rājendra tava senāsu bhārata /
MBh, 5, 167, 14.1 lokavīrau maheṣvāsau tyaktātmānau ca bhārata /
MBh, 5, 168, 1.3 śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata //
MBh, 5, 168, 2.2 paraṃ yaśo viprathayaṃstava senāsu bhārata //
MBh, 5, 168, 4.1 dhṛṣṭadyumnaśca senānīḥ sarvasenāsu bhārata /
MBh, 5, 168, 9.1 eṣa cedipatiḥ śūraḥ saha putreṇa bhārata /
MBh, 5, 168, 18.1 vyāghradattaśca rājendra candrasenaśca bhārata /
MBh, 5, 169, 1.3 yotsyate 'maravat saṃkhye parasainyeṣu bhārata //
MBh, 5, 169, 15.2 sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata //
MBh, 5, 169, 20.2 kanyā bhūtvā pumāñ jāto na yotsye tena bhārata //
MBh, 5, 170, 22.1 ato 'haṃ tāśca kanyā vai bhrātur arthāya bhārata /
MBh, 5, 172, 5.1 gaccha bhadre punastatra sakāśaṃ bhāratasya vai /
MBh, 5, 173, 1.2 sā niṣkramantī nagarāccintayāmāsa bhārata /
MBh, 5, 173, 10.1 ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata /
MBh, 5, 174, 17.1 ambāyāstāṃ kathāṃ śrutvā kāśirājñaśca bhārata /
MBh, 5, 175, 19.2 ājagāma viśuddhātmā kanyābhiḥ saha bhārata //
MBh, 5, 176, 20.2 sṛñjayaśca sa rājarṣir jāmadagnyaśca bhārata //
MBh, 5, 176, 41.1 eṣa me hriyamāṇāyā bhāratena tadā vibho /
MBh, 5, 177, 23.2 kurukṣetraṃ mahārāja kanyayā saha bhārata //
MBh, 5, 178, 7.1 pratyākhyātā hi śālvena tvayā nīteti bhārata /
MBh, 5, 178, 7.2 tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata //
MBh, 5, 179, 1.2 tato mām abravīd rāmaḥ prahasann iva bhārata /
MBh, 5, 180, 19.1 tato yuddhaṃ samabhavanmama tasya ca bhārata /
MBh, 5, 180, 22.1 namaskṛtya ca devebhyo brāhmaṇebhyaśca bhārata /
MBh, 5, 180, 38.2 tato na prāharaṃ bhūyo jāmadagnyāya bhārata //
MBh, 5, 181, 5.1 abhivādya tathaivāhaṃ ratham āruhya bhārata /
MBh, 5, 181, 11.2 pratyājaghne ca tad rāmo guhyakāstreṇa bhārata //
MBh, 5, 181, 16.3 akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata //
MBh, 5, 181, 24.2 jagad bhārata saṃvignaṃ yathārkapatane 'bhavat //
MBh, 5, 182, 3.1 tānyahaṃ tatpratīghātair astrair astrāṇi bhārata /
MBh, 5, 182, 7.2 tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum //
MBh, 5, 183, 18.2 ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata //
MBh, 5, 184, 12.1 prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata /
MBh, 5, 185, 1.2 tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata /
MBh, 5, 185, 2.1 tataḥ samabhavad yuddhaṃ mama tasya ca bhārata /
MBh, 5, 185, 3.2 nyavārayam ahaṃ taṃ ca śarajālena bhārata //
MBh, 5, 185, 6.2 sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata //
MBh, 5, 185, 17.2 asamprāpyaiva rāmaṃ ca māṃ ca bhāratasattama //
MBh, 5, 185, 19.1 ṛṣayaśca sagandharvā devatāścaiva bhārata /
MBh, 5, 185, 22.2 idam antaram ityeva yoktukāmo 'smi bhārata //
MBh, 5, 187, 11.2 yathāgataṃ yayau rāmo mām upāmantrya bhārata //
MBh, 5, 187, 39.1 sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata /
MBh, 5, 191, 5.2 abhiyāne matiṃ cakre drupadaṃ prati bhārata //
MBh, 5, 192, 7.1 svabhāvaguptaṃ nagaram āpatkāle tu bhārata /
MBh, 5, 192, 26.2 tasmai yakṣapradhānāya sthūṇākarṇāya bhārata //
MBh, 5, 193, 53.2 evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata /
MBh, 5, 194, 13.2 kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata //
MBh, 5, 194, 14.2 śatasāhasraghātīni hanyāṃ māsena bhārata //
MBh, 5, 196, 12.1 duryodhanastu śibiraṃ kārayāmāsa bhārata /
MBh, 5, 197, 1.3 dhṛṣṭadyumnamukhān vīrāṃś codayāmāsa bhārata //
MBh, 5, 197, 19.2 tathā rathasahasrāṇi padātīnāṃ ca bhārata /
MBh, 6, 1, 29.2 aśvenāśvī padātiśca padātenaiva bhārata //
MBh, 6, 2, 5.1 teṣu kālaparīteṣu vinaśyatsu ca bhārata /
MBh, 6, 2, 30.2 āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata //
MBh, 6, 3, 43.2 yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata //
MBh, 6, 4, 21.1 hṛṣṭā vācastathā sattvaṃ yodhānāṃ yatra bhārata /
MBh, 6, 4, 34.2 dṛṣṭvā suparṇopacitiṃ mahatīm api bhārata //
MBh, 6, 4, 35.1 na bāhulyena senāyā jayo bhavati bhārata /
MBh, 6, 7, 5.1 tatra puṇyā janapadāstāni varṣāṇi bhārata /
MBh, 6, 7, 11.2 bhadrāśvaḥ ketumālaśca jambūdvīpaśca bhārata /
MBh, 6, 7, 30.1 āyur daśa sahasrāṇi varṣāṇāṃ tatra bhārata /
MBh, 6, 7, 38.1 samanvitāni bhūtāni teṣu varṣeṣu bhārata /
MBh, 6, 10, 5.1 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam /
MBh, 6, 10, 8.2 sarveṣām eva rājendra priyaṃ bhārata bhāratam //
MBh, 6, 10, 32.1 brahmāṇīṃ ca mahāgaurīṃ durgām api ca bhārata /
MBh, 6, 10, 34.2 kumārīm ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata //
MBh, 6, 10, 41.1 jaṭharāḥ kukkuśāścaiva sudāśārṇāśca bhārata /
MBh, 6, 11, 12.2 lubdhāścānṛtakāścaiva puṣye jāyanti bhārata //
MBh, 6, 11, 13.2 puṣye bhavanti martyānāṃ rāgo lobhaśca bhārata //
MBh, 6, 12, 20.1 śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata /
MBh, 6, 12, 27.2 dhārmikāśca prajā rājaṃś catvāro 'tīva bhārata //
MBh, 6, 13, 28.1 eko janapado rājan dvīpeṣveteṣu bhārata /
MBh, 6, 13, 44.3 etat pramāṇam arkasya nirdiṣṭam iha bhārata //
MBh, 6, 14, 13.2 tava durmantrite rājan yathā nārhaḥ sa bhārata //
MBh, 6, 15, 15.2 mama durmantritenāsau yathā nārhaḥ sa bhārataḥ //
MBh, 6, 16, 10.2 bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam //
MBh, 6, 16, 22.1 śaṅkhadundubhinirghoṣaiḥ siṃhanādaiśca bhārata /
MBh, 6, 16, 44.1 ekādaśaitāḥ śrījuṣṭā vāhinyastava bhārata /
MBh, 6, 18, 7.1 sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata /
MBh, 6, 18, 18.1 akṣauhiṇyo daśaikā ca tava putrasya bhārata /
MBh, 6, 20, 4.1 ubhe sene bṛhatī bhīmarūpe tathaivobhe bhārata durviṣahye /
MBh, 6, 20, 16.1 sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata /
MBh, 6, 20, 17.2 evaṃ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata //
MBh, 6, 21, 17.1 tasya te na vyathāṃ kāṃcid iha paśyāmi bhārata /
MBh, 6, BhaGī 1, 24.1 evamukto hṛṣīkeśo guḍākeśena bhārata /
MBh, 6, BhaGī 2, 10.1 tamuvāca hṛṣīkeśaḥ prahasanniva bhārata /
MBh, 6, BhaGī 2, 14.2 āgamāpāyino 'nityās tāṃstitikṣasva bhārata //
MBh, 6, BhaGī 2, 18.2 anāśino 'prameyasya tasmādyudhyasva bhārata //
MBh, 6, BhaGī 2, 28.1 avyaktādīni bhūtāni vyaktamadhyāni bhārata /
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, BhaGī 3, 25.1 saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata /
MBh, 6, BhaGī 4, 7.1 yadā yadā hi dharmasya glānirbhavati bhārata /
MBh, 6, BhaGī 4, 42.2 chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata //
MBh, 6, BhaGī 7, 27.1 icchādveṣasamutthena dvaṃdvamohena bhārata /
MBh, 6, BhaGī 11, 6.2 bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata //
MBh, 6, BhaGī 13, 2.1 kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata /
MBh, 6, BhaGī 13, 33.2 kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata //
MBh, 6, BhaGī 14, 3.2 saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata //
MBh, 6, BhaGī 14, 8.2 pramādālasyanidrābhistannibadhnāti bhārata //
MBh, 6, BhaGī 14, 9.1 sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata /
MBh, 6, BhaGī 14, 10.1 rajastamaścābhibhūya sattvaṃ bhavati bhārata /
MBh, 6, BhaGī 15, 19.2 sa sarvavidbhajati māṃ sarvabhāvena bhārata //
MBh, 6, BhaGī 15, 20.2 etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata //
MBh, 6, BhaGī 16, 3.2 bhavanti saṃpadaṃ daivīmabhijātasya bhārata //
MBh, 6, BhaGī 17, 3.1 sattvānurūpā sarvasya śraddhā bhavati bhārata /
MBh, 6, BhaGī 18, 62.1 tameva śaraṇaṃ gaccha sarvabhāvena bhārata /
MBh, 6, 41, 13.2 evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata /
MBh, 6, 41, 33.3 śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata //
MBh, 6, 41, 88.2 tacchrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata /
MBh, 6, 42, 23.1 sarve tvanye mahīpālāḥ prekṣakā iva bhārata /
MBh, 6, 43, 19.2 vismayaḥ sarvabhūtānāṃ samapadyata bhārata //
MBh, 6, 43, 21.2 cicheda niśitair bāṇaiḥ prahasann iva bhārata /
MBh, 6, 43, 29.1 dhṛṣṭadyumnastato droṇam abhyadravata bhārata /
MBh, 6, 43, 40.2 navatyā sāyakaistīkṣṇair dārayāmāsa bhārata //
MBh, 6, 43, 49.2 taṃ kṛpaḥ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 6, 44, 1.3 nirmaryādaṃ prayuddhāni tat te vakṣyāmi bhārata //
MBh, 6, 44, 19.2 śuśruvur dāruṇā vācaḥ pretānām iva bhārata //
MBh, 6, 44, 37.1 vikīrṇāntrāḥ subahavo bhagnasakthāśca bhārata /
MBh, 6, 44, 39.1 rudhiraughapariklinnāḥ kliśyamānāśca bhārata /
MBh, 6, 45, 4.1 cedikāśikarūṣeṣu pāñcāleṣu ca bhārata /
MBh, 6, 45, 25.2 saubhadraviśikhaiśchinnaḥ papāta bhuvi bhārata //
MBh, 6, 45, 59.2 hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata //
MBh, 6, 45, 61.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 46, 50.1 bāhlikāstittirāścaiva colāḥ pāṇḍyāśca bhārata /
MBh, 6, 46, 51.1 agniveśyā jagattuṇḍāḥ paladāśāśca bhārata /
MBh, 6, 46, 55.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 47, 3.1 duḥśāsanādīn bhrātṝṃśca sa sarvān eva bhārata /
MBh, 6, 47, 21.1 tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata /
MBh, 6, 48, 38.2 siṃhanādān bhṛśaṃ cakruḥ śaṅkhaśabdāṃśca bhārata //
MBh, 6, 48, 59.2 vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge //
MBh, 6, 48, 60.1 na tayor vivaraṃ kaścid raṇe paśyati bhārata /
MBh, 6, 48, 68.1 tvadīyāstu tato yodhāḥ pāṇḍaveyāśca bhārata /
MBh, 6, 49, 10.1 hāhākāro mahān āsīt sarvasainyasya bhārata /
MBh, 6, 49, 29.1 tām asya viśikhaistūrṇaṃ pātayāmāsa bhārata /
MBh, 6, 49, 32.2 lāghavaṃ cāstrayogaṃ ca balaṃ bāhvośca bhārata //
MBh, 6, 50, 5.1 bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm /
MBh, 6, 50, 11.1 tasya sainyasya saṃgrāme yudhyamānasya bhārata /
MBh, 6, 50, 38.1 tatastasmād avaplutya gajād bhārata bhārataḥ /
MBh, 6, 50, 38.1 tatastasmād avaplutya gajād bhārata bhārataḥ /
MBh, 6, 50, 47.2 viyodhāḥ svānyanīkāni jaghnur bhārata vāraṇāḥ /
MBh, 6, 50, 52.2 aśvārohavarāṃścāpi pātayāmāsa bhārata /
MBh, 6, 50, 52.3 tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata //
MBh, 6, 51, 1.2 gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 51, 5.1 dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata /
MBh, 6, 51, 30.1 paraśvadhānāṃ tīkṣṇānāṃ tomarāṇāṃ ca bhārata /
MBh, 6, 51, 31.2 chatrāṇāṃ hemadaṇḍānāṃ cāmarāṇāṃ ca bhārata //
MBh, 6, 51, 33.1 nāsīt tatra pumān kaścit tava sainyasya bhārata /
MBh, 6, 51, 43.1 tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata /
MBh, 6, 52, 1.3 anīkānyanusaṃyāne vyādideśātha bhārata //
MBh, 6, 52, 14.2 madhye sainyasya mahataḥ sthitā yuddhāya bhārata //
MBh, 6, 52, 22.2 saṃprahāre sutumule tava teṣāṃ ca bhārata //
MBh, 6, 53, 1.3 dhanaṃjayo rathānīkam avadhīt tava bhārata /
MBh, 6, 53, 23.2 cihnabhūtāni jagato vināśārthāya bhārata //
MBh, 6, 53, 27.2 sātyakiścekitānaśca draupadeyāśca bhārata //
MBh, 6, 54, 2.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata /
MBh, 6, 54, 14.2 atītya pitaraṃ yuddhe yad ayudhyata bhārata //
MBh, 6, 54, 28.1 yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata /
MBh, 6, 54, 32.1 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata /
MBh, 6, 55, 3.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 55, 5.2 asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata //
MBh, 6, 55, 13.2 yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 55, 20.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 55, 38.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 55, 132.1 iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ /
MBh, 6, 56, 1.2 vyuṣṭāṃ niśāṃ bhārata bhāratānām anīkinīnāṃ pramukhe mahātmā /
MBh, 6, 58, 12.1 athainaṃ śaravarṣeṇa chādayāmāsa bhārata /
MBh, 6, 58, 17.1 satyavrataśca bhadraṃ te purumitraśca bhārata /
MBh, 6, 58, 26.1 satyavrataṃ tu samare purumitraṃ ca bhārata /
MBh, 6, 58, 56.1 vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata /
MBh, 6, 59, 19.2 tena tena sma dīryante sarvasainyāni bhārata //
MBh, 6, 59, 25.2 nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ //
MBh, 6, 59, 29.1 sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ /
MBh, 6, 60, 5.1 bhīmasenastu saṃkruddho gadām udyamya bhārata /
MBh, 6, 61, 15.2 dharmeṇa sarvakāryāṇi kīrtitānīti bhārata /
MBh, 6, 62, 37.2 vāsudeva iti jñeyo yanmāṃ pṛcchasi bhārata //
MBh, 6, 63, 21.1 etad yudhiṣṭhiro jñātvā yāthātathyena bhārata /
MBh, 6, 65, 14.1 tato bhīṣmo mahāstrāṇi pātayāmāsa bhārata /
MBh, 6, 65, 21.1 sātyakistu tadā droṇaṃ vārayāmāsa bhārata /
MBh, 6, 66, 12.2 prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 67, 11.2 sarvasainyāni bhītāni vyavalīyanta bhārata //
MBh, 6, 67, 32.2 yugāni paryakarṣanta tatra tatra sma bhārata //
MBh, 6, 68, 22.2 kruddhāśīviṣasaṃkāśāṃ preṣayāmāsa bhārata //
MBh, 6, 68, 24.2 kārmukaṃ bhīmasenasya dvidhā cicheda bhārata //
MBh, 6, 70, 5.2 rathānām ayutaṃ tasya preṣayāmāsa bhārata //
MBh, 6, 70, 23.1 saumadattistataḥ kruddhasteṣāṃ cāpāni bhārata /
MBh, 6, 70, 37.1 tataḥ svaśibiraṃ gatvā nyaviśaṃstatra bhārata /
MBh, 6, 71, 2.1 tatra śabdo mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 71, 3.1 saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata /
MBh, 6, 71, 12.1 evam etanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 71, 20.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata //
MBh, 6, 71, 34.2 āsīd vyatikaro ghorastava teṣāṃ ca bhārata //
MBh, 6, 71, 35.2 ekāyanagatāḥ sarve yad ayudhyanta bhārata //
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 6, 74, 12.1 tathetarāṃstava sutāṃstāḍayāmāsa bhārata /
MBh, 6, 74, 20.2 tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata //
MBh, 6, 74, 23.2 ārjuniḥ śarajālena chādayāmāsa bhārata //
MBh, 6, 74, 31.2 kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata //
MBh, 6, 74, 35.1 tatrādbhutam apaśyāma tava teṣāṃ ca bhārata /
MBh, 6, 75, 27.1 vikarṇasya tato bhallān preṣayāmāsa bhārata /
MBh, 6, 75, 39.3 kṣurapreṇa sutīkṣṇena prahasann iva bhārata //
MBh, 6, 77, 19.1 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata /
MBh, 6, 78, 6.1 taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam /
MBh, 6, 78, 8.2 raṇe bhāratam āyāntam āsasāda mahābalam //
MBh, 6, 78, 37.1 rākṣasendrastatastasya dhanuścicheda bhārata /
MBh, 6, 78, 39.1 aindram astraṃ ca vārṣṇeyo yojayāmāsa bhārata /
MBh, 6, 78, 45.1 saṃchādyamāno viśikhair dhṛṣṭadyumnena bhārata /
MBh, 6, 79, 28.2 trātāraṃ nābhyavindanta sveṣvanīkeṣu bhārata //
MBh, 6, 79, 29.1 bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata /
MBh, 6, 79, 30.1 nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata /
MBh, 6, 79, 36.1 tataḥ prāgjyotiṣo rājan prahasann iva bhārata /
MBh, 6, 79, 49.2 madrarājam abhiprekṣya preṣayāmāsa bhārata //
MBh, 6, 80, 13.2 nirāśānyabhavaṃstatra jīvitaṃ prati bhārata //
MBh, 6, 80, 27.1 cekitānastataḥ khaḍgaṃ kośād uddhṛtya bhārata /
MBh, 6, 80, 51.2 tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata //
MBh, 6, 81, 34.2 apakrāntāstumule saṃvimarde sudāruṇe bhārata mohanīye //
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 82, 6.1 tena samyak praṇītāni śarajālāni bhārata /
MBh, 6, 82, 40.2 abravīt tāvakān sarvāṃstvaradhvam iti bhārata //
MBh, 6, 83, 11.1 drauṇistu rabhasaḥ śūrastrigartād anu bhārata /
MBh, 6, 83, 22.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 83, 27.1 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata /
MBh, 6, 83, 30.1 ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata /
MBh, 6, 83, 39.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 84, 23.2 preṣayāmāsa samare paṇḍitaṃ prati bhārata //
MBh, 6, 84, 43.2 tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata //
MBh, 6, 85, 28.1 tatra bhārata bhīmena nārācābhihatā gajāḥ /
MBh, 6, 85, 32.1 arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ /
MBh, 6, 85, 35.1 evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata /
MBh, 6, 86, 14.2 prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata /
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 86, 80.1 tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam /
MBh, 6, 86, 81.1 tathaiva bhīmasenasya pārṣatasya ca bhārata /
MBh, 6, 87, 4.1 taṃ śrutvā sumahānādaṃ tava sainyasya bhārata /
MBh, 6, 90, 18.1 sa gāḍhaviddho vyathito vayovṛddhaśca bhārata /
MBh, 6, 91, 62.1 babhañja caināṃ tvarito jānunyāropya bhārata /
MBh, 6, 91, 73.2 tāvakānāṃ bhayaṃ ghoraṃ samapadyata bhārata //
MBh, 6, 91, 79.1 bhagadatto 'pi samare tena nāgena bhārata /
MBh, 6, 92, 13.1 atha śabdo mahān āsīt tava sainyasya bhārata /
MBh, 6, 92, 43.1 tatrākrando mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 92, 47.1 raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata /
MBh, 6, 92, 60.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 6, 92, 76.1 evam ete mahāsene mṛdite tatra bhārata /
MBh, 6, 92, 77.1 teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata /
MBh, 6, 93, 8.2 nivṛtte yudhi gāṅgeye nyastaśastre ca bhārata //
MBh, 6, 93, 12.2 anumānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata //
MBh, 6, 93, 24.1 hayān anye samāruhya gajān anye ca bhārata /
MBh, 6, 93, 37.2 pāñcālān pāṇḍavaiḥ sārdhaṃ karūṣāṃśceti bhārata //
MBh, 6, 93, 38.2 somakāṃśca maheṣvāsān satyavāg bhava bhārata //
MBh, 6, 94, 3.1 udvṛtya cakṣuṣī kopānnirdahann iva bhārata /
MBh, 6, 94, 17.1 tām ahaṃ na haniṣyāmi prāṇatyāge 'pi bhārata /
MBh, 6, 95, 12.1 kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata /
MBh, 6, 95, 28.1 bhīṣmeṇa sahitāḥ sarve putraiśca tava bhārata /
MBh, 6, 95, 31.2 vyūhamadhye sthito rājan pāṇḍavān prati bhārata //
MBh, 6, 95, 33.1 evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ /
MBh, 6, 96, 8.1 tena vidrāvyamāṇāni tava sainyāni bhārata /
MBh, 6, 97, 13.2 arjunasya sutaṃ saṃkhye pīḍayāmāsa bhārata //
MBh, 6, 97, 43.1 tasya droṇasutaścāpaṃ dvidhā cicheda bhārata /
MBh, 6, 97, 49.1 punaścainaṃ śarair ghoraiśchādayāmāsa bhārata /
MBh, 6, 98, 6.1 raṇe bhārata pārthena droṇo viddhastribhiḥ śaraiḥ /
MBh, 6, 98, 8.2 vārayāmāsa rājendra nacirād iva bhārata //
MBh, 6, 98, 18.1 atha kruddho raṇe pārthastrigartān prati bhārata /
MBh, 6, 99, 5.2 drupadasya ca nārācaṃ preṣayāmāsa bhārata //
MBh, 6, 99, 41.1 evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata /
MBh, 6, 99, 43.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata /
MBh, 6, 100, 7.2 nirapekṣā vyadhāvanta tena tena sma bhārata //
MBh, 6, 100, 28.1 sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ /
MBh, 6, 100, 34.1 tām āpatantīṃ sahasā dvidhā cicheda bhārata /
MBh, 6, 102, 14.2 niśamya sarvabhūtāni samakampanta bhārata //
MBh, 6, 102, 28.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 102, 77.1 mahārathaṃ bhārata duṣpradharṣaṃ śaraughiṇaṃ pratapantaṃ narendrān /
MBh, 6, 103, 2.1 tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata /
MBh, 6, 103, 8.2 pūjyamānastava sutair vandyamānaśca bhārata //
MBh, 6, 103, 88.1 nāhaṃ tātastava pitustāto 'smi tava bhārata /
MBh, 6, 104, 9.2 jaghanaṃ pālayāmāsa pāṇḍusainyasya bhārata //
MBh, 6, 104, 15.2 jaghanaṃ pālayāmāsustava sainyasya bhārata //
MBh, 6, 104, 17.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 104, 19.1 tatra bhārata bhīmena pīḍitāstāvakāḥ śaraiḥ /
MBh, 6, 105, 21.2 nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata //
MBh, 6, 106, 15.2 aśvatthāmā tataḥ kruddho vārayāmāsa bhārata //
MBh, 6, 106, 28.1 ubhau hi rathināṃ śreṣṭhāvubhau bhārata durjayau /
MBh, 6, 106, 28.2 ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata //
MBh, 6, 106, 42.2 yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata //
MBh, 6, 107, 2.2 ājaghāna raṇe rājan prahasann iva bhārata //
MBh, 6, 107, 22.2 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata //
MBh, 6, 107, 51.2 cekitānaṃ paraṃ śaktyā yodhayāmāsa bhārata //
MBh, 6, 107, 54.2 kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata //
MBh, 6, 107, 55.2 loḍyate rathibhiḥ śreṣṭhaistatra tatraiva bhārata //
MBh, 6, 108, 6.2 nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati //
MBh, 6, 108, 32.2 tapodagdhaśarīrasya kopo dahati bhāratān //
MBh, 6, 109, 8.2 kṛpasya saśaraṃ cāpaṃ madhye cicheda bhārata /
MBh, 6, 109, 15.1 tasya bhīmo dhanurmadhye dvābhyāṃ cicheda bhārata /
MBh, 6, 109, 44.1 āsasāda raṇe yodhāṃstāvakān daśa bhārata /
MBh, 6, 110, 5.1 jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ /
MBh, 6, 110, 16.2 aṅkuśair apaviddhaiśca paristomaiśca bhārata //
MBh, 6, 110, 35.2 vivyādha navabhir bhallaistathā ṣaṣṭyā ca bhārata //
MBh, 6, 110, 39.1 śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham /
MBh, 6, 111, 3.2 kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata /
MBh, 6, 111, 14.1 nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata /
MBh, 6, 111, 34.1 tānyanīkānyanīkeṣu samasajjanta bhārata /
MBh, 6, 111, 35.2 prādurāsīnmahāñ śabdo dikṣu sarvāsu bhārata //
MBh, 6, 111, 43.1 tayoḥ samāgamo ghoro babhūva yudhi bhārata /
MBh, 6, 112, 7.1 tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata /
MBh, 6, 112, 10.1 śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata /
MBh, 6, 112, 18.1 anyonyasya dhanuśchittvā hayān hatvā ca bhārata /
MBh, 6, 112, 51.1 tāṃ droṇo navabhir bāṇaiś cicheda yudhi bhārata /
MBh, 6, 112, 79.2 avaikṣata kaṭākṣeṇa nirdahann iva bhārata //
MBh, 6, 112, 88.1 sa samantāt parivṛto bhārato bharatarṣabha /
MBh, 6, 112, 95.1 taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 124.3 madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 6, 113, 1.3 brahmalokaparāḥ sarve samapadyanta bhārata //
MBh, 6, 113, 5.1 tataḥ śalyaḥ kṛpaścaiva citrasenaśca bhārata /
MBh, 6, 113, 30.2 tathā bhīṣmaḥ pāṇḍaveyāṃstāpayāmāsa bhārata //
MBh, 6, 114, 3.2 nārācair vatsadantaiśca bhuśuṇḍībhiśca bhārata /
MBh, 6, 114, 62.2 saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata //
MBh, 6, 114, 63.2 paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata //
MBh, 6, 114, 87.1 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata /
MBh, 6, 114, 95.2 samprekṣya vai mahābuddhiścintayitvā ca bhārata //
MBh, 6, 115, 15.2 na kiṃcit pratyapadyanta putrāstava ca bhārata //
MBh, 6, 115, 16.1 vivarṇavadanāścāsan gataśrīkāśca bhārata /
MBh, 6, 116, 14.2 dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata //
MBh, 6, 116, 51.1 etad vākyaṃ sauhṛdād āpageyo madhye rājñāṃ bhārataṃ śrāvayitvā /
MBh, 7, 1, 32.1 cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ /
MBh, 7, 3, 9.1 karṇo 'ham asmi bhadraṃ te adya mā vada bhārata /
MBh, 7, 3, 19.2 śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata //
MBh, 7, 5, 15.2 śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata //
MBh, 7, 5, 18.1 na ca sa hyasti te yodhaḥ sarvarājasu bhārata /
MBh, 7, 6, 15.3 prīyamāṇena vihito dharmarājena bhārata //
MBh, 7, 11, 13.1 droṇena tvevam uktasya tava putrasya bhārata /
MBh, 7, 12, 2.1 tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata /
MBh, 7, 12, 17.1 tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata /
MBh, 7, 13, 19.1 taṃ jayantam anīkāni tāni tānyeva bhārata /
MBh, 7, 13, 40.2 navatyā sāyakānāṃ tu kampayāmāsa bhārata //
MBh, 7, 14, 11.1 na hi madrādhipād anyaḥ sarvarājasu bhārata /
MBh, 7, 14, 19.1 gadā kṣiptā tu samare madrarājena bhārata /
MBh, 7, 16, 17.1 evaṃ satyarathaścoktvā satyadharmā ca bhārata /
MBh, 7, 19, 28.2 pārṣatasya ca śūrasya durmukhasya ca bhārata //
MBh, 7, 20, 53.2 pāñcālāḥ kekayā matsyāḥ samakampanta bhārata //
MBh, 7, 24, 33.1 sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata /
MBh, 7, 27, 26.2 śarair jaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata //
MBh, 7, 29, 34.1 nānāvidhānyanīkāni putrāṇāṃ tava bhārata /
MBh, 7, 31, 51.1 sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ /
MBh, 7, 31, 51.1 sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ /
MBh, 7, 31, 77.2 divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata //
MBh, 7, 32, 18.1 taṃ cābhimanyur vacanāt pitur jyeṣṭhasya bhārata /
MBh, 7, 35, 1.3 acodayata yantāraṃ droṇānīkāya bhārata //
MBh, 7, 35, 40.3 vyahanat sa padātyoghāṃstvadīyān eva bhārata //
MBh, 7, 37, 8.2 nādena sarvabhūtāni sādhu sādhviti bhārata //
MBh, 7, 38, 7.2 adarśayata tejasvī dikṣu sarvāsu bhārata //
MBh, 7, 40, 22.2 ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata //
MBh, 7, 41, 15.2 eko raṇe dhārayeyaṃ samastān iti bhārata //
MBh, 7, 47, 2.2 sa tair ācitasarvāṅgo bahvaśobhata bhārata //
MBh, 7, 48, 16.2 astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm //
MBh, 7, 58, 5.1 evam etāni sarvāṇi tathānyānyapi bhārata /
MBh, 7, 64, 4.2 bahulāni sahasrāṇi prākrīḍaṃstatra bhārata //
MBh, 7, 67, 22.2 pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata //
MBh, 7, 67, 41.2 śarair anekasāhasraiḥ pīḍayāmāsa bhārata //
MBh, 7, 67, 60.1 tasya pārthaḥ śarān sapta preṣayāmāsa bhārata /
MBh, 7, 68, 19.1 pratyāśvastastu bībhatsuḥ śanakair iva bhārata /
MBh, 7, 68, 27.2 ayutāyuśca saṃkruddho dīrghāyuścaiva bhārata //
MBh, 7, 68, 59.1 tataḥ sa prahasan vīro gadām udyamya bhārata /
MBh, 7, 68, 60.2 arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata //
MBh, 7, 69, 41.3 sarīsṛpāśca ye śreṣṭhāstebhyaste svasti bhārata //
MBh, 7, 69, 75.1 tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 70, 20.1 tathā tu yatamānasya droṇasya yudhi bhārata /
MBh, 7, 70, 30.1 pāṇḍavānāṃ tu sainyeṣu nāsti kaścit sa bhārata /
MBh, 7, 70, 31.2 babhrāma pārṣataṃ sainyaṃ tatra tatraiva bhārata //
MBh, 7, 70, 48.1 saindhavaḥ pṛṣṭhatastvāsīt sarvasainyasya bhārata /
MBh, 7, 71, 21.1 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata /
MBh, 7, 72, 23.2 asicarmādade vīro dhanur utsṛjya bhārata //
MBh, 7, 73, 15.2 āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata //
MBh, 7, 73, 27.2 gajānāṃ kumbhamālābhir dantaveṣṭaiśca bhārata //
MBh, 7, 73, 41.2 astrair astravidāṃ śreṣṭho yodhayāmāsa bhārata //
MBh, 7, 74, 13.2 senāmadhye hayāṃstūrṇaṃ codayāmāsa bhārata //
MBh, 7, 75, 12.1 athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata /
MBh, 7, 75, 26.2 ityevaṃ kṣatriyāstatra bruvantyanye ca bhārata //
MBh, 7, 80, 10.1 tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata /
MBh, 7, 81, 18.2 ājaghne bharataśreṣṭha sarvamarmasu bhārata //
MBh, 7, 81, 29.2 nādena sarvabhūtāni trāsayann iva bhārata //
MBh, 7, 81, 34.2 aśāmayanmahāprājño brahmāstreṇaiva bhārata //
MBh, 7, 82, 9.2 vīradhanvā maheṣvāso vārayāmāsa bhārata //
MBh, 7, 82, 14.2 dvidhā cicheda bhallena prahasann iva bhārata //
MBh, 7, 82, 16.1 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata /
MBh, 7, 82, 21.2 durmukho navabhir bāṇaistāḍayāmāsa bhārata //
MBh, 7, 82, 25.2 āruroha rathaṃ rājanniramitrasya bhārata //
MBh, 7, 85, 13.2 yudhiṣṭhiro 'bravīd rājan sarvasainyāni bhārata //
MBh, 7, 86, 35.2 pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata //
MBh, 7, 87, 44.1 akṣauhiṇyaśca saṃrabdhā dhārtarāṣṭrasya bhārata /
MBh, 7, 88, 12.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 90, 28.2 dhanuścicheda samare prahasann iva bhārata //
MBh, 7, 91, 32.1 sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata /
MBh, 7, 93, 26.1 tasya droṇaḥ śarān pañca preṣayāmāsa bhārata /
MBh, 7, 94, 5.1 asahyavikrāntam adīnasattvaṃ sarve gaṇā bhārata durviṣahyam /
MBh, 7, 95, 45.1 kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata /
MBh, 7, 96, 38.1 duryodhanastrisaptatyā viddhvā bhārata mādhavam /
MBh, 7, 96, 43.1 vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ /
MBh, 7, 97, 11.3 śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata //
MBh, 7, 97, 18.1 tāṃśca saṃcodayan sarvān ghnatainam iti bhārata /
MBh, 7, 97, 23.2 saṃchannā vasudhā tatra dyaur grahair iva bhārata //
MBh, 7, 97, 24.2 añjanasya kule jātā vāmanasya ca bhārata /
MBh, 7, 98, 21.1 tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata /
MBh, 7, 98, 37.1 citraketuḥ sudhanvā ca citravarmā ca bhārata /
MBh, 7, 99, 16.1 sātyakiṃ tu mahārāja prahasann iva bhārata /
MBh, 7, 99, 26.1 tam abhidrutya śaineyo muhūrtam iva bhārata /
MBh, 7, 99, 27.1 bhīmasenena hi vadhaḥ sutānāṃ tava bhārata /
MBh, 7, 100, 22.1 sa saṃnipātastumulasteṣāṃ tasya ca bhārata /
MBh, 7, 100, 26.2 rājan saṃgrāmam āścaryaṃ tava putrasya bhārata /
MBh, 7, 101, 4.1 varān varān hi yodhānāṃ vicinvann iva bhārata /
MBh, 7, 101, 20.2 vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata //
MBh, 7, 101, 40.1 teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata /
MBh, 7, 101, 53.1 teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata /
MBh, 7, 101, 57.2 bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata //
MBh, 7, 102, 2.2 prakṣaye jagatastīvre yugānta iva bhārata //
MBh, 7, 102, 53.1 pariṣvaktastu kaunteyo dharmarājena bhārata /
MBh, 7, 103, 4.1 sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata /
MBh, 7, 104, 30.2 karṇaṃ ca nirjitaṃ matvā bhīmasenena bhārata //
MBh, 7, 104, 32.2 aśrūyata mahārāja sarvasainyeṣu bhārata //
MBh, 7, 105, 25.2 tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī //
MBh, 7, 106, 44.1 punaśca śaravarṣeṇa chādayāmāsa bhārata /
MBh, 7, 106, 45.1 tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ /
MBh, 7, 109, 11.2 gadayā bhārataḥ kruddho vajreṇendra ivāsurān //
MBh, 7, 109, 13.2 visphārayan dhanuḥ karṇastasthau bhārata durmanāḥ //
MBh, 7, 109, 17.1 duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ /
MBh, 7, 111, 6.1 athānyad dhanur ādāya karṇo bhārata durmanāḥ /
MBh, 7, 111, 32.1 tataḥ śarasahasreṇa dhanurmuktena bhārata /
MBh, 7, 112, 14.1 dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata /
MBh, 7, 112, 26.1 te kṣiptā bhīmasenena śarā bhārata bhāratān /
MBh, 7, 112, 26.1 te kṣiptā bhīmasenena śarā bhārata bhāratān /
MBh, 7, 112, 32.1 sa ravastasya śūrasya dharmarājasya bhārata /
MBh, 7, 113, 20.3 śataghnībhiśca citrābhir babhau bhārata medinī //
MBh, 7, 113, 21.2 tanutraiḥ satalatraiśca hārair niṣkaiśca bhārata //
MBh, 7, 113, 26.2 tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge /
MBh, 7, 114, 6.1 punar asya tvaran bhīmo nārācān daśa bhārata /
MBh, 7, 114, 10.2 amarṣī balavān kruddhaḥ preṣayāmāsa bhārata //
MBh, 7, 114, 32.1 tatra bhārata bhīmasya balavīryaparākramam /
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 115, 13.1 tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit /
MBh, 7, 115, 22.2 kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha //
MBh, 7, 117, 43.2 yodhitaśca mahāvīryaiḥ sarvair bhārata bhārataiḥ //
MBh, 7, 117, 43.2 yodhitaśca mahāvīryaiḥ sarvair bhārata bhārataiḥ //
MBh, 7, 118, 22.1 asaṃkruddhamanā vācā smārayann iva bhārata /
MBh, 7, 120, 2.2 bhūriśravasi saṃkrānte paralokāya bhārata /
MBh, 7, 120, 58.2 miṣato bhīmasenasya sātvatasya ca bhārata //
MBh, 7, 120, 84.1 tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye /
MBh, 7, 121, 26.2 utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata //
MBh, 7, 123, 4.2 evaṃ vaktā ca me vadhyastena cokto 'smi bhārata //
MBh, 7, 123, 22.1 dhārtarāṣṭrabalaṃ prāpya devasenāpi bhārata /
MBh, 7, 123, 36.2 anyaiścābharaṇaiścitrair bhāti bhārata medinī //
MBh, 7, 124, 1.2 tato yudhiṣṭhiro rājā rathād āplutya bhārata /
MBh, 7, 124, 21.1 hanyate nihataṃ caiva vinaṅkṣyati ca bhārata /
MBh, 7, 126, 3.2 niṣṭānako mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 126, 26.2 aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata //
MBh, 7, 126, 31.2 imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata /
MBh, 7, 127, 18.1 nikṛtyā nikṛtāḥ pārthā viṣayogaiśca bhārata /
MBh, 7, 128, 14.1 sa saṃnipātastumulastasya teṣāṃ ca bhārata /
MBh, 7, 128, 16.1 na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum /
MBh, 7, 128, 21.1 pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata /
MBh, 7, 130, 13.2 tān sarvān preṣayāmāsa paralokāya bhārata //
MBh, 7, 130, 36.1 evam uktvāpalāyanta sarve bhārata pārthivāḥ /
MBh, 7, 131, 95.1 tataḥ śāradvatīputraḥ preṣayāmāsa bhārata /
MBh, 7, 131, 100.1 teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata /
MBh, 7, 131, 113.2 aśakyaṃ kartum anyena sarvabhūteṣu bhārata //
MBh, 7, 131, 133.3 pūjitaḥ sarvabhūtaiśca tava putraiśca bhārata //
MBh, 7, 132, 19.1 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata /
MBh, 7, 132, 31.2 prāduścakre 'stram aindraṃ vai prājāpatyaṃ ca bhārata /
MBh, 7, 132, 37.2 vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata //
MBh, 7, 133, 6.1 satyaṃ te pratijānāmi samāśvasihi bhārata /
MBh, 7, 134, 45.1 śaravṛṣṭiṃ tu tāṃ muktāṃ sūtaputreṇa bhārata /
MBh, 7, 135, 5.2 tejastu teja āsādya praśamaṃ yāti bhārata //
MBh, 7, 135, 7.2 kimarthaṃ tava sainyāni na haniṣyanti bhārata //
MBh, 7, 135, 14.1 ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata /
MBh, 7, 137, 29.2 samīpaṃ preṣayāmāsa pretarājasya bhārata //
MBh, 7, 137, 32.2 ghorastasyorasi vibho nipapātāśu bhārata //
MBh, 7, 137, 43.2 tad astram astreṇa raṇe stambhayāmāsa bhārata //
MBh, 7, 138, 7.1 tataḥ sarvāṇi sainyāni senāgopāśca bhārata /
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 139, 3.2 virarāja tadā bhūmir dyaur grahair iva bhārata //
MBh, 7, 140, 14.2 madrarājaḥ susaṃkruddho vārayāmāsa bhārata //
MBh, 7, 141, 39.1 pūjitastava putraiśca sarvayodhaiśca bhārata /
MBh, 7, 142, 1.3 karṇo vaikartano yuddhe vārayāmāsa bhārata //
MBh, 7, 142, 32.1 tataḥ sā mahatī senā prādravanniśi bhārata /
MBh, 7, 143, 1.3 citrasenastava suto vārayāmāsa bhārata //
MBh, 7, 143, 26.2 madhyaṃdinam anuprāpto gharmāṃśur iva bhārata //
MBh, 7, 143, 34.1 tatra bhārata putraste kṛtavān karma duṣkaram /
MBh, 7, 143, 42.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 7, 144, 26.2 ājaghne bahubhir bāṇair jighāṃsann iva bhārata //
MBh, 7, 144, 33.2 tasmin eva pade yattā nigṛhṇanti sma bhārata //
MBh, 7, 145, 7.1 taṃ droṇaḥ pañcaviṃśatyā viddhvā bhārata saṃyuge /
MBh, 7, 145, 56.1 savyasācī puro 'bhyeti droṇānīkāya bhārata /
MBh, 7, 145, 62.2 nakulaṃ sahadevaṃ ca bhīmasenaṃ ca bhārata //
MBh, 7, 145, 68.1 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata /
MBh, 7, 146, 8.1 patitaiścāmaraiścaiva śvetachatraiśca bhārata /
MBh, 7, 146, 9.1 teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata /
MBh, 7, 146, 17.2 pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam //
MBh, 7, 146, 18.2 sāyakānām aśītyā tu vivyādhorasi bhārata //
MBh, 7, 146, 29.2 tam arjunastu viṃśatyā vivyādha yudhi bhārata //
MBh, 7, 147, 14.2 raśmibhir bhāskaro rājaṃstamasām iva bhārata //
MBh, 7, 148, 17.1 tānyanīkāni bhagnāni dravamāṇāni bhārata /
MBh, 7, 150, 19.1 tena vitrāsyamānāni tava sainyāni bhārata /
MBh, 7, 150, 55.2 pracakāra mahāmāyāṃ mohayann iva bhārata //
MBh, 7, 152, 39.2 jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata //
MBh, 7, 153, 24.1 śamīpīlukarīraiśca śamyākaiścaiva bhārata /
MBh, 7, 153, 37.2 babhūva paramodvignaḥ saha sainyena bhārata //
MBh, 7, 154, 41.2 tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścid babhūva //
MBh, 7, 155, 2.2 nanāda siṃhavannādaṃ vyathayann iva bhārata /
MBh, 7, 158, 60.2 kauravān samare rājann abhiyudhyasva bhārata /
MBh, 7, 159, 16.2 gajeṣvanye ratheṣvanye hayeṣvanye ca bhārata //
MBh, 7, 159, 28.2 upāramata pāṇḍūnāṃ senā tava ca bhārata //
MBh, 7, 159, 30.1 tat sampūjya vaco 'krūraṃ sarvasainyāni bhārata /
MBh, 7, 159, 31.1 sā tu samprāpya viśrāmaṃ dhvajinī tava bhārata /
MBh, 7, 160, 26.1 mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata /
MBh, 7, 162, 3.2 tānyevābhyudite sūrye samasajjanta bhārata //
MBh, 7, 162, 20.1 vihvalaṃ tat samudbhrāntaṃ sabhayaṃ bhāratāturam /
MBh, 7, 163, 18.2 dhvaje śarāsane caiva śarāvāpe ca bhārata //
MBh, 7, 163, 32.1 mene cātmānam adhikaṃ pṛthivyām api bhārata /
MBh, 7, 164, 82.1 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata /
MBh, 7, 164, 154.2 droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata /
MBh, 7, 165, 2.1 hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata /
MBh, 7, 165, 72.1 kṣutpipāsāpariśrāntāste yodhāstava bhārata /
MBh, 7, 165, 90.1 kim iyaṃ dravate senā trastarūpeva bhārata /
MBh, 7, 165, 92.2 kaccit kṣemaṃ mahābāho tava sainyasya bhārata //
MBh, 7, 166, 53.2 nipateyuḥ sapatneṣu vikramatsvapi bhārata //
MBh, 7, 166, 60.1 tathoktvā droṇaputro 'pi tadopaspṛśya bhārata /
MBh, 7, 167, 3.1 śikharāṇi vyadīryanta girīṇāṃ tatra bhārata /
MBh, 7, 170, 43.1 te vacastasya tacchrutvā vāsudevasya bhārata /
MBh, 7, 171, 22.1 vyapoḍhe ca tato ghore tasmiṃstejasi bhārata /
MBh, 7, 172, 21.1 jalajāni ca sattvāni dahyamānāni bhārata /
MBh, 7, 172, 27.1 tat sainyaṃ bhagavān agnir dadāha yudhi bhārata /
MBh, 7, 172, 29.1 tatastūryasahasrāṇi nānāliṅgāni bhārata /
MBh, 8, 1, 10.1 te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata /
MBh, 8, 2, 3.1 tān dṛṣṭvā vyathitākārān sainyāni tava bhārata /
MBh, 8, 2, 5.1 tāni baddhāny aniṣṭāni lambamānāni bhārata /
MBh, 8, 4, 77.2 lakṣmaṇena hato rājaṃs tava pautreṇa bhārata //
MBh, 8, 6, 1.2 hate droṇe maheṣvāse tasminn ahani bhārata /
MBh, 8, 6, 4.2 yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata //
MBh, 8, 6, 46.1 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata /
MBh, 8, 7, 31.2 yathābhāvaṃ yathotsāhaṃ yathāsattvaṃ ca bhārata //
MBh, 8, 7, 32.1 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 8, 9, 4.1 tatra bhārata karṇena nārācais tāḍitā gajāḥ /
MBh, 8, 9, 11.2 sātyakiḥ kekayau caiva chādayāmāsa bhārata //
MBh, 8, 9, 14.2 chādayañ śaravarṣeṇa vārayāmāsa bhārata //
MBh, 8, 10, 19.1 prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ /
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 10, 26.2 tatas tām eva cikṣepa prativindhyāya bhārata //
MBh, 8, 11, 24.1 te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata /
MBh, 8, 11, 26.1 bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ /
MBh, 8, 12, 17.1 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata /
MBh, 8, 14, 28.1 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām /
MBh, 8, 14, 31.1 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata /
MBh, 8, 14, 39.2 satalatraiḥ sakeyūrair bhāti bhārata medinī //
MBh, 8, 14, 55.2 jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata //
MBh, 8, 16, 14.2 śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata //
MBh, 8, 17, 3.2 gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata //
MBh, 8, 17, 6.1 ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata /
MBh, 8, 17, 32.1 tato bhārata kruddhena tava putreṇa dhanvinā /
MBh, 8, 17, 40.2 sahadevarathe tūrṇaṃ pātayāmāsa bhārata //
MBh, 8, 17, 47.2 tathā sā kauravī senā mṛditā tena bhārata //
MBh, 8, 17, 56.1 nakulas tu tato viddhaḥ sūtaputreṇa bhārata /
MBh, 8, 17, 85.2 yamasya sadanaṃ tūrṇaṃ preṣayāmāsa bhārata //
MBh, 8, 17, 91.2 sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata //
MBh, 8, 18, 14.2 papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata //
MBh, 8, 18, 18.2 śarair anekasāhasraiś chādayāmāsa bhārata //
MBh, 8, 18, 42.2 padāt padaṃ vicalituṃ nāśaknot tatra bhārata //
MBh, 8, 19, 3.2 sauśrutiś citrasenaś ca mitravarmā ca bhārata //
MBh, 8, 19, 27.1 hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata /
MBh, 8, 19, 65.1 muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata /
MBh, 8, 20, 6.3 uvāca sūta tvaritaṃ yāhi yāhīti bhārata //
MBh, 8, 20, 21.1 tato duryodhano rājā śaktiṃ cikṣepa bhārata /
MBh, 8, 21, 37.1 te trasanto maheṣvāsā rātriyuddhasya bhārata /
MBh, 8, 22, 32.2 anihatya raṇe pārthaṃ nāham eṣyāmi bhārata //
MBh, 8, 22, 58.1 tato draṣṭāsi samare yat kariṣyāmi bhārata /
MBh, 8, 23, 33.1 athānyonyasya saṃyogāc cāturvarṇyasya bhārata /
MBh, 8, 23, 54.2 tatheti rājan putras te saha karṇena bhārata /
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 26, 40.2 samajvalad bhārata pāvakābho vaikartano 'sau rathakuñjaro vṛṣaḥ //
MBh, 8, 31, 32.1 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata /
MBh, 8, 32, 36.1 tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān /
MBh, 8, 32, 37.1 bhānudevaṃ citrasenaṃ senābinduṃ ca bhārata /
MBh, 8, 33, 14.2 vatsadantair maheṣvāsaḥ prahasann iva bhārata //
MBh, 8, 33, 47.1 abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata /
MBh, 8, 33, 66.3 viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata //
MBh, 8, 35, 37.2 asibhiś chidyamānānāṃ naḍānām iva bhārata //
MBh, 8, 35, 43.1 bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ /
MBh, 8, 35, 56.2 śrūyante vividhā rājan nāmāny uddiśya bhārata //
MBh, 8, 36, 8.1 rudhireṇa samāstīrṇā bhāti bhārata medinī /
MBh, 8, 36, 10.2 kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata //
MBh, 8, 36, 23.1 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata /
MBh, 8, 36, 35.1 pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata /
MBh, 8, 36, 38.1 anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata /
MBh, 8, 37, 12.1 te hayān rathacakre ca ratheṣāś cāpi bhārata /
MBh, 8, 37, 33.2 saṃśaptakagaṇānāṃ ca gopālānāṃ ca bhārata /
MBh, 8, 37, 36.1 caturdaśa sahasrāṇi yāni śiṣṭāni bhārata /
MBh, 8, 38, 3.1 tato yuddham atīvāsīn muhūrtam iva bhārata /
MBh, 8, 38, 16.2 karṇo vaikartano yuddhe vārayāmāsa bhārata //
MBh, 8, 39, 18.1 tato drauṇir mahārāja śaravarṣeṇa bhārata /
MBh, 8, 39, 23.2 śaineyaṃ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 8, 39, 24.2 tatra tatraiva dhāvantaḥ samadṛśyanta bhārata //
MBh, 8, 40, 15.1 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata /
MBh, 8, 40, 41.1 sa bhārata mahān āsīd yodhānāṃ sumahātmanām /
MBh, 8, 40, 53.1 tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ /
MBh, 8, 40, 61.2 karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ //
MBh, 8, 40, 62.1 karṇena cediṣv ekena pāñcāleṣu ca bhārata /
MBh, 8, 40, 92.1 taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata /
MBh, 8, 40, 123.3 atiśete hi yatra tvā droṇaputro 'dya bhārata //
MBh, 8, 40, 128.3 paśyatas tava putrasya tasya vīrasya bhārata //
MBh, 8, 42, 3.2 saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata //
MBh, 8, 43, 21.3 āturo me mato rājā saṃniṣevyaś ca bhārata //
MBh, 8, 43, 24.2 pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata //
MBh, 8, 43, 27.1 ete bhārata mātaṅgāḥ karṇenābhihatā raṇe /
MBh, 8, 43, 39.1 pūrṇacandranikāśena mūrdhni chatreṇa bhārata /
MBh, 8, 43, 43.1 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata /
MBh, 8, 43, 52.2 vṛtaḥ sṛñjayasainyena sātyakena ca bhārata //
MBh, 8, 44, 22.1 tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ /
MBh, 8, 44, 27.2 duḥśāsanāya saṃkruddhaḥ preṣayāmāsa bhārata //
MBh, 8, 45, 5.2 tad astraṃ brāhmaṇo yuddhe vārayāmāsa bhārata //
MBh, 8, 45, 13.1 so 'tividdho raṇe tena droṇaputreṇa bhārata /
MBh, 8, 45, 20.2 tato 'bhūn ninado bhūyas tava sainyasya bhārata //
MBh, 8, 45, 54.1 yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata /
MBh, 8, 47, 11.2 ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ //
MBh, 8, 47, 12.2 yotsye bhṛśaṃ bhārata sūtaputram asmin saṃgrāme yadi vai dṛśyate 'dya //
MBh, 8, 49, 22.1 ayudhyamānasya vadhas tathāśastrasya bhārata /
MBh, 8, 49, 34.2 mṛgavyādho 'bhavat kaścid balāko nāma bhārata /
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 81.2 tvaṃ vāgbalo bhārata niṣṭhuraś ca tvam eva māṃ vetsi yathāvidho 'ham //
MBh, 8, 49, 83.2 tenātiśaṅkī bhārata niṣṭhuro 'si tvattaḥ sukhaṃ nābhijānāmi kiṃcit //
MBh, 8, 50, 42.1 taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata /
MBh, 8, 51, 2.1 adya saptadaśāhāni vartamānasya bhārata /
MBh, 8, 51, 16.1 govāsadāsamīyānāṃ vasātīnāṃ ca bhārata /
MBh, 8, 51, 17.1 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata /
MBh, 8, 51, 46.1 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata /
MBh, 8, 51, 65.2 samitau garjate karṇas tam adya jahi bhārata //
MBh, 8, 51, 80.2 pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata //
MBh, 8, 51, 104.1 ete caranti pāñcālā dikṣu sarvāsu bhārata /
MBh, 8, 51, 106.1 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata /
MBh, 8, 52, 1.2 sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam /
MBh, 8, 53, 9.1 duḥśāsano bhārata bhāratī ca saṃśaptakānāṃ pṛtanā samṛddhā /
MBh, 8, 54, 9.1 tato balaṃ bhārata bhāratānāṃ pradahyamānaṃ samare mahātman /
MBh, 8, 54, 9.1 tato balaṃ bhārata bhāratānāṃ pradahyamānaṃ samare mahātman /
MBh, 8, 55, 28.1 tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam /
MBh, 8, 55, 29.1 tathārditān bhīmabalān bhīmasenena bhārata /
MBh, 8, 55, 37.2 nṛṇāṃ śatasahasre dve dve śate caiva bhārata //
MBh, 8, 55, 50.2 preṣayāmāsa sahasā saubalaṃ prati bhārata //
MBh, 8, 55, 69.1 parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata /
MBh, 8, 56, 25.1 etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata /
MBh, 8, 56, 27.1 tatra bhārata karṇasya lāghavena mahātmanaḥ /
MBh, 8, 56, 39.1 tatra bhārata karṇena nihatair gajavājibhiḥ /
MBh, 8, 56, 49.1 tatra bhārata karṇena pāñcālā viṃśatī rathāḥ /
MBh, 8, 56, 50.1 kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata /
MBh, 8, 58, 2.1 vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ /
MBh, 8, 58, 22.2 nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata //
MBh, 8, 58, 24.2 ātateṣv asanāḥ krūrā nṛtyanta iva bhārata //
MBh, 8, 59, 39.1 yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata /
MBh, 8, 63, 8.1 tau rathau samprasaktau ca dṛṣṭvā bhārata pārthivāḥ /
MBh, 8, 63, 32.2 bhūmir viśālā pārthasya mātā putrasya bhārata //
MBh, 8, 63, 62.2 vāsudevārjunau vīrau karṇaśalyau ca bhārata //
MBh, 8, 64, 9.1 mṛdaṅgabherīpaṇavānakasvanair ninādite bhārata śaṅkhanisvanaiḥ /
MBh, 8, 66, 18.1 mahī viyad dyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata /
MBh, 8, 66, 37.1 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī samācinod bhārata vatsadantaiḥ /
MBh, 8, 68, 1.3 duryodhanaṃ yāntam avekṣamāṇo saṃdarśayad bhārata yuddhabhūmim //
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 12.2 tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 8, 68, 59.2 vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām //
MBh, 8, 68, 59.2 vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām //
MBh, 9, 1, 30.2 tava putrā hatāḥ sarve draupadeyāśca bhārata /
MBh, 9, 1, 36.2 duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata //
MBh, 9, 3, 4.1 dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata /
MBh, 9, 3, 27.1 adya saptadaśāhāni vartamānasya bhārata /
MBh, 9, 6, 6.2 tava sainyeṣvavādyanta vāditrāṇi ca bhārata //
MBh, 9, 6, 18.3 na karṇavyasanaṃ kiṃcinmenire tatra bhārata //
MBh, 9, 6, 24.2 ārtāyanim ahaṃ jāne yathātattvena bhārata //
MBh, 9, 6, 27.1 yudhyamānasya tasyājau cintayann eva bhārata /
MBh, 9, 6, 28.1 śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata /
MBh, 9, 7, 5.1 tato balāni sarvāṇi senāśiṣṭāni bhārata /
MBh, 9, 7, 17.1 tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata /
MBh, 9, 7, 39.2 daśa cāśvasahasrāṇi pattikoṭī ca bhārata //
MBh, 9, 8, 5.2 śaraiḥ saṃpreṣayāmāsuḥ paralokāya bhārata //
MBh, 9, 8, 15.2 abhavannāditā bhūmir nirghātair iva bhārata //
MBh, 9, 8, 19.2 tapanīyanibhaiḥ kāle nalinair iva bhārata //
MBh, 9, 8, 43.3 hāhākāro mahāñ jajñe yodhānāṃ tava bhārata //
MBh, 9, 12, 24.1 śarābhyāṃ ca śataghnīṃ tāṃ rājñaścicheda bhārata /
MBh, 9, 13, 14.1 īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata /
MBh, 9, 13, 16.2 samadṛśyanta pārthasya rathamārgeṣu bhārata //
MBh, 9, 13, 25.2 vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata //
MBh, 9, 15, 43.1 hatasūtā hayāstasya ratham ādāya bhārata /
MBh, 9, 15, 59.2 itīva niścayo nābhūd yodhānāṃ tatra bhārata //
MBh, 9, 16, 85.2 tava durmantrite rājan sahaputrasya bhārata //
MBh, 9, 17, 16.2 vāryamāṇā yayur vegāt tava putreṇa bhārata //
MBh, 9, 17, 19.2 na yuktam etat samare tvayi tiṣṭhati bhārata //
MBh, 9, 17, 26.2 ityāsīt tumulaḥ śabdastava sainyasya bhārata //
MBh, 9, 18, 6.1 bhīṣme droṇe ca nihate sūtaputre ca bhārata /
MBh, 9, 19, 22.2 asaṃbhramaṃ bhārata śatrughātī javena vīro 'nusasāra nāgam //
MBh, 9, 21, 4.2 sa sa bāṇaiścito 'bhūd vai putreṇa tava bhārata //
MBh, 9, 21, 8.2 yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata //
MBh, 9, 21, 20.1 tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau /
MBh, 9, 21, 35.1 evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata /
MBh, 9, 21, 43.1 tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata /
MBh, 9, 22, 77.2 tāvakāḥ pāṇḍavāścaiva nābhyavartanta bhārata //
MBh, 9, 23, 60.1 śaracāpadharaḥ pārthaḥ prajvalann iva bhārata /
MBh, 9, 24, 18.2 bāṇasaṃghān anekān vai preṣayāmāsa bhārata //
MBh, 9, 24, 24.1 te vṛtāḥ samare pañca gajānīkena bhārata /
MBh, 9, 25, 1.2 gajānīke hate tasmin pāṇḍuputreṇa bhārata /
MBh, 9, 25, 35.2 īkṣituṃ notsahante sma tava sainyāni bhārata //
MBh, 9, 26, 4.1 pariśrāntaśca nakulaḥ sahadevaśca bhārata /
MBh, 9, 26, 51.2 bhīmasenaṃ samāsādya tato 'yudhyanta bhārata /
MBh, 9, 27, 6.1 tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata /
MBh, 9, 27, 7.1 tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata /
MBh, 9, 27, 16.2 sarvasainyāni saṃkruddho vārayāmāsa bhārata //
MBh, 9, 27, 31.1 putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
MBh, 9, 27, 62.1 tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
MBh, 9, 28, 13.2 abhyaghnaṃstāvakān yuddhe muhūrtād iva bhārata /
MBh, 9, 28, 13.3 tato niḥśeṣam abhavat tat sainyaṃ tava bhārata //
MBh, 9, 28, 14.1 akṣauhiṇyaḥ sametāstu tava putrasya bhārata /
MBh, 9, 29, 13.2 asmābhir abhiguptasya tasmād uttiṣṭha bhārata //
MBh, 9, 29, 52.2 pāñcālānāṃ ca ye śiṣṭā draupadeyāśca bhārata /
MBh, 9, 29, 55.1 atyadbhutena vidhinā daivayogena bhārata /
MBh, 9, 30, 6.2 māyāvina imāṃ māyāṃ māyayā jahi bhārata /
MBh, 9, 30, 15.4 abhyabhāṣata kaunteyaḥ prahasann iva bhārata //
MBh, 9, 30, 25.1 śūramānī na śūrastvaṃ mithyā vadasi bhārata /
MBh, 9, 30, 30.1 tat pāpaṃ sumahat kṛtvā pratiyudhyasva bhārata /
MBh, 9, 30, 32.2 sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata //
MBh, 9, 30, 33.2 atha vā nihato 'smābhir bhūmau svapsyasi bhārata //
MBh, 9, 30, 35.3 na ca prāṇabhayād bhīto vyapayāto 'smi bhārata //
MBh, 9, 30, 47.2 ratir hi nāsti me rājye hatapakṣasya bhārata //
MBh, 9, 30, 59.1 sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata /
MBh, 9, 31, 38.3 sagado bhārato bhāti pratapan bhāskaro yathā //
MBh, 9, 31, 52.2 yaccānyad api te nāsti tad apyādatsva bhārata /
MBh, 9, 32, 13.2 ekaṃ ca no nihatyājau bhava rājeti bhārata //
MBh, 9, 33, 15.2 idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata //
MBh, 9, 34, 20.2 tāni yānāni deśeṣu pratīkṣyante sma bhārata /
MBh, 9, 34, 24.1 yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata /
MBh, 9, 34, 41.1 nakṣatrayoganiratāḥ saṃkhyānārthaṃ ca bhārata /
MBh, 9, 37, 18.2 āgatā saritāṃ śreṣṭhā tatra bhārata pūjitā //
MBh, 9, 37, 21.1 auddālakestathā yajñe yajatastatra bhārata /
MBh, 9, 37, 30.1 dṛṣṭvā yadṛcchayā tatra striyam ambhasi bhārata /
MBh, 9, 38, 3.1 anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata /
MBh, 9, 38, 22.1 yatra taptaṃ tapo ghoram ārṣṭiṣeṇena bhārata /
MBh, 9, 38, 24.1 ruṣaṅgur brāhmaṇo vṛddhastaponityaśca bhārata /
MBh, 9, 41, 3.2 viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata /
MBh, 9, 41, 9.1 viśvāmitravasiṣṭhau tāvahanyahani bhārata /
MBh, 9, 41, 10.3 tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata //
MBh, 9, 41, 19.1 tato bhītā saricchreṣṭhā cintayāmāsa bhārata /
MBh, 9, 42, 2.1 athājagmustato rājan rākṣasāstatra bhārata /
MBh, 9, 42, 37.1 śirastaccāpi namucestatraivāplutya bhārata /
MBh, 9, 43, 48.2 senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata //
MBh, 9, 44, 39.2 pūṣā ca pārṣadau prādāt kārttikeyāya bhārata //
MBh, 9, 44, 43.2 dadāvanucarau merur agniputrāya bhārata //
MBh, 9, 44, 61.1 kṣemavāpaḥ sujātaśca siddhayātraśca bhārata /
MBh, 9, 44, 65.2 sajālaśca mahātejāḥ krathakrāthau ca bhārata //
MBh, 9, 44, 76.1 mārjāraśaśavaktrāśca dīrghavaktrāśca bhārata /
MBh, 9, 44, 80.1 mahājaṭharapādāṅgās tārakākṣāśca bhārata /
MBh, 9, 44, 96.2 piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata //
MBh, 9, 44, 97.3 nānāvarmabhir ācchannā nānābhāṣāśca bhārata //
MBh, 9, 44, 99.2 piṅgākṣā nīlakaṇṭhāśca lambakarṇāśca bhārata //
MBh, 9, 44, 100.3 kalmāṣā bahavo rājaṃścitravarṇāśca bhārata //
MBh, 9, 44, 105.2 asimudgarahastāśca daṇḍahastāśca bhārata //
MBh, 9, 45, 2.1 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata /
MBh, 9, 45, 5.2 ekacūḍā mahācūḍā cakranemiśca bhārata //
MBh, 9, 45, 7.1 mādhavī śubhavaktrā ca tīrthanemiśca bhārata /
MBh, 9, 45, 8.2 alātākṣī vīryavatī vidyujjihvā ca bhārata //
MBh, 9, 45, 11.2 vapuṣmatī candraśītā bhadrakālī ca bhārata //
MBh, 9, 45, 13.3 kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata //
MBh, 9, 45, 23.1 kāleḍikā vāmanikā mukuṭā caiva bhārata /
MBh, 9, 45, 24.1 ekākṣarā sukusumā kṛṣṇakarṇī ca bhārata /
MBh, 9, 47, 7.2 ācārair munibhir dṛṣṭaiḥ pūjayāmāsa bhārata //
MBh, 9, 47, 11.2 uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata //
MBh, 9, 48, 22.1 dvaipāyanaśca dharmātmā tatraivāplutya bhārata /
MBh, 9, 49, 11.1 devalastu yathāśakti pūjayāmāsa bhārata /
MBh, 9, 49, 15.2 jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata //
MBh, 9, 49, 57.1 tatastu phalamūlāni pavitrāṇi ca bhārata /
MBh, 9, 49, 61.2 prāptavān paramāṃ siddhiṃ paraṃ yogaṃ ca bhārata //
MBh, 9, 50, 1.2 yatrejivān uḍupatī rājasūyena bhārata /
MBh, 9, 50, 33.1 tena vajreṇa bhagavānmantrayuktena bhārata /
MBh, 9, 50, 37.2 dāsyāmi matsyapravarān uṣyatām iha bhārata //
MBh, 9, 54, 4.1 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata /
MBh, 9, 56, 14.1 caraṃśca vividhānmārgānmaṇḍalāni ca bhārata /
MBh, 9, 56, 23.1 āhatastu tadā bhīmastava putreṇa bhārata /
MBh, 9, 56, 26.1 gadāmārutavegena tava putrasya bhārata /
MBh, 9, 57, 48.1 tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata /
MBh, 9, 57, 58.2 kathayanto 'dbhutaṃ yuddhaṃ sutayostava bhārata //
MBh, 9, 58, 20.2 prāptavān asi yal lobhānmadād bālyācca bhārata //
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 9, 60, 16.2 adyāpi na vihṛṣyanti tāni tad viddhi bhārata /
MBh, 9, 60, 25.2 kruddhasyāśīviṣasyeva chinnapucchasya bhārata //
MBh, 9, 60, 50.2 asya vākyasya nidhane kururājasya bhārata /
MBh, 9, 60, 51.2 siddhāśca mumucur vācaḥ sādhu sādhviti bhārata //
MBh, 9, 61, 22.3 kṣipram uttarakālāni kuru kāryāṇi bhārata //
MBh, 9, 61, 30.3 ityevam ukte te vīrāḥ śibiraṃ tava bhārata /
MBh, 9, 62, 9.1 anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata /
MBh, 9, 62, 38.1 na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata /
MBh, 9, 62, 39.2 kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata //
MBh, 9, 62, 45.1 kālopahatacitto hi sarvo muhyati bhārata /
MBh, 9, 63, 43.1 tad ākhyāya tataḥ sarve droṇaputrasya bhārata /
MBh, 10, 1, 32.1 krodhāmarṣavaśaṃ prāpto droṇaputrastu bhārata /
MBh, 10, 1, 38.2 nyagrodhasya tataḥ śākhāṃ prārthayāmāsa bhārata //
MBh, 10, 7, 18.1 dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata /
MBh, 10, 7, 21.1 nirmāṃsāḥ kokavaktrāśca śyenavaktrāśca bhārata /
MBh, 10, 7, 27.2 bhuśuṇḍīpāśahastāśca gadāhastāśca bhārata //
MBh, 10, 7, 51.2 havir ātmavataścātmā tasmin bhārata karmaṇi //
MBh, 10, 8, 12.1 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata /
MBh, 10, 8, 17.1 sa balāt tena niṣpiṣṭaḥ sādhvasena ca bhārata /
MBh, 10, 8, 27.2 vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata //
MBh, 10, 8, 92.2 atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃśca bhārata //
MBh, 10, 8, 109.2 hastihastopamān ūrūn hastān pādāṃśca bhārata //
MBh, 10, 9, 27.1 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata /
MBh, 10, 9, 49.2 pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata //
MBh, 10, 10, 5.2 śuśruve sumahāñ śabdo balasya tava bhārata //
MBh, 10, 12, 2.2 jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ //
MBh, 10, 12, 2.2 jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ //
MBh, 10, 12, 11.1 tatastadā kuruśreṣṭha vanasthe tvayi bhārata /
MBh, 10, 12, 13.2 agastyād bhāratācāryaḥ pratyapadyata me pitā //
MBh, 10, 12, 23.3 kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata //
MBh, 10, 12, 34.1 bhāratācāryaputraḥ sanmānitaḥ sarvayādavaiḥ /
MBh, 10, 14, 3.1 bhrātṝṇām ātmanaścaiva paritrāṇāya bhārata /
MBh, 10, 16, 33.3 śirasyetaṃ maṇiṃ rājā pratibadhnātu bhārata //
MBh, 10, 17, 9.1 ādir eṣa hi bhūtānāṃ madhyam antaśca bhārata /
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 11, 1, 25.2 na kṛtaṃ vacanaṃ tena tava putreṇa bhārata //
MBh, 11, 2, 4.1 yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata /
MBh, 11, 3, 8.1 karmaṇā prāpyate svargaṃ sukhaṃ duḥkhaṃ ca bhārata /
MBh, 11, 3, 11.1 avatāryamāṇam āpākād uddhṛtaṃ vāpi bhārata /
MBh, 11, 7, 4.1 evaṃ saṃsāraparyāye garbhavāseṣu bhārata /
MBh, 11, 7, 8.1 kliśyamānāśca tair nityaṃ hanyamānāśca bhārata /
MBh, 11, 7, 16.2 rājyanāśaṃ suhṛnnāśaṃ sutanāśaṃ ca bhārata //
MBh, 11, 7, 17.1 anutarṣulam evaitad duḥkhaṃ bhavati bhārata /
MBh, 11, 7, 19.1 tasmānmaitraṃ samāsthāya śīlam āpadya bhārata /
MBh, 11, 8, 3.2 jalena sukhaśītena tālavṛntaiśca bhārata //
MBh, 11, 8, 14.2 jīvite maraṇānte ca kasmācchocasi bhārata //
MBh, 11, 8, 31.1 na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata /
MBh, 11, 8, 39.1 bhavān karmaparo yatra buddhiśreṣṭhaśca bhārata /
MBh, 11, 8, 42.2 pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata //
MBh, 11, 10, 18.2 kṛpaśca kṛtavarmā ca droṇaputraśca bhārata //
MBh, 11, 11, 9.2 abhimanyuṃ ca durdharṣaṃ draupadeyāṃśca bhārata //
MBh, 11, 11, 13.1 dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata /
MBh, 11, 12, 6.1 tato 'nyavṛttam ātmānaṃ samavekṣasva bhārata /
MBh, 11, 14, 12.1 hatāśve nakule yat tad vṛṣasenena bhārata /
MBh, 11, 15, 8.1 evaṃ saṃceṣṭamānāṃstān itaścetaśca bhārata /
MBh, 11, 17, 15.2 nihataṃ bhīmasenena gadām udyamya bhārata //
MBh, 11, 25, 34.3 duḥkhopahatavijñānā dhairyam utsṛjya bhārata //
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 11, 26, 21.2 ye 'trānāthā janasyāsya sanāthā ye ca bhārata /
MBh, 11, 26, 32.1 jayadrathaṃ ca rājānam abhimanyuṃ ca bhārata /
MBh, 12, 2, 2.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 12, 3, 8.1 saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata /
MBh, 12, 4, 3.1 śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata /
MBh, 12, 4, 8.2 mlecchācāryāśca rājānaḥ prācyodīcyāśca bhārata //
MBh, 12, 4, 10.1 tataḥ samupaviṣṭeṣu teṣu rājasu bhārata /
MBh, 12, 4, 11.1 tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata /
MBh, 12, 5, 5.2 prīto 'smītyabravīt karṇaṃ vairam utsṛjya bhārata //
MBh, 12, 10, 14.2 tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata //
MBh, 12, 12, 5.2 devayānena nākasya pṛṣṭham āpnoti bhārata //
MBh, 12, 12, 12.1 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata /
MBh, 12, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 12, 13, 6.1 avināśo 'sya sattvasya niyato yadi bhārata /
MBh, 12, 13, 11.1 bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata /
MBh, 12, 14, 14.2 nādaṇḍasya prajā rājñaḥ sukham edhanti bhārata //
MBh, 12, 14, 26.1 etānyapratimāni tvaṃ kṛtvā karmāṇi bhārata /
MBh, 12, 14, 27.1 sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata /
MBh, 12, 15, 17.2 vasavo marutaḥ sādhyā viśvedevāśca bhārata //
MBh, 12, 15, 54.1 mā ca te nighnataḥ śatrūnmanyur bhavatu bhārata /
MBh, 12, 15, 54.2 na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata //
MBh, 12, 18, 2.2 videharājñaḥ saṃvādaṃ bhāryayā saha bhārata //
MBh, 12, 20, 6.1 karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata /
MBh, 12, 21, 6.2 tadā tadā prapaśyanti tasmād budhyasva bhārata //
MBh, 12, 23, 1.2 evam uktastu kaunteyo guḍākeśena bhārata /
MBh, 12, 25, 5.1 dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata /
MBh, 12, 25, 6.1 atithīnāṃ ca pitṝṇāṃ devatānāṃ ca bhārata /
MBh, 12, 29, 38.2 na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata /
MBh, 12, 30, 28.2 pūjyamāno yathānyāyaṃ tejasā svena bhārata //
MBh, 12, 32, 11.2 īśvaro vā bhavet kartā puruṣo vāpi bhārata /
MBh, 12, 32, 20.1 athāpi loke karmāṇi samāvartanta bhārata /
MBh, 12, 32, 22.1 svadharme vartamānasya sāpavāde 'pi bhārata /
MBh, 12, 32, 24.2 prāyaścittam akṛtvā tu pretya taptāsi bhārata //
MBh, 12, 34, 17.1 śālāvṛkā iti khyātāstriṣu lokeṣu bhārata /
MBh, 12, 34, 21.2 devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata //
MBh, 12, 34, 34.1 evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata /
MBh, 12, 35, 12.2 aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata //
MBh, 12, 35, 32.2 prāyaścittāni vakṣyāmi vistareṇaiva bhārata //
MBh, 12, 36, 1.2 tapasā karmabhiścaiva pradānena ca bhārata /
MBh, 12, 36, 12.1 manorathaṃ tu yo dadyād ekasmā api bhārata /
MBh, 12, 36, 24.2 parivettā bhavet pūtaḥ parivittiśca bhārata //
MBh, 12, 38, 40.1 narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata /
MBh, 12, 39, 3.2 prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata //
MBh, 12, 39, 7.1 praśaṃsāvacanaistāsāṃ mithaḥśabdaiśca bhārata /
MBh, 12, 39, 19.1 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata /
MBh, 12, 39, 40.2 abhayaṃ sarvabhūtebhyo varayāmāsa bhārata //
MBh, 12, 39, 44.2 yathāsya bhavitā mṛtyur acireṇaiva bhārata //
MBh, 12, 40, 22.2 pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata //
MBh, 12, 43, 17.2 tam abhyanandad bhārataṃ puṣkalābhir vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ //
MBh, 12, 49, 5.2 samarthaḥ putrajanane svayam evaitya bhārata //
MBh, 12, 49, 38.2 brahmaṇyaśca śaraṇyaśca dātā śūraśca bhārata //
MBh, 12, 50, 16.2 kiṃ punaḥ śarasaṃghātaiścitasya tava bhārata //
MBh, 12, 50, 17.2 bhavān hyupadiśecchreyo devānām api bhārata //
MBh, 12, 50, 31.1 ye hi dharmāḥ samākhyātāścāturvarṇyasya bhārata /
MBh, 12, 50, 32.1 cāturvedye ca ye proktāścāturhotre ca bhārata /
MBh, 12, 51, 11.2 darśayāmyaham ātmānaṃ na cādāntāya bhārata //
MBh, 12, 54, 8.2 astam eti hi gāṅgeyo bhānumān iva bhārata //
MBh, 12, 54, 33.2 dharmān anuyuyukṣantastebhyaḥ prabrūhi bhārata //
MBh, 12, 56, 22.2 bhūtam etat paraṃ loke brāhmaṇā nāma bhārata //
MBh, 12, 56, 58.2 nindanti svān adhīkārān saṃtyajanti ca bhārata //
MBh, 12, 57, 40.2 ākhyāte rāmacarite nṛpatiṃ prati bhārata //
MBh, 12, 59, 15.1 pālayānāstathānyonyaṃ narā dharmeṇa bhārata /
MBh, 12, 59, 17.2 lobhasya vaśam āpannāḥ sarve bhāratasattama //
MBh, 12, 60, 13.1 kṣatriyasyāpi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 21.1 vaiśyasyāpīha yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 27.1 śūdrasyāpi hi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 60, 43.1 yajño manīṣayā tāta sarvavarṇeṣu bhārata /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 66, 12.1 vānaprastheṣu vipreṣu traividyeṣu ca bhārata /
MBh, 12, 66, 13.1 sarvabhūteṣvanukrośaṃ kurvatastasya bhārata /
MBh, 12, 66, 19.1 āśramasthāni sarvāṇi yastu veśmani bhārata /
MBh, 12, 66, 35.1 vane carati yo dharmam āśrameṣu ca bhārata /
MBh, 12, 68, 2.3 bṛhaspatiṃ vasumanā yathā papraccha bhārata //
MBh, 12, 69, 2.2 kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃśca bhārata //
MBh, 12, 69, 30.2 dānaśīlaśca satataṃ yajñaśīlaśca bhārata //
MBh, 12, 70, 2.3 śṛṇu me śaṃsato rājan yathāvad iha bhārata //
MBh, 12, 72, 6.1 ārjavena ca sampanno dhṛtyā buddhyā ca bhārata /
MBh, 12, 72, 22.2 antyāyām apyavasthāyāṃ kimu sphītasya bhārata //
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 6.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 12, 76, 8.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 12, 79, 1.2 vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata /
MBh, 12, 79, 7.2 nimayet pakvam āmena bhojanārthāya bhārata //
MBh, 12, 83, 1.2 eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata /
MBh, 12, 83, 3.2 amātyā hyupahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata //
MBh, 12, 83, 67.2 tathā ca kṛtavān rājā yathoktaṃ tena bhārata //
MBh, 12, 84, 3.1 etān sahāyāṃl lipsethāḥ sarvāsvāpatsu bhārata /
MBh, 12, 87, 2.3 nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata //
MBh, 12, 88, 7.3 tatra hyanekam āyattaṃ rājño bhavati bhārata //
MBh, 12, 88, 18.2 bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata //
MBh, 12, 89, 26.1 aṅgam etanmahad rājñāṃ dhanino nāma bhārata /
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 90, 25.1 eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata /
MBh, 12, 92, 54.1 dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata /
MBh, 12, 92, 55.2 sa evam ukto māndhātā tenotathyena bhārata /
MBh, 12, 97, 21.2 anyatra śrotriyasvācca tāpasasvācca bhārata //
MBh, 12, 101, 4.1 ubhe prajñe veditavye ṛjvī vakrā ca bhārata /
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 101, 21.1 padātibahulā senā dṛḍhā bhavati bhārata /
MBh, 12, 102, 1.2 kiṃśīlāḥ kiṃsamutthānāḥ kathaṃrūpāśca bhārata /
MBh, 12, 103, 5.1 udīrṇamanaso yodhā vāhanāni ca bhārata /
MBh, 12, 103, 17.1 jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata /
MBh, 12, 103, 34.1 prahariṣyan priyaṃ brūyāt praharann api bhārata /
MBh, 12, 103, 40.1 viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata /
MBh, 12, 108, 5.2 laghunādeśarūpeṇa granthayogena bhārata //
MBh, 12, 108, 7.1 yathā gaṇāḥ pravardhante na bhidyante ca bhārata /
MBh, 12, 108, 24.2 na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata //
MBh, 12, 109, 1.2 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 109, 9.1 samyag eteṣu vartasva triṣu lokeṣu bhārata /
MBh, 12, 109, 17.2 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 12, 110, 1.2 kathaṃ dharme sthātum icchannaro varteta bhārata /
MBh, 12, 110, 4.3 yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata //
MBh, 12, 113, 18.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 12, 114, 2.3 saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata //
MBh, 12, 115, 1.2 vidvān mūrkhapragalbhena mṛdustīkṣṇena bhārata /
MBh, 12, 116, 13.1 na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata /
MBh, 12, 118, 28.1 śakyā aśvasahasreṇa vīrāroheṇa bhārata /
MBh, 12, 120, 1.2 rājavṛttānyanekāni tvayā proktāni bhārata /
MBh, 12, 121, 28.2 vinayaśca visargaśca kālākālau ca bhārata //
MBh, 12, 122, 51.1 jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata /
MBh, 12, 122, 55.2 niyantā sarvalokasya dharmākrāntasya bhārata //
MBh, 12, 124, 3.1 kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata /
MBh, 12, 124, 5.2 sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛṇu bhārata //
MBh, 12, 124, 18.2 nāradena purā proktaṃ śīlam āśritya bhārata //
MBh, 12, 125, 24.2 ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata //
MBh, 12, 128, 1.3 rājñaḥ saṃkṣīṇakośasya balahīnasya bhārata //
MBh, 12, 128, 8.1 upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata /
MBh, 12, 128, 13.2 anyo dharmaḥ samarthānām āpatsvanyaśca bhārata //
MBh, 12, 128, 20.2 anyatra tāpasasvācca brāhmaṇasvācca bhārata //
MBh, 12, 128, 44.2 na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata //
MBh, 12, 128, 45.1 naitau sambhavato rājan kathaṃcid api bhārata /
MBh, 12, 129, 2.1 pariśaṅkitamukhyasya srutamantrasya bhārata /
MBh, 12, 131, 10.3 dasyūnāṃ sulabhā senā raudrakarmasu bhārata //
MBh, 12, 134, 3.1 imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāścādyāśca bhārata /
MBh, 12, 136, 12.3 śṛṇu me putra kārtsnyena guhyam āpatsu bhārata //
MBh, 12, 136, 15.2 amitrair api saṃdheyaṃ prāṇā rakṣyāśca bhārata //
MBh, 12, 136, 16.2 na so 'rtham āpnuyāt kiṃcit phalānyapi ca bhārata //
MBh, 12, 136, 208.2 brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata //
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 138, 1.2 yugakṣayāt parikṣīṇe dharme loke ca bhārata /
MBh, 12, 138, 2.2 hanta te kathayiṣyāmi nītim āpatsu bhārata /
MBh, 12, 139, 3.2 kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata //
MBh, 12, 139, 40.2 tasmin deśe prasuṣvāpa patito yatra bhārata //
MBh, 12, 140, 8.2 buddhidvaidhaṃ veditavyaṃ purastād eva bhārata //
MBh, 12, 140, 15.3 tān vidyāvaṇijo viddhi rākṣasān iva bhārata //
MBh, 12, 140, 19.2 amarṣācchāstrasaṃmohād avijñānācca bhārata //
MBh, 12, 141, 5.3 svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata //
MBh, 12, 141, 26.2 śaraṇaṃ yāmi yānyasmin daivatānīha bhārata //
MBh, 12, 147, 20.2 jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata //
MBh, 12, 151, 34.1 uktāste rājadharmāśca āpaddharmāśca bhārata /
MBh, 12, 152, 24.1 sarvabhūtahitāścaiva sarvadeyāśca bhārata /
MBh, 12, 153, 9.1 ubhāvetau samaphalau samadoṣau ca bhārata /
MBh, 12, 154, 3.1 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 154, 36.1 dāntasya kim araṇyena tathādāntasya bhārata /
MBh, 12, 156, 3.3 avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata //
MBh, 12, 156, 7.2 satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata //
MBh, 12, 156, 22.2 bhajante satyam eveha bṛṃhayanti ca bhārata //
MBh, 12, 156, 23.1 nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata /
MBh, 12, 157, 14.1 īrṣyā kāmāt prabhavati saṃgharṣāccaiva bhārata /
MBh, 12, 158, 1.3 nṛśaṃsānna vijānāmi teṣāṃ karma ca bhārata //
MBh, 12, 158, 3.1 nṛśaṃso hyadhamo nityaṃ pretya ceha ca bhārata /
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 160, 50.2 babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata //
MBh, 12, 163, 1.3 niṣkramya gautamo 'gacchat samudraṃ prati bhārata //
MBh, 12, 164, 10.2 samudragamanākāṅkṣī dravyārtham iti bhārata //
MBh, 12, 165, 18.1 ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata /
MBh, 12, 165, 19.3 tānyevādāya gacchadhvaṃ svaveśmānīti bhārata //
MBh, 12, 167, 18.1 etat prāha purā sarvaṃ nārado mama bhārata /
MBh, 12, 171, 2.2 sarvasāmyam anāyāsaḥ satyavākyaṃ ca bhārata /
MBh, 12, 187, 11.1 indriyāṇi manaścaiva vijñānānyasya bhārata /
MBh, 12, 187, 26.2 iti buddhigatiḥ sarvā vyākhyātā tava bhārata //
MBh, 12, 187, 28.2 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 188, 20.1 svayam eva manaścaiva pañcavargaśca bhārata /
MBh, 12, 189, 3.1 jāpakānāṃ phalāvāptiṃ śrotum icchāmi bhārata /
MBh, 12, 200, 20.1 tasya pūrvam ajāyanta daśa tisraśca bhārata /
MBh, 12, 200, 23.2 viśvedevāśca sādhyāśca marutvantaśca bhārata //
MBh, 12, 203, 1.2 yogaṃ me paramaṃ tāta mokṣasya vada bhārata /
MBh, 12, 214, 6.1 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata /
MBh, 12, 215, 1.3 puruṣaṃ yojayatyeva phalayogena bhārata //
MBh, 12, 217, 1.3 niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata //
MBh, 12, 218, 37.2 evam uktastu daityendro balir indreṇa bhārata /
MBh, 12, 221, 12.1 tayoḥ samīpaṃ samprāptaṃ pratyadṛśyata bhārata /
MBh, 12, 222, 3.2 jaigīṣavyasya saṃvādam asitasya ca bhārata //
MBh, 12, 252, 3.2 na dharmaḥ paripāṭhena śakyo bhārata veditum //
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 12, 253, 20.1 tasya sma sthāṇubhūtasya nirviceṣṭasya bhārata /
MBh, 12, 256, 22.1 vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata /
MBh, 12, 258, 69.1 evaṃ sa gautamastasya prītaḥ putrasya bhārata /
MBh, 12, 263, 1.2 dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata /
MBh, 12, 263, 40.1 tasya sākṣāt kuṇḍadhāro darśayāmāsa bhārata /
MBh, 12, 265, 8.2 suhṛdbhir vāryamāṇo 'pi paṇḍitaiścāpi bhārata //
MBh, 12, 265, 17.1 śabde sparśe tathā rūpe rase gandhe ca bhārata /
MBh, 12, 265, 22.2 pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata //
MBh, 12, 266, 1.3 tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata //
MBh, 12, 270, 14.1 nirjitenāsahāyena hṛtarājyena bhārata /
MBh, 12, 273, 3.2 niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata /
MBh, 12, 273, 11.2 prakīrṇamūrdhajā caiva ghoranetrā ca bhārata //
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 12, 274, 4.3 vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata //
MBh, 12, 274, 5.3 aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata //
MBh, 12, 274, 12.2 mahādevaṃ paśupatiṃ paryupāsanta bhārata //
MBh, 12, 274, 57.1 praviśya vajro vṛtraṃ tu dārayāmāsa bhārata /
MBh, 12, 275, 2.3 nāradasya ca saṃvādaṃ samaṅgasya ca bhārata //
MBh, 12, 289, 42.2 āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata /
MBh, 12, 290, 12.1 svargasya ca guṇān kṛtsnān doṣān sarvāṃśca bhārata /
MBh, 12, 290, 41.2 vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata //
MBh, 12, 290, 50.2 dehaviklavatāṃ caiva samyag vijñāya bhārata //
MBh, 12, 290, 60.3 chittvāśu jñānaśastreṇa tapodaṇḍena bhārata //
MBh, 12, 290, 69.1 taranti munayaḥ siddhā jñānayogena bhārata /
MBh, 12, 290, 71.1 tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata /
MBh, 12, 290, 72.1 sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaśca bhārata /
MBh, 12, 290, 84.2 budhyamāno yathāpūrvam akhileneha bhārata //
MBh, 12, 290, 87.2 guṇāṃśca tamasaḥ sarvān guṇān buddheśca bhārata //
MBh, 12, 290, 92.2 paramātmānam aguṇaṃ na nivartati bhārata //
MBh, 12, 290, 93.1 śiṣṭaṃ tvatra manas tāta indriyāṇi ca bhārata /
MBh, 12, 296, 49.2 ahanyahani majjanti yatra bhūtāni bhārata //
MBh, 12, 298, 3.3 yājñavalkyasya saṃvādaṃ janakasya ca bhārata //
MBh, 12, 308, 3.3 janakasya ca saṃvādaṃ sulabhāyāśca bhārata //
MBh, 12, 310, 26.1 evaṃvidhena tapasā tasya bhaktyā ca bhārata /
MBh, 12, 311, 20.2 pradakṣiṇam avartanta śukāścāṣāśca bhārata //
MBh, 12, 312, 4.2 yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva bhārata //
MBh, 12, 312, 39.2 suramyaṃ darśayāmāsur ekaikaśyena bhārata //
MBh, 12, 312, 46.2 tāṃ ca rātriṃ nṛpakule vartayāmāsa bhārata //
MBh, 12, 313, 1.2 tataḥ sa rājā janako mantribhiḥ saha bhārata /
MBh, 12, 316, 4.1 nāradasya vacaḥ śrutvā śukaḥ provāca bhārata /
MBh, 12, 319, 1.2 giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata /
MBh, 12, 320, 9.1 śatayojanavistāre tiryag ūrdhvaṃ ca bhārata /
MBh, 12, 320, 13.2 sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata //
MBh, 12, 320, 38.1 so 'nunīto bhagavatā svayaṃ rudreṇa bhārata /
MBh, 12, 324, 2.3 ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata //
MBh, 12, 324, 27.1 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata /
MBh, 12, 326, 107.2 ātmānugāmināṃ brahma śrāvayāmāsa bhārata //
MBh, 12, 326, 111.2 tato mayaitacchrutvā ca kīrtitaṃ tava bhārata //
MBh, 12, 326, 122.1 jitaṃ bhagavatā tena puruṣeṇeti bhārata /
MBh, 12, 327, 19.3 tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata //
MBh, 12, 327, 27.2 ahaṃkāraprasūtāni mahābhūtāni bhārata //
MBh, 12, 328, 28.1 bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata /
MBh, 12, 328, 34.1 jānāmyadhyātmayogāṃśca yo 'haṃ yasmācca bhārata /
MBh, 12, 328, 37.1 gatiśca sarvabhūtānāṃ prajānāṃ cāpi bhārata /
MBh, 12, 328, 38.1 adhibhūtāni cānte 'haṃ tad icchaṃścāsmi bhārata /
MBh, 12, 328, 44.3 bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata //
MBh, 12, 330, 23.1 vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata /
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 12, 330, 67.2 nāmāni caiva guhyāni niruktāni ca bhārata /
MBh, 12, 336, 13.3 tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata //
MBh, 12, 336, 35.2 diśāpālaṃ sudharmāṇam adhyāpayata bhārata /
MBh, 12, 336, 63.3 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 336, 78.2 kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata //
MBh, 12, 337, 13.1 vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ /
MBh, 12, 337, 14.2 vedārthān bhāratārthāṃśca janma nārāyaṇāt tathā //
MBh, 12, 337, 15.1 sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit /
MBh, 12, 337, 42.1 punastiṣye ca samprāpte kuravo nāma bhāratāḥ /
MBh, 12, 338, 6.2 adhyātmacintām āśritya śāstrāṇyuktāni bhārata //
MBh, 12, 353, 8.1 tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata /
MBh, 13, 2, 6.1 daśamastasya putrastu daśāśvo nāma bhārata /
MBh, 13, 2, 18.2 cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata //
MBh, 13, 2, 75.1 tato nādaḥ samabhavad dikṣu sarvāsu bhārata /
MBh, 13, 2, 95.1 ya idaṃ kathayed vidvān ahanyahani bhārata /
MBh, 13, 4, 21.1 sa tutoṣa ca viprarṣistasyā vṛttena bhārata /
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 9, 4.2 etasminn antare yad yat sukṛtaṃ tasya bhārata /
MBh, 13, 9, 7.2 sṛgālasya ca saṃvādaṃ vānarasya ca bhārata //
MBh, 13, 9, 18.2 bhavatyagadasaṃkāśo viṣaye tasya bhārata //
MBh, 13, 10, 11.2 vahato vividhā dīkṣāḥ samprahṛṣyata bhārata //
MBh, 13, 10, 12.2 tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata //
MBh, 13, 10, 35.1 pitaryuparate cāpi kṛtaśaucaḥ sa bhārata /
MBh, 13, 14, 41.1 supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ /
MBh, 13, 15, 6.2 tejaḥ sūryasahasrasya apaśyaṃ divi bhārata //
MBh, 13, 15, 27.1 purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata /
MBh, 13, 16, 9.2 evaṃ dattvā varān devo mama devī ca bhārata /
MBh, 13, 16, 40.1 ye cainaṃ samprapadyante bhaktiyogena bhārata /
MBh, 13, 18, 7.3 uktaḥ kṣaṇena cāviṣṭastenādharmeṇa bhārata //
MBh, 13, 18, 59.1 yāvantyasya śarīreṣu romakūpāṇi bhārata /
MBh, 13, 19, 10.3 aṣṭāvakrasya saṃvādaṃ diśayā saha bhārata //
MBh, 13, 24, 5.1 avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata /
MBh, 13, 24, 7.1 niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata /
MBh, 13, 24, 18.1 anuyoktā ca yo vipro anuyuktaśca bhārata /
MBh, 13, 24, 21.1 aparijñātapūrvāśca gaṇapūrvāśca bhārata /
MBh, 13, 24, 37.1 apavarge tu vaiśyasya śrāddhakarmaṇi bhārata /
MBh, 13, 24, 37.2 akṣayyam abhidhātavyaṃ svasti śūdrasya bhārata //
MBh, 13, 24, 39.2 jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata /
MBh, 13, 24, 46.1 annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata /
MBh, 13, 24, 63.1 prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata /
MBh, 13, 24, 65.1 vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata /
MBh, 13, 24, 82.1 sarveṣveva tu kāryeṣu daivapūrveṣu bhārata /
MBh, 13, 24, 84.1 śuśrūṣābhistapobhiśca śrutam ādāya bhārata /
MBh, 13, 24, 88.1 āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata /
MBh, 13, 24, 92.1 āḍhyāśca balavantaśca yauvanasthāśca bhārata /
MBh, 13, 24, 98.1 niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata /
MBh, 13, 24, 101.1 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata /
MBh, 13, 25, 1.2 idaṃ me tattvato rājan vaktum arhasi bhārata /
MBh, 13, 25, 6.1 madhyasthasyeha viprasya yo 'nūcānasya bhārata /
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 31, 8.1 hehayasya tu putrāṇāṃ daśasu strīṣu bhārata /
MBh, 13, 31, 19.2 āgatya hehayā bhūyaḥ paryadhāvanta bhārata //
MBh, 13, 31, 29.2 vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata //
MBh, 13, 33, 2.2 etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata /
MBh, 13, 37, 9.1 yasminn etāni dṛśyante na cākāryāṇi bhārata /
MBh, 13, 40, 27.2 ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata //
MBh, 13, 42, 6.2 tasyāśramasyāvidūre divyagandhāni bhārata //
MBh, 13, 42, 12.2 puṣpārthe codayāmāsa gaccha gaccheti bhārata //
MBh, 13, 42, 15.2 prāptāni svena tapasā divyagandhāni bhārata //
MBh, 13, 44, 23.2 dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata //
MBh, 13, 46, 14.2 lālitā nigṛhītā ca strī śrīr bhavati bhārata //
MBh, 13, 47, 10.2 ataste niyamaṃ vitte sampravakṣyāmi bhārata //
MBh, 13, 47, 15.2 alpaṃ vāpi pradātavyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 19.2 avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 21.2 nādhikaṃ daśamād dadyācchūdrāputrāya bhārata //
MBh, 13, 47, 54.2 pañcamastu bhaved bhāgaḥ śūdrāputrāya bhārata //
MBh, 13, 49, 5.2 ityete te samākhyātāstān vijānīhi bhārata //
MBh, 13, 49, 7.3 varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata //
MBh, 13, 49, 19.3 śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata //
MBh, 13, 52, 7.3 cyavanasya ca saṃvādaṃ kuśikasya ca bhārata //
MBh, 13, 52, 22.2 pratyabrūtāṃ ca tam ṛṣim evam astviti bhārata //
MBh, 13, 52, 27.2 aupapattikam āhāraṃ prayacchasveti bhārata //
MBh, 13, 53, 8.2 tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata //
MBh, 13, 53, 51.2 dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata //
MBh, 13, 54, 3.2 citraśālāśca vividhāstoraṇāni ca bhārata /
MBh, 13, 54, 8.1 śītalāni ca toyāni kvacid uṣṇāni bhārata /
MBh, 13, 54, 33.2 uvāca ślakṣṇayā vācā tarpayann iva bhārata //
MBh, 13, 57, 2.1 prāpya rājyāni śataśo mahīṃ jitvāpi bhārata /
MBh, 13, 57, 5.1 śarīraṃ yoktum icchāmi tapasogreṇa bhārata /
MBh, 13, 57, 7.2 yā gatiḥ prāpyate yena pretyabhāveṣu bhārata //
MBh, 13, 57, 26.1 kratubhiścopavāsaiśca tridivaṃ yāti bhārata /
MBh, 13, 58, 14.1 āśīviṣasamebhyaśca tebhyo rakṣasva bhārata /
MBh, 13, 59, 4.1 yācñām āhur anīśasya abhihāraṃ ca bhārata /
MBh, 13, 60, 2.1 etad icchāmi vijñātuṃ yāthātathyena bhārata /
MBh, 13, 60, 13.1 ājyāni yajamānebhyastathānnādyāni bhārata /
MBh, 13, 60, 14.1 ete deyā vyuṣṭimanto laghūpāyāśca bhārata /
MBh, 13, 60, 17.2 ātmanaśca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata //
MBh, 13, 60, 21.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 13, 60, 23.2 caturthaṃ tasya puṇyasya rājā cāpnoti bhārata //
MBh, 13, 62, 4.3 yad uktavān asau tanme gadataḥ śṛṇu bhārata //
MBh, 13, 62, 23.2 mahābhoge kule janma pretya prāpnoti bhārata //
MBh, 13, 62, 30.1 annāddhi prasavaṃ viddhi ratim annāddhi bhārata /
MBh, 13, 62, 36.2 tacca meghagataṃ vāri śakro varṣati bhārata //
MBh, 13, 62, 38.2 tadā vasumatī devī snigdhā bhavati bhārata //
MBh, 13, 63, 17.1 citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata /
MBh, 13, 65, 37.1 brahmaloke vasantyetāḥ somena saha bhārata /
MBh, 13, 65, 38.2 asthibhiścopakurvanti śṛṅgair vālaiśca bhārata //
MBh, 13, 65, 53.2 tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata //
MBh, 13, 65, 56.1 na hiraṇyair na vāsobhir nāśvadānena bhārata /
MBh, 13, 66, 1.3 annaṃ tu te viśeṣeṇa praśastam iha bhārata //
MBh, 13, 75, 18.2 ūdhasyoḍhā bhārata yaśca vidvān vyākhyātāste vaiṣṇavāścandralokāḥ //
MBh, 13, 75, 26.1 purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva /
MBh, 13, 76, 2.2 gopradāne guṇān samyak punaḥ prabrūhi bhārata /
MBh, 13, 76, 27.2 prasādayāmāsa manastena rudrasya bhārata //
MBh, 13, 80, 28.1 vimāneṣu vicitreṣu ramaṇīyeṣu bhārata /
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 82, 47.2 na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata //
MBh, 13, 90, 43.2 taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata //
MBh, 13, 90, 44.1 kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata /
MBh, 13, 90, 47.2 ekastānmantravit prītaḥ sarvān arhati bhārata //
MBh, 13, 92, 3.1 nivāpair dīyamānaiśca cāturvarṇyena bhārata /
MBh, 13, 92, 7.1 te somavacanād devāḥ pitṛbhiḥ saha bhārata /
MBh, 13, 93, 6.2 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata //
MBh, 13, 94, 3.2 vṛṣādarbheśca saṃvādaṃ saptarṣīṇāṃ ca bhārata //
MBh, 13, 94, 10.2 apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata //
MBh, 13, 98, 16.3 puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata //
MBh, 13, 98, 21.2 goloke sa mudā yukto vasati pretya bhārata //
MBh, 13, 99, 26.1 atītānāgate cobhe pitṛvaṃśaṃ ca bhārata /
MBh, 13, 100, 2.3 vāsudevasya saṃvādaṃ pṛthivyāścaiva bhārata //
MBh, 13, 101, 2.3 manoḥ prajāpater vādaṃ suvarṇasya ca bhārata //
MBh, 13, 102, 13.2 paryāyaścāpyagastyasya samapadyata bhārata //
MBh, 13, 103, 19.2 taṃ tu rājā pratodena codayāmāsa bhārata //
MBh, 13, 104, 2.3 caṇḍālasya ca saṃvādaṃ kṣatrabandhośca bhārata //
MBh, 13, 106, 5.1 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata /
MBh, 13, 107, 97.1 aṅguṣṭhasya ca yanmadhyaṃ pradeśinyāśca bhārata /
MBh, 13, 107, 114.1 varjanīyāśca vai nityaṃ saktavo niśi bhārata /
MBh, 13, 107, 117.2 putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata //
MBh, 13, 107, 118.2 putrā niveśyāśca kulād bhṛtyā labhyāśca bhārata //
MBh, 13, 107, 119.3 na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata //
MBh, 13, 107, 132.2 yatnato vai na kartavyam abhyāsaścaiva bhārata //
MBh, 13, 107, 135.2 animantrite hyanāyuṣyaṃ gamanaṃ tatra bhārata //
MBh, 13, 107, 140.1 yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata /
MBh, 13, 108, 2.3 guror garīyasī vṛttir yā cecchiṣyasya bhārata //
MBh, 13, 108, 3.2 guror hi dīrghadarśitvaṃ yat tacchiṣyasya bhārata //
MBh, 13, 108, 16.1 jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata /
MBh, 13, 108, 18.1 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 13, 109, 9.1 prājāpatyaṃ hyaṅgirasaṃ pṛṣṭavān asmi bhārata /
MBh, 13, 109, 14.1 pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata /
MBh, 13, 109, 31.1 pakṣe pakṣe gate yastu bhaktam aśnāti bhārata /
MBh, 13, 110, 137.1 dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata /
MBh, 13, 112, 32.3 strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata //
MBh, 13, 112, 41.1 kharo jīvati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 43.2 tatra jīvati varṣāṇi daśa pañca ca bhārata //
MBh, 13, 112, 58.1 tatra jīvati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 60.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata /
MBh, 13, 112, 72.1 kṛmir jīvati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 82.2 yātanāḥ prāpya tatrogrāstato vadhyati bhārata //
MBh, 13, 112, 83.2 kṛmir bhavati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 101.1 corayitvā naraḥ paṭṭaṃ tvāvikaṃ vāpi bhārata /
MBh, 13, 112, 106.1 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata /
MBh, 13, 112, 111.3 aparasmin kathāyoge bhūyaḥ śroṣyasi bhārata //
MBh, 13, 113, 28.2 mūlam etaddhi dharmāṇāṃ pradānasya ca bhārata //
MBh, 13, 116, 18.1 sarve vedā na tat kuryuḥ sarvayajñāśca bhārata /
MBh, 13, 117, 6.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 13, 117, 19.1 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata /
MBh, 13, 117, 26.1 aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata /
MBh, 13, 117, 34.2 etanmāṃsasya māṃsatvam ato budhyasva bhārata //
MBh, 13, 137, 2.3 pavanasya ca saṃvādam arjunasya ca bhārata //
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 13, 145, 15.2 pranaṣṭā jyotiṣāṃ bhāśca saha sūryeṇa bhārata //
MBh, 13, 145, 29.2 te 'surāḥ sapurāstatra dagdhā rudreṇa bhārata //
MBh, 13, 147, 6.3 prāṇayātrām anekāṃ ca kalpayānena bhārata //
MBh, 13, 153, 24.2 dadarśa bhāratān sarvān sthitān saṃparivārya tam //
MBh, 13, 153, 48.2 brahmaṇyair dharmaśīlaiśca taponītyaiśca bhārata //
MBh, 14, 2, 20.2 parimuhyasi bhūyastvam ajñānād iva bhārata //
MBh, 14, 3, 3.2 śṛṇu tatra yathā pāpam apakṛṣyeta bhārata //
MBh, 14, 3, 8.1 rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata /
MBh, 14, 4, 5.2 viṃśasya putraḥ kalyāṇo viviṃśo nāma bhārata //
MBh, 14, 5, 6.1 sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata /
MBh, 14, 6, 1.3 bṛhaspateśca saṃvādaṃ maruttasya ca bhārata //
MBh, 14, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 14, 13, 5.1 avināśo 'sya sattvasya niyato yadi bhārata /
MBh, 14, 13, 8.1 bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata /
MBh, 14, 15, 5.2 praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata //
MBh, 14, 15, 19.1 tathaiva svargakalpeṣu sabhoddeśeṣu bhārata /
MBh, 14, 54, 35.2 adyāpyuttaṅkameghāśca marau varṣanti bhārata //
MBh, 14, 55, 3.2 auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata //
MBh, 14, 57, 45.1 tato 'sya romakūpebhyo dhmāyamānasya bhārata /
MBh, 14, 57, 46.1 tena dhūmena sahasā vardhamānena bhārata /
MBh, 14, 57, 48.1 na prakāśanta veśmāni dhūmaruddhāni bhārata /
MBh, 14, 58, 9.1 mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata /
MBh, 14, 60, 2.1 abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata /
MBh, 14, 61, 11.2 vyāso vākyam uvācedaṃ harṣayann iva bhārata //
MBh, 14, 62, 16.1 śrutvaivaṃ vadatastasya vākyaṃ bhīmasya bhārata /
MBh, 14, 62, 16.2 prīto dharmātmajo rājā babhūvātīva bhārata /
MBh, 14, 65, 29.2 bhūmau nipatitāṃ caināṃ sāntvayāmāsa bhārata //
MBh, 14, 69, 8.2 abhyavādayata prītā saha putreṇa bhārata /
MBh, 14, 69, 11.2 manaḥprahlādanaścāsīt sarvalokasya bhārata //
MBh, 14, 69, 12.1 māsajātastu te vīra pitā bhavati bhārata /
MBh, 14, 70, 8.2 śuśruvuste tadā vīrāḥ pituste janma bhārata //
MBh, 14, 70, 24.2 yunaktu no bhavān kārye yatra vāñchasi bhārata /
MBh, 14, 70, 25.2 iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata //
MBh, 14, 72, 13.2 svasti te 'stu vrajāriṣṭaṃ punaścaihīti bhārata //
MBh, 14, 73, 6.1 abravīcca tato jiṣṇuḥ prahasann iva bhārata /
MBh, 14, 74, 12.2 bhūmiṣṭho vāraṇagataṃ yodhayāmāsa bhārata //
MBh, 14, 75, 11.2 kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata //
MBh, 14, 76, 13.2 pañjarāntarasaṃcārī śakunta iva bhārata //
MBh, 14, 77, 2.2 vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata //
MBh, 14, 77, 6.2 tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata //
MBh, 14, 83, 6.1 kim ayaṃ cāryate vājī strīmadhya iva bhārata /
MBh, 14, 88, 3.2 bhīmaseno mahātejā yamābhyāṃ saha bhārata //
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
MBh, 14, 92, 4.1 ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata /
MBh, 14, 94, 7.3 gadataḥ śṛṇu me rājan yathāvad iha bhārata //
MBh, 14, 94, 18.2 jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata //
MBh, 14, 94, 34.2 dānadharmāgninā śuddhāste svargaṃ yānti bhārata //
MBh, 15, 3, 11.1 brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca bhārata /
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
MBh, 15, 8, 10.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 15, 9, 5.2 vadhūbhir upacāreṇa pūjitābhuṅkta bhārata //
MBh, 15, 9, 18.2 ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata //
MBh, 15, 10, 2.1 parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata /
MBh, 15, 11, 8.2 yadā samartho yānāya nacireṇaiva bhārata //
MBh, 15, 11, 9.2 bhūmir alpaphalā deyā viparītasya bhārata //
MBh, 15, 12, 6.1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
MBh, 15, 12, 15.1 athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata /
MBh, 15, 13, 3.2 kartāsmyetanmahīpāla nirvṛto bhava bhārata //
MBh, 15, 19, 10.2 tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata //
MBh, 15, 21, 7.1 tathārjunastīvraduḥkhābhitapto muhur muhur niḥśvasan bhāratāgryaḥ /
MBh, 15, 24, 2.1 tataḥ śabdo mahān āsīt sarveṣām eva bhārata /
MBh, 15, 24, 18.2 saṃdhyāgataṃ sahasrāṃśum upātiṣṭhata bhārata //
MBh, 15, 25, 5.1 tathaivānye pṛthak sarve tīrtheṣvāplutya bhārata /
MBh, 15, 28, 14.1 hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata /
MBh, 15, 33, 6.2 atithīṃścānnapānena kaccid arcasi bhārata //
MBh, 15, 34, 1.3 śivā nakṣatrasampannā sā vyatīyāya bhārata //
MBh, 15, 34, 13.2 kamaṇḍalūṃstathā sthālīḥ piṭharāṇi ca bhārata //
MBh, 15, 35, 9.1 etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata /
MBh, 15, 35, 10.1 kaccit te nānutāpo 'sti vanavāsena bhārata /
MBh, 15, 36, 9.2 viśvāvasustumburuśca citrasenaśca bhārata //
MBh, 15, 41, 28.1 svādhyāyayuktāḥ puruṣāḥ kriyāyuktāśca bhārata /
MBh, 15, 45, 14.2 saṃjayaḥ ṣaṣṭhabhaktena vartayāmāsa bhārata //
MBh, 15, 45, 44.1 tasminn uparate śabde muhūrtād iva bhārata /
MBh, 15, 47, 1.3 vaicitravīryo nṛpatistat te vakṣyāmi bhārata //
MBh, 16, 3, 5.2 ajāḥ śivānāṃ ca rutam anvakurvata bhārata //
MBh, 16, 3, 12.1 mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata /
MBh, 16, 4, 40.1 avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata /
MBh, 16, 4, 43.2 pradyumnaṃ cāniruddhaṃ ca tataścukrodha bhārata //
MBh, 16, 7, 2.2 ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata //
MBh, 16, 8, 19.1 tataḥ śauriṃ nṛyuktena bahumālyena bhārata /
MBh, 16, 8, 44.2 dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata //
MBh, 16, 9, 32.1 balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata /
MBh, 16, 9, 36.1 kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata /
MBh, 17, 3, 17.2 anukrośena cānena sarvabhūteṣu bhārata //
MBh, 17, 3, 21.1 atas tavākṣayā lokāḥ svaśarīreṇa bhārata /
MBh, 18, 2, 30.2 nivartane dhṛtamanāḥ paryāvartata bhārata //
MBh, 18, 2, 35.1 saṃtiṣṭhasva mahābāho muhūrtam api bhārata /
MBh, 18, 3, 6.2 vavau devasamīpasthaḥ śītalo 'tīva bhārata //
MBh, 18, 3, 32.1 sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata /
MBh, 18, 5, 25.2 kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata //