Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Nibandhasaṃgraha
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1, 4.1 pratiṣṭhāṃ kāvyabandhasya yaśasaḥ saraṇiṃ viduḥ /
Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 19.0 atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 2, 3, 7, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tad yaśaḥ sa indraḥ sa bhūtānām adhipatiḥ //
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 3, 2, 11.1 śriyaṃ yaśo me dhukṣva //
Aitareyabrāhmaṇa
AB, 1, 5, 11.0 śrīr vai yaśaś chandasām bṛhatī //
AB, 1, 5, 12.0 śriyam eva yaśa ātman dhatte ya evaṃ vidvān bṛhatyau kurute //
AB, 1, 13, 7.0 sarve nandanti yaśasāgatenety anvāha //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 2, 20, 18.0 īśvaro ha yady apy anyo yajetātha hotāraṃ yaśo 'rtos tasmād anubruvataivānuprapattavyam //
AB, 2, 20, 21.0 yo 'madhavyo yaśo 'rtor bubhūṣet //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 6, 34, 4.0 yaśasā vā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
AB, 6, 34, 4.0 yaśasā vā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Atharvaprāyaścittāni
AVPr, 2, 3, 24.0 sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti //
AVPr, 2, 3, 24.0 sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti //
AVPr, 2, 9, 5.14 somāt te rājñaḥ kīrttiṃ yaśaś ca spṛṇomi svāhā //
Atharvaveda (Paippalāda)
AVP, 1, 53, 1.1 agne yaśasvin yaśasā vardhayemam indrāvatīm upacitim ihā vaha /
AVP, 1, 54, 2.1 idaṃ varco agninā dattam āgan bhargo yaśaḥ saha ojo vayo balam /
AVP, 1, 89, 4.1 vi vo yaśo havāmahe vi vo haviṣyam odanam /
AVP, 1, 96, 1.1 rāyaspoṣaṃ dhehi no jātaveda ūrjāvad agne yaśaḥ sūnṛtāvat /
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 4, 10, 3.2 yaśas tvā patyāṃ kṛṇmo bhavā devṛṣu priyā //
Atharvaveda (Śaunaka)
AVŚ, 3, 22, 1.1 hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva /
AVŚ, 6, 39, 1.1 yaśo havir vardhatām indrajūtaṃ sahasravīryaṃ subhṛtaṃ sahaskṛtam /
AVŚ, 6, 39, 2.1 acchā na indraṃ yaśasaṃ yaśobhir yaśasvinaṃ namasānā vidhema /
AVŚ, 6, 69, 1.1 girāv aragarāṭeṣu hiraṇye goṣu yad yaśaḥ /
AVŚ, 6, 69, 3.1 mayi varco atho yaśo 'tho yajñasya yat payaḥ /
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 9, 6, 35.1 kīrtiṃ vā eṣa yaśaś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 10, 2, 33.1 prabhrājamānāṃ hariṇīṃ yaśasā saṃparīvṛtām /
AVŚ, 10, 3, 17.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 18.1 yathā yaśaś candramasy āditye ca nṛcakṣasi /
AVŚ, 10, 3, 18.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 19.1 yathā yaśaḥ pṛthivyāṃ yathāsmin jātavedasi /
AVŚ, 10, 3, 19.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 20.1 yathā yaśaḥ kanyāyāṃ yathāsmint saṃbhṛte rathe /
AVŚ, 10, 3, 20.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 21.1 yathā yaśaḥ somapīthe madhuparke yathā yaśaḥ /
AVŚ, 10, 3, 21.1 yathā yaśaḥ somapīthe madhuparke yathā yaśaḥ /
AVŚ, 10, 3, 21.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 22.1 yathā yaśo 'gnihotre vaṣaṭkāre yathā yaśaḥ /
AVŚ, 10, 3, 22.1 yathā yaśo 'gnihotre vaṣaṭkāre yathā yaśaḥ /
AVŚ, 10, 3, 22.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 23.1 yathā yaśo yajamāne yathāsmin yajña āhitam /
AVŚ, 10, 3, 23.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 24.1 yathā yaśaḥ prajāpatau yathāsmin parameṣṭhini /
AVŚ, 10, 3, 24.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 25.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 6, 27.2 sa māyaṃ maṇir āgamat tejasā tviṣyā saha yaśasā kīrtyā saha //
AVŚ, 10, 8, 9.1 tiryagbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam /
AVŚ, 11, 5, 25.1 cakṣuḥ śrotraṃ yaśo asmāsu dhehy annaṃ reto lohitam udaram //
AVŚ, 11, 8, 20.1 steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat /
AVŚ, 12, 5, 2.0 satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 49.0 annādyena yaśasā tejasā brāhmaṇavarcasena //
AVŚ, 13, 4, 56.0 annādyena yaśasā tejasā brāhmaṇavarcasena //
AVŚ, 14, 2, 56.2 yaśo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 1.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 32.2 kulasaṃkhyāṃ ca gacchanti karṣanti ca mahadyaśaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 17.1 tāṃ pratigṛhṇīyāt prajāpatistriyāṃ yaśaḥ ity etābhiḥ ṣaḍbhir anucchandasam //
BaudhGS, 1, 2, 24.1 avanektuḥ pāṇī saṃmṛśati mayi maho mayi bhago mayi bhargo mayi yaśaḥ iti //
BaudhGS, 1, 2, 27.1 tā abhimantrayate āma āgād varcasā yaśasā saṃsṛja payasā tejasā ca /
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
BaudhGS, 1, 6, 24.1 athaināmupasaṃveśayati prajāpatiḥ striyāṃ yaśaḥ ityetayā //
BaudhGS, 2, 2, 9.2 asuraghnīmindrasakhaṃ samatsu bṛhadyaśo nāvamivāruhema //
BaudhGS, 2, 6, 10.3 yaśo jane 'sāni svāhā /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 25, 5.3 tasmai tvaṃ stana prapyāyāyur varco yaśo balam iti //
BhārGS, 2, 20, 3.2 yad varco apsarāsu ca gandharveṣu ca yad yaśaḥ /
BhārGS, 2, 20, 6.3 vedāṃsi vidyā mayi santu cāravo 'gniṣomā yaśo asmāsu dhattam /
BhārGS, 2, 23, 11.3 asmin kule brahmavarcasy asāni mayi maho mayi yaśo mayīndriyaṃ vīryam /
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
BhārGS, 2, 32, 8.2 sahasram etu prathamaṃ babhrūya yaśasā saha /
BhārGS, 2, 32, 8.6 devānāṃ saṃbhṛto rasaḥ prājāpatyaṃ yaśo mahat /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 6.4 tasya śrāntasya taptasya yaśo vīryam udakrāmat /
BĀU, 1, 2, 6.5 prāṇā vai yaśo vīryam /
BĀU, 1, 4, 11.6 kṣatra eva tad yaśo dadhāti /
BĀU, 2, 2, 3.2 arvāgbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam /
BĀU, 2, 2, 3.6 tasmin yaśo nihitaṃ viśvarūpam iti /
BĀU, 2, 2, 3.7 prāṇā vai yaśo viśvarūpam /
BĀU, 5, 14, 3.9 evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda //
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
BĀU, 6, 4, 7.3 indriyena te yaśasā yaśa ādada iti /
BĀU, 6, 4, 7.3 indriyena te yaśasā yaśa ādada iti /
BĀU, 6, 4, 8.1 sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti /
BĀU, 6, 4, 8.1 sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti /
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Chāndogyopaniṣad
ChU, 3, 1, 3.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 2, 2.2 tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 3, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 4, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 5, 2.2 tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata //
ChU, 3, 13, 2.4 tad etac chrīś ca yaśaś cety upāsīta /
ChU, 3, 18, 3.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 4.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 5.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 6.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda //
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
ChU, 8, 14, 1.4 yaśo 'ham anuprāpatsi /
ChU, 8, 14, 1.5 sa hāhaṃ yaśasāṃ yaśaḥ /
ChU, 8, 14, 1.5 sa hāhaṃ yaśasāṃ yaśaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 9.0 abhiplavasya dvitīye 'hani bhargo yaśa iti prāg viṣuvato vyatyāsaṃ syātāmiti gautamaḥ //
DrāhŚS, 7, 4, 11.0 yaśo bharga iti pareṣu //
DrāhŚS, 7, 4, 12.0 sakṛd dvir vā yaśaḥ purastāt tathopariṣṭād bharga itareṣvaparam //
DrāhŚS, 7, 4, 13.0 bhargaḥ pūrvasmin pakṣasi yaśa uttarasminn ity aparam //
DrāhŚS, 9, 3, 10.0 vaiyaśvaṃ prāgbhargādābhīśavaṃ yaśasaḥ //
Gautamadharmasūtra
GautDhS, 3, 9, 8.1 oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ityetair grāsānumantraṇaṃ pratimantraṃ manasā //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 17.0 yaśase tejasa iti ca //
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 10, 13.0 yaśo 'sīty ācamanīyam ācāmet //
GobhGS, 4, 10, 14.0 yaśaso yaśo 'sīti madhuparkaṃ pratigṛhṇīyāt //
GobhGS, 4, 10, 14.0 yaśaso yaśo 'sīti madhuparkaṃ pratigṛhṇīyāt //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
Gopathabrāhmaṇa
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 2, 4.0 ācāryaṃ yaśaḥ //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 3, 1, 10.0 yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ //
GB, 1, 3, 1, 10.0 yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ //
GB, 1, 5, 15, 1.0 atha saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti //
GB, 1, 5, 15, 2.0 pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 1, 5, 15, 4.0 vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam //
GB, 1, 5, 15, 5.0 gāyatry eva bhargas triṣṭub eva maho jagaty eva yaśo 'nuṣṭub eva sarvam //
GB, 1, 5, 15, 6.0 prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam //
GB, 1, 5, 15, 7.0 vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam //
GB, 1, 5, 15, 8.0 trivṛd eva bhargaḥ pañcadaśa eva mahaḥ saptadaśa eva yaśa ekaviṃśa eva sarvam //
GB, 1, 5, 15, 9.0 ṛgveda eva bhargo yajurveda eva mahaḥ sāmaveda eva yaśo brahmaveda eva sarvam //
GB, 1, 5, 15, 10.0 hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 20, 5.0 yaśo 'nnādyam //
GB, 1, 5, 20, 6.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
GB, 2, 5, 6, 7.0 tasya mukhāt prāṇebhyaḥ śrīr yaśāṃsy ūrdhvāny udakrāman //
GB, 2, 5, 6, 9.0 tasmāt paśavo yaśaḥ //
GB, 2, 5, 6, 10.0 yaśo ha bhavati ya evaṃ veda //
GB, 2, 6, 15, 15.0 yaśo 'nnādyam //
GB, 2, 6, 15, 16.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 12, 7.1 yaśo 'si yaśo 'haṃ tvayi bhūyāsam /
HirGS, 1, 12, 7.1 yaśo 'si yaśo 'haṃ tvayi bhūyāsam /
HirGS, 1, 13, 1.4 mayi teja indriyaṃ vīryam āyuḥ kīrtir varco yaśo balam /
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 1, 24, 2.3 bhuvo yaśastvayi juhomi svāhā /
HirGS, 2, 4, 3.3 tasmai stanaṃ prapyāyasvāyuḥ kīrtirvarco yaśo balam /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 32.0 savyam agre 'kṣyañjīta yaśasā meti //
JaimGS, 1, 19, 80.0 taṃ pratigṛhya bhūmau pratiṣṭhāpyāvaghṛṣyāṅguṣṭhenopakaniṣṭhikayā ca mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāt //
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 13.1 tasmāt tapyamānasya bhūyasī kīrtir bhavati bhūyo yaśaḥ /
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 43, 5.2 yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 47, 7.1 yaśas tapo 'sya tat /
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 4, 24, 11.1 tad etad brahmayaśaḥ śriyā parivṛḍham /
JUB, 4, 24, 11.2 brahma ha tu san yaśasā śriyā parivṛḍho bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 2.0 taṃ hovāca gautama kiṃ yaśa iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 37, 3.0 tad dvādaśāhaṃ hutvā kīrtiṃ yaśaḥ prajātim amṛtaṃ tad udājahāra //
JB, 1, 168, 9.0 anūcāna iha vā alaṃ yaśase //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 249, 18.0 atho haitā yaśa evāpy anyāsāṃ devatānām //
JB, 1, 271, 29.0 yaśa iti //
JB, 1, 271, 30.0 ya āsāṃ yaśa upāste kiṃ sa bhavatīti //
JB, 1, 272, 15.0 atha hovācendradyumno bhāllabeyo 'nuṣṭubham evāhaṃ yaśa upāsa iti //
JB, 1, 272, 17.0 vāg u vai yaśaḥ //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 279, 1.0 yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 1.0 yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 9.0 sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 9.0 sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 289, 2.0 sa ya etad evaṃ veda gāyatrī prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam ity ājarasaṃ hāsya yaśaḥ kīrtir na vyeti //
JB, 1, 289, 4.0 tasmān mamājarasaṃ yaśaḥ kīrtir na vyetīti //
JB, 1, 289, 5.0 ājarasaṃ haivāsya yaśaḥ kīrtir na vyeti ya evaṃ veda //
JB, 2, 64, 24.0 sā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādatse //
JB, 2, 64, 25.0 mā ma indriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādithāḥ //
JB, 2, 64, 27.0 tasyaiṣā devatā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśo nādatte //
Jaiminīyaśrautasūtra
JaimŚS, 1, 1.0 somapravākam āgataṃ pratimantrayeta mahan me 'voco bhagaṃ me 'vocaḥ puṣṭiṃ me 'voco yaśo me 'voca iti //
Kauśikasūtra
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
KauśS, 5, 6, 17.8 sa me dyumnaṃ bṛhad yaśo dīrgham āyuḥ kṛṇotu me /
KauśS, 8, 9, 7.1 yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati //
KauśS, 9, 2, 1.3 jāto 'janiṣṭhā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dhehi /
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 30.0 yaśo vai somo rājānnādyam //
KauṣB, 9, 5, 31.0 amuta eva tad arvāg ātman yaśo dhatte yaśo dhatte //
KauṣB, 9, 5, 31.0 amuta eva tad arvāg ātman yaśo dhatte yaśo dhatte //
Kauṣītakyupaniṣad
KU, 1, 4.14 taṃ brahmāha abhidhāvata mama yaśasā /
KU, 1, 5.10 taṃ brahmayaśaḥ praviśati /
Khādiragṛhyasūtra
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
KhādGS, 4, 4, 16.0 yaśo 'sīty ācamanīyam //
KhādGS, 4, 4, 17.0 yaśaso yaśo 'sīti madhuparkam //
KhādGS, 4, 4, 17.0 yaśaso yaśo 'sīti madhuparkam //
KhādGS, 4, 4, 18.0 triḥ pibed yaśaso mahasaḥ śriyā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
Kāṭhakasaṃhitā
KS, 9, 16, 72.0 īśvaraṃ vā etā ubhau yaśo 'rtor yo vyācaṣṭe yaś ca dakṣiṇata āste //
KS, 9, 16, 74.0 yad eva tatra yaśa ṛcchati tad vareṇāvarunddhe //
KS, 10, 2, 3.0 yan no yaśa ṛchāt tan nas saheti //
KS, 10, 2, 4.0 teṣāṃ somaṃ yaśa ārchat //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 4, 9.0 yatamaṃ naḥ prathamaṃ yaśa ṛcchāt tan naḥ saheti //
MS, 2, 1, 4, 10.0 teṣāṃ vai somaṃ yaśa ārchat //
MS, 2, 11, 3, 18.0 vasīyaś ca me yaśaś ca me //
MS, 2, 13, 18, 9.0 yaśodāṃ tvā yaśasi sādayāmi //
MS, 2, 13, 18, 9.0 yaśodāṃ tvā yaśasi sādayāmi //
MS, 3, 11, 1, 9.1 tvaṣṭā dadhad indrāya śuṣmam apāko 'ciṣṭur yaśase purūṇi /
MS, 3, 11, 2, 57.0 yaśaḥ surāyā bheṣajaṃ śriyā na māsaram //
MS, 3, 11, 3, 9.2 indre tvaṣṭā yaśaḥ śriyaṃ rūpaṃrūpam adhuḥ sute //
MS, 3, 11, 4, 6.2 sutrāmā yaśasā balaṃ dadhānā yajñam āśata //
MS, 3, 11, 5, 14.0 śrotraṃ na karṇayor yaśo joṣṭrībhyāṃ dadhur indriyam //
MS, 3, 11, 8, 2.17 sarasvatyās tvā vīryeṇa yaśase 'nnādyāyābhiṣiñcāmi /
MS, 3, 11, 8, 2.20 śiro me śrīr yaśo mukhaṃ tviṣiḥ keśāś ca śmaśrūṇi /
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
MS, 3, 11, 12, 2.2 bṛhatā yaśasā balaṃ havir indre vayo dadhuḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 16.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatāmiti madhuparkaṃ triḥ prāśnāti //
MānGS, 1, 9, 27.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir astu /
MānGS, 1, 9, 27.3 yaśasā mā dyāvāpṛthivī yaśasendrābṛhaspatī /
MānGS, 1, 9, 27.3 yaśasā mā dyāvāpṛthivī yaśasendrābṛhaspatī /
MānGS, 1, 9, 27.4 yaśo bhagaśca mā riṣad yaśo mā pratimucyatām /
MānGS, 1, 9, 27.4 yaśo bhagaśca mā riṣad yaśo mā pratimucyatām /
MānGS, 1, 12, 3.2 abhyajya keśān sumanasyamānāḥ prajāvarīr yaśase bahuputrā aghorāḥ /
MānGS, 1, 13, 7.2 anu kṣatraṃ tu yad balam anu mām aitu yad yaśaḥ /
MānGS, 1, 13, 8.2 prati kṣatraṃ tu yad balaṃ prati mām aitu yad yaśaḥ /
MānGS, 2, 13, 6.16 āgacchatv āyur yaśaś ca svāhā /
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 1, 1, 8.0 viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi //
PB, 1, 1, 8.0 viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 7.0 tad devā yaśo vyabhajanta tasyāgnī rauravaṃ prābṛhata //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 15, 3, 32.0 bhargo bhargeṇa tuṣṭuvāno bhavati yaśo yaśasā //
PB, 15, 3, 32.0 bhargo bhargeṇa tuṣṭuvāno bhavati yaśo yaśasā //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 15.1 ācāmaty ā māgan yaśasā saṃsṛja varcasā /
PārGS, 1, 7, 2.4 tām adya gāthāṃ gāsyāmi yā strīṇām uttamaṃ yaśa iti //
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 2, 6, 11.2 tena māmabhiṣiñcāmi śriyai yaśase brahmaṇe brahmavarcasāyeti //
PārGS, 2, 6, 12.2 yenākṣyāvabhyaṣiñcatāṃ yadvāṃ tad aśvinā yaśa iti //
PārGS, 2, 6, 17.3 sa me mukhaṃ pramārkṣyate yaśasā ca bhagena ceti //
PārGS, 2, 6, 21.2 yaśasā mā dyāvāpṛthivī yaśasendrābṛhaspatī /
PārGS, 2, 6, 21.2 yaśasā mā dyāvāpṛthivī yaśasendrābṛhaspatī /
PārGS, 2, 6, 21.3 yaśo bhagaśca māvindad yaśo mā pratipadyatāmiti //
PārGS, 2, 6, 21.3 yaśo bhagaśca māvindad yaśo mā pratipadyatāmiti //
PārGS, 2, 6, 23.3 tā ahaṃ pratigṛhṇāmi yaśasā ca bhagena ceti //
PārGS, 2, 6, 24.1 athāvabadhnīte yad yaśo 'psarasām indraścakāra vipulaṃ pṛthu /
PārGS, 2, 6, 24.2 tena saṃgrathitāḥ sumanasa ābadhnāmi yaśo mayīti //
PārGS, 2, 6, 29.2 bṛhaspateśchadirasi pāpmano mām antardhehi tejaso yaśaso māntardhehīti //
PārGS, 3, 2, 11.0 brahmānujñātāḥ pratyavarohanti āyuḥ kīr yaśo balamannādyaṃ prajāmiti //
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
PārGS, 3, 6, 2.4 ardhaṃ ced avabhedaka virūpākṣa śvetapakṣa mahāyaśaḥ /
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 6, 18.1 priyaṅgukā vā puṣyeṇābhijuhuyāt yaśo meti /
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 3.10 yaṃ brāhmaṇaṃ vidyāṃ vidvāṃsaṃ yaśo narcchet //
TB, 2, 2, 1, 5.5 upadraṣṭumaty evainaṃ yaśa ṛcchati /
TB, 2, 2, 1, 5.6 īśvaraṃ taṃ yaśo 'rtor ity āhuḥ /
TB, 2, 2, 8, 2.3 yaśo vai caturhotā /
TB, 2, 2, 8, 2.4 yaśa evātman dhatte /
TB, 2, 2, 8, 4.6 yan naḥ prathamaṃ yaśa ṛchāt /
TB, 2, 2, 8, 5.3 teṣāṃ somaṃ rājānaṃ yaśa ārchat /
TB, 2, 2, 8, 6.4 tasya yaśo vyagṛhṇata /
TB, 2, 2, 8, 8.2 somo vai yaśaḥ /
TB, 2, 2, 8, 8.4 yaśa evainam ṛcchati /
TB, 2, 2, 8, 8.8 somo hi yaśaḥ /
TB, 2, 2, 8, 8.9 taṃ tvāva yaśa ṛcchatīty āhuḥ /
TB, 2, 2, 8, 8.12 yaśa evainam ṛcchati //
TB, 2, 3, 2, 3.5 tad gāyatrīṃ yaśa ārchat /
TB, 2, 3, 2, 3.9 tat sāma yaśa ārchat /
TB, 2, 3, 2, 4.3 tad viṣṇuṃ yaśa ārchat /
TB, 2, 3, 2, 4.7 tat somaṃ yaśa ārchat /
TB, 2, 3, 2, 5.1 tad indraṃ yaśa ārchat /
TB, 2, 3, 2, 5.4 ya evaṃ veda nainaṃ yaśo 'tipracyavate /
Taittirīyasaṃhitā
TS, 5, 3, 10, 28.0 sa yaśasā vyārdhyata //
TS, 5, 3, 10, 31.0 tābhir vai sa yaśa ātmann adhatta //
TS, 5, 3, 10, 32.0 yad yaśodā upadadhāti yaśa eva tābhir yajamāna ātman dhatte //
TS, 5, 3, 10, 35.0 yāvān eva puruṣas tasmin yaśo dadhāti //
Taittirīyopaniṣad
TU, 1, 3, 1.1 saha nau yaśaḥ /
TU, 1, 4, 3.1 yaśo jane 'sāni svāhā /
TU, 3, 10, 3.1 yaśa iti paśuṣu /
Taittirīyāraṇyaka
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 5, 1, 1.4 yan naḥ prathamaṃ yaśa ṛchāt /
TĀ, 5, 1, 2.1 teṣāṃ makhaṃ vaiṣṇavaṃ yaśa ārchat /
TĀ, 5, 1, 2.5 yaśo 'varurutsamānāḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 2, 16, 4.0 ā mā gan yaśaseti madhuparkaṃ dadyāt //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
Vaitānasūtra
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 11, 9.1 saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 20.7 sarasvatyai yaśobhaginyai svāhā //
Vārāhagṛhyasūtra
VārGS, 11, 17.0 satyaṃ yaśaḥ śrīḥ śrayatām iti triḥ prāśnāti bhūyiṣṭham //
VārGS, 12, 3.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir asmi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 3, 2, 5, 58.1 grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti //
Āpastambadharmasūtra
ĀpDhS, 2, 18, 3.2 smṛtim icchan yaśo medhāṃ svargaṃ puṣṭiṃ dvādaśaitāni varjayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 23, 1.12 vedāṃsi vidyā mayi santu cāravo 'gnīṣomā yaśo asmāsu dhattam /
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 19, 14, 7.1 sattre pratiṣṭhām īpsan yaśaḥ prajāṃ paśūn svargam ṛddhim īpsan yathāvakāśaṃ yathāsamāmnātam //
ĀpŚS, 19, 14, 10.1 jyaiṣṭhyam īpsan yaśaḥ prajāṃ vā trivṛtam eva /
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 20, 16, 19.0 lājī3ñ chācī3n yaśo mamā3ṃ iti patnayo 'śvāyānnapariśeṣān upavapanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 24, 29.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatām iti dvitīyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 2, 1, 1, 1.3 tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan //
ŚBM, 2, 1, 1, 5.11 atha yaśaḥ /
ŚBM, 2, 1, 1, 5.12 devaretasaṃ hi tad yaśasaivainam etat samardhayati /
ŚBM, 2, 1, 3, 7.1 atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta /
ŚBM, 2, 1, 3, 7.3 kṣatraṃ haiva śriyā yaśasā bhavati //
ŚBM, 2, 1, 4, 9.12 yaśo devāḥ /
ŚBM, 2, 1, 4, 9.13 yaśo ha bhavati ya evaṃ vidvān udite manthati //
ŚBM, 2, 2, 3, 1.5 sa yaśo 'bhavat /
ŚBM, 2, 2, 3, 1.7 yaśa evaitad draṣṭum āgacchanti /
ŚBM, 2, 2, 3, 1.8 yaśo ha bhavati rājyaṃ gacchati ya evaṃ vidvān ādhatte //
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 10, 1, 4, 14.6 yaśo devāḥ /
ŚBM, 10, 1, 4, 14.7 yaśo ha bhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 16.1 tasya ha yo niruktam āvirbhāvaṃ veda āvirbhavati kīrtyā yaśasā /
ŚBM, 10, 3, 5, 16.9 tasya ha ya etam evaṃ niruktam āvirbhāvaṃ vedāvirbhavati kīrtyā yaśasā brahmavarcasena /
ŚBM, 10, 4, 1, 10.3 sa eṣa eva śrīr eṣa yaśa eṣo 'nnādaḥ //
ŚBM, 10, 6, 5, 6.4 tasya śrāntasya taptasya yaśo vīryam udakrāmat /
ŚBM, 10, 6, 5, 6.5 prāṇā vai yaśo vīryam /
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
ŚāṅkhGS, 6, 5, 2.0 upa mā śrīr juṣatām upa yaśo 'nu mā śrīr juṣatām anu yaśaḥ //
ŚāṅkhGS, 6, 5, 2.0 upa mā śrīr juṣatām upa yaśo 'nu mā śrīr juṣatām anu yaśaḥ //
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
ŚāṅkhGS, 6, 5, 4.0 śrīr mā uttiṣṭhatu yaśo mā uttiṣṭhatv ity utthāya //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 9.0 taṃ brahmāha abhidhāvata mama yaśasā //
ŚāṅkhĀ, 3, 5, 6.0 taṃ brahmayaśaḥ praviśati //
ŚāṅkhĀ, 4, 6, 9.0 tad yaśa ityupāsīta //
ŚāṅkhĀ, 4, 15, 35.0 yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 12, 1, 4.1 yad akṣeṣu hiraṇyeṣu goṣv aśveṣu yad yaśaḥ /
ŚāṅkhĀ, 12, 1, 5.1 mayi bhargo mayi maho mayi yajñasya yad yaśaḥ /
ŚāṅkhĀ, 12, 3, 5.1 agne yaśasvin yaśase samarpayendravatīm apacitim ihāvaha /
Ṛgveda
ṚV, 1, 10, 7.1 suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ /
ṚV, 1, 25, 15.1 uta yo mānuṣeṣv ā yaśaś cakre asāmy ā /
ṚV, 1, 95, 2.2 tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti //
ṚV, 1, 95, 5.1 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
ṚV, 1, 95, 9.2 viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān //
ṚV, 1, 129, 3.2 indrota tubhyaṃ tad dive tad rudrāya svayaśase /
ṚV, 1, 129, 8.1 pra prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām /
ṚV, 1, 136, 7.1 ūtī devānāṃ vayam indravanto maṃsīmahi svayaśaso marudbhiḥ /
ṚV, 3, 40, 6.2 indra tvādātam id yaśaḥ //
ṚV, 3, 62, 1.2 kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ //
ṚV, 4, 1, 16.2 taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ //
ṚV, 4, 32, 12.2 aiṣu dhā vīravad yaśaḥ //
ṚV, 5, 4, 10.2 jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām //
ṚV, 5, 8, 4.2 sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ //
ṚV, 5, 15, 1.1 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya /
ṚV, 5, 48, 1.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam /
ṚV, 5, 61, 9.2 vi rohitā purumīᄆhāya yematur viprāya dīrghayaśase //
ṚV, 5, 79, 6.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu /
ṚV, 5, 79, 7.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha /
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 22, 5.2 sadā te nāma svayaśo vivakmi //
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 74, 5.2 tā yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā //
ṚV, 7, 85, 3.1 āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ /
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 8, 19, 6.1 tasyed arvanto raṃhayanta āśavas tasya dyumnitamaṃ yaśaḥ /
ṚV, 8, 23, 21.2 bhūri poṣaṃ sa dhatte vīravad yaśaḥ //
ṚV, 8, 67, 13.1 ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ /
ṚV, 8, 103, 9.1 ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ /
ṚV, 9, 20, 4.1 abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim /
ṚV, 9, 32, 6.1 asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca /
ṚV, 9, 61, 26.2 rāsvendo vīravad yaśaḥ //
ṚV, 9, 81, 1.2 dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ //
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 9, 98, 6.1 dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam /
ṚV, 9, 106, 13.2 abhyarṣan stotṛbhyo vīravad yaśaḥ //
ṚV, 9, 108, 9.1 abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ /
ṚV, 10, 22, 2.2 mitro na yo janeṣv ā yaśaś cakre asāmy ā //
ṚV, 10, 36, 10.2 jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 49, 11.2 viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti //
ṚV, 10, 75, 9.2 mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ //
ṚV, 10, 76, 6.1 bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā /
ṚV, 10, 77, 5.2 śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ //
ṚV, 10, 92, 9.2 yebhiḥ śivaḥ svavāṁ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ //
ṚV, 10, 92, 14.1 viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi /
ṚV, 10, 105, 9.2 sajūr nāvaṃ svayaśasaṃ sacāyoḥ //
ṚV, 10, 106, 2.2 dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt //
ṚV, 10, 106, 11.2 yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ //
Ṛgvedakhilāni
ṚVKh, 1, 1, 1.2 ahaṃ yaśasvināṃ yaśo viśvā rūpāṇy ā dade //
ṚVKh, 1, 5, 3.1 agnir hotā vibhūr vasur devānām uttamaṃ yaśaḥ /
ṚVKh, 2, 1, 2.2 garuᄆapakṣanipātena bhūmiṃ gaccha mahāyaśāḥ //
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 9.1 yo jaratkāruṇā jāto jaratkanyām mahāyaśāḥ /
ṚVKh, 2, 1, 9.2 tasya sarpo 'pi bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
ṚVKh, 2, 6, 5.1 candrāṃ prabhāsāṃ yaśasā jvalantīṃ śriyaṃ loke devajuṣṭām udārām /
ṚVKh, 2, 6, 10.2 paśūnāṃ rūpam annasya mayi śrīḥ śrayatāṃ yaśaḥ //
ṚVKh, 4, 8, 8.2 mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 13.1 yaḥ kāmayetaikadhā yajamānaṃ yaśa ṛcched yathādiṣṭaṃ prajāḥ syur iti hotur ājye gāyet /
ṢB, 2, 3, 13.2 ekadhā yajamānaṃ yaśa ṛcchati yathādiṣṭaṃ prajā bhavanti //
Avadānaśataka
AvŚat, 1, 1.2 tatra bhagavato 'cirābhisaṃbuddhabodher yaśasā ca sarvaloka āpūrṇaḥ //
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Buddhacarita
BCar, 1, 40.1 khyātāni karmāṇi yaśo matiśca pūrva na bhūtāni bhavanti paścāt /
BCar, 1, 65.1 apyakṣayaṃ me yaśaso nidhānaṃ kacciddhruvo me kulahastasāraḥ /
BCar, 2, 26.2 yaśodharāṃ nāma yaśoviśālāṃ vāmābhidhānāṃ śriyamājuhāva //
BCar, 2, 43.2 yaśāṃsi cāpad guṇagandhavanti rajāṃsy ahārṣīn malinīkarāṇi //
BCar, 2, 46.1 kāle tataścārupayodharāyāṃ yaśodharāyāṃ svayaśodharāyām /
BCar, 2, 49.1 sthitvā pathi prāthamakalpikānāṃ rājarṣabhāṇāṃ yaśasānvitānām /
BCar, 2, 53.1 babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu /
BCar, 6, 34.1 putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ varam /
BCar, 6, 34.2 bālamarhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ //
BCar, 9, 71.1 evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanānyatīyuḥ /
BCar, 12, 113.1 paryāptāpyānamūrtiśca sārdhaṃ svayaśasā muniḥ /
Carakasaṃhitā
Ca, Sū., 8, 32.1 nṛlokam āpūrayate yaśasā sādhusaṃmataḥ /
Ca, Sū., 10, 8.1 arthavidyāyaśohānim upakrośam asaṃgraham /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 52.1 śrīyaśojñānasiddhānāṃ vyapadeśād atadvidhāḥ /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Indr., 12, 90.2 tathā hi siddhiṃ ca yaśaśca śāśvataṃ sa siddhakarmā labhate dhanāni ca //
Ca, Cik., 1, 12.2 yaśaḥ śriyaṃ balaṃ puṣṭiṃ vājīkaraṇameva tat //
Ca, Cik., 1, 4, 26.1 siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke /
Ca, Cik., 2, 1, 3.2 tadāyattau hi dharmārthau prītiśca yaśa eva ca //
Ca, Cik., 2, 1, 22.1 yaśo lokāḥ sukhodarkāstuṣṭiś cāpatyasaṃśritāḥ /
Lalitavistara
LalVis, 1, 49.1 lābhāgryayaśo'gryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 3, 32.3 sabhāgadevaiḥ parivārito ṛṣiḥ saṃbodhisattvebhi mahāyaśobhiḥ //
LalVis, 3, 48.2 pradeśarājñāmapi cāpracāro vivardhate kīrti yaśaśca pārthive //
LalVis, 5, 27.4 kaḥ puṇyateja yaśasā vacasā svayamātmanecchati vibaddhayitum //
LalVis, 7, 84.7 iha bho aninditayaśaḥ praviśa /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
Mahābhārata
MBh, 1, 1, 167.2 asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ //
MBh, 1, 2, 29.3 kathitaṃ vistarārthaṃ ca yaśo vīryaṃ mahīkṣitām /
MBh, 1, 2, 145.1 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ /
MBh, 1, 2, 177.3 muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām //
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 8, 2.5 jātastapasi tīvre ca sthitaḥ sthirayaśāstataḥ //
MBh, 1, 11, 11.5 svarūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ /
MBh, 1, 13, 40.2 mocayāmāsa taṃ śāpam āstīkaḥ sumahāyaśāḥ //
MBh, 1, 20, 10.7 tvaṃ mahān abhibhūḥ śaśvad amṛtaṃ tvaṃ mahad yaśaḥ /
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 32, 2.2 teṣāṃ tu bhagavāñ śeṣastyaktvā kadrūṃ mahāyaśāḥ /
MBh, 1, 38, 4.2 yathā syād guṇasaṃyuktaḥ prāpnuyācca mahad yaśaḥ //
MBh, 1, 39, 15.1 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam /
MBh, 1, 45, 3.3 āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ //
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 46, 2.1 ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ /
MBh, 1, 53, 22.1 jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ /
MBh, 1, 53, 22.2 guṇavān vai mahātejāḥ kāryakartā mahāyaśāḥ /
MBh, 1, 53, 26.9 mahāpuṇyaṃ yaśaścaiva labhate nātra saṃśayaḥ /
MBh, 1, 54, 3.2 vedāṃścādhijage sāṅgān setihāsān mahāyaśāḥ //
MBh, 1, 54, 6.2 śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ //
MBh, 1, 55, 7.2 nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ //
MBh, 1, 57, 76.2 vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ /
MBh, 1, 57, 76.3 vedārthavicca bhagavān ṛṣir vipro mahāyaśāḥ //
MBh, 1, 57, 77.2 aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ //
MBh, 1, 57, 83.2 vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ //
MBh, 1, 59, 21.2 teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ //
MBh, 1, 59, 45.1 siddhaḥ pūrṇaśca barhī ca pūrṇāśaśca mahāyaśāḥ /
MBh, 1, 59, 54.2 apatyalābhaṃ labhate sa puṣkalaṃ śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim //
MBh, 1, 60, 2.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 1, 60, 45.2 aurvastasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ /
MBh, 1, 61, 88.30 tam utsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 67, 23.24 tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ /
MBh, 1, 67, 24.4 sadvṛttaḥ sa mahāyaśāḥ /
MBh, 1, 68, 2.14 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ //
MBh, 1, 69, 10.5 dahyamānāstu tīvreṇa nīcāḥ parayaśo 'gninā /
MBh, 1, 69, 46.2 cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ //
MBh, 1, 70, 17.2 amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ /
MBh, 1, 70, 44.5 nādhyagacchat tadā tṛptiṃ kāmānāṃ sa mahāyaśāḥ /
MBh, 1, 72, 3.1 ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ /
MBh, 1, 72, 23.2 na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 74, 9.4 dahyamānāstu tīvreṇa nīcāḥ parayaśo'gninā /
MBh, 1, 75, 25.1 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ /
MBh, 1, 81, 8.1 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ /
MBh, 1, 85, 23.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 1, 88, 12.32 kena vā kāraṇenaivam iha prāpto mahāyaśāḥ /
MBh, 1, 89, 12.2 ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām //
MBh, 1, 89, 16.4 tasmād bharatavaṃśasya vipratasthe mahad yaśaḥ /
MBh, 1, 89, 26.3 ajamīḍhastu rājendra dharmanityo yaśassu ca //
MBh, 1, 89, 55.14 jāmbūnadasya śuddhasya kanakasya mahāyaśāḥ /
MBh, 1, 90, 4.2 viṣṭabhya lokāṃstrīn eṣāṃ yaśaḥ sphītam avasthitam //
MBh, 1, 94, 39.1 pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ /
MBh, 1, 96, 41.3 yaśaḥ kīrtiṃ balaṃ dhairyaṃ nṛpāṇām apahṛtya ca /
MBh, 1, 96, 53.130 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ /
MBh, 1, 98, 17.1 sa putrāñ janayāmāsa gautamādīn mahāyaśāḥ /
MBh, 1, 104, 14.1 tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 105, 8.2 pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā //
MBh, 1, 105, 12.2 svabāhubalavīryeṇa kurūṇām akarod yaśaḥ //
MBh, 1, 107, 36.1 tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ /
MBh, 1, 112, 13.2 vyuṣitāśve yaśovṛddhe manuṣyendre kurūttama /
MBh, 1, 113, 37.4 yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ /
MBh, 1, 113, 41.4 apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam //
MBh, 1, 114, 5.1 samṛddhayaśasaṃ kuntī suṣāva samaye sutam /
MBh, 1, 114, 7.2 yaśasā tejasā caiva vṛttena ca samanvitaḥ //
MBh, 1, 114, 29.4 eṣa śakra ivājeyo yaśaste prathayiṣyati //
MBh, 1, 114, 46.2 sadvā bṛhadvā bṛhakaḥ karālaśca mahāyaśāḥ //
MBh, 1, 114, 57.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 115, 10.4 mama ceṣṭasya nirvṛttistava cāpi paraṃ yaśaḥ //
MBh, 1, 115, 11.1 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram /
MBh, 1, 115, 11.2 prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā //
MBh, 1, 115, 12.2 gurūn abhyupagacchanti yaśaso 'rthāya bhāmini //
MBh, 1, 115, 13.2 cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram /
MBh, 1, 115, 13.4 yaśo'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane //
MBh, 1, 117, 31.1 pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ /
MBh, 1, 119, 38.16 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 43.81 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 121, 2.8 pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ /
MBh, 1, 121, 11.4 tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ /
MBh, 1, 122, 18.4 tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ /
MBh, 1, 123, 56.1 tato duryodhanādīṃstān dhārtarāṣṭrān mahāyaśāḥ /
MBh, 1, 126, 3.1 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ /
MBh, 1, 129, 7.3 sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ /
MBh, 1, 130, 1.28 sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ /
MBh, 1, 137, 16.31 yauvarājyābhiṣiktena pitur yenāhṛtaṃ yaśaḥ /
MBh, 1, 141, 4.3 bhaginī tava durbuddhe rākṣasānāṃ yaśohara //
MBh, 1, 158, 3.2 prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ //
MBh, 1, 158, 33.2 yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam /
MBh, 1, 159, 3.6 svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām /
MBh, 1, 160, 21.1 sa kadācid atho rājā śrīmān uruyaśā bhuvi /
MBh, 1, 173, 18.2 prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ //
MBh, 1, 174, 13.2 tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā /
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 188, 1.2 tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ /
MBh, 1, 189, 39.3 yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ //
MBh, 1, 192, 7.99 yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram /
MBh, 1, 194, 25.1 tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ /
MBh, 1, 205, 22.1 brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ /
MBh, 1, 213, 11.2 praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ /
MBh, 1, 213, 20.26 purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ /
MBh, 1, 213, 25.1 tatra dānapatir dhīmān ājagāma mahāyaśāḥ /
MBh, 1, 213, 26.1 anādhṛṣṭir mahātejā uddhavaśca mahāyaśāḥ /
MBh, 1, 213, 26.2 sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ //
MBh, 1, 213, 40.2 haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ //
MBh, 1, 215, 11.26 praṇipātena sāntvena dānena ca mahāyaśāḥ /
MBh, 1, 216, 5.1 tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam /
MBh, 1, 223, 24.2 tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ /
MBh, 2, 2, 4.1 dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ /
MBh, 2, 11, 16.3 kṣamā dhṛtiḥ śuciścaiva prajñā buddhiḥ smṛtir yaśaḥ /
MBh, 2, 11, 25.2 medhā dhṛtiḥ śrutiścaiva prajñā buddhir yaśaḥ kṣamā //
MBh, 2, 11, 49.3 yenāsau saha śakreṇa spardhate sma mahāyaśāḥ //
MBh, 2, 12, 8.19 yasminn adhikṛtaḥ samrāḍ bhrājamāno mahāyaśāḥ /
MBh, 2, 13, 23.2 paśyamāno yaśodīptaṃ jarāsaṃdham upāśritaḥ //
MBh, 2, 14, 20.1 prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret /
MBh, 2, 15, 7.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 20, 16.1 svargayonir jayo rājan svargayonir mahad yaśaḥ /
MBh, 2, 22, 28.2 girivrajād bahistasthau same deśe mahāyaśāḥ //
MBh, 2, 22, 33.2 diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama //
MBh, 2, 23, 2.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 31, 9.2 prāgjyotiṣaśca nṛpatir bhagadatto mahāyaśāḥ //
MBh, 2, 34, 15.1 akasmād dharmaputrasya dharmātmeti yaśo gatam /
MBh, 2, 35, 15.2 yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe //
MBh, 2, 36, 1.2 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ /
MBh, 2, 41, 3.2 tam eva punar ādātum icchat pṛthuyaśā hariḥ //
MBh, 2, 42, 36.2 ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā /
MBh, 2, 42, 50.2 abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ //
MBh, 2, 49, 6.1 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ /
MBh, 2, 57, 1.2 pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān /
MBh, 2, 57, 6.2 yaśo rakṣasva vidura sampraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam //
MBh, 2, 57, 19.1 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi /
MBh, 2, 57, 20.1 vaicitravīryasya yaśo dhanaṃ ca vāñchāmyahaṃ sahaputrasya śaśvat /
MBh, 2, 62, 12.1 ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ /
MBh, 2, 68, 39.1 akṣān yānmanyase mūḍha gāndhārāṇāṃ yaśohara /
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 24, 13.2 ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi //
MBh, 3, 26, 16.2 yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha //
MBh, 3, 27, 20.2 tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ //
MBh, 3, 30, 39.2 kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaśaḥ //
MBh, 3, 35, 21.2 rājyaṃ ca putrāśca yaśo dhanaṃ ca sarvaṃ na satyasya kalām upaiti //
MBh, 3, 46, 11.2 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ //
MBh, 3, 50, 8.2 kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ //
MBh, 3, 50, 10.1 damayantī tu rūpeṇa tejasā yaśasā śriyā /
MBh, 3, 50, 10.2 saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā //
MBh, 3, 58, 5.2 utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ //
MBh, 3, 61, 9.1 tejasā yaśasā sthityā śriyā ca parayā yutā /
MBh, 3, 61, 51.2 vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ /
MBh, 3, 61, 73.1 niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ /
MBh, 3, 78, 4.2 punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ //
MBh, 3, 83, 110.1 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ /
MBh, 3, 88, 7.1 tatraiva bharato rājā cakravartī mahāyaśāḥ /
MBh, 3, 88, 13.1 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ /
MBh, 3, 92, 19.1 alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate /
MBh, 3, 97, 23.3 sāṅgopaniṣadān vedāñjapann eva mahāyaśāḥ //
MBh, 3, 120, 19.2 hatvā raṇe tān dhṛtarāṣṭraputrāṃlloke yaśaḥ sphītam upākarotu //
MBh, 3, 141, 19.2 balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām //
MBh, 3, 159, 4.2 sa loke labhate vīra yaśaḥ pretya ca sadgatim //
MBh, 3, 159, 23.2 pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ /
MBh, 3, 164, 50.1 te māṃ vīryeṇa yaśasā tejasā ca balena ca /
MBh, 3, 189, 2.2 vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati //
MBh, 3, 194, 17.2 vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ /
MBh, 3, 194, 29.3 cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ //
MBh, 3, 196, 18.2 yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca //
MBh, 3, 199, 34.2 svakarmanirato yo hi sa yaśaḥ prāpnuyān mahat //
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 210, 2.2 putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam //
MBh, 3, 210, 19.3 mumude paramaprītaḥ saha putrair mahāyaśāḥ //
MBh, 3, 218, 4.1 śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā /
MBh, 3, 238, 9.1 bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt /
MBh, 3, 239, 7.2 prayaccha rājyaṃ pārthānāṃ yaśo dharmam avāpnuhi //
MBh, 3, 240, 4.2 yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm //
MBh, 3, 242, 5.1 prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ /
MBh, 3, 243, 11.1 tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ /
MBh, 3, 248, 6.1 tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ /
MBh, 3, 260, 11.3 te 'nvavartan pitṝn sarve yaśasā ca balena ca //
MBh, 3, 264, 68.2 yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ //
MBh, 3, 265, 14.2 pañcamo lokapālānām iti me prathitaṃ yaśaḥ //
MBh, 3, 268, 10.1 āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ /
MBh, 3, 272, 3.1 tvayā hi mama satputra yaśo dīptam upārjitam /
MBh, 3, 275, 5.1 tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ /
MBh, 3, 284, 28.2 yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam //
MBh, 3, 284, 36.2 vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam //
MBh, 3, 284, 38.1 prāpsyāmi paramaṃ loke yaśaḥ svarbhānusūdana /
MBh, 3, 285, 2.2 iṣyate yaśasaḥ prāptiḥ kīrtiśca tridive sthirā //
MBh, 3, 288, 12.2 evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ /
MBh, 3, 289, 14.2 yaistvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi //
MBh, 3, 291, 11.2 tvayi dharmo yaśaś caiva kīrtir āyuśca dehinām //
MBh, 3, 291, 16.2 putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ //
MBh, 3, 294, 39.1 tataḥ śakraḥ prahasan vañcayitvā karṇaṃ loke yaśasā yojayitvā /
MBh, 3, 296, 41.2 bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ //
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 50.2 dākṣyam ekapadaṃ dharmyaṃ dānam ekapadaṃ yaśaḥ /
MBh, 3, 298, 7.1 yaśaḥ satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam /
MBh, 4, 2, 20.7 tasmai brāhmaṇarūpāya hutāśāya mahāyaśāḥ /
MBh, 4, 2, 20.47 vāsudevasamau loke yaśasā vikrameṇa ca /
MBh, 4, 5, 11.6 ajātaśatror vacanaṃ śrutvā caiva mahāyaśāḥ /
MBh, 4, 5, 24.36 eṣa cārthaśca dharmaśca kāmaḥ kīrtiḥ kulaṃ yaśaḥ /
MBh, 4, 6, 2.1 narādhipo rāṣṭrapatiṃ yaśasvinaṃ mahāyaśāḥ kauravavaṃśavardhanaḥ /
MBh, 4, 33, 19.2 yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ //
MBh, 4, 44, 7.2 ekaḥ sāṃyaminīṃ jitvā kurūṇām akarod yaśaḥ //
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 4, 62, 6.3 āyuḥkīrtiyaśodābhistam āśirbhir anandayan //
MBh, 4, 64, 30.2 kva sa vīro mahābāhur devaputro mahāyaśāḥ /
MBh, 4, 65, 10.1 saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ /
MBh, 4, 67, 29.2 sarvāś cābhyabhavat kṛṣṇā rūpeṇa yaśasā śriyā //
MBh, 5, 7, 33.1 bhavāṃstu kīrtimāṃlloke tad yaśastvāṃ gamiṣyati /
MBh, 5, 7, 33.2 yaśasā cāham apyarthī tasmād asi mayā vṛtaḥ //
MBh, 5, 9, 43.1 upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ /
MBh, 5, 22, 13.2 upāharat phalguno jātavedase yaśo mānaṃ vardhayan pāṇḍavānām //
MBh, 5, 22, 26.1 yaśomānau vardhayan yādavānāṃ purābhinacchiśupālaṃ samīke /
MBh, 5, 27, 23.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ yaśomuṣaṃ pāpaphalodayaṃ ca /
MBh, 5, 28, 10.2 mahāyaśāḥ keśavastad bravītu vāsudevastūbhayor arthakāmaḥ //
MBh, 5, 33, 63.1 pañcaiva pūjayaṃlloke yaśaḥ prāpnoti kevalam /
MBh, 5, 36, 29.2 kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ //
MBh, 5, 36, 71.2 pārthān bālān vanavāsaprataptān gopāyasva svaṃ yaśastāta rakṣan //
MBh, 5, 37, 38.2 putrair vairaṃ nityam udvignavāso yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ //
MBh, 5, 39, 15.2 sa putrapaśubhir vṛddhiṃ yaśaścāvyayam aśnute //
MBh, 5, 39, 19.2 evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa //
MBh, 5, 39, 31.2 adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati //
MBh, 5, 39, 60.2 catvāri sampravardhante kīrtir āyur yaśobalam //
MBh, 5, 40, 1.3 kṣipraṃ yaśastaṃ samupaiti santam alaṃ prasannā hi sukhāya santaḥ //
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 44, 23.1 sā pratiṣṭhā tad amṛtaṃ lokāstad brahma tad yaśaḥ /
MBh, 5, 44, 24.1 anāmayaṃ tanmahad udyataṃ yaśo vāco vikārān kavayo vadanti /
MBh, 5, 45, 1.2 yat tacchukraṃ mahajjyotir dīpyamānaṃ mahad yaśaḥ /
MBh, 5, 47, 68.2 uvāha bhāryāṃ yaśasā jvalantīṃ yasyāṃ jajñe raukmiṇeyo mahātmā //
MBh, 5, 47, 79.2 śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ //
MBh, 5, 49, 41.1 yaścaivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ /
MBh, 5, 50, 48.2 tyakṣyanti tumule prāṇān rakṣantaḥ pārthivaṃ yaśaḥ //
MBh, 5, 51, 6.1 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ /
MBh, 5, 57, 13.2 cāturhotraṃ ca dhuryā me śarā darbhā havir yaśaḥ //
MBh, 5, 69, 3.2 nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi //
MBh, 5, 70, 61.1 utsādayati yaḥ sarvaṃ yaśasā sa viyujyate /
MBh, 5, 75, 16.1 śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama /
MBh, 5, 81, 18.2 yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam //
MBh, 5, 87, 13.2 sahaiva droṇabhīṣmābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 87, 21.1 so 'rcito dhṛtarāṣṭreṇa pūjitaśca mahāyaśāḥ /
MBh, 5, 88, 64.2 putraste pṛthivīṃ jetā yaśaścāsya divaṃ spṛśet //
MBh, 5, 89, 3.2 śriyā jvalantaṃ prāsādam āruroha mahāyaśāḥ //
MBh, 5, 89, 6.1 abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ /
MBh, 5, 89, 31.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 5, 92, 32.1 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ /
MBh, 5, 92, 35.2 sahaiva bhīṣmadroṇābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 99, 15.2 prādhānyato 'tha yaśasā kīrtitāḥ prāṇataśca te //
MBh, 5, 105, 10.1 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham /
MBh, 5, 116, 14.2 na sa dharmeṇa dharmātman yujyate yaśasā na ca //
MBh, 5, 120, 7.1 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ /
MBh, 5, 127, 43.2 suhṛdāṃ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata //
MBh, 5, 131, 21.1 dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ /
MBh, 5, 132, 26.1 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ /
MBh, 5, 135, 4.1 putraste pṛthivīṃ jetā yaśaścāsya divaspṛśam /
MBh, 5, 139, 56.2 samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam //
MBh, 5, 144, 5.2 avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam //
MBh, 5, 144, 21.3 yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā //
MBh, 5, 145, 18.1 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ /
MBh, 5, 151, 9.1 na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ /
MBh, 5, 160, 2.1 sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ /
MBh, 5, 164, 5.2 nirdahed api lokāṃstrīn icchann eṣa mahāyaśāḥ //
MBh, 5, 165, 25.2 suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati //
MBh, 5, 168, 2.2 paraṃ yaśo viprathayaṃstava senāsu bhārata //
MBh, 5, 186, 18.1 gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ /
MBh, 6, 4, 9.1 yaśo dharmaṃ ca kīrtiṃ ca pālayan svargam āpsyasi /
MBh, 6, 4, 13.1 tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ /
MBh, 6, 7, 42.2 tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ //
MBh, 6, 17, 29.1 anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ /
MBh, 6, BhaGī 10, 5.1 ahiṃsā samatā tuṣṭistapo dānaṃ yaśo 'yaśaḥ /
MBh, 6, BhaGī 11, 33.1 tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham /
MBh, 6, 47, 27.2 dhṛṣṭadyumno virāṭaśca sātyakiśca mahāyaśāḥ //
MBh, 6, 49, 17.1 śaravarṣaṃ tatastaṃ tu saṃnivārya mahāyaśāḥ /
MBh, 6, 49, 18.1 sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ /
MBh, 6, 50, 67.2 samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ /
MBh, 6, 53, 2.3 prārthayānā yaśo dīptaṃ mṛtyuṃ kṛtvā nivartanam //
MBh, 6, 55, 129.1 avāpya kīrtiṃ ca yaśaśca loke vijitya śatrūṃśca dhanaṃjayo 'pi /
MBh, 6, 57, 31.1 taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ /
MBh, 6, 61, 15.3 ārabhante sadā pārthāḥ prārthayānā mahad yaśaḥ //
MBh, 6, 61, 68.2 dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ //
MBh, 6, 62, 15.2 etat paramakaṃ brahma etat paramakaṃ yaśaḥ //
MBh, 6, 65, 31.2 jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ //
MBh, 6, 65, 33.2 jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaśca paramādbhutam //
MBh, 6, 70, 14.1 asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge /
MBh, 6, 74, 11.2 citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ //
MBh, 6, 74, 36.1 evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ /
MBh, 6, 80, 14.1 sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ /
MBh, 6, 81, 19.2 mithyāpratijño bhava mā nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca //
MBh, 6, 89, 20.2 anyonyaṃ samare rājan prārthayānā mahad yaśaḥ //
MBh, 6, 89, 40.2 prārthayānā yaśo rājan svargaṃ vā yuddhaśālinaḥ //
MBh, 6, 93, 29.1 saṃstūyamānaḥ sūtaiśca māgadhaiśca mahāyaśāḥ /
MBh, 6, 100, 30.2 dhvaṃsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ //
MBh, 6, 108, 28.2 yāhi svargaṃ puraskṛtya yaśase vijayāya ca //
MBh, 6, 109, 3.2 bhīṣmasya samare rājan prārthayānā mahad yaśaḥ //
MBh, 6, 109, 27.1 śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ /
MBh, 6, 112, 12.2 droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ //
MBh, 6, 112, 29.3 bhīṣmasya samare rājan yaśo mānaṃ ca vardhayan //
MBh, 6, 112, 67.2 nādayan sa diśo bhīṣmaḥ pradiśaśca mahāyaśāḥ //
MBh, 6, 116, 22.1 saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ /
MBh, 6, 117, 23.1 vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ /
MBh, 7, 1, 33.1 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ /
MBh, 7, 1, 39.1 evam uktvā mahārāja daśāhāni mahāyaśāḥ /
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 5, 6.1 tenātiyaśasā karṇa ghnatā śatrugaṇānmama /
MBh, 7, 5, 33.2 duryodhanaṃ puraskṛtya prārthayanto mahad yaśaḥ //
MBh, 7, 8, 35.2 kathaṃ saṃjaya durdharṣam anādhṛṣyayaśobalam //
MBh, 7, 9, 33.2 rāmeṇa samam astreṣu yaśasā vikrameṇa ca //
MBh, 7, 16, 24.2 yokṣyamāṇāstadātmānaṃ yaśasā vijayena ca //
MBh, 7, 24, 51.2 paryavārayad āyāntaṃ yaśo droṇasya vardhayan //
MBh, 7, 29, 13.2 yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau //
MBh, 7, 30, 3.3 yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ //
MBh, 7, 33, 2.1 sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā /
MBh, 7, 36, 36.1 sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ /
MBh, 7, 37, 22.1 kṣuraprair vatsadantaiśca vipāṭhaiśca mahāyaśāḥ /
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 62, 15.1 pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā /
MBh, 7, 68, 9.1 tvarāyuktau mahārāja prārthayānau mahad yaśaḥ /
MBh, 7, 69, 32.2 paravān asmi bhavati preṣyakṛd rakṣa me yaśaḥ //
MBh, 7, 71, 3.2 ayodhayan raṇe pārthān prārthayanto mahad yaśaḥ //
MBh, 7, 76, 29.1 iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau /
MBh, 7, 81, 8.1 taṃ tu pratyudiyācchīghraṃ kṣemadhūrtir mahāyaśāḥ /
MBh, 7, 82, 37.2 vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ //
MBh, 7, 83, 1.2 draupadeyānmaheṣvāsān saumadattir mahāyaśāḥ /
MBh, 7, 83, 5.2 ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ //
MBh, 7, 85, 52.1 vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ /
MBh, 7, 86, 20.2 jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave //
MBh, 7, 88, 59.2 atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ //
MBh, 7, 90, 35.1 dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ /
MBh, 7, 92, 21.3 sārathiṃ pātayāmāsa kṣurapreṇa mahāyaśāḥ //
MBh, 7, 97, 3.2 kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ //
MBh, 7, 97, 10.2 yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ //
MBh, 7, 98, 40.1 tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ /
MBh, 7, 98, 47.1 sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ /
MBh, 7, 100, 18.1 tathaiva tāvakā rājan prārthayanto mahad yaśaḥ /
MBh, 7, 102, 8.1 lokopakrośabhīrutvād dharmarājo mahāyaśāḥ /
MBh, 7, 106, 24.2 sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ //
MBh, 7, 109, 33.2 prādravajjavanair aśvai raṇaṃ hitvā mahāyaśāḥ //
MBh, 7, 115, 1.2 ahanyahani me dīptaṃ yaśaḥ patati saṃjaya /
MBh, 7, 118, 16.1 evam uktvā mahābāhur yūpaketur mahāyaśāḥ /
MBh, 7, 119, 7.2 śūrasya śaurir nṛvaro vasudevo mahāyaśāḥ //
MBh, 7, 120, 87.1 kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit /
MBh, 7, 123, 31.2 prārthayanto jayaṃ yuddhe prathitaṃ ca mahad yaśaḥ /
MBh, 7, 128, 6.2 bibhidustumule yuddhe prārthayanto mahad yaśaḥ //
MBh, 7, 157, 34.2 sa hi teṣām atiyaśā devānām iva vāsavaḥ //
MBh, 7, 161, 9.1 satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi /
MBh, 7, 165, 62.1 pāṇḍavāstu jayaṃ labdhvā paratra ca mahad yaśaḥ /
MBh, 7, 168, 4.2 kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam //
MBh, 7, 169, 14.2 yaśasā ca parityaktāstvāṃ prāpya kulapāṃsanam //
MBh, 8, 4, 17.1 tathā kauravadāyādaḥ saumadattir mahāyaśāḥ /
MBh, 8, 5, 27.2 śriyā kulena yaśasā tapasā ca śrutena ca /
MBh, 8, 5, 96.1 yuvā rūpeṇa sampanno darśanīyo mahāyaśāḥ /
MBh, 8, 10, 4.1 etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ /
MBh, 8, 10, 12.2 vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ //
MBh, 8, 18, 24.2 pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ //
MBh, 8, 19, 15.1 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ /
MBh, 8, 19, 20.2 mitradevasya cicheda kṣurapreṇa mahāyaśāḥ /
MBh, 8, 29, 13.1 divākareṇāpi samaṃ tapantaṃ samāptaraśmiṃ yaśasā jvalantam /
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 30, 6.2 vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca //
MBh, 8, 32, 22.2 yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat //
MBh, 8, 33, 6.2 hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ //
MBh, 8, 35, 55.2 kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ //
MBh, 8, 43, 44.2 tvayā yaśaś ca rājyaṃ ca sukhaṃ cottamam icchatā //
MBh, 8, 54, 28.2 cakraṃ yaśo vardhayat keśavasya sadārcitaṃ yadubhiḥ paśya vīra //
MBh, 8, 56, 44.2 karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ /
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 8, 67, 15.1 yaśaś ca dharmaś ca jayaś ca māriṣa priyāṇi sarvāṇi ca tena ketunā /
MBh, 8, 68, 31.2 svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ //
MBh, 8, 68, 33.2 nirīkṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ yaśasā jvalantam //
MBh, 8, 69, 4.1 tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham /
MBh, 9, 1, 38.1 tasminnipatite bhūmau viduro 'pi mahāyaśāḥ /
MBh, 9, 4, 29.1 na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ /
MBh, 9, 5, 18.2 ayaṃ kulena vīryeṇa tejasā yaśasā śriyā /
MBh, 9, 11, 49.1 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ /
MBh, 9, 11, 51.1 dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ /
MBh, 9, 16, 49.2 viveśa gāṃ toyam ivāprasaktā yaśo viśālaṃ nṛpater dahantī //
MBh, 9, 18, 27.2 yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ //
MBh, 9, 18, 38.2 avasthitāstadā yodhāḥ prārthayanto mahad yaśaḥ //
MBh, 9, 23, 51.1 hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ /
MBh, 9, 26, 36.1 satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ /
MBh, 9, 26, 37.1 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ /
MBh, 9, 32, 40.1 tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ /
MBh, 9, 34, 12.2 tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ /
MBh, 9, 36, 19.2 nīlavāsāstato 'gacchacchaṅkhatīrthaṃ mahāyaśāḥ //
MBh, 9, 36, 29.1 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ /
MBh, 9, 39, 29.1 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ /
MBh, 9, 40, 28.1 tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ /
MBh, 9, 44, 33.2 skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ //
MBh, 9, 44, 35.1 kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ /
MBh, 9, 46, 11.1 abhiṣiktastato devair varuṇo 'pi mahāyaśāḥ /
MBh, 9, 47, 33.1 brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ /
MBh, 9, 51, 3.2 ṛṣir āsīnmahāvīryaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 4.1 tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 57, 10.2 jayaḥ prāpto yaśaścāgryaṃ vairaṃ ca pratiyātitam /
MBh, 9, 59, 25.2 hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ //
MBh, 9, 60, 14.2 bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ //
MBh, 9, 61, 34.1 athābravīnmahārāja vāsudevo mahāyaśāḥ /
MBh, 9, 62, 4.1 vidrute śibire śūnye prāpte yaśasi cottame /
MBh, 10, 10, 22.1 na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo vā /
MBh, 10, 16, 32.1 yaśo 'sya pātitaṃ devi śarīraṃ tvavaśeṣitam /
MBh, 11, 1, 26.2 kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṃ vardhitaṃ yaśaḥ //
MBh, 11, 2, 9.1 hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ /
MBh, 11, 23, 20.1 pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ /
MBh, 12, 7, 27.2 patito yaśaso dīptād ghātayitvā sahodarān //
MBh, 12, 28, 56.2 pravṛttacakrasya yaśo 'bhivardhate sarveṣu lokeṣu carācareṣu //
MBh, 12, 29, 113.2 samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ //
MBh, 12, 31, 42.1 ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ /
MBh, 12, 34, 3.1 kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ /
MBh, 12, 37, 29.1 na dadyād yaśase dānaṃ na bhayānnopakāriṇe /
MBh, 12, 39, 15.1 niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ /
MBh, 12, 42, 2.3 ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ //
MBh, 12, 45, 10.2 yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ //
MBh, 12, 45, 19.2 jayaḥ prāpto yaśaścāgryaṃ na ca dharmāccyutā vayam //
MBh, 12, 49, 71.1 pratardanasya putrastu vatso nāma mahāyaśāḥ /
MBh, 12, 54, 25.2 yaśasaḥ śreyasaścaiva mūlaṃ māṃ viddhi kaurava /
MBh, 12, 54, 26.2 tathaiva yaśasā pūrṇe mayi ko vismayiṣyati //
MBh, 12, 54, 27.1 ādheyaṃ tu mayā bhūyo yaśastava mahādyute /
MBh, 12, 54, 31.2 dattā yaśo vipratheta kathaṃ bhūyastaveti ha //
MBh, 12, 54, 32.1 yāvaddhi prathate loke puruṣasya yaśo bhuvi /
MBh, 12, 55, 4.1 sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām /
MBh, 12, 64, 19.1 kṣātrād dharmād vipulād aprameyāl lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca /
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 69, 31.2 kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ //
MBh, 12, 73, 18.1 tāvatā sa kṛtaprajñaściraṃ yaśasi tiṣṭhati /
MBh, 12, 75, 21.2 jayatyavijitām urvīṃ yaśaśca mahad aśnute //
MBh, 12, 81, 41.2 mitreṣvamitreṣvaiśvarye ciraṃ yaśasi tiṣṭhati //
MBh, 12, 85, 2.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 3.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 90, 15.3 kaccid rocejjanapade kaccid rāṣṭre ca me yaśaḥ //
MBh, 12, 93, 13.2 etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ //
MBh, 12, 94, 33.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 12, 103, 30.1 vijitya kṣamamāṇasya yaśo rājño 'bhivardhate /
MBh, 12, 109, 3.3 atra yukto naro lokān yaśaśca mahad aśnute //
MBh, 12, 109, 9.2 yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam //
MBh, 12, 109, 10.3 kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa //
MBh, 12, 109, 13.1 na cāsminna pare loke yaśastasya prakāśate /
MBh, 12, 112, 12.2 prārthayiṣye tu tat karma yena vistīryate yaśaḥ //
MBh, 12, 120, 52.2 śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ na doṣadarśī puruṣaḥ samaśnute //
MBh, 12, 124, 24.2 ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ /
MBh, 12, 126, 14.2 bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ //
MBh, 12, 136, 210.1 rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase /
MBh, 12, 140, 37.1 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ /
MBh, 12, 146, 15.1 yān pūjayanto vindanti svargam āyur yaśaḥ sukham /
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 159, 23.2 indriyāṇi yaśaḥ kīrtim āyuścāsyopakṛntati //
MBh, 12, 165, 18.2 tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ //
MBh, 12, 167, 19.1 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham /
MBh, 12, 186, 15.2 gurūn abhyarcya yujyante āyuṣā yaśasā śriyā //
MBh, 12, 192, 4.1 brāhmaṇo jāpakaḥ kaścid dharmavṛtto mahāyaśāḥ /
MBh, 12, 200, 21.1 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ /
MBh, 12, 200, 33.1 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ /
MBh, 12, 201, 18.1 tvaṣṭuścaivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ /
MBh, 12, 205, 15.1 satyaśaucārjavatyāgair yaśasā vikrameṇa ca /
MBh, 12, 216, 26.1 na tvetad anurūpaṃ te yaśaso vā kulasya vā /
MBh, 12, 223, 8.1 tejasā yaśasā buddhyā nayena vinayena ca /
MBh, 12, 226, 8.2 yateta tasmin prāmāṇyaṃ gantuṃ yaśasi cottame //
MBh, 12, 226, 9.2 ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ //
MBh, 12, 226, 31.1 sahasrajicca rājarṣiḥ prāṇān iṣṭānmahāyaśāḥ /
MBh, 12, 243, 1.3 mānaṃ ca kīrtiṃ ca yaśaśca necchet sa vai pracāraḥ paśyato brāhmaṇasya //
MBh, 12, 253, 8.1 tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ /
MBh, 12, 255, 24.1 naiva te svargam icchanti na yajanti yaśodhanaiḥ /
MBh, 12, 263, 18.1 tatastu devavacanānmaṇibhadro mahāyaśāḥ /
MBh, 12, 263, 27.2 tatastad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ /
MBh, 12, 273, 9.1 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ /
MBh, 12, 274, 27.3 ajeyaścāpradhṛṣyaśca tejasā yaśasā śriyā //
MBh, 12, 276, 27.2 vipaścid guṇasampannaḥ prāpnotyeva mahad yaśaḥ //
MBh, 12, 276, 29.2 jvalanti yaśasā loke yāni na vyāharanti ca //
MBh, 12, 279, 3.2 atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ /
MBh, 12, 298, 4.1 yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ /
MBh, 12, 299, 18.2 etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ //
MBh, 12, 310, 29.2 tejasāvṛtya lokāṃstrīn yaśaḥ prāpsyati kevalam //
MBh, 12, 314, 33.1 mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ /
MBh, 12, 317, 7.1 nārtho na dharmo na yaśo yo 'tītam anuśocati /
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 327, 94.1 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca /
MBh, 12, 328, 11.1 namo 'tiyaśase tasmai dehināṃ paramātmane /
MBh, 12, 331, 31.1 tatastau tapasāṃ vāsau yaśasāṃ tejasām api /
MBh, 12, 331, 39.1 ko hi nāma bhavet tasya tejasā yaśasā śriyā /
MBh, 12, 334, 14.1 tapasāṃ nidhiḥ sumahatāṃ mahato yaśasaśca bhājanam ariṣṭakahā /
MBh, 12, 348, 10.1 maunājjñānaphalāvāptir dānena ca yaśo mahat /
MBh, 12, 349, 15.1 prakāśitastvaṃ svaguṇair yaśogarbhagabhastibhiḥ /
MBh, 13, 4, 4.1 tasyātmajastulyaguṇaḥ sindhudvīpo mahāyaśāḥ /
MBh, 13, 11, 20.2 yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ //
MBh, 13, 14, 75.1 purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ /
MBh, 13, 14, 88.3 sahasrākṣastadā bhūtvā vajrapāṇir mahāyaśāḥ //
MBh, 13, 16, 2.1 dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca /
MBh, 13, 18, 8.3 āha māṃ tripuraghno vai yaśaste 'gryaṃ bhaviṣyati //
MBh, 13, 18, 14.3 tanme dharmaṃ yaśaścāgryam āyuścaivādadad bhavaḥ //
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 18, 49.2 yaśo damo buddhimatī sthitiśca śubhāśubhaṃ munayaścaiva sapta //
MBh, 13, 23, 13.2 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 13, 26, 18.2 deveṣu kīrtiṃ labhate yaśasā ca virājate //
MBh, 13, 27, 79.1 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ /
MBh, 13, 27, 90.1 yonir variṣṭhā virajā vitanvī śuṣmā irā vārivahā yaśodā /
MBh, 13, 27, 99.1 lokān imāṃstrīn yaśasā vitatya siddhiṃ prāpya mahatīṃ tāṃ durāpām /
MBh, 13, 29, 2.1 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ /
MBh, 13, 31, 5.2 śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ /
MBh, 13, 57, 8.1 tapasā prāpyate svargastapasā prāpyate yaśaḥ /
MBh, 13, 61, 14.3 pretyeha ca sa dharmātmā samprāpnoti mahad yaśaḥ //
MBh, 13, 62, 35.1 annadasya manuṣyasya balam ojo yaśaḥ sukham /
MBh, 13, 63, 18.2 prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ //
MBh, 13, 63, 35.2 gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā //
MBh, 13, 68, 12.1 sa hi putrān yaśo'rthaṃ ca śriyaṃ cāpyadhigacchati /
MBh, 13, 68, 18.1 kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ /
MBh, 13, 85, 34.2 āgneyastvaṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ /
MBh, 13, 85, 63.2 iha loke yaśaḥ prāpya śāntapāpmā pramodate //
MBh, 13, 89, 10.1 mūle tvārogyam archeta yaśo 'ṣāḍhāsvanuttamam /
MBh, 13, 95, 86.2 yaśodharmārthabhāgī ca bhavati pretya mānavaḥ //
MBh, 13, 100, 25.2 ihaloke yaśaḥ prāpya pretya svargam avāpsyasi //
MBh, 13, 101, 58.2 te prītāḥ prīṇayantyetān āyuṣā yaśasā dhanaiḥ //
MBh, 13, 109, 19.2 subhago darśanīyaśca yaśobhāgī ca jāyate //
MBh, 13, 116, 61.2 catvāri bhadrāṇyāpnoti kīrtim āyur yaśo balam //
MBh, 13, 116, 75.2 buddhimān vai kuruśreṣṭha prāpnuyācca mahad yaśaḥ //
MBh, 13, 120, 8.1 tatastaṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ /
MBh, 13, 125, 28.2 yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 137, 11.3 vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā //
MBh, 13, 140, 5.1 abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam /
MBh, 13, 142, 21.1 dattātreyaprasādācca mayā prāptam idaṃ yaśaḥ /
MBh, 13, 144, 8.1 brāhmaṇapramukhaṃ vīryam āyuḥ kīrtir yaśo balam /
MBh, 13, 144, 40.1 rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ /
MBh, 13, 145, 3.3 yad avāptaṃ mahārāja śreyo yaccārjitaṃ yaśaḥ //
MBh, 13, 148, 19.2 gurūn abhyarcya vardhante āyuṣā yaśasā śriyā //
MBh, 13, 151, 42.2 duḥṣanto bharataścaiva cakravartī mahāyaśāḥ //
MBh, 13, 151, 46.1 dakṣo 'mbarīṣaḥ kukuro ravataśca mahāyaśāḥ /
MBh, 14, 2, 7.1 yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam /
MBh, 14, 4, 23.2 marutto nāma dharmajñaścakravartī mahāyaśāḥ //
MBh, 14, 6, 28.1 tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ /
MBh, 14, 27, 20.1 yaśo varco bhagaścaiva vijayaḥ siddhitejasī /
MBh, 14, 48, 21.2 puṇyena yaśasetyeke naitad astīti cāpare //
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 14, 71, 6.2 sa paryetu yaśo nāmnā tava pārthiva vardhayan //
MBh, 14, 71, 20.2 kuṭumbatantraṃ vidhivat sarvam eva mahāyaśāḥ //
MBh, 14, 93, 22.2 prapated yaśaso dīptānna ca lokān avāpnuyāt //
MBh, 15, 23, 3.2 yaśaśca vo na naśyeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 33, 9.2 yathocitaṃ mahārāja yaśasā nāvasīdati //
MBh, 16, 4, 26.2 samāptam āyur asyādya yaśaścāpi sumadhyame //
MBh, 17, 3, 27.1 lokān āvṛtya yaśasā tejasā vṛttasaṃpadā /
Manusmṛti
ManuS, 2, 121.2 catvāri tasya vardhante āyur dharmo yaśo balam //
ManuS, 3, 66.2 kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ //
ManuS, 3, 263.1 āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam /
ManuS, 4, 94.2 prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca //
ManuS, 4, 218.2 āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ //
ManuS, 7, 33.2 vistīryate yaśo loke tailabindur ivāmbhasi //
ManuS, 7, 34.2 saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi //
ManuS, 8, 127.1 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
ManuS, 8, 302.2 stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate //
ManuS, 8, 343.2 yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham //
ManuS, 8, 344.1 aindraṃ sthānam abhiprepsur yaśaś cākṣayam avyayam /
ManuS, 9, 75.2 vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān //
ManuS, 11, 15.2 tathā yaśo 'sya prathate dharmaś caiva pravardhate //
ManuS, 11, 40.1 indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn /
Rāmāyaṇa
Rām, Bā, 4, 19.2 prasanno valkalaṃ kaścid dadau tābhyāṃ mahāyaśāḥ //
Rām, Bā, 7, 5.1 tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ /
Rām, Bā, 10, 4.2 taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ //
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 18, 15.1 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi /
Rām, Bā, 21, 6.1 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ /
Rām, Bā, 21, 15.3 vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi //
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 26, 1.1 atha tāṃ rajanīm uṣya viśvāmitro mahāyaśāḥ /
Rām, Bā, 26, 2.1 parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Bā, 26, 16.3 pratīccha naraśārdūla rājaputra mahāyaśaḥ //
Rām, Bā, 29, 20.1 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ /
Rām, Bā, 29, 23.2 siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ //
Rām, Bā, 32, 9.1 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat /
Rām, Bā, 40, 22.2 tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ //
Rām, Bā, 41, 4.1 dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ /
Rām, Bā, 43, 12.2 prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam //
Rām, Bā, 43, 16.2 yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ //
Rām, Bā, 43, 17.2 yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ /
Rām, Bā, 46, 5.2 divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ //
Rām, Bā, 46, 20.2 śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ //
Rām, Bā, 47, 16.2 varṣapūgāny anekāni rājaputra mahāyaśaḥ //
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 54, 8.1 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ /
Rām, Bā, 59, 21.2 dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ //
Rām, Bā, 60, 22.2 śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ //
Rām, Bā, 61, 1.1 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ /
Rām, Bā, 61, 2.1 tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ /
Rām, Bā, 62, 14.1 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ /
Rām, Bā, 66, 17.2 tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ //
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Bā, 71, 19.2 munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ //
Rām, Bā, 74, 6.1 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ /
Rām, Bā, 74, 20.1 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ /
Rām, Ay, 2, 23.1 tenāsyehātulā kīrtir yaśas tejaś ca vardhate /
Rām, Ay, 5, 2.2 śrīyaśorājyalābhāya vadhvā saha yatavratam //
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 20, 35.1 bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ /
Rām, Ay, 22, 20.2 jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā //
Rām, Ay, 29, 23.2 nirdhano bahuputro 'smi rājaputra mahāyaśaḥ /
Rām, Ay, 29, 27.2 yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ //
Rām, Ay, 35, 10.1 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 40, 3.1 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ /
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 46, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Rām, Ay, 52, 17.1 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ /
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 55, 2.1 yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ /
Rām, Ay, 61, 2.2 kātyāyano gautamaś ca jābāliś ca mahāyaśāḥ //
Rām, Ay, 66, 19.1 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
Rām, Ay, 66, 43.1 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ /
Rām, Ay, 68, 26.2 vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ //
Rām, Ay, 69, 8.2 hiraṇyanābho yatrāste suto me sumahāyaśāḥ //
Rām, Ay, 70, 2.1 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 75, 8.2 sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ //
Rām, Ay, 79, 6.2 ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ //
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 81, 11.1 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ /
Rām, Ay, 81, 17.1 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ /
Rām, Ay, 84, 12.1 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ /
Rām, Ay, 97, 6.2 cakāra sumahat pāpam idam ātmayaśoharam //
Rām, Ay, 101, 22.1 bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi /
Rām, Ay, 102, 8.2 bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ //
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ay, 104, 5.1 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ /
Rām, Ay, 106, 1.2 ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ //
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ay, 107, 18.2 prītir mama yaśaś caiva bhaved rājyāc caturguṇam //
Rām, Ay, 107, 19.1 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ /
Rām, Ay, 109, 5.1 so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ /
Rām, Ār, 1, 17.1 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ /
Rām, Ār, 3, 17.2 vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ //
Rām, Ār, 3, 19.1 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ /
Rām, Ār, 5, 8.1 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca /
Rām, Ār, 6, 9.1 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ /
Rām, Ār, 6, 17.1 imam āśramam āgamya mṛgasaṃghā mahāyaśaḥ /
Rām, Ār, 10, 19.2 rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ //
Rām, Ār, 10, 41.3 adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ //
Rām, Ār, 13, 10.2 ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ //
Rām, Ār, 39, 8.1 dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara /
Rām, Ār, 48, 18.1 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
Rām, Ār, 61, 5.2 etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ //
Rām, Ār, 64, 26.1 rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ /
Rām, Ār, 64, 33.1 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ /
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ki, 4, 15.1 eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ /
Rām, Ki, 15, 16.2 ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam //
Rām, Ki, 17, 15.2 iti te sarvabhūtāni kathayanti yaśo bhuvi //
Rām, Ki, 22, 6.2 prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ //
Rām, Ki, 28, 9.1 rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivardhitā /
Rām, Ki, 30, 32.1 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ /
Rām, Ki, 54, 5.1 satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ /
Rām, Ki, 65, 5.2 bhujagān uddharan pakṣī mahāvego mahāyaśāḥ //
Rām, Su, 5, 25.1 teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ /
Rām, Su, 7, 48.2 bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ //
Rām, Su, 16, 23.1 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ /
Rām, Su, 18, 24.1 ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaśca me /
Rām, Su, 18, 33.2 na dhanena mayā tulyastejasā yaśasāpi vā //
Rām, Su, 29, 2.2 puṇyaśīlo mahākīrtir ṛjur āsīnmahāyaśāḥ /
Rām, Su, 31, 22.1 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ /
Rām, Su, 32, 28.1 vikrameṇopapannaśca yathā viṣṇur mahāyaśāḥ /
Rām, Su, 33, 9.2 bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ //
Rām, Su, 33, 71.2 prāpsyāmyaham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ //
Rām, Su, 35, 57.2 rāghavasya yaśo hīyet tvayā śastaistu rākṣasaiḥ //
Rām, Su, 59, 5.1 rāghave cārthanirvṛttiṃ bhartuśca paramaṃ yaśaḥ /
Rām, Su, 61, 25.1 prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaśca mahāyaśāḥ /
Rām, Yu, 14, 7.1 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ /
Rām, Yu, 19, 29.1 tejasā yaśasā buddhyā jñānenābhijanena ca /
Rām, Yu, 46, 39.2 kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau //
Rām, Yu, 51, 45.3 asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ //
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Rām, Yu, 54, 24.2 ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati //
Rām, Yu, 55, 39.2 bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ //
Rām, Yu, 59, 94.2 abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ //
Rām, Yu, 70, 7.1 sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ /
Rām, Yu, 72, 7.1 bhūyastu mama vijñāpyaṃ tacchṛṇuṣva mahāyaśaḥ /
Rām, Yu, 72, 17.1 tasyāntarikṣe carato rathasthasya mahāyaśaḥ /
Rām, Yu, 93, 5.2 yaśo vīryaṃ ca tejaśca pratyayaśca vināśitaḥ //
Rām, Yu, 93, 12.1 mayā tu hitakāmena yaśaśca parirakṣatā /
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Rām, Yu, 103, 21.1 tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā /
Rām, Yu, 107, 6.1 iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ /
Rām, Yu, 107, 7.2 kākutstha mānuṣe loke gurustava mahāyaśāḥ //
Rām, Yu, 107, 23.1 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana /
Rām, Yu, 107, 28.1 dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi /
Rām, Yu, 107, 32.1 avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā /
Rām, Yu, 113, 12.1 jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ /
Rām, Utt, 25, 19.1 īdṛśaistaiḥ samācārair yaśo'rthakulanāśanaiḥ /
Rām, Utt, 33, 16.1 tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā /
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 46, 16.2 sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ //
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Rām, Utt, 48, 20.1 muhur muhuśca vaidehīṃ parisāntvya mahāyaśāḥ /
Rām, Utt, 49, 8.1 ko nu dharmāśrayaḥ sūta karmaṇyasmin yaśohare /
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 57, 5.2 pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ //
Rām, Utt, 58, 14.2 kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ //
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Rām, Utt, 67, 2.2 devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ //
Rām, Utt, 67, 17.1 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ /
Rām, Utt, 69, 3.1 purā vaidarbhako rājā pitā mama mahāyaśāḥ /
Rām, Utt, 74, 9.2 pratiṣṭhitā mahābāho yaśaścāmitavikrama //
Rām, Utt, 75, 16.1 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ /
Rām, Utt, 76, 15.2 cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ //
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 78, 7.2 buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ //
Rām, Utt, 78, 18.1 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ /
Rām, Utt, 80, 2.1 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ /
Rām, Utt, 80, 15.1 sa rājā tena vākyena pratyāśvasto mahāyaśāḥ /
Rām, Utt, 80, 17.1 suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ /
Rām, Utt, 81, 1.2 uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ //
Rām, Utt, 81, 4.2 saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ //
Rām, Utt, 81, 15.2 rudraśca paramaṃ toṣam ājagāma mahāyaśāḥ //
Rām, Utt, 84, 15.2 vālmīkiḥ paramodārastūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 93, 10.2 āsane kāñcane divye niṣasāda mahāyaśāḥ //
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 96, 8.2 lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ //
Rām, Utt, 98, 19.2 tavānugamane rājan samprāptāḥ sma mahāyaśaḥ //
Rām, Utt, 99, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Saundarānanda
SaundĀ, 1, 49.2 śrīmantyudyānasaṃjñāni yaśodhāmānyacīkaran //
SaundĀ, 1, 59.2 āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ //
SaundĀ, 2, 16.1 ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ /
SaundĀ, 2, 16.2 acaiṣīcca nayairbhūmiṃ bhūyasā yaśasaiva ca //
SaundĀ, 2, 17.2 nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ //
SaundĀ, 2, 29.1 kulaṃ rājarṣivṛttena yaśogandham avīvapat /
SaundĀ, 2, 39.2 yaśodīpena dīptena pṛthivīṃ ca vyabībhasat //
SaundĀ, 2, 40.1 ānṛśaṃsyānna yaśase tenādāyi sadārthine /
SaundĀ, 2, 44.1 tenāpāyi yathākalpaṃ somaśca yaśa eva ca /
SaundĀ, 2, 51.2 tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ //
SaundĀ, 2, 56.1 samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
SaundĀ, 7, 38.1 naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ /
SaundĀ, 8, 57.1 abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ /
SaundĀ, 16, 92.2 tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca //
Śvetāśvataropaniṣad
ŚvetU, 4, 19.2 na tasya pratimā asti yasya nāma mahad yaśaḥ //
Agnipurāṇa
AgniPur, 18, 13.2 kariṣyati mahātejā yaśaś ca prāpsyate mahat //
AgniPur, 18, 43.1 tvaṣṭuś caivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ /
Amarakośa
AKośa, 1, 187.1 yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 49.2 āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān //
AHS, Sū., 7, 77.1 smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ /
AHS, Cikitsitasthāna, 7, 76.2 svaṃ yaśaḥ kathakacāraṇasaṃghairuddhataṃ niśamayann atilokam //
AHS, Utt., 40, 11.2 kiṃ punar yad yaśodharmamānaśrīkulavardhanam //
AHS, Utt., 40, 82.1 dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ /
Bodhicaryāvatāra
BoCA, 6, 90.1 stutiryaśo'tha satkāro na puṇyāya na cāyuṣe /
BoCA, 6, 92.1 yaśo'rthaṃ hārayantyarthamātmānaṃ mārayantyapi /
BoCA, 6, 93.2 tathā stutiyaśohānau svacittaṃ pratibhāti me //
BoCA, 6, 133.2 ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi //
BoCA, 8, 20.2 saha lābhayaśobhiste na jñātāḥ kva gatā iti //
BoCA, 8, 163.1 anyādhikayaśovādairyaśo'sya malinīkuru /
BoCA, 8, 163.1 anyādhikayaśovādairyaśo'sya malinīkuru /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 54.2 yaśodhavalitānantadigantodbudhyatām iti //
BKŚS, 2, 84.1 avantivardhanayaśā bhagini tena coditā /
BKŚS, 5, 101.2 putri putraṃ vijāyasva yaśaḥpātram ajarjaram //
BKŚS, 18, 208.2 apākrāman parityaktaśastralajjāyaśodhanāḥ //
BKŚS, 18, 294.2 mitravarmeti yaḥ svastho yaśasādyāpi tiṣṭhati //
BKŚS, 20, 404.1 athavā mṛta eva tvam utkrāntaṃ paśya te yaśaḥ /
BKŚS, 20, 404.2 ayaśomaraṇāt trastā yaśojīvā hi sādhavaḥ //
BKŚS, 22, 238.2 yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe //
BKŚS, 24, 54.2 idaṃ me śreṣṭham āgamya śreṣṭhināpahṛtaṃ yaśaḥ //
BKŚS, 24, 55.1 so 'yam asmadyaśaścauro yadi nāśu nigṛhyate /
BKŚS, 24, 65.2 rāghavotkṛttamūrdhnas tu śambūkasyāmalaṃ yaśaḥ //
BKŚS, 28, 9.1 āryajyeṣṭhaṃ yaśobhāgin bhavato bhartṛdārikā /
BKŚS, 28, 15.1 yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam /
BKŚS, 28, 27.1 āryajyeṣṭha yaśobhāginn ityādau kathite mayā /
BKŚS, 28, 28.2 yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā //
Daśakumāracarita
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 1, 2, 20.2 so 'pi paramānandena pallavitacetā vikasitavadanāravindaḥ mama svāmī somakulāvataṃso viśuddhayaśonidhī rājavāhanaḥ eṣaḥ /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Harivaṃśa
HV, 2, 10.2 tapas tepe mahārāja prārthayan sumahad yaśaḥ //
HV, 2, 21.2 kariṣyati mahātejā yaśaś ca prāpsyate mahat //
HV, 3, 42.2 tvaṣṭuś caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ //
HV, 3, 47.1 upasthite 'tiyaśasaś cākṣuṣasyāntre manoḥ /
HV, 5, 36.1 na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ /
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
HV, 8, 48.2 āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ //
HV, 9, 20.1 tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ /
HV, 10, 53.2 ājahārāśvamedhānāṃ śataṃ sa sumahāyaśāḥ /
HV, 10, 69.1 ayutājitsutas tv āsīd ṛtaparṇo mahāyaśāḥ /
HV, 10, 74.2 rāmo daśarathāj jajñe dharmārāmo mahāyaśāḥ //
HV, 12, 3.2 pitṛbhaktyaiva labdhaṃ ca prāgloke paramaṃ yaśaḥ //
HV, 15, 5.3 rājā dharmabhṛtāṃ śreṣṭho yasya putro mahāyaśāḥ //
HV, 15, 12.1 sakhā hi gālavo yasya yogācāryo mahāyaśāḥ /
HV, 15, 15.2 bṛhaddhanur bṛhadiṣoḥ putras tasya mahāyaśāḥ /
HV, 15, 18.1 rucirasya tu dāyādaḥ pṛthuṣeṇo mahāyaśāḥ /
HV, 15, 23.2 babhau śukasya jāmātā kṛtvībhartā mahāyaśāḥ //
HV, 18, 15.1 svatantras tv aṇuhāj jajñe brahmadatto mahāyaśāḥ /
HV, 19, 11.1 samāhito nirāhāraḥ ṣaḍrātreṇa mahāyaśāḥ /
HV, 19, 29.2 yogācāryagatiṃ prāpa yaśaś cāgryaṃ mahātapāḥ //
HV, 20, 33.2 uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ //
HV, 20, 46.1 tasya tat pāpaśamanaṃ cakārātrir mahāyaśāḥ /
HV, 21, 3.2 atīva triṣu lokeṣu yaśasāpratimaḥ sadā //
HV, 22, 42.1 bhṛgutuṅge tapaś cīrtvā tapaso 'nte mahāyaśāḥ /
HV, 23, 18.2 deveṣu sa parijñātaḥ pratiṣṭhitayaśās tathā //
HV, 23, 37.1 tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ /
HV, 23, 38.2 pṛthulākṣasuto rājā campo nāma mahāyaśāḥ /
HV, 23, 46.1 taṃsoḥ suraugho rājarṣir dharmanetro mahāyaśāḥ /
HV, 23, 49.1 cakravartī suto jajñe duḥṣantasya mahāyaśāḥ /
HV, 23, 69.1 alarkasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ /
HV, 23, 74.1 ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ /
HV, 23, 99.1 mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ /
HV, 23, 101.1 somadattasya dāyādaḥ sahadevo mahāyaśāḥ /
HV, 23, 116.1 bāhlikasya sutaś caiva somadatto mahāyaśāḥ /
HV, 25, 4.1 vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ /
HV, 26, 1.2 kroṣṭor evābhavat putro vṛjinīvān mahāyaśāḥ /
HV, 29, 25.2 syamantakakṛte prājño gāṃdīputro mahāyaśāḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 1, 8.1 tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ /
Kir, 1, 39.2 tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //
Kir, 1, 43.1 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam /
Kir, 2, 19.1 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ /
Kir, 2, 41.2 janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam //
Kir, 3, 11.1 cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim /
Kir, 3, 40.1 yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā /
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kir, 3, 58.1 yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ /
Kir, 6, 45.2 svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ //
Kir, 11, 61.1 tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ /
Kir, 11, 64.2 yeṣāṃ yaśāṃsi śubhrāṇi hrepayantīndumaṇḍalam //
Kir, 11, 70.2 yāvan neṣubhir ādatte viluptam aribhir yaśaḥ //
Kir, 14, 24.1 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
Kir, 15, 8.2 kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ //
Kir, 16, 9.1 asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām /
Kir, 17, 15.2 tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya //
Kumārasaṃbhava
KumSaṃ, 2, 47.2 dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ //
KumSaṃ, 3, 19.2 apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma //
Kāmasūtra
KāSū, 6, 1, 4.1 prītiyaśo'rthāstu guṇato 'dhigamyāḥ //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 804.1 yaśovṛttaharān pāpān āhur dharmārthahārakān /
Kāvyādarśa
KāvĀ, 1, 5.1 ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.2 mātimātum aśakyo 'pi yaśorāśir yad atra te //
Kāvyālaṃkāra
KāvyAl, 2, 61.2 gokṣīrakundahalināṃ viśuddhyā sadṛśaṃ yaśaḥ //
KāvyAl, 3, 41.1 pradāya vittamarthibhyaḥ sa yaśodhanamāditaḥ /
KāvyAl, 6, 41.2 yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti //
Kūrmapurāṇa
KūPur, 1, 2, 20.1 śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam /
KūPur, 1, 8, 23.2 yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ //
KūPur, 1, 18, 3.1 vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ /
KūPur, 1, 19, 26.1 purukutsasya dāyādastrasadasyurmahāyaśāḥ /
KūPur, 1, 21, 10.2 rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ //
KūPur, 2, 43, 56.1 saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 36.2 kṣemaṃ sukhaṃ yaśaścaiva dharmaputrāś ca tāsu vai //
LiPur, 1, 33, 18.2 mṛgapativaracarmavāsase ca prathitayaśase namo 'stu śaṅkarāya //
LiPur, 1, 54, 63.1 sa eva tejastvojastu balaṃ viprā yaśaḥ svayam /
LiPur, 1, 62, 4.2 agrajāyāmabhūtputraḥ sunītyāṃ tu mahāyaśāḥ //
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 63, 51.2 vatsarānnaidhruvo jajñe raibhyaś ca sumahāyaśāḥ //
LiPur, 1, 63, 75.2 teṣāṃ dvau khyātayaśasau brahmiṣṭhau ca mahaujasau //
LiPur, 1, 64, 111.1 yaśasastapasaścaiva krodho nāśakaraḥ smṛtaḥ /
LiPur, 1, 65, 30.2 tatpurūravase prādādrājyaṃ prāpya mahāyaśāḥ //
LiPur, 1, 65, 41.2 purukutsasya dāyādas trasaddasyur mahāyaśāḥ //
LiPur, 1, 65, 107.1 mahāpādo mahāhasto mahākāyo mahāyaśāḥ /
LiPur, 1, 65, 171.1 aśvamedhasahasrasya phalaṃ prāpya mahāyaśāḥ /
LiPur, 1, 66, 23.2 putro 'yutāyuṣo dhīmānṛtuparṇo mahāyaśāḥ //
LiPur, 1, 66, 77.1 sa lohagandhānnirmukta enasā ca mahāyaśāḥ /
LiPur, 1, 67, 25.1 bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ /
LiPur, 1, 68, 22.1 kroṣṭoreko 'bhavatputro vṛjinīvānmahāyaśāḥ /
LiPur, 1, 68, 46.1 devarātādabhūdrājā devarātir mahāyaśāḥ /
LiPur, 1, 68, 47.1 devakṣatrasutaḥ śrīmān madhurnāma mahāyaśāḥ /
LiPur, 1, 69, 29.2 sumitrasya suto jajñe citrakaś ca mahāyaśāḥ //
LiPur, 1, 70, 271.2 bhartāraṃ dīptayaśasaṃ puruṣaṃ pratyapadyata //
LiPur, 1, 70, 298.1 yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ /
LiPur, 1, 72, 183.2 dhanamāyuryaśo vidyāṃ prabhāvamatulaṃ labhet //
LiPur, 1, 82, 58.1 vibuddho vibudhaḥ śrīmānkṛtajñaś ca mahāyaśāḥ /
LiPur, 1, 98, 102.1 ātmabhūr aniruddho 'trijñānamūrtir mahāyaśāḥ /
LiPur, 1, 101, 44.1 yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ /
LiPur, 2, 5, 146.1 aṃbarīṣasya putrasya naptuḥ putro mahāyaśāḥ /
LiPur, 2, 9, 4.2 purā śāpādvinirmukto brahmaputro mahāyaśāḥ /
LiPur, 2, 22, 40.1 ādityo vai teja ūrjo balaṃ yaśo vivardhati /
Matsyapurāṇa
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 22, 94.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpāpaharaṃ ca puṃsām /
MPur, 24, 24.2 budhaputreṇa vāyavyam astraṃ muktvā yaśo'rthinā //
MPur, 24, 26.2 sarvalokātiśāyitvaṃ balamūrjo yaśaḥ śriyam //
MPur, 26, 3.1 ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ /
MPur, 26, 24.3 na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi //
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 35, 9.1 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ /
MPur, 39, 24.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya /
MPur, 44, 43.1 devakṣatro'bhavadrājā daivarātir mahāyaśāḥ /
MPur, 46, 15.2 devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ //
MPur, 47, 263.1 yaduvaṃśaprasaṅgena samāsādvaiṣṇavaṃ yaśaḥ /
MPur, 48, 13.2 āsīd indrasamo rājā pratiṣṭhitayaśābhavat //
MPur, 48, 95.2 atha dāśarathir vīraścaturaṅgo mahāyaśāḥ //
MPur, 49, 35.1 dāyādo vitathasyāsīdbhuvamanyur mahāyaśāḥ /
MPur, 49, 36.2 narasya saṃkṛtiḥ putrastasya putro mahāyaśāḥ //
MPur, 49, 39.2 tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ //
MPur, 49, 51.2 rucirāśvasya dāyādaḥ pṛthuseno mahāyaśāḥ //
MPur, 49, 57.1 babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ /
MPur, 49, 58.1 yugadattaḥ sutastasya viṣvakseno mahāyaśāḥ /
MPur, 49, 78.2 ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ //
MPur, 50, 6.1 mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ /
MPur, 50, 66.2 jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ //
MPur, 50, 82.1 nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ /
MPur, 51, 35.2 putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ //
MPur, 53, 74.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ ca /
MPur, 115, 18.1 vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ /
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 116, 25.2 sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa //
MPur, 136, 3.2 sa cāpi nidhanaṃ prāpto vidyunmālī mahāyaśāḥ //
MPur, 138, 50.1 yamavaruṇamahendrarudravīryastava yaśaso nidhirdhīra tārakākhyaḥ /
MPur, 142, 67.2 artho dharmaśca kāmaśca yaśo vijaya eva ca //
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
MPur, 154, 462.2 prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ //
MPur, 164, 8.1 kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ /
MPur, 164, 13.2 vaktumarhasi dharmiṣṭha yaśo nārāyaṇātmakam //
MPur, 164, 15.2 nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā /
MPur, 171, 3.2 ājagāma mahātejā yogācāryo mahāyaśāḥ //
MPur, 171, 50.1 viśrāntakavapurbālo viṣkambhaśca mahāyaśāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 61.1 prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram /
Megh, Uttarameghaḥ, 10.1 akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham /
Nāradasmṛti
NāSmṛ, 1, 1, 14.1 dharmasyārthasya yaśaso lokapaktes tathaiva ca /
NāSmṛ, 1, 1, 65.2 vitatyeha yaśo dīptaṃ bradhnasyāpnoti viṣṭapam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 9, 8.1 tathā vittaṃ bandhuryaśaḥ karma vidyā bhavati pañcamī /
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 28, 21.2 varjayettān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ //
Su, Sū., 34, 13.1 tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam /
Su, Utt., 28, 11.1 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā /
Su, Utt., 36, 11.1 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ /
Su, Utt., 41, 15.2 jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ //
Su, Utt., 44, 40.1 vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitaṃ ca //
Su, Utt., 60, 56.2 tataḥ prāpsyati siddhiṃ ca yaśaśca vipulaṃ bhiṣak //
Viṣṇupurāṇa
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 1, 7, 27.1 sukhaṃ siddhir yaśaḥ kīrtir ity ete dharmasūnavaḥ /
ViPur, 1, 13, 55.1 guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ /
ViPur, 1, 15, 127.1 upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ /
ViPur, 6, 5, 74.1 aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 97.2 vistīryate yaśo loke tailabindur ivāmbhasi //
ViSmṛ, 5, 192.2 yaśovittaharān anyān āhur dharmārthahārakān //
ViSmṛ, 30, 40.1 yaś ca vidyayā yaśaḥ pareṣāṃ hanti //
ViSmṛ, 91, 11.1 sudhāsiktaṃ kṛtvā yaśasā virājate //
ViSmṛ, 93, 14.1 na dānaṃ yaśase dadyān na bhayān nopakāriṇe /
Yājñavalkyasmṛti
YāSmṛ, 1, 266.2 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim //
YāSmṛ, 1, 291.1 rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me /
YāSmṛ, 3, 330.2 iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam //
Śatakatraya
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
ŚTr, 1, 24.2 nāsti yeṣāṃ yaśaḥkāye jarāmaraṇajaṃ bhayam //
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 4.2 arthakṣayo dvitīyais tṛtīyasaṃsthair yaśo dyutimat //
Abhidhānacintāmaṇi
AbhCint, 2, 187.1 ślokaḥ kīrtiryaśo 'bhikhyā samājñā ruśatī punaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 16.2 śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham //
BhāgPur, 1, 5, 8.2 bhavatānuditaprāyaṃ yaśo bhagavato 'malam /
BhāgPur, 1, 5, 10.1 na yad vacaś citrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit /
BhāgPur, 1, 5, 11.2 nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ //
BhāgPur, 1, 5, 28.1 itthaṃ śaratprāvṛṣikāv ṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam /
BhāgPur, 1, 8, 6.2 tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot //
BhāgPur, 1, 10, 11.2 kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam //
BhāgPur, 1, 10, 25.2 dhatte bhagaṃ satyam ṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhadyuge yuge //
BhāgPur, 1, 10, 27.1 aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ /
BhāgPur, 1, 12, 5.2 jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam //
BhāgPur, 1, 12, 19.3 anuvartitā svidyaśasā sādhuvādena sattamāḥ //
BhāgPur, 1, 12, 21.2 yaśo vitanitā svānāṃ dauṣyantiriva yajvanām //
BhāgPur, 1, 16, 15.2 pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam //
BhāgPur, 1, 18, 11.2 sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ /
BhāgPur, 3, 13, 8.2 yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ //
BhāgPur, 3, 14, 12.1 bhartary āptorumānānāṃ lokān āviśate yaśaḥ /
BhāgPur, 3, 14, 45.2 gāsyanti yadyaśaḥ śuddhaṃ bhagavadyaśasā samam //
BhāgPur, 3, 14, 45.2 gāsyanti yadyaśaḥ śuddhaṃ bhagavadyaśasā samam //
BhāgPur, 3, 15, 25.2 bhartur mithaḥ suyaśasaḥ kathanānurāgavaiklavyabāṣpakalayā pulakīkṛtāṅgāḥ //
BhāgPur, 3, 15, 48.2 ye 'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ //
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 19, 34.1 anyeṣāṃ puṇyaślokānām uddāmayaśasāṃ satām /
BhāgPur, 3, 22, 13.2 kṣīyate tadyaśaḥ sphītaṃ mānaś cāvajñayā hataḥ //
BhāgPur, 3, 24, 4.1 sa tvayārādhitaḥ śuklo vitanvan māmakaṃ yaśaḥ /
BhāgPur, 3, 24, 15.2 ātmajāḥ paridehy adya vistṛṇīhi yaśo bhuvi //
BhāgPur, 3, 24, 32.2 aiśvaryavairāgyayaśo'vabodhavīryaśriyā pūrtam ahaṃ prapadye //
BhāgPur, 3, 28, 18.1 kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram /
BhāgPur, 3, 29, 9.1 viṣayān abhisaṃdhāya yaśa aiśvaryam eva vā /
BhāgPur, 4, 1, 15.1 atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān /
BhāgPur, 4, 1, 31.2 bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ //
BhāgPur, 4, 2, 10.1 ayaṃ tu lokapālānāṃ yaśoghno nirapatrapaḥ /
BhāgPur, 4, 8, 68.3 tatprabhāvam avijñāya prāvṛṅkte yadyaśo jagat //
BhāgPur, 4, 8, 69.2 aiṣyaty acirato rājan yaśo vipulayaṃs tava //
BhāgPur, 4, 12, 44.3 dhruvasyoddāmayaśasaścaritaṃ saṃmataṃ satām //
BhāgPur, 4, 15, 4.1 ayaṃ tu prathamo rājñāṃ pumānprathayitā yaśaḥ /
BhāgPur, 4, 16, 21.2 maṃsyanta eṣāṃ striya ādirājaṃ cakrāyudhaṃ tadyaśa uddharantyaḥ //
BhāgPur, 4, 20, 26.1 yaśaḥ śivaṃ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt /
BhāgPur, 4, 21, 6.1 pūjitaḥ pūjayāmāsa tatra tatra mahāyaśāḥ /
BhāgPur, 4, 21, 7.2 kurvanśaśāsāvanimaṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam //
BhāgPur, 4, 21, 8.2 tadādirājasya yaśo vijṛmbhitaṃ guṇairaśeṣairguṇavatsabhājitam /
BhāgPur, 4, 21, 38.2 avāpa lakṣmīmanapāyinīṃ yaśo jagatpavitraṃ ca mahattamāgraṇīḥ //
BhāgPur, 4, 23, 34.1 aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ /
BhāgPur, 4, 25, 39.1 dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ /
BhāgPur, 10, 2, 21.2 striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ //
BhāgPur, 10, 4, 46.1 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
BhāgPur, 11, 3, 30.1 parasparānukathanaṃ pāvanaṃ bhagavadyaśaḥ /
BhāgPur, 11, 4, 23.2 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja //
BhāgPur, 11, 5, 46.1 yuvayoḥ khalu dampatyor yaśasā pūritaṃ jagat /
BhāgPur, 11, 5, 50.2 avatīrṇasya nirvṛtyai yaśo loke vitanyate //
BhāgPur, 11, 6, 4.3 yaśo vitene lokeṣu sarvalokamalāpaham //
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 7, 27.2 hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ //
BhāgPur, 11, 14, 10.1 dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam /
BhāgPur, 11, 17, 41.1 pratigrahaṃ manyamānas tapastejoyaśonudam /
Bhāratamañjarī
BhāMañj, 1, 227.2 yatprakāśayaśodhautāḥ śyāmāḥ saṃdehamāyayuḥ //
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 271.1 sahajasyābhijātasya guṇānāṃ yaśasāṃ tathā /
BhāMañj, 1, 302.2 yenābhūtso 'kṣayayaśāḥ kratubhāgasya bhājanam //
BhāMañj, 1, 355.2 na paśyāmyātmanastulyaṃ tapasā yaśasāpi vā //
BhāMañj, 1, 357.2 tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ //
BhāMañj, 1, 482.2 ambālikā tathā pāṇḍuṃ yaśaḥkarpūrapāṇḍuram //
BhāMañj, 1, 675.1 vidyayā bāhuvīryeṇa tapasā yaśasā śriyā /
BhāMañj, 1, 680.2 āvartamānaṃ vyomnīva līlāmaṇḍalitaṃ yaśaḥ //
BhāMañj, 1, 919.1 tadyaśorāśimālokya mugdhavidyādharāṅganāḥ /
BhāMañj, 1, 1035.1 narendracandrāḥ karpūrapūraśubhrayaśastviṣām /
BhāMañj, 1, 1075.1 saralaiḥ svayamasmābhiryaśaḥsphaṭikanirmalam /
BhāMañj, 1, 1230.2 brāhmaṇāya dadau pārtho godhanaṃ yaśasāṃ nidhiḥ //
BhāMañj, 1, 1316.2 babhūvuryaśase tasya mānyāśca vinayāhṛtāḥ //
BhāMañj, 5, 13.2 paścāttāpaviniḥśvāsaiḥ kaḥ kuryānmalinaṃ yaśaḥ //
BhāMañj, 5, 197.2 yaśaḥ khāṇḍavatuṣṭo 'gniryasya bandīva gāyati //
BhāMañj, 5, 359.1 yaśaḥ sudhā sudhāmbhodhau kamalā kamalākare /
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 5, 406.1 yaśaḥsitajaṭābhārāḥ pṛṣaṅkanakhadanturāḥ /
BhāMañj, 5, 520.1 bandibhirgīyamānāste yaśovikramalāñchanaiḥ /
BhāMañj, 5, 577.1 mayā jite 'thavā śatrau yaśastvā pratipadyate /
BhāMañj, 6, 38.1 tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī /
BhāMañj, 6, 134.2 hatvā yaśaḥśriyā juṣṭam avāpnuhi kulocitam //
BhāMañj, 6, 272.2 kva nu mānadhanā yūyamapārayaśaso raṇe /
BhāMañj, 6, 484.2 sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ //
BhāMañj, 7, 2.2 muhurmuhuryaśorāśiṃ tamaśocadariṃdamam //
BhāMañj, 7, 8.1 vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata /
BhāMañj, 7, 48.2 dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ //
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 375.1 dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ /
BhāMañj, 7, 400.2 imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ //
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
BhāMañj, 7, 699.2 dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ //
BhāMañj, 7, 704.2 yaśobhiriva śītāṃśuraṃśubhir dyām apūrayat //
BhāMañj, 8, 4.1 abhiṣikto maṇimayaiḥ kalaśairyaśasāṃ nidhiḥ /
BhāMañj, 8, 180.1 tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ /
BhāMañj, 10, 3.2 sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ //
BhāMañj, 10, 9.2 aho vīra yaśaḥ śubhraṃ bhavatā malinīkṛtam //
BhāMañj, 10, 74.1 athāpatatsurotsṛṣṭā puṣpavṛṣṭiryaśaḥsitā /
BhāMañj, 10, 92.1 pratāpatāpitaripor yaśaḥ śatruhṛtaśriyaḥ /
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 12, 60.2 nikṛte jiṣṇunā manye yaśo nirlūnam ātmanaḥ //
BhāMañj, 12, 65.2 pravaraṃ bhūriyaśasaṃ bhūriśravasamātmanā //
BhāMañj, 13, 12.1 asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ /
BhāMañj, 13, 33.1 jitvā samastabhūpālāñjarāsaṃdhaṃ yaśonidhiḥ /
BhāMañj, 13, 106.2 tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ //
BhāMañj, 13, 144.1 yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ /
BhāMañj, 13, 277.2 rājñaḥ śaśāṅkayaśasaḥ pratāpo yadi na sphuret //
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 361.2 tathā śaśāsa yaśasā yathā jīvanniva sthitaḥ //
BhāMañj, 13, 461.2 labhante śāśvataṃ vīrā yaśaḥ svargaṃ ca bhūmipāḥ //
BhāMañj, 13, 521.2 niḥśeṣadānavasakhaḥ sa lebhe vipulaṃ yaśaḥ //
BhāMañj, 13, 1029.2 rudrāyodagrayaśase vandyāyendubhṛte namaḥ //
BhāMañj, 13, 1316.2 yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ //
BhāMañj, 13, 1326.2 bubhuje bhuvamamlānayaśovikramaśāsanām //
BhāMañj, 13, 1786.1 chattraṃ tasya yaśaḥ śubhraṃ yuyutsustūrṇamagrahīt /
BhāMañj, 13, 1792.1 aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau /
BhāMañj, 14, 2.1 yaśaḥśaśāṅkaśeṣe 'staṃ prayāte bhīṣmabhāsvati /
BhāMañj, 14, 14.2 mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ //
BhāMañj, 14, 113.1 evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ /
BhāMañj, 14, 129.1 svasreyasya yaśomūrterabhimanyoḥ priyasya te /
BhāMañj, 15, 3.1 yaśasā dharmavīrasya tasya vyāpte jagattraye /
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
Garuḍapurāṇa
GarPur, 1, 5, 34.1 sukhamṛddhiryaśaḥ kīrtirityete dharmasūnavaḥ /
GarPur, 1, 99, 42.1 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim /
GarPur, 1, 100, 16.1 rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
GarPur, 1, 111, 6.2 pālakasya bhavedbhūmiḥ kīrtirāyuryaśo balam //
GarPur, 1, 115, 26.2 asthiraṃ puttradārādyaṃ dharmaḥ kīrtiryaśaḥ sthiram //
GarPur, 1, 115, 32.1 śaurye tapasi dāne ca yasya na prathitaṃ yaśaḥ /
GarPur, 1, 115, 33.1 yajjīvyate kṣaṇamapi prathitaṃ manuṣyairvijñānavikramayaśobhirabhagnamānaiḥ /
Hitopadeśa
Hitop, 1, 32.5 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Hitop, 1, 47.3 vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me //
Hitop, 1, 48.3 yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim //
Hitop, 2, 43.2 yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñānavikramayaśobhir abhajyamānam /
Hitop, 2, 108.1 stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam arthaparasya dharmaḥ /
Hitop, 3, 115.3 udyukto viyāntaṃ dharmārthayaśāṃsi ca vinītaḥ //
Hitop, 3, 143.3 atha maraṇam avaśyam eva jantoḥ kim iti mudhā malinaṃ yaśaḥ kriyate //
Kathāsaritsāgara
KSS, 2, 1, 69.1 śrīmānudayano nāmnā rājā jāto mahāyaśāḥ /
KSS, 3, 4, 205.2 ādityasenanṛpatestasthau ślāghyayaśā gṛhe //
KSS, 3, 5, 55.2 uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam //
KSS, 3, 5, 92.2 āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ //
KSS, 3, 6, 230.2 candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat //
KSS, 4, 2, 26.2 sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ //
KSS, 4, 2, 36.2 jīmūtavāhanasyoccaiḥ paprathe viśadaṃ yaśaḥ //
KSS, 4, 2, 251.1 tato 'kṣayeṇa dehena yaśasā ca virājitam /
KSS, 4, 2, 253.2 svacchandam avisṛṣṭaṃ ca lokāṃstrīn api tadyaśaḥ //
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
KSS, 5, 1, 116.1 tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe /
KSS, 5, 2, 225.2 prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam //
KSS, 5, 2, 229.2 yaśaḥpratāpāviva tau bhūpālāśokadattayoḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 231.1 dhānyavṛddhiryaśovṛddhiḥ pravṛddhirdāraputrayoḥ /
Narmamālā
KṣNarm, 2, 16.1 bhogasaubhāgyayaśasāṃ prasiddhipratipādanam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 17.0 samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair yukto cakāro tadyathā svabhāvabalapravṛttā khalu tadyathā svabhāvabalapravṛttā bhagavān draṣṭavyaḥ pratyekaṃ ityādi //
Rasaratnākara
RRĀ, R.kh., 1, 3.1 vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca /
Rasendracūḍāmaṇi
RCūM, 15, 27.2 sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
RājNigh, 2, 39.1 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Kar., 207.1 lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi viśadāny uttaṃsayante diśaḥ /
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
Skandapurāṇa
SkPur, 10, 26.1 tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ /
SkPur, 19, 5.1 sa tvaṃ tapo'nvitaścaiva jñānavānyaśasānvitaḥ /
SkPur, 20, 68.1 abhivandya pituḥ pādau śirasā sa mahāyaśāḥ /
SkPur, 25, 53.1 tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām /
Ānandakanda
ĀK, 1, 15, 293.2 vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ //
ĀK, 2, 8, 148.1 āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati /
Āryāsaptaśatī
Āsapt, 1, 33.1 atidīrghajīvidoṣād vyāsena yaśo 'pahāritaṃ hanta /
Āsapt, 2, 256.2 yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ //
Āsapt, 2, 357.2 jāyājita iti rūḍhā janaśrutir me yaśo bhavatu //
Āsapt, 2, 458.1 yasminnayaśo 'pi yaśo hrīr vighno māna eva dauḥśīlyam /
Āsapt, 2, 493.2 kṣīranidhitīrasudṛśo yaśāṃsi gāyanti rādhāyāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 40.2 durgādevī yaśodāyāṃ prādurbhūtāntarikṣagā //
GokPurS, 12, 100.2 putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ //
Haribhaktivilāsa
HBhVil, 1, 45.2 paricaryāyaśolābhalipsuḥ śiṣyād gurur nahi /
HBhVil, 3, 209.2 āyur balaṃ yaśo varcaḥ prajā paśuvasūni ca /
HBhVil, 3, 250.3 saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ //
HBhVil, 4, 130.3 catvāri tasya naśyanti āyuḥ prajñā yaśodhanam //
HBhVil, 4, 192.1 ūrdhvapuṇḍre sthitā lakṣmīr ūrdhvapuṇḍre sthitaṃ yaśaḥ /
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
Haṃsadūta
Haṃsadūta, 1, 32.2 purī yasminnāste yadukulabhuvāṃ nirmalayaśo bharāṇāṃ dhārābhir dhavalitadharitrīparisarā //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.1 jyeṣṭho'bhūd bhuvi pārijātakataruḥ khaṇḍelavālānvaye tatputraḥ kila nāthaballavasudaḥ prāṇair yaśo'rthānvitaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 3.1 āyur ārogyam aiśvaryaṃ balaṃ puṣṭir mahadyaśaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 107.1 krīḍatyavidhavā cāpi labhate sā mahadyaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 86.1 śilātalaniviṣṭo 'sau dṛṣṭaḥ kānto mahāyaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 124.1 tvajjanmāntaṃ yaśo nityam akṣayāṃ kulasantatim /
SkPur (Rkh), Revākhaṇḍa, 122, 20.2 yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate //
SkPur (Rkh), Revākhaṇḍa, 133, 32.1 āyuryaśo balaṃ vittaṃ saṃtatiścākṣayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 142, 37.1 bhīṣmaputro mahātejā rukmīnām mahayaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 49.1 āyurdharmo yaśastejaḥ santatiścaiva vardhate /
Sātvatatantra
SātT, 2, 48.2 jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ //
SātT, 3, 7.1 aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā /
SātT, 3, 10.2 yaśasaḥ pṛthagbhedaṃ mattaḥ śṛṇu dvijottama //
SātT, 3, 16.2 yaśas tu puṃso bhavati karmato guṇatas tathā //
SātT, 4, 1.3 yaśaḥ paramakalyāṇam avatārakathāśrayam //
SātT, 4, 8.1 maddhyānaniṣṭhān matprāṇān madyaśaḥśravaṇotsukān /
SātT, 4, 21.1 bhagavanmūrtyabhidhyānair yaśasāṃ śrutikīrtanāt /
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /
SātT, 4, 73.1 sadvākyakāriṇaḥ kṛṣṇayaśasy utsukamānasāḥ /
SātT, 5, 39.1 avatīrya yaśas tene śuddhaṃ kalimalāpaham /
SātT, 5, 40.1 svakīye yaśasi sthāpya gato vaikuṇṭham uttamam /
SātT, 5, 41.2 tasmin kaliyuge vipra śrutvā hariyaśo 'malāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 priyavratakulotpanno gayanāmā mahāyaśāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 139.1 godhugvadhūdarpaharaḥ svayaśaḥkīrtanotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 189.1 mumukṣumuktaviṣayijanānandakaro yaśaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 196.1 jagadbandhadhvaṃsayaśā jagajjīvajanāśrayaḥ /
SātT, 8, 24.1 śṛṇuyāt pratyahaṃ viṣṇor yaśaḥ paramamaṅgalam /
SātT, 9, 16.1 śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava /
Yogaratnākara
YRā, Dh., 323.3 ghnanti puṣṭiṃ yaśaḥ kāntiṃ puṇyāni ca nṛṇāṃ bhṛśam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 7.0 tvam agne vīravad yaśas tvaṃ bhago naḥ //
ŚāṅkhŚS, 4, 21, 7.2 yaśase brahmavarcasāyeti vikāraḥ //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //