Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 5.1 evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
MS, 1, 4, 5, 13.0 vratapataya eva procya vratam ālabhate //
MS, 1, 4, 5, 28.0 indriyam evātman dhatte //
MS, 1, 4, 5, 33.0 atha ya evaṃ vedāśiṣa eva duhe //
MS, 1, 4, 6, 4.0 yad yajamāno yajamānabhāgaṃ prāśnāti yajñapatā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 6.0 agnā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 4, 6, 17.0 yad anvāhāryam anvāharati tān eva tena prīṇāti //
MS, 1, 4, 6, 19.0 dakṣiṇāvataiva yajñena yajate //
MS, 1, 4, 6, 20.0 āhutibhir eva devān hutādaḥ prīṇāti //
MS, 1, 4, 7, 3.0 tā evāvarunddhe //
MS, 1, 4, 7, 16.0 tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 7, 24.0 iti prāṇam evāsya niveṣṭayati //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 36.0 prajām evānu samatānīt //
MS, 1, 4, 7, 37.0 sa vai mānuṣam evābhy upāvartate //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 8, 10.0 yad vedena vedyām āste yajñam evāsmai vindati //
MS, 1, 4, 8, 13.0 yajñam evāsmai vindati //
MS, 1, 4, 8, 25.0 iti gomantam evāvimantam aśvinaṃ yajñam akaḥ //
MS, 1, 4, 8, 27.0 ity āśiṣam evāśāste //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 8, 35.0 veśān evāsmai tena yacchati //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 9, 6.0 yāvān eva yajñas tam ālabdhaḥ //
MS, 1, 4, 9, 8.0 tam evāgrahīt //
MS, 1, 4, 9, 9.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt //
MS, 1, 4, 9, 11.0 paśūn evāgrahīt //
MS, 1, 4, 9, 12.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt //
MS, 1, 4, 9, 15.0 chandāṃsy evāgrahīt //
MS, 1, 4, 9, 17.0 imān eva lokān agrahīt //
MS, 1, 4, 9, 20.0 bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 10, 8.0 priyaṃ navāvasānam evākar medhyatvāya //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 10, 21.0 prajāpatir eva bhūtvā manasā yajñaṃ tanvāte //
MS, 1, 4, 10, 32.0 indriyam evātman dhatte //
MS, 1, 4, 10, 46.0 anayaivainā agrahīt //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 4, 11, 28.0 yasya ha tv eva bruvāṇo yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 11, 35.0 iti tad ya eva kaś ca sa san yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 11, 43.0 tair evainaṃ parigṛhṇāti //
MS, 1, 4, 12, 16.0 mukhata evāsya prāṇaṃ dadhāti //
MS, 1, 4, 12, 19.0 madhyata evāsya prāṇaṃ dadhāti //
MS, 1, 4, 12, 22.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //
MS, 1, 4, 12, 28.0 yajamānam eva svargaṃ lokaṃ gamayati //
MS, 1, 4, 12, 58.0 tasyā vasiṣṭha eva prāyaścittiṃ vidāṃcakāra //
MS, 1, 4, 12, 64.0 iti dakṣiṇīyeṣv eva yajñaṃ pratiṣṭhāpayaty askannam avikṣubdham //
MS, 1, 4, 12, 65.0 uta yām abrāhmaṇaḥ prāśnāti sāsya hutaiva bhavati //
MS, 1, 4, 13, 4.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 8.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 11.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 13.0 yadā taddhaviḥ saṃtiṣṭhetātha tad eva havir nirvapet //
MS, 1, 4, 13, 18.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 22.0 vācaivainat saṃdadhāti //
MS, 1, 4, 13, 26.0 imām eva bhāgadheyenopāsarat svargasya lokasyānantarhityai //
MS, 1, 4, 13, 31.0 sarvābhir evāsya devatābhir hutaṃ bhavati //
MS, 1, 4, 13, 33.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 41.0 deveṣubhir evainaṃ vyṛṣati //
MS, 1, 4, 13, 42.0 stṛṇuta eva //
MS, 1, 4, 14, 3.0 devatāś caiva yajñaṃ cālabhya darśapūrṇamāsā ālabhate //
MS, 1, 4, 14, 21.0 iti darśapūrṇamāsā eva tad dvādaśa //
MS, 1, 4, 14, 23.0 saṃvatsaram evāptvāvarunddhe //
MS, 1, 4, 14, 28.0 tam evaitayāptvāvarunddhe //
MS, 1, 4, 15, 7.0 yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe //
MS, 1, 4, 15, 17.0 ubhā evainau yathāpūrvaṃ kalpayitvālabhata ṛddhyai //
MS, 1, 4, 15, 18.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 5, 5, 4.0 ita eva somaṃ yunakti //
MS, 1, 5, 5, 5.0 atho imām eva stomam upayunakti //
MS, 1, 5, 5, 6.0 atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti //
MS, 1, 5, 5, 6.0 atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 8.2 tān eva stomam upayunakti //
MS, 1, 5, 5, 9.0 ubhayata eva stomaṃ yunaktītas cāmutaś ca //
MS, 1, 5, 5, 12.0 asyām eva pratitiṣṭhati //
MS, 1, 5, 5, 13.0 atha yad upavat padam āha yā eva prajā ābhaviṣyantīs tā eva stomam upayunakti //
MS, 1, 5, 5, 13.0 atha yad upavat padam āha yā eva prajā ābhaviṣyantīs tā eva stomam upayunakti //
MS, 1, 5, 5, 14.0 pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca //
MS, 1, 5, 5, 18.0 svenaivainaṃ chandasopāsthita //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 26.0 svarga eva loke pratitiṣṭhati //
MS, 1, 5, 6, 1.0 upaprayanto adhvaram iti pravāpayaty evaitayā //
MS, 1, 5, 6, 2.0 agnir mūrdheti pravāpita evaitayā reto dadhāti //
MS, 1, 5, 6, 5.0 ayam iha prathamo dhāyi dhātṛbhir iti garbham evādhāt //
MS, 1, 5, 6, 6.0 asya pratnām anu dyutam ity udhar evākaḥ //
MS, 1, 5, 6, 7.0 ayaṃ te yonir ṛtviyā ity ajījanac caivāvīvṛdhac ca //
MS, 1, 5, 6, 10.0 pṛṣṭhāny evācīkᄆpat //
MS, 1, 5, 6, 13.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 5, 6, 15.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 5, 6, 19.0 paśūn evāvarunddhe //
MS, 1, 5, 6, 22.0 tad etāny evāgnyādheyasya havīṃṣi saṃvatsare saṃvatsare nirvapet //
MS, 1, 5, 6, 26.0 etābhir evāgneyapāvamānībhir agnyādheyasya yājyānuvākyābhir upastheyaḥ //
MS, 1, 5, 6, 31.0 saṃvatsaram evāptvāvarunddhe //
MS, 1, 5, 6, 34.0 tam evaitayāptvāvarunddhe //
MS, 1, 5, 7, 16.0 tad anāptam evaitenāpnoti //
MS, 1, 5, 7, 20.0 yad upatiṣṭhate chandobhir evainaṃ paristṛṇāti //
MS, 1, 5, 7, 24.0 aparapakṣāyaivainaṃ paridadāti //
MS, 1, 5, 7, 27.0 pūrvapakṣāyaivainaṃ paridadāti //
MS, 1, 5, 8, 5.0 chandobhir evainaṃ samardhayati //
MS, 1, 5, 8, 7.0 āhutibhir evainaṃ samardhayati //
MS, 1, 5, 8, 8.0 sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyety āśiṣam evāśāste //
MS, 1, 5, 8, 20.0 atha vai pañcaiva pañcāsan //
MS, 1, 5, 8, 21.0 tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt //
MS, 1, 5, 8, 22.0 tasmāt te vai manum evopādhāvan //
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 5, 9, 36.0 rūpair evaināṃ samardhayati //
MS, 1, 5, 9, 39.0 uta hi yadā mitrasya nāma gṛhṇāti mitram evainena kurute //
MS, 1, 5, 10, 2.0 tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ //
MS, 1, 5, 10, 5.0 yad gām ālabhate gavaiva citā bhavanti //
MS, 1, 5, 10, 6.0 atho ālabdha evopadhīyante //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 10.0 tām eva praiti //
MS, 1, 5, 10, 16.0 gṛheṣu caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 5, 10, 23.0 tā evāvārunddha //
MS, 1, 5, 10, 28.0 tasya no rāsva tasya te bhaktivāno bhūyāsmety āśiṣam evāśāste //
MS, 1, 5, 11, 3.0 tā evāvārunddha //
MS, 1, 5, 11, 5.0 atho prajāpatim evopaiti //
MS, 1, 5, 11, 6.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 5, 11, 9.0 atho brahmavarcasam evāvarunddhe //
MS, 1, 5, 11, 13.0 ubhayata evaitayā mitram akṛtetaś cāmutaś ca //
MS, 1, 5, 11, 16.0 tān evāvārunddha //
MS, 1, 5, 11, 20.0 sarvam evaitayā parigṛhṇāti //
MS, 1, 5, 11, 24.0 sarvān evainān abhibhavati //
MS, 1, 5, 11, 27.0 pūṣā mā pathipāḥ pātv itīyam eva //
MS, 1, 5, 11, 28.0 pūṣā mā paśupāḥ pātv ity antarikṣam eva //
MS, 1, 5, 11, 29.0 pūṣā mādhipāḥ pātv ity asā eva //
MS, 1, 5, 11, 30.0 imān eva lokān upāsarat //
MS, 1, 5, 11, 32.0 prācī dig agnir devateti tanūpānām eva dikṣu nidhatte //
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 5, 11, 36.0 te vai te saptaṛṣaya eva //
MS, 1, 5, 11, 46.0 tad yad eṣa bhajati tad etasminn eva punar ābhajati //
MS, 1, 5, 11, 52.0 yām eva pura āśiṣam āśāste yāṃ paścāt tām ātman dhatte //
MS, 1, 5, 12, 20.0 te devāś chandobhir eva paśūn anvapaśyan //
MS, 1, 5, 12, 25.0 te devāś chandobhir eva varuṇāt prāmuñcan //
MS, 1, 5, 12, 30.1 athākasyavido manyante soma eva samṛcchatā iti /
MS, 1, 5, 12, 32.0 etenaiva havīṃṣy āsannāny abhimṛśet //
MS, 1, 5, 13, 2.0 teṣāṃ vā ahorātrāṇy eveṣṭakā upadhīyante //
MS, 1, 5, 13, 7.0 daśasv eva rātriṣv antamaṃ hotavyam //
MS, 1, 5, 13, 19.0 sarveṣv eva yukteṣu hotavyam //
MS, 1, 5, 13, 25.0 yaddhīyeta hīyetaiva tat //
MS, 1, 5, 14, 6.0 āhavanīyāyaiva paśūn paridāya praiti //
MS, 1, 5, 14, 9.0 tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //
MS, 1, 5, 14, 11.0 gārhapatyāyaiva prajāṃ paridāya praiti //
MS, 1, 5, 14, 16.0 dakṣiṇāgnaya evānnaṃ paridāya praiti //
MS, 1, 5, 14, 19.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān paridāya praiti //
MS, 1, 5, 14, 23.1 āhavanīyenaiva paśūn guptān ātman dhatte //
MS, 1, 5, 14, 26.1 gārhapatyenaiva prajāṃ guptām ātman dhatte //
MS, 1, 5, 14, 28.1 dakṣiṇāgninaivānnaṃ guptam ātman dhatte //
MS, 1, 5, 14, 32.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte //
MS, 1, 6, 3, 11.0 sa prajāpatir agnim ādhattemā evā sahā iti //
MS, 1, 6, 3, 17.0 yajñiyām evaināṃ medhyāṃ kṛtvādhatte //
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 37.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte //
MS, 1, 6, 3, 39.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte //
MS, 1, 6, 3, 41.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrjy adhyādhatte //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 1, 6, 3, 47.0 yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte //
MS, 1, 6, 3, 49.0 yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 3, 52.0 yat sikatā upakīryāgnim ādhatte sva evainaṃ yonau sve bhasmann ādhatte //
MS, 1, 6, 3, 55.0 yaccharkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
MS, 1, 6, 3, 61.0 vajram evāsmai praharati //
MS, 1, 6, 3, 62.0 stṛṇuta eva //
MS, 1, 6, 4, 9.0 vibhājyaivainam ādhatte //
MS, 1, 6, 4, 13.0 abhijityaivainam ādhatte //
MS, 1, 6, 4, 16.0 yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti //
MS, 1, 6, 4, 20.0 yajamānāyaiva cakṣuḥ pratyavāgrahīt //
MS, 1, 6, 4, 31.0 yad ajam agnyādheye dadāti teja evāvarunddhe //
MS, 1, 6, 4, 34.0 yajñamukhenaiva yajñamukhaṃ samardhayati //
MS, 1, 6, 4, 46.0 yad dityauhīṃ vayaso dadāti vācam evāvarunddhe //
MS, 1, 6, 4, 50.0 yad upabarhaṇaṃ sarvasūtraṃ dadāti chandāṃsy evāvarunddhe //
MS, 1, 6, 4, 52.0 paśūn evāvarunddhe //
MS, 1, 6, 4, 56.0 ātmānam eva tena punīte //
MS, 1, 6, 4, 59.0 āyur eva vīryam āpnoti //
MS, 1, 6, 4, 64.0 sa tarhy eva jāyate yarhy agnim ādhatte //
MS, 1, 6, 4, 68.0 ulbam evāpalumpete //
MS, 1, 6, 4, 71.0 satejasam evainam ādhatte //
MS, 1, 6, 5, 13.0 tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ //
MS, 1, 6, 5, 21.0 yajamānaṃ tv evāsyaitad āsann apidadhāti //
MS, 1, 6, 5, 52.0 yad āgneyapāvamānībhir āśvatthīḥ samidha ādadhāty ulbam evāsyāpalumpati //
MS, 1, 6, 5, 57.0 yad āśvatthīḥ samidha ādadhāti teja evāvarunddhe //
MS, 1, 6, 5, 63.0 śamayaty eva //
MS, 1, 6, 5, 66.0 yad audumbarīṃ samidham ādadhāty ūrjam evāvarunddhe //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
MS, 1, 6, 6, 10.0 sa dakṣiṇata eva hāryaḥ //
MS, 1, 6, 6, 13.0 virāḍ evāsyāgnīn vidadhate //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 2.0 yat pūrṇāṃ srucaṃ juhoti prajāpatim evāpnoti //
MS, 1, 6, 7, 6.0 tā evāsya tarpayati //
MS, 1, 6, 7, 9.0 śamayaty eva //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 6, 7, 24.0 iti satejasam evainam ādhatte //
MS, 1, 6, 7, 26.0 iti havyavāham evainam akaḥ //
MS, 1, 6, 7, 33.0 tad ya evaṃ vidvān vāravantīyaṃ gāyate paśūn eva vārayate //
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 39.0 yad evāsya kravyād yad viśvadāvyaṃ tacchamayati ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 43.0 tad evāvarunddhe ya evaṃ vidvān vāmadevyaṃ gāyate //
MS, 1, 6, 7, 45.0 yad yajñāyajñiyaṃ gāyate brahmaṇy eva rasaṃ dadhāti //
MS, 1, 6, 8, 2.0 yat pavamānāya nirvapaty upaivainaṃ tad dhamati //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 5.0 yat pavamānāya nirvapati paśavo vai pavamānaḥ paśūn evāvarunddhe //
MS, 1, 6, 8, 6.0 yat pāvakāyānnaṃ vai pāvakam annam evāvarunddhe //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 1, 6, 8, 19.0 tad yasyertsed gāyatryā eva tasya saṃyājye kuryāt //
MS, 1, 6, 8, 21.0 sva evainaṃ yonau sve chandasi pratiṣṭhāpayati //
MS, 1, 6, 8, 24.0 devatāś caiva yajñaṃ cālabdha //
MS, 1, 6, 8, 26.0 yad viṣṇave viṣṇur vai yajño yajñam evālabdha //
MS, 1, 6, 8, 27.0 yacchipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 29.0 yad ghṛte tejo vai ghṛtaṃ teja evāvarunddhe //
MS, 1, 6, 8, 39.0 yad āgneyas tejo vā agnis teja evāvarunddhe //
MS, 1, 6, 8, 40.0 yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe //
MS, 1, 6, 9, 11.0 tad yasyertset phalgunīpūrṇamāsa eva tasyādadhyāt //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 6, 9, 23.0 sva evainaṃ yonau sve 'hann ādhatte //
MS, 1, 6, 9, 40.0 svar evaiti //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 10, 8.0 sva evainaṃ yonau sve chandasy ādhatte //
MS, 1, 6, 10, 9.0 tad yasyertsed aparimita eva tasyādadhyāt //
MS, 1, 6, 10, 11.0 aparimitam evāsmai jīvanam avarunddhe //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 10, 16.0 tad āhur amṇa evānudrutyāthāgnihotraṃ hotavyam iti //
MS, 1, 6, 10, 20.0 havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //
MS, 1, 6, 10, 30.0 ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 11, 9.0 sa mathya eva //
MS, 1, 6, 11, 33.0 agnimaty eva juhoty āyatanavati //
MS, 1, 6, 11, 38.0 āyur eva vīryam āpnoti //
MS, 1, 6, 12, 16.0 tā antar eva garbhaḥ santā avadatām //
MS, 1, 6, 12, 26.0 sa vā indra ūrdhva eva prāṇam anūdaśrayata //
MS, 1, 6, 12, 30.0 astv eva ma idam //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 50.0 imān eva lokān āpnoti //
MS, 1, 6, 12, 53.0 prajāpatim evāpnoti //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 33.0 tad imam evādhāyāthemam athāmuṃ //
MS, 1, 7, 2, 4.0 yam eva bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
MS, 1, 7, 2, 4.0 yam eva bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
MS, 1, 7, 2, 5.0 sarvam evāgneyaṃ kriyate //
MS, 1, 7, 2, 6.0 yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti //
MS, 1, 7, 2, 9.0 tad āhuḥ saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajur iti //
MS, 1, 7, 2, 12.0 rūpāṇy evāsyāptvāvarunddhe //
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 2, 24.0 paśubhir eva samabhavan //
MS, 1, 7, 2, 25.0 tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati //
MS, 1, 7, 2, 27.0 paśubhir eva sambhavati //
MS, 1, 7, 2, 43.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 7, 3, 6.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 12.0 tābhir eva tā āpyante //
MS, 1, 7, 3, 14.0 tair eva tāny āpyante //
MS, 1, 7, 3, 19.0 yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 31.0 vīryād evādhi vaṣaṭkaroti //
MS, 1, 7, 4, 6.0 punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe //
MS, 1, 7, 4, 7.0 atho tān eva bhāginaḥ karoti //
MS, 1, 7, 4, 22.0 yat pañcakapālo yajñam eva punar ālabhate //
MS, 1, 7, 4, 28.0 pañcakapāla eva kāryaḥ //
MS, 1, 7, 4, 31.0 yat pañcakapālaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 4, 34.0 yat pañcakapālaḥ prajananād evainaṃ prajanayitā prajanayati //
MS, 1, 7, 5, 8.2 yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti //
MS, 1, 7, 5, 13.0 yaddhiraṇyaṃ dadāty āyuṣaivainaṃ vīryeṇa samardhayati //
MS, 1, 7, 5, 16.0 āyur eva vīryam āpnoti //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 8, 1, 2.0 sa vā agnim evāgre mūrdhato 'sṛjata //
MS, 1, 8, 1, 10.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 23.0 atha kasmād etad evāgnihotram ucyatā iti brahmavādino vadanti //
MS, 1, 8, 1, 30.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 32.0 sa ita evonmṛjyājuhot svāhā //
MS, 1, 8, 1, 58.0 tān evāvarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 2, 19.0 sa vā enam ita eva punaḥ prāviśat //
MS, 1, 8, 2, 26.0 agniṃ hy evaite praviśanty agnir etān //
MS, 1, 8, 2, 45.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 8, 2, 47.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 8, 3, 18.0 niṣkṛtir evaiṣā prāyaścittiḥ //
MS, 1, 8, 3, 33.0 tasmāt pratiṣekyam eva syāt //
MS, 1, 8, 3, 39.0 antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyam //
MS, 1, 8, 3, 46.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 8, 4, 2.0 tā vai tapasaivāsṛjata //
MS, 1, 8, 4, 3.0 sa vai sa vācam evāyacchat //
MS, 1, 8, 4, 6.0 ubhayata eva prajāḥ sṛjata itaś cāmutaś ca //
MS, 1, 8, 4, 8.0 unnīyamāna eva yantavyāḥ //
MS, 1, 8, 4, 12.0 atho abhy evainad ghārayati medhyatvāya //
MS, 1, 8, 4, 18.0 udīcīnam evodvāsyam //
MS, 1, 8, 4, 37.0 yatraivonnayet tat sādayet //
MS, 1, 8, 4, 41.0 tenaivainaṃ prīṇāti //
MS, 1, 8, 4, 43.0 apupod evainat //
MS, 1, 8, 4, 47.0 āyur evāsmin yacchati //
MS, 1, 8, 4, 49.0 varca evāsmin yacchati //
MS, 1, 8, 4, 52.0 te devāḥ prajāpatim evopādhāvan //
MS, 1, 8, 4, 55.0 so 'bravīn maddevatyaiva samidasad iti //
MS, 1, 8, 4, 60.0 ekaiva kāryā //
MS, 1, 8, 4, 68.0 yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadayāmakaḥ //
MS, 1, 8, 5, 12.0 sthāṇum eva chambaṭkaroti //
MS, 1, 8, 5, 14.1 paśūn eva pūrvayāhutyā spṛṇoti brahmavarcasam uttarayā /
MS, 1, 8, 5, 22.0 parāparaiva hotavyā yajñasyābhikrāntyai //
MS, 1, 8, 5, 26.0 tā evāsya bhāgadheyena śamayati //
MS, 1, 8, 5, 37.0 paśūn eva yajamānāyocchiṃṣati //
MS, 1, 8, 5, 47.0 sarpān eva śamayaty ahiṃsāyai //
MS, 1, 8, 5, 50.0 paśūn evāvarunddhe //
MS, 1, 8, 5, 52.0 puruṣamedhaṃ vā eṣa pratīkṣate yajamānam eva havyam //
MS, 1, 8, 5, 55.0 tenaivainaṃ śamayati //
MS, 1, 8, 5, 63.0 hotavyam eva //
MS, 1, 8, 5, 65.0 tenaivainaṃ śamayati //
MS, 1, 8, 5, 67.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 70.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 73.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 5, 76.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 6, 5.0 yat sthālyā ca dohanena ca duhanti mithunād eva prajāyate //
MS, 1, 8, 6, 9.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 6, 13.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 6, 18.0 teṣāṃ vā ṛtava eva dārūṇi //
MS, 1, 8, 6, 29.0 yaddhyevāsann apidadhāti taddhinoti //
MS, 1, 8, 6, 33.0 tat tathaiva hotavyaṃ yathāgniṃ vyaveyāt //
MS, 1, 8, 6, 44.0 tad ābhyām evāgnibhyāṃ dagdhavyaḥ //
MS, 1, 8, 6, 51.0 jyotiṣaiva tamas tarati //
MS, 1, 8, 7, 9.0 so 'bravīd ekadhā vā idaṃ prajāpataya eveti //
MS, 1, 8, 7, 18.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 20.0 ṛtum eva nātyanait //
MS, 1, 8, 7, 22.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyāddhotavyam eva //
MS, 1, 8, 7, 26.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 28.0 ṛtum eva nātyanait //
MS, 1, 8, 7, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
MS, 1, 8, 7, 33.0 bhāgadheyenaivainaṃ praṇayati //
MS, 1, 8, 7, 34.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 7, 36.0 sarvata evainaṃ digbhyo vareṇa cyāvayati //
MS, 1, 8, 7, 37.0 yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittiḥ //
MS, 1, 8, 7, 78.0 tasmād brāhmaṇasyaiva hotavyam //
MS, 1, 8, 7, 79.0 atho brāhmaṇāyaivāsyāgrato gṛha āhareyuḥ //
MS, 1, 8, 7, 80.0 taddhutam evāsyāgnihotraṃ bhavati //
MS, 1, 8, 8, 3.0 tayaivaināṃ saha niravadayate //
MS, 1, 8, 8, 7.0 bhāgadheyenaivainaṃ praṇayati //
MS, 1, 8, 8, 8.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 8, 10.1 ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ /
MS, 1, 8, 8, 11.1 svebhya evainaṃ yonibhyo 'dhi prajanayati /
MS, 1, 8, 8, 11.3 ity etāny evāvarunddhe //
MS, 1, 8, 8, 12.1 atho ramayaty evainam //
MS, 1, 8, 8, 13.2 iti suṣadaivainaṃ sādayati //
MS, 1, 8, 8, 15.0 tābhyām evainaṃ prāvati //
MS, 1, 8, 8, 19.0 yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati //
MS, 1, 8, 8, 21.0 yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 8, 24.0 bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai //
MS, 1, 8, 8, 29.0 yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati //
MS, 1, 8, 9, 2.0 anukśāyaivainat punar avarunddhe //
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam /
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 8, 9, 15.0 ubhayam evāsmai bhāgadheyaṃ prayacchati sāyantanaṃ ca prātastanaṃ ca //
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
MS, 1, 8, 9, 22.0 tam eva bhāgadheyenopāsarat //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 26.0 yad apakṣāyati yatraivainam anuparāgacchati tata enaṃ punar avarunddhe //
MS, 1, 8, 9, 30.0 tam eva bhāgadheyenopāsarat //
MS, 1, 8, 9, 36.0 yad agnaye śucaye śucim evainaṃ medhyaṃ karoti //
MS, 1, 8, 9, 39.0 sa dahaty evāparam //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 42.1 yasyāgnir anugacchet tebhya evāvakṣāṇebhyo 'dhi manthitavyaḥ //
MS, 1, 8, 9, 45.0 svād evainaṃ yoneḥ prajanayati //
MS, 1, 8, 9, 49.1 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya //
MS, 1, 8, 9, 59.0 viṣṇoḥ svid eva yajñasya vikrāntam akaḥ //
MS, 1, 9, 3, 6.0 sa vai trivṛta eva prāṇān āyatanam acāyat //
MS, 1, 9, 3, 26.0 sa tad eva nāvindat prajāpatir yatrāhoṣyat //
MS, 1, 9, 3, 28.0 sa vā indram evāntar ātmanāyatanam acāyat //
MS, 1, 9, 3, 32.0 vīrya eva vīryam ajuhot //
MS, 1, 9, 4, 75.0 dakṣiṇayaiva dakṣiṇāṃ pratigṛhṇāti //
MS, 1, 9, 5, 4.0 atraiva vetsyatha //
MS, 1, 9, 5, 71.0 paśūn eva sṛjate //
MS, 1, 9, 5, 75.0 svar evaiti //
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 5, 87.0 yad brāhmaṇā bahuvidas tān eva tarpayati //
MS, 1, 9, 6, 5.0 tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate //
MS, 1, 9, 6, 10.0 apānam eva prāṇaṃ juhoti //
MS, 1, 9, 6, 30.0 paśūn eva sṛjate //
MS, 1, 9, 6, 40.0 svar evaiti //
MS, 1, 9, 7, 12.0 upadraṣṭur evānte brahmāvir akaḥ //
MS, 1, 9, 7, 21.0 antam eva gatvānnādyam avarunddhe //
MS, 1, 9, 7, 24.0 tad eva prayuṅkte //
MS, 1, 9, 8, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 1, 9, 8, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 1, 9, 8, 15.0 etair eva juhuyāt samṛtayajñe //
MS, 1, 9, 8, 18.0 yāvān eva yajñas taṃ vṛṅkte //
MS, 1, 9, 8, 21.0 etair eva juhuyāt purastād dīkṣāyāḥ //
MS, 1, 9, 8, 23.0 tām evālabdha //
MS, 1, 9, 8, 24.0 etair eva juhuyāt purastād dvādaśāhasya //
MS, 1, 9, 8, 26.0 tam evālabdha //
MS, 1, 9, 8, 27.0 etair evātithyam abhimṛśet //
MS, 1, 9, 8, 28.0 yajñenaiva yajñam ālabdha //
MS, 1, 9, 8, 32.0 tāṃs tata evānūtthāyājayan //
MS, 1, 9, 8, 38.0 etāny evāgnīdhe 'nubrūyāt //
MS, 1, 9, 8, 42.0 etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmaḥ //
MS, 1, 9, 8, 46.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 5, 22.0 agnir eva prāvāpayat //
MS, 1, 10, 5, 29.0 atho vaiśvadevatvāyaiva dvādaśakapālaḥ //
MS, 1, 10, 5, 32.0 sarasvaty eva sṛṣṭāsu vācam adadhāt //
MS, 1, 10, 5, 39.0 tan madhyata evaitat prajāpatinā sṛjyante //
MS, 1, 10, 6, 2.0 atha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa //
MS, 1, 10, 6, 8.0 tā vaiśvadevenaivāsṛjata //
MS, 1, 10, 6, 17.0 yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai //
MS, 1, 10, 6, 22.0 atho niravattyā eva mārutaḥ //
MS, 1, 10, 6, 23.0 atho grāmyam evaitenānnādyam avarunddhe //
MS, 1, 10, 7, 5.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 7, 16.0 paśubhir evainaṃ samardhayati //
MS, 1, 10, 7, 20.0 paśubhya evainam uttaram akaḥ //
MS, 1, 10, 7, 23.0 abhipūrya eva //
MS, 1, 10, 7, 33.0 varenaiva varaṃ spṛṇoti //
MS, 1, 10, 7, 57.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 7, 61.0 oṣadhīṣv eva paśūn pratiṣṭhāpayati //
MS, 1, 10, 7, 64.0 vṛṣṭyaiva paśūn abhijigharti //
MS, 1, 10, 8, 14.0 virājy eva pratitiṣṭhati //
MS, 1, 10, 8, 23.0 saṃvatsaram eva bhrātṛvyād yuvate //
MS, 1, 10, 8, 25.0 tān eva bhrātṛvyād yuvate //
MS, 1, 10, 8, 35.0 tam evaitat sampādayati //
MS, 1, 10, 8, 39.0 yāvattarasaṃ tv evaiti //
MS, 1, 10, 8, 44.0 yad evādaḥ sahasram agaṃs tasyaitad aṃho 'vayajati //
MS, 1, 10, 9, 3.0 yad barhir vāritīnāṃ yad evādaḥ phalāt prajāyate tad etad yajati //
MS, 1, 10, 9, 5.0 yad uṣāsānaktā vyuṣṭiṃ caiva nimruktiṃ ca //
MS, 1, 10, 9, 6.0 yaj joṣṭrī yad eva jātaṃ ca janiṣyamāṇaṃ ca //
MS, 1, 10, 9, 7.0 yad ūrjāhutī yad evātti ca pibati ca //
MS, 1, 10, 9, 8.0 yad daivyā hotāreme eva //
MS, 1, 10, 9, 21.0 prajāsv eva rasaṃ dadhāti //
MS, 1, 10, 9, 31.0 yat saṃsthāpayet tān eva saṃsthāpayet //
MS, 1, 10, 9, 36.0 anuyajati samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 9, 38.0 ṛṣabheṣv eva reto dadhāti //
MS, 1, 10, 9, 43.0 imā eva diśo rasena vyunatti //
MS, 1, 10, 9, 45.0 prācīm eva diśaṃ punar upāvartante //
MS, 1, 10, 9, 49.0 samāvañśa eva vājaṃ vibhajante //
MS, 1, 10, 9, 51.0 ātmann eva vājaṃ dhatte //
MS, 1, 10, 10, 10.0 tad vā ātmann evaicchat //
MS, 1, 10, 10, 37.0 yat kāya ātmana evainā varuṇān muñcati //
MS, 1, 10, 11, 4.1 anṛtam eva niravadāya ṛtaṃ satyam upaiti /
MS, 1, 10, 11, 5.0 atha yad vācayati medhyām evaināṃ karoti //
MS, 1, 10, 11, 9.0 yat pātrāṇi pātrebhya evainā varuṇān muñcati //
MS, 1, 10, 11, 11.0 pratipuruṣam evāṃho 'vayajati //
MS, 1, 10, 11, 17.0 mithunā eva prajā varuṇān muñcataḥ //
MS, 1, 10, 11, 19.0 purastād evāṃho 'vayajataḥ //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
MS, 1, 10, 11, 22.0 ubhayata evāṃho 'vayajataḥ purastāc copariṣṭāc ca //
MS, 1, 10, 12, 1.0 yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti //
MS, 1, 10, 12, 3.0 yā evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati //
MS, 1, 10, 12, 3.0 yā evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati //
MS, 1, 10, 12, 5.0 svenaivainā bhāgadheyena varuṇān muñcati //
MS, 1, 10, 12, 7.1 yad etā anṛtapaśū anṛtād evainā varuṇān muñcato /
MS, 1, 10, 12, 8.0 mithunā eva prajā varuṇān muñcataḥ //
MS, 1, 10, 12, 17.0 sahasredhmo ha tv evāṃhaso 'veṣṭiṃ vivyāca //
MS, 1, 10, 12, 20.1 yasminn evāṃho 'vāyākṣus tasminn utpūte devatā yajā iti /
MS, 1, 10, 12, 24.0 saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati //
MS, 1, 10, 13, 23.0 ubhayīr eva prajāḥ prajanayaty atrīś cādyāś ca //
MS, 1, 10, 13, 37.0 yad evādhvaryuḥ karoti tat pratiprasthātā karoti //
MS, 1, 10, 13, 45.0 yan niṣkāṣeṇāvabhṛtham abhyavayanti yad evātra varuṇasya nyaktaṃ tasyaiṣā niravattiḥ //
MS, 1, 10, 13, 48.0 parogoṣṭham eva varuṇaṃ niravadayante //
MS, 1, 10, 13, 50.0 nirvaruṇā eva bhūtvaidhitum upayanti //
MS, 1, 10, 13, 51.0 samid asi samedhiṣīmahīti samiddhyā eva //
MS, 1, 10, 14, 10.0 tad anīkatvāyaivaiṣaḥ //
MS, 1, 10, 14, 12.0 tat senotthāpanīyam evaitat //
MS, 1, 10, 15, 24.0 bhrātṛvyāyaiva kṣudhaṃ prahiṇoti //
MS, 1, 10, 15, 25.0 yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam //
MS, 1, 10, 15, 30.0 samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 16, 16.0 yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate //
MS, 1, 10, 16, 27.0 taj jitvā eva //
MS, 1, 10, 16, 35.0 indrāgnī evāsmai vajram anvabibhṛtām //
MS, 1, 10, 16, 38.2 tad uddhāra evāsyaiṣa bhāga eva //
MS, 1, 10, 16, 38.2 tad uddhāra evāsyaiṣa bhāga eva //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 1, 10, 17, 4.0 yad dvādaśāhutayo 'mṛtatvam eva tena spṛṇoti //
MS, 1, 10, 17, 7.0 yad dvādaśāhutayaḥ saṃvatsaram eva punar abhiparyāvartate //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 24.0 atho āhur ubhayata eva nirupyam iti //
MS, 1, 10, 17, 27.0 dakṣiṇata eva nirupyam //
MS, 1, 10, 17, 31.0 ta evāsyaitenābhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 37.0 tā evāsyaitābhir abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 18, 16.0 mṛtyor evainā utsṛjati //
MS, 1, 10, 18, 19.0 prajā eva mṛtyor utsṛjati //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 18, 34.0 tad yaiṣā tṛtīyāty evaitayā prādāt //
MS, 1, 10, 18, 37.0 yāvān eva yajñas tam ālabdha //
MS, 1, 10, 18, 44.0 devān eva pitṝn ayāṭ //
MS, 1, 10, 18, 51.0 sarvā evainaṃ diśo gamayati //
MS, 1, 10, 18, 54.0 tām evānūdyanti //
MS, 1, 10, 18, 55.0 atha yat tasyāṃ nimārṣṭi tām eva tena prīṇāti //
MS, 1, 10, 19, 4.0 agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gacchanti //
MS, 1, 10, 19, 7.0 yad evātra nigacchanti tasyaiṣā niravattiḥ //
MS, 1, 10, 19, 10.0 mārjanam evaiṣām //
MS, 1, 10, 19, 13.0 prajāpatis tv evaināṃs tatā unnetum arhati //
MS, 1, 10, 19, 14.0 yat prājāpatyām ṛcam anvāha prajāpatir evaināṃs tatā unnayati //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 10, 19, 20.0 mana eva punar upahvayante //
MS, 1, 10, 20, 3.0 yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 20, 6.0 ekadhaivainam āpnoti //
MS, 1, 10, 20, 8.0 asyām eva pratitiṣṭhati //
MS, 1, 10, 20, 12.0 abhighāryā eva //
MS, 1, 10, 20, 21.0 parāñcam eva rudraṃ haranti //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 32.0 tayaivainaṃ saha niravadayate //
MS, 1, 10, 20, 36.0 araṇya eva rudraṃ niravadayate //
MS, 1, 10, 20, 40.0 anṛṇā evābhūvan //
MS, 1, 10, 20, 41.0 bheṣajaṃ gave aśvāya puruṣāya bheṣajam ity anṛṇā eva bhūtvā bheṣajam akrata //
MS, 1, 10, 20, 44.0 pativedanam evāsyāḥ //
MS, 1, 10, 20, 46.0 bhagam eva pratilabhante //
MS, 1, 10, 20, 48.0 bhagam evāsmai samāvapanti //
MS, 1, 10, 20, 50.0 bhagam evāsyai samāvapanti //
MS, 1, 10, 20, 56.0 svenaivainaṃ bhāgadheyena svaṃ yoniṃ gamayati //
MS, 1, 10, 20, 59.0 parogoṣṭham eva rudraṃ niravadayante //
MS, 1, 10, 20, 66.0 yad ādityo 'syām eva pratitiṣṭhati //
MS, 1, 11, 6, 4.0 yad vyatiṣajan grahān gṛhṇāty aṅgād aṅgād evainaṃ pāpmano muñcati //
MS, 1, 11, 6, 8.0 pāpmanaivainaṃ vipunanti //
MS, 1, 11, 6, 9.0 tasmād āhur vājapeyayājy eva pūta iti //
MS, 1, 11, 6, 15.0 sarvatvāyaiva prasavāya //
MS, 1, 11, 6, 18.0 anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityai //
MS, 1, 11, 6, 22.0 svād evainān yoner janayanti //
MS, 1, 11, 6, 25.0 devatābhir evainān yunakti //
MS, 1, 11, 6, 27.0 pūrvam eva yajur uditam anu vadati //
MS, 1, 11, 6, 30.0 tām evojjayati //
MS, 1, 11, 6, 31.0 atho yā vanaspatiṣu vāk tām evāvarunddhe //
MS, 1, 11, 6, 34.0 prajāpatim evāpnoti //
MS, 1, 11, 6, 37.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 11, 7, 2.0 savitṛprasūta eva vajraṃ sarpati vājasyojjityai //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 7, 7.0 satyenaivojjayati //
MS, 1, 11, 7, 11.0 savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai //
MS, 1, 11, 7, 15.0 dakṣiṇayaiva svargaṃ lokam eti //
MS, 1, 11, 7, 23.0 tam eva bhāginaṃ karoty ahiṃsāyai //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 7, 29.0 yam eva vājam udajaiṣus tam ātman dhatte //
MS, 1, 11, 7, 31.0 yajuṣaiva yujyante //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 1, 11, 7, 34.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti //
MS, 1, 11, 7, 36.0 tebhyo yam eva vājam udajaiṣus taṃ parikrīṇīte //
MS, 1, 11, 7, 38.0 brahmaṇa eva tena parikrīṇīte //
MS, 1, 11, 7, 41.0 vīryam evātman dhatte //
MS, 1, 11, 8, 7.0 yāvān eva puruṣas tam āpnoti //
MS, 1, 11, 8, 13.0 sahaivānnādyenāmuṃ lokam eti //
MS, 1, 11, 8, 17.0 tasminn eva pratitiṣṭhati //
MS, 1, 11, 8, 21.0 annādyenaivainam arpayanti //
MS, 1, 11, 8, 27.0 tejasy eva pratitiṣṭhati //
MS, 1, 11, 8, 30.0 paśuṣv eva pratitiṣṭhati //
MS, 1, 11, 8, 38.0 chandobhir evāsmā annādyam avarunddhe //
MS, 1, 11, 8, 40.0 vācaivāsmā annādyaṃ prayacchati //
MS, 1, 11, 9, 2.0 yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 21.0 vācaiva yajñaṃ saṃtanoti //
MS, 1, 11, 9, 23.0 tad vācaiva sarasvatyā kalpayati //
MS, 1, 11, 9, 25.0 prajāpatim eva tenāpnoti //
MS, 1, 11, 9, 30.0 asyām eva sūyate //
MS, 1, 11, 9, 38.0 uttare eva stotre abhisaṃtanoti //
MS, 1, 11, 9, 40.0 bṛhat tv evāmuṃ lokam āptum arhati //
MS, 2, 1, 1, 3.0 ojasaivainān vīryeṇa punar upāsyate //
MS, 2, 1, 1, 6.0 ojasaivainān vīryeṇābhibhavati //
MS, 2, 1, 1, 12.0 tā eva bhāgadheyenopāsarat //
MS, 2, 1, 1, 15.0 vittyā eva //
MS, 2, 1, 1, 18.0 ojasaivainaṃ vīryeṇābhiprayāti //
MS, 2, 1, 1, 21.0 ojasaivainaṃ vīryeṇa jayati //
MS, 2, 1, 1, 25.0 ojasaivainaṃ vīryeṇa samardhayate //
MS, 2, 1, 1, 28.0 ojasaivaināṃ vīryeṇābhiprayāti //
MS, 2, 1, 1, 33.0 ojasaivāsmai vīryeṇa lokaṃ vindataḥ //
MS, 2, 1, 1, 37.0 asyām eva pratitiṣṭhati //
MS, 2, 1, 2, 4.0 saṃvatsaram evāpat //
MS, 2, 1, 2, 9.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 1, 2, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
MS, 2, 1, 2, 18.0 tam eva bhāginam akaḥ //
MS, 2, 1, 2, 22.0 tam evāsmin pratimuñcati //
MS, 2, 1, 2, 27.0 saṃvatsarāyaivainad apyadhāt //
MS, 2, 1, 2, 29.0 yad evādo 'nannam atti tad asmai saṃvatsaraḥ svadayati //
MS, 2, 1, 2, 30.0 svaditam evātti //
MS, 2, 1, 2, 33.0 anannenaivānannam apahatyānnādyam ātman dhatte //
MS, 2, 1, 2, 36.0 saṃvatsareṇaivainam abhiprayāti //
MS, 2, 1, 2, 40.0 imām evāyatanam akṛta //
MS, 2, 1, 2, 47.0 tam eva bhāginam akaḥ //
MS, 2, 1, 2, 53.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 2, 58.0 varuṇād evainaṃ tena muñcati //
MS, 2, 1, 2, 61.0 tata enaṃ muktvā yāvān evāsyātmā taṃ varuṇān muñcati //
MS, 2, 1, 2, 65.0 varuṇād evainaṃ tena muñcati //
MS, 2, 1, 2, 68.0 yāvān evāsyātmā taṃ varuṇāt muktvā //
MS, 2, 1, 3, 3.0 agnir evāsmai tad vindati //
MS, 2, 1, 3, 5.0 tad dadhikrāvaivainaṃ medhyaṃ karoti //
MS, 2, 1, 3, 8.0 saṃvatsara evāsmai tad vindati //
MS, 2, 1, 3, 15.0 yas tvā kaś copāyat tūṣṇīm evāsva //
MS, 2, 1, 3, 17.0 taṃ ha sma vai vyāghrā upaghrāyaṃ tūṣṇīm evāpakrāmanti //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 1, 3, 23.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 3, 25.0 śamayaty eva //
MS, 2, 1, 3, 27.0 pavamāna evainaṃ punāty agnir niṣṭapati //
MS, 2, 1, 3, 30.0 tad dadhikrāvaivainaṃ pāvayati //
MS, 2, 1, 3, 32.0 saṃvatsara evainaṃ svadayati //
MS, 2, 1, 3, 34.0 ṛddhyā evāgneyaḥ //
MS, 2, 1, 3, 37.0 tad vārtraghnam evaitat //
MS, 2, 1, 3, 45.0 ṛddhyā evāgneyaḥ //
MS, 2, 1, 3, 52.0 ojasaivainaṃ vīryeṇa samardhayataḥ //
MS, 2, 1, 3, 54.0 ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //
MS, 2, 1, 4, 3.0 svām eva devatāṃ kāmāya bhāgadheyenopāsarat //
MS, 2, 1, 4, 27.0 teja evāsminn agnir dadhātīndriyaṃ somaḥ //
MS, 2, 1, 4, 28.0 bhavaty eva //
MS, 2, 1, 4, 31.0 tā eva bhāgadheyenopāsarat //
MS, 2, 1, 4, 35.0 sva evāsmā ṛtau brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 38.0 sarvam evāgnīṣomābhyāṃ havyaṃ samprādāt //
MS, 2, 1, 4, 47.0 soma evāsmai reto dadhāti //
MS, 2, 1, 4, 53.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 4, 61.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 1, 5, 4.0 tasya vā etenaiva śamalam apāhatām //
MS, 2, 1, 5, 7.0 śamalam evāsyāpahanti //
MS, 2, 1, 5, 11.0 yāvān evāsyātmā tāvad asmiṃs tejo dadhāti //
MS, 2, 1, 5, 13.0 teja evaitat saṃbhriyate //
MS, 2, 1, 5, 17.0 bhūya evāsmiṃs tejo dadhāti //
MS, 2, 1, 5, 20.0 śamayeyur eva //
MS, 2, 1, 5, 24.0 sākam evāsya raśmibhiḥ śamalam apaghnanti //
MS, 2, 1, 5, 28.0 saṃpraty evainā upāsarat //
MS, 2, 1, 5, 33.0 manur vai yat kiṃcāvadat tad bheṣajam evāvadat //
MS, 2, 1, 5, 34.0 tad bheṣajatvāyaiva //
MS, 2, 1, 5, 45.0 tvacam evākṛta //
MS, 2, 1, 6, 7.0 mṛtyunaivainaṃ grāhayati //
MS, 2, 1, 6, 12.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 15.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 20.0 ubhayata evainaṃ niḥkrīṇāti //
MS, 2, 1, 6, 23.0 payasaivāsya payo niḥkrīṇāti //
MS, 2, 1, 7, 4.0 devatābhir evāsya devatāḥ praticarati //
MS, 2, 1, 7, 10.0 atho praticaryāty eva prāyukta //
MS, 2, 1, 7, 14.0 tā eva bhāgadheyenopāsarat //
MS, 2, 1, 7, 19.0 mithunenaivāsmai mithunaṃ cakṣur janayataḥ //
MS, 2, 1, 7, 22.0 payasaivāsmai payaś cakṣur janayataḥ //
MS, 2, 1, 7, 25.0 tejasaivāsmai tejaś cakṣur janayataḥ //
MS, 2, 1, 7, 29.0 āyuṣaivāsmā āyuś cakṣur dadhāti //
MS, 2, 1, 7, 32.0 āyur eva vīryam āpnoti //
MS, 2, 1, 7, 36.0 devatāś caiva yajñaṃ cāstṛtyai madhyataḥ praviśati //
MS, 2, 1, 7, 40.0 devatābhir evāsya devatāḥ praṇudate //
MS, 2, 1, 7, 46.0 samam eva dvābhyāṃ kriyate 'ty ekayā prayuṅkte //
MS, 2, 1, 7, 49.0 devatābhir evāsya devatā āpnoti //
MS, 2, 1, 7, 55.0 brahmaṇaivāsya brahmāpnoti //
MS, 2, 1, 7, 59.0 anūbandhyām evaitenāpnoti //
MS, 2, 1, 7, 61.0 yajñam evaitayāpnoti //
MS, 2, 1, 8, 3.0 yasminn evāgnau caruṃ paceyus tasmin kumbhaṃ dhūpayeyuḥ //
MS, 2, 1, 8, 12.0 tān eva bhāgadheyenopāsarat //
MS, 2, 1, 8, 20.0 svenaivainān payasācchaiti //
MS, 2, 1, 8, 24.0 dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe //
MS, 2, 1, 8, 30.0 prajāpatim evāpnoti //
MS, 2, 1, 8, 41.0 tañ śamayaty evaitena //
MS, 2, 1, 8, 45.0 svenaivainān bhāgadheyena śamayati //
MS, 2, 1, 9, 5.0 indriyenaivāsmai viśam upayunakti //
MS, 2, 1, 9, 10.0 sva evaibhyo bhāgadheye samadaṃ karoti //
MS, 2, 1, 9, 14.0 yadi kāmayeta kalpetety ete eva haviṣī nirupya yathāyathaṃ yajet //
MS, 2, 1, 9, 18.0 ubhayata evainān ādīpayati jyeṣṭhataś ca kaniṣṭhataś ca //
MS, 2, 1, 9, 26.0 viśaivainaṃ paryūhati //
MS, 2, 1, 9, 30.0 devaviśa evainaṃ niryācya stṛṇute //
MS, 2, 1, 9, 33.0 indravajrenaivāsya śiraś chinatti //
MS, 2, 1, 9, 36.0 vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 9, 40.0 yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 10, 4.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 10, 12.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 10, 20.0 tasmād evādhivratam ālabhate //
MS, 2, 1, 10, 22.0 yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte tā asmād yaviṣṭho yoyāva //
MS, 2, 1, 10, 26.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 10, 30.0 agnir evāsmā anīkāni jayati //
MS, 2, 1, 10, 33.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 1, 10, 37.0 rudrāyaivāsya paśūn apidadhāti //
MS, 2, 1, 10, 40.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 10, 42.0 śamayaty eva //
MS, 2, 1, 10, 46.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 11, 6.0 tāni vā agninaivāpāhata //
MS, 2, 1, 11, 8.0 tenaiva rakṣāṃsy apahate //
MS, 2, 1, 11, 11.0 yarhy eva prerate tarhy enāny apahate //
MS, 2, 1, 11, 23.0 tad rakṣāṃsy evaitenāpahate //
MS, 2, 1, 11, 46.0 tat saṃvatsaram evaitad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte //
MS, 2, 1, 12, 4.0 taṃ vā indram antar eva garbhaṃ santam ayasmayena dāmnāpaumbhat //
MS, 2, 1, 12, 7.0 tasya tad dāma svayam eva vyapadyata //
MS, 2, 1, 12, 13.0 sarvata evainaṃ muñcati //
MS, 2, 2, 1, 5.0 tā evopāsarat //
MS, 2, 2, 1, 15.0 tad viśa evaitena vīryam avarunddhe //
MS, 2, 2, 1, 16.0 yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet //
MS, 2, 2, 1, 18.0 tā evopāsarat //
MS, 2, 2, 1, 20.0 yady eva saptasu //
MS, 2, 2, 1, 22.0 tān evopāsarat //
MS, 2, 2, 1, 39.0 tā evopāsarat //
MS, 2, 2, 1, 47.0 nirṛtyā evainaṃ tena muñcati //
MS, 2, 2, 1, 53.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 1, 56.0 ubhayīm evaitena viśam avagacchati daivīṃ ca mānuṣīṃ ca //
MS, 2, 2, 2, 7.0 ābhyām evainaṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nidadhāti //
MS, 2, 2, 2, 11.0 imā evainaṃ pañca diśo 'nu tejasvinaṃ karoti //
MS, 2, 2, 2, 14.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 2, 2, 19.0 amṛtenaivaiṣv amṛtam āyur āptvādadhāt //
MS, 2, 2, 2, 24.0 amṛtenaivāsminn amṛtam āyur āptvā dadhāti //
MS, 2, 2, 2, 28.0 āyur eva vīryam āpnoti //
MS, 2, 2, 2, 35.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 2, 3, 5.0 svām eva devatāṃ purodhāyā upāsarat //
MS, 2, 2, 3, 10.0 brahma caiva kṣatraṃ ca sayujā akaḥ //
MS, 2, 2, 3, 17.0 puṣṭir evaiṣā saṃbhriyate //
MS, 2, 2, 3, 31.0 brahmaivopāsarat //
MS, 2, 2, 4, 29.0 soma evāsmai reto dadhāti //
MS, 2, 2, 4, 41.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 4, 46.0 svenaivainaṃ bhāgadheyena śamayati //
MS, 2, 2, 5, 4.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 5, 8.0 agnir evāsmai tejaḥ prayacchati //
MS, 2, 2, 5, 15.0 viṣṇur evainā antarā vikramate //
MS, 2, 2, 5, 20.0 tābhir evetaraṃ vyūhati //
MS, 2, 2, 5, 24.0 brahmaṇaivaināṃ purastān mukhato jityai saṃśyati //
MS, 2, 2, 5, 27.0 nyāyenaivainām abhinayati //
MS, 2, 2, 5, 31.0 tañ śrīkaraṇam evaitat //
MS, 2, 2, 6, 1.8 ta indram evābhisamāvartanta /
MS, 2, 2, 6, 1.10 tad ya etayā yajate tam evābhisamāvartante /
MS, 2, 2, 7, 6.0 vittyā evāgneyaḥ //
MS, 2, 2, 7, 12.0 tān eva bhāgadheyenopāsarat //
MS, 2, 2, 7, 14.0 sa yadā vinded athaitebhya eva nirvapet //
MS, 2, 2, 7, 15.0 yair evāvindat tān bhāginaḥ karoti //
MS, 2, 2, 7, 18.0 sa rohiṇyām evāvasan netarāsu //
MS, 2, 2, 7, 23.0 sa vai prajāpatim evopādhāvat //
MS, 2, 2, 7, 27.0 yathā sarvāsv eva samāvad vasānīti //
MS, 2, 2, 7, 28.0 tasmād eṣa sarvāsv eva samāvad vasati //
MS, 2, 2, 7, 36.0 tenaivāsmai prāyaścittiṃ vindati //
MS, 2, 2, 7, 37.0 amum evāpyāyamānam anvāpyāyate //
MS, 2, 2, 8, 4.0 tad vā indriyam evātyaricyata //
MS, 2, 2, 8, 26.0 teja evāvarunddhe //
MS, 2, 2, 8, 30.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 9, 6.0 antenaivāsmā ante kalpayati //
MS, 2, 2, 9, 13.0 antenaivāsmā ante kalpayati //
MS, 2, 2, 9, 20.0 antam evālabdha //
MS, 2, 2, 9, 24.0 te evālabdha //
MS, 2, 2, 10, 4.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 10, 9.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 10, 13.0 indriyeṇaivainān anvṛjūn kurute //
MS, 2, 2, 10, 16.0 pravabhra evaibhyo vajraṃ praharati //
MS, 2, 2, 10, 19.0 mṛdha eva vihate //
MS, 2, 2, 10, 22.0 abhimātīr eva hate //
MS, 2, 2, 10, 32.0 tad vārtraghnam evaitat //
MS, 2, 2, 11, 5.0 parāvata evainam adhy āptvāvagamayati //
MS, 2, 2, 11, 10.0 atiriktād evainam atiriktam āptvāvagamayati //
MS, 2, 2, 11, 16.0 vajreṇaivāsya vajraṃ stṛṇute //
MS, 2, 2, 11, 19.0 hanty evainam //
MS, 2, 2, 11, 22.0 taraty evainam //
MS, 2, 2, 11, 25.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 11, 29.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 12, 3.0 vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti //
MS, 2, 2, 12, 6.0 vīryam evaiṣu jityai dadhāti //
MS, 2, 2, 12, 8.0 manyoḥ svid eva satyam akaḥ //
MS, 2, 2, 12, 11.0 śriyam evāsmiṃs tviṣiṃ dadhāti //
MS, 2, 2, 12, 14.0 saṃvatsareṇaivāsmā āptvā śriyaṃ tviṣiṃ dadhāti //
MS, 2, 2, 13, 9.0 paśūn eva //
MS, 2, 2, 13, 11.0 sa vai paśūn evābhyatiricyate //
MS, 2, 2, 13, 17.0 agnir evāsmai tad vindati yad iha //
MS, 2, 2, 13, 23.0 abhiroddhāra eva //
MS, 2, 2, 13, 33.0 yat prāṅ prayāty abhi svid evākramīt //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 2, 13, 46.0 somapīthenaivainaṃ samardhayati //
MS, 2, 2, 13, 49.0 indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 3, 1, 3.0 ṛddhyā evāgneyaḥ //
MS, 2, 3, 1, 4.0 atho asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati //
MS, 2, 3, 1, 9.0 yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate //
MS, 2, 3, 1, 19.0 svām eva devatāṃ prāyaścittyā upāsarat //
MS, 2, 3, 1, 21.0 varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 23.0 payasaivāsya payo niṣkrīṇāti //
MS, 2, 3, 1, 29.0 svām eva devatāṃ prāyaścittyā upāsarat //
MS, 2, 3, 1, 31.0 varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 34.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 1, 38.0 bhūtyaivainaṃ samūhati //
MS, 2, 3, 1, 40.0 svām eva devatāṃ prāyaścittyā upāsarat //
MS, 2, 3, 1, 42.0 varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 45.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 1, 49.0 grāmeṇaivainaṃ samūhati //
MS, 2, 3, 2, 16.0 yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti //
MS, 2, 3, 2, 19.0 āmanasa evainān karoti //
MS, 2, 3, 2, 39.0 tā evāvārunddha //
MS, 2, 3, 2, 45.0 madhyata eva sajātān ātman dhatte //
MS, 2, 3, 3, 10.0 kapālair evainam āpnoti //
MS, 2, 3, 3, 12.0 sarvata evainaṃ muñcati //
MS, 2, 3, 3, 14.0 yan nopasmarati tasmā eva sa //
MS, 2, 3, 3, 18.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 3, 3, 20.0 svām eva devatām upapratigṛhṇāti //
MS, 2, 3, 3, 26.0 yāvān evāśvas tam āpnoti //
MS, 2, 3, 3, 30.0 yonimantam evainam akaḥ //
MS, 2, 3, 3, 31.0 sva evainaṃ yonau pratiṣṭhāpayati //
MS, 2, 3, 3, 44.0 ya evāpsavyo varuṇas tata enaṃ muñcati //
MS, 2, 3, 5, 6.0 devatābhiś caivāsmin yajñena cāyur dadhāti //
MS, 2, 3, 5, 9.0 vācā caivāsmin brahmaṇā cāyur dadhāti //
MS, 2, 3, 5, 15.0 yad āgneyaḥ śarīram evāsya tena niṣkrīṇāti //
MS, 2, 3, 5, 17.0 yāvān eva taṃ niṣkrīya //
MS, 2, 3, 5, 20.0 asyām evainam adhi prajanayati //
MS, 2, 3, 5, 23.0 yāvān evāsyātmā taṃ varuṇān muktvā //
MS, 2, 3, 5, 25.0 saṃvatsara evainaṃ pratiṣṭhāpayati //
MS, 2, 3, 5, 32.0 yāvān eva puruṣas taṃ samīrayati //
MS, 2, 3, 5, 33.0 yāvān eva puruṣas taṃ samīrayitvā //
MS, 2, 3, 5, 42.0 atho mahayaty evainat //
MS, 2, 3, 5, 47.0 yāvad evāsti tenāsmā āyur dadhāti //
MS, 2, 3, 5, 51.0 sarva evāsmā āyur dadhati //
MS, 2, 3, 5, 54.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 3, 5, 58.0 amṛtād evainam adhy āyur niṣpāyayanti //
MS, 2, 3, 5, 60.0 āyur evātman dhatte //
MS, 2, 3, 5, 65.0 sarvābhir evāsmin devatābhir āyur dadhāti //
MS, 2, 3, 6, 4.0 ṛddhyā evāgneyaḥ //
MS, 2, 3, 6, 10.0 yāvān eva puruṣas tam āpnoti //
MS, 2, 3, 6, 13.0 atho yāvanta eva paśavas tān asmai saṃsṛjati //
MS, 2, 3, 6, 21.0 tam eva bhāgadheyenopāsarat //
MS, 2, 3, 6, 31.0 tā eva bhāgadheyenopāsarat //
MS, 2, 3, 6, 34.0 yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti //
MS, 2, 3, 6, 44.0 payasaivāsmai payaś cakṣur dadhāti //
MS, 2, 3, 7, 14.0 etair evendriyair vīryair ātmānam abhisaṃyuṅkte //
MS, 2, 3, 7, 38.0 etair evainam indriyair etābhir devatābhir vyatiṣajati //
MS, 2, 3, 7, 40.0 etair evainam indriyair etābhir devatābhiḥ paryūhati //
MS, 2, 3, 7, 52.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 2, 3, 9, 5.0 vācaivāsmint svādumānaṃ dadhāti //
MS, 2, 3, 9, 13.0 sa yair eva tad indriyair vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
MS, 2, 3, 9, 25.0 ātmann eva vīryaṃ dhatte //
MS, 2, 3, 9, 29.0 yat samayā vyeti madhyata evainaṃ pāpmano muñcati //
MS, 2, 3, 9, 35.0 āyur eva vīryam āpnoti //
MS, 2, 3, 9, 37.0 yat pitṛmatībhir anumantrayante pitṛbhya evainaṃ tena samīrayanti //
MS, 2, 3, 9, 39.0 atha yac catvāro digbhya evainaṃ tena samīrayanti //
MS, 2, 4, 1, 34.0 sa yair eva tad indriyair vīryair vyārdhyata tāny asminn āptvādhattām //
MS, 2, 4, 1, 37.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 40.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 43.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 46.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 51.0 yaṣṭavyam eva //
MS, 2, 4, 2, 5.0 anṛtenaivānṛtād anṛtaṃ krīṇāti //
MS, 2, 4, 2, 12.0 evam eva vapābhiś carati //
MS, 2, 4, 2, 13.0 indra evaiṣu tad adhibhavati //
MS, 2, 4, 2, 19.0 vīrye evainam abhisaṃdhattaḥ //
MS, 2, 4, 2, 34.0 tasmād brāhmaṇaḥ sarva eva brahmābhi dhīraḥ //
MS, 2, 4, 3, 4.0 tathā vāk svayam eva vyait //
MS, 2, 4, 3, 8.0 sa vā iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅ //
MS, 2, 4, 3, 10.0 ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ iti //
MS, 2, 4, 3, 65.0 saṃdhāṃ nu saṃdadhāvahai yathā tvām eva praviśānīti //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 4, 3, 76.0 tad āpnoti paśūn eva //
MS, 2, 4, 4, 2.0 yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva //
MS, 2, 4, 4, 8.0 dve eva tṛtīye āhartur ekaṃ pratigrahītur iti //
MS, 2, 4, 4, 9.0 tau vai tatraivātiṣṭhetām //
MS, 2, 4, 4, 27.0 atho rūpatāyā eva //
MS, 2, 4, 4, 31.0 ojasy eva vīrye pratitiṣṭhati //
MS, 2, 4, 5, 9.0 sarveṇaivainaṃ yajñenābhicarati //
MS, 2, 4, 5, 15.0 sarveṇaivāsmai yajñena prāyaścittiṃ vindati //
MS, 2, 4, 6, 10.0 teja evāsminn agnir dadhātīndriyam indro brahma bṛhaspatiḥ //
MS, 2, 4, 6, 11.0 bhavaty eva //
MS, 2, 4, 8, 3.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 4, 8, 11.0 digbhya evaitair vṛṣṭim āvartayanti //
MS, 2, 4, 8, 22.0 devatābhir evānvahaṃ vṛṣṭim acchaiti //
MS, 2, 4, 8, 23.0 yadi na varṣet tatraiva vaseyuḥ //
MS, 2, 4, 8, 24.0 ahorātrābhyām eva vṛṣṭiṃ cyāvayanti //
MS, 2, 4, 8, 29.0 apām evainā oṣadhīnāṃ rasenācchaiti //
MS, 2, 4, 8, 36.0 tān eva bhāgadheyenopāsarat //
MS, 2, 4, 8, 39.0 imāś caivāmūś ca samasrāṭ //
MS, 2, 4, 8, 42.0 imān eva lokān vṛṣṭyai saṃmṛśati //
MS, 2, 5, 1, 4.0 yat saumyaḥ pratyakṣam evāsmai paśum ālabhate //
MS, 2, 5, 1, 7.0 puṣṭim evāvarunddhe //
MS, 2, 5, 1, 12.0 soma evāsmai reto dadhāti //
MS, 2, 5, 1, 17.0 ūrjaivāsmā ūrjaṃ paśūn āptvāvarunddhe //
MS, 2, 5, 1, 20.0 puṣṭim evāvarunddhe //
MS, 2, 5, 1, 23.0 yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti //
MS, 2, 5, 1, 26.0 puṣṭim evāvarunddhe //
MS, 2, 5, 1, 30.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 1, 33.0 yoner eva prajāyate //
MS, 2, 5, 1, 41.0 ajaḥ khalu vai sarvāṇy eva paśūnāṃ rūpāṇy āptvāvarunddhe //
MS, 2, 5, 1, 59.0 tad ati saivainaṃ bhūtyai ninayati //
MS, 2, 5, 1, 63.0 yad vāyave vāyur evāsmai nasyotāṃ viśaṃ ninayati //
MS, 2, 5, 1, 73.0 yad vāyave vāyur evāsmai prāṇaṃ ninayati //
MS, 2, 5, 1, 82.0 yad vāyave vāyur evāsmai paśūn ninayati //
MS, 2, 5, 2, 15.0 tad ubhayenaiva devapaśur ālabhyate //
MS, 2, 5, 2, 16.0 yady asyās taj janma yadi vetaraṃ tat kāmāya kāmāyaivāvir vaśālabhyate //
MS, 2, 5, 2, 21.0 āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva //
MS, 2, 5, 2, 21.0 āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva //
MS, 2, 5, 2, 24.0 vācaivāsya vācaṃ bhiṣajyati //
MS, 2, 5, 2, 34.0 saṃvatsareṇaivāsmā āptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 2, 39.0 yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ //
MS, 2, 5, 2, 43.0 yat sārasvatī vācaivaiṣāṃ vācaṃ śamayati //
MS, 2, 5, 2, 47.0 yad ādityāsyām eva pratitiṣṭhati //
MS, 2, 5, 2, 50.0 yad garbhiṇīr bhavantīndriyeṇaivainaṃ vīryeṇa samardhayanti //
MS, 2, 5, 3, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 2, 5, 3, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 2, 5, 3, 12.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 5, 3, 16.0 nimān eva lokān ujjayati //
MS, 2, 5, 3, 27.0 sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
MS, 2, 5, 3, 30.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 3, 39.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 3, 49.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 5, 3, 53.0 tān vai varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudata //
MS, 2, 5, 3, 58.0 varuṇenaivainān grāhayitvā viṣṇunā yajñena praṇudate //
MS, 2, 5, 4, 3.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 4, 6.0 yathaiṣa śriyam aśnuta evam evainaṃ śriyaṃ gamayati //
MS, 2, 5, 4, 11.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 4, 14.0 āpo ha tv evāsat khananti //
MS, 2, 5, 4, 19.0 te eva bhāgadheyenopāsarat //
MS, 2, 5, 4, 30.0 atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata //
MS, 2, 5, 4, 36.0 tad evendriyaṃ vīryaṃ teja āpnoti //
MS, 2, 5, 4, 39.0 vācaivaiṣāṃ vācaṃ vṛṅkte //
MS, 2, 5, 4, 41.0 taryam evaiṣāṃ vācaṃ karoti //
MS, 2, 5, 4, 45.0 dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpayataḥ //
MS, 2, 5, 4, 48.0 yad abhyardho viśaś carati dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpya //
MS, 2, 5, 5, 3.0 ṛddhyā evāgneyaḥ //
MS, 2, 5, 5, 5.0 yat saumyaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 5, 6.0 bhavaty eva //
MS, 2, 5, 5, 13.0 vāyunaivainaṃ pavitreṇa punāti //
MS, 2, 5, 5, 19.0 yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 5, 5, 21.0 yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati //
MS, 2, 5, 5, 28.0 tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati //
MS, 2, 5, 5, 32.0 tad evāsmā indriyaṃ vīryam āptvā dadhāti //
MS, 2, 5, 5, 35.0 yat saumāpauṣṇaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 5, 36.0 bhavaty eva //
MS, 2, 5, 5, 40.0 nirṛtyā evainaṃ tena muñcati //
MS, 2, 5, 5, 46.0 yenaivendraḥ pāpmānam apāhata tena pāpmānam apahate //
MS, 2, 5, 5, 49.0 sa vā etam evāgre napuṃsakam asṛjata //
MS, 2, 5, 5, 51.0 atho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata //
MS, 2, 5, 5, 57.0 tasmādeva mithunādyajamānaḥ prajayā ca paśubhiśca prajāyate //
MS, 2, 5, 6, 12.0 tad varuṇapramocanīya evaiṣa //
MS, 2, 5, 6, 16.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 6, 24.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 6, 28.0 mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 31.0 pāpmanaivainam abhiṣuvati taṃ niyuñjyāt //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 37.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 5, 6, 42.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 6, 45.0 pāpmānam evāpahate //
MS, 2, 5, 6, 52.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 6, 55.0 pāpmānam evāpahate //
MS, 2, 5, 7, 30.0 brāhmaṇaspatyo brāhmaṇo devatayā svayaiva //
MS, 2, 5, 7, 32.0 bhavaty eva //
MS, 2, 5, 7, 35.0 bārhaspatyo brāhmaṇo devatayā svayaiva //
MS, 2, 5, 7, 42.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 45.0 chandasām evāsmai rasena paśūn dhattaḥ //
MS, 2, 5, 7, 52.0 chandasām evāsmai rasena dadhati //
MS, 2, 5, 7, 58.0 tān eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 62.0 chandasām evāsmai rasena rasaṃ vṛṣṭiṃ ninayanti //
MS, 2, 5, 7, 67.0 tām eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 72.0 anannenaivānannam apahatyānnādyam ātman dhatte //
MS, 2, 5, 7, 75.0 annam evetarāḥ //
MS, 2, 5, 7, 79.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 7, 81.0 stṛṇuta eva //
MS, 2, 5, 7, 86.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 8, 4.0 vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti //
MS, 2, 5, 8, 7.0 atho brahmaṇaivainān purastān mukhato jityai saṃśyati //
MS, 2, 5, 8, 10.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahate //
MS, 2, 5, 8, 13.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 8, 13.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 8, 14.0 svārājyam eva gacchati //
MS, 2, 5, 8, 20.0 indriyeṇaivāsmai viśam upayunakti //
MS, 2, 5, 8, 22.0 paścād evāsmai viśam upadadhāti //
MS, 2, 5, 8, 27.0 yad vajriṇe vajram evāsmā ādhāt //
MS, 2, 5, 8, 32.0 vajram evāsmai praharati //
MS, 2, 5, 8, 33.0 stṛṇuta eva //
MS, 2, 5, 8, 37.0 svām eva devatāṃ rājyāyopāsarat //
MS, 2, 5, 9, 3.0 svād evainān yoner niṣkrīṇāty ā medhyād bhavitoḥ //
MS, 2, 5, 9, 6.0 saṃvatsarād evainaṃ niṣkrīṇāti //
MS, 2, 5, 9, 9.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahate //
MS, 2, 5, 9, 12.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 13.0 atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabheta //
MS, 2, 5, 9, 15.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 9, 15.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 9, 16.0 svārājyam eva gacchati //
MS, 2, 5, 9, 20.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 23.0 āyur eva vīryam āpnoti //
MS, 2, 5, 9, 37.0 tad ya evaṃ vidvān amṛtpātrapo bhavaty ujjitam eva vāca upaiti //
MS, 2, 5, 9, 41.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 9, 43.0 stṛṇuta eva //
MS, 2, 5, 9, 55.0 yenaivāśvinau tamo 'pāghnātāṃ tena pāpmānam apahate //
MS, 2, 5, 10, 12.0 tair yacchvetānūkāśāḥ paścāt taiḥ sarvata evainaṃ tejasvinaṃ karoti //
MS, 2, 5, 10, 16.0 saṃvatsaram evāptvāvarunddhe //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 5, 11, 3.0 yad vāyave vāyur evainaṃ bhūtyai ninayati //
MS, 2, 5, 11, 5.0 yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 5, 11, 7.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 11, 8.0 etān evābhicarann ālabheta //
MS, 2, 5, 11, 9.0 yad vāyave vāyur evāsmai vajraṃ saṃśyati //
MS, 2, 5, 11, 12.0 yad aindro vajram evāsmai praharati //
MS, 2, 5, 11, 13.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 11, 16.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 11, 24.0 yad ādityo 'mum evāsmā unnayati //
MS, 2, 5, 11, 27.0 raśmīnām evāsmai rūpāṇy āptvonnayati //
MS, 2, 5, 11, 51.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 11, 55.0 paśūnām evāsmai rūpāṇy āptvāvarunddhe //
MS, 2, 5, 11, 59.0 tam eva bhāgadheyenopāsarat //
MS, 2, 7, 15, 16.2 evā no dūrve pratanu sahasreṇa śatena ca //
MS, 2, 8, 6, 46.0 ta u evādhipataya āsan //
MS, 2, 10, 3, 3.2 yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā //
MS, 2, 12, 5, 4.1 ihaivāgne adhidhārayā rayiṃ mā tvā nikran pūrvacittau nikāriṇaḥ /
MS, 2, 13, 8, 6.18 evā hy agne //
MS, 2, 13, 10, 3.1 iyam eva sā yā prathamā vyaucchat sāpsv antaś carati praviṣṭā /
MS, 3, 1, 8, 11.0 oṣadhīṣv evaināṃ pratiṣṭhāpayati //
MS, 3, 1, 8, 14.0 vācaivainām abhīnddhe //
MS, 3, 1, 8, 17.0 chandobhir evaināṃ śrapayati //
MS, 3, 1, 8, 20.0 ahorātrābhyām evaināṃ pacati //
MS, 3, 1, 8, 23.0 nakṣatrair evaināṃ pacati //
MS, 3, 1, 8, 26.0 tair evaināṃ pacati //
MS, 3, 1, 8, 32.0 mitreṇaiva varuṇamenim upaiti //
MS, 3, 1, 8, 34.0 savitṛprasūta evainām udvapati //
MS, 3, 1, 8, 37.0 dhṛtyā eva //
MS, 3, 1, 8, 42.0 mitrāyaivaināṃ paridadāti //
MS, 3, 1, 8, 47.0 chandobhiś caivaināṃ devatābhiś cācchṛṇatti //
MS, 3, 2, 10, 32.0 yadyad evaitābhir yajamānaḥ kāmayate tattat spṛṇoty ekayāstuvata //
MS, 3, 2, 10, 36.0 yadyad evaitābhir yajamānaḥ kāmayate tattat sṛjate //
MS, 3, 2, 10, 39.0 ya eva jātāḥ sapatnās tān etayā praṇudate //
MS, 3, 2, 10, 41.0 ya eva jātāḥ sapatnās tān etayā pratinudate //
MS, 3, 2, 10, 55.0 sātmānam evāgniṃ cinute //
MS, 3, 6, 9, 4.0 devebhya evainaṃ prāha //
MS, 3, 6, 9, 8.0 ebhya evainaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 13.0 anyam eva ṛtuṃ samprāpya vācaṃ visṛjate //
MS, 3, 6, 9, 17.0 vratenaiva yajñaṃ saṃtanoti //
MS, 3, 6, 9, 36.0 tasmād evādhi vratam ālabhate //
MS, 3, 6, 9, 42.0 dīkṣitavratam eva tat //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 6, 9, 51.0 vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram //
MS, 3, 6, 9, 55.0 yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati //
MS, 3, 6, 9, 59.0 tam eva setum anusaṃtarati //
MS, 3, 6, 9, 62.0 sahaiva devatābhis tarati //
MS, 3, 6, 9, 65.0 sahaiva yajñena tarati //
MS, 3, 7, 4, 1.8 svenaiva rūpeṇa krīyate /
MS, 3, 7, 4, 1.21 yac carmaṇi nivapati tenaiva tṛtīyaṃ savanam avarunddhe /
MS, 3, 7, 4, 1.26 sarvāṇy eva vayāṃsi paśūnām āptvāvarunddhe /
MS, 3, 7, 4, 1.27 atho bahv eva yajñasyāvarunddhe /
MS, 3, 7, 4, 1.29 atho devebhya evainaṃ śundhanti /
MS, 3, 7, 4, 2.8 abhitsāra evāsyaiṣaḥ /
MS, 3, 7, 4, 2.10 śukram evāsya gṛhṇāti /
MS, 3, 7, 4, 2.12 savitṛprasūta eva gṛhṇāti /
MS, 3, 7, 4, 2.15 sarvair evainaṃ chandobhir gṛhṇāti /
MS, 3, 7, 4, 2.20 yāvān eva yajñas tam ālabdhaḥ /
MS, 3, 7, 4, 2.22 ayātayāmnyāyātayāmnyaiva mimīte /
MS, 3, 7, 4, 2.27 virājam evāpnoti /
MS, 3, 7, 4, 2.29 paśūn evāvarunddhe /
MS, 3, 7, 4, 2.47 sva evainaṃ yonau dadhāti /
MS, 3, 7, 4, 2.52 atho sarvābhir eva devatābhir yajñaṃ samardhayati //
MS, 3, 9, 6, 7.0 yajñam evaitābhir yajamānā āprīṇīte //
MS, 3, 9, 6, 15.0 yad evāsyābhiniṣaṇṇaṃ śamalam amedhyaṃ tañ śundhanti //
MS, 3, 10, 3, 2.0 manasa eva tenāvadyati //
MS, 3, 10, 3, 3.0 atho yāvān eva paśus tasyāvattaṃ bhavati //
MS, 3, 10, 3, 5.0 vāca eva tenāvadyati //
MS, 3, 10, 3, 8.0 vakṣasa eva tenāvadyati //
MS, 3, 10, 3, 13.0 madhyasyaiva tenāvadyati //
MS, 3, 10, 3, 15.0 rūpasyaiva tenāvadyati //
MS, 3, 10, 3, 41.0 tenaiva prāṇasyāpānasya vyānasya teṣām avattaṃ bhavati //
MS, 3, 10, 3, 59.0 yāvān eva paśus tasminn āyur dadhāti //
MS, 3, 10, 3, 63.0 yāvān eva paśus tasmin medo rūpaṃ dadhāti //
MS, 3, 10, 3, 69.0 hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //
MS, 4, 4, 1, 30.0 prajāpatim evāpnoti //
MS, 4, 4, 2, 1.6 anibhṛṣṭaṃ hy eva rāṣṭram akaḥ /
MS, 4, 4, 2, 1.12 āyuṣyā evainā akaḥ /
MS, 4, 4, 2, 1.14 varcasyā evainā akaḥ /
MS, 4, 4, 2, 1.17 achidreṇaivaināḥ pavitreṇa punāti /
MS, 4, 4, 2, 1.22 svayaiva devatayā /
MS, 4, 4, 2, 1.24 rudram evāsmāt tena niravadayate /
MS, 4, 4, 2, 1.27 mṛtyum evāsmāt tena niravadayate /
MS, 4, 4, 2, 1.36 brahmavarcasenaivainam abhiṣiñcati /
MS, 4, 4, 2, 1.38 brahmaṇaivainaṃ brahmābhiṣiñcaty āśvatthena vaiśyaḥ /
MS, 4, 4, 2, 1.42 tad viśa evaitena vīryam avarunddhe /
MS, 4, 4, 3, 10.0 āyur eva vīryam āpnoti //
MS, 4, 4, 3, 13.0 amṛtenaivainaṃ saṃrambhayati //
MS, 4, 4, 3, 15.0 gārhapatyāyaivainam āvedayati //
MS, 4, 4, 3, 18.0 indriyāyaivainam āvedayati //
MS, 4, 4, 3, 21.0 ahorātrābhyām evainam āvedayati //
MS, 4, 4, 3, 23.0 dyāvāpṛthivībhyām evainam āvedayati //
MS, 4, 4, 3, 26.0 paśubhya evainam āvedayati //
MS, 4, 4, 3, 29.0 tābhya evainam āvedayati //