Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): for water and rain, water, rain
Show parallels Show headlines
Use dependency labeler
Chapter id: 10535
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samutpatantu pradiśo nabhasvatīḥ sam abhrāṇi vātajūtāni yantu / (1.1) Par.?
maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu // (1.2) Par.?
sam īkṣayantu taviṣāḥ sudānavo 'pāṃ rasā oṣadhībhiḥ sacantām / (2.1) Par.?
varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām oṣadhayo viśvarūpāḥ // (2.2) Par.?
sam īkṣayasva gāyato nabhāṃsy apām vegāsaḥ pṛthag ud vijantām / (3.1) Par.?
varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām vīrudho viśvarūpāḥ // (3.2) Par.?
gaṇās tvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak / (4.1) Par.?
sargā varṣasya varṣato varṣantu pṛthivīm anu // (4.2) Par.?
ud īrayata marutaḥ samudratas tveṣo arko nabha ut pātayātha / (5.1) Par.?
maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu // (5.2) Par.?
abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā sam aṅdhi / (6.1) Par.?
tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam // (6.2) Par.?
saṃ vo 'vantu sudānava utsā ajagarā uta / (7.1) Par.?
marudbhiḥ pracyutā meghā varṣantu pṛthivīm anu // (7.2) Par.?
āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ / (8.1) Par.?
marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīm anu // (8.2) Par.?
āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta / (9.1) Par.?
marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīm anu // (9.2) Par.?
apām agnis tanūbhiḥ saṃvidāno ya oṣadhīnām adhipā babhūva / (10.1) Par.?
sa no varṣaṃ vanutāṃ jātavedāḥ prāṇaṃ prajābhyo amṛtaṃ divas pari // (10.2) Par.?
prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti / (11.1) Par.?
pra pyāyatāṃ vṛṣṇo aśvasya reto 'rvān etena stanayitnunehi // (11.2) Par.?
apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja / (12.1) Par.?
vadantu pṛśnibāhavo maṇḍūkā iriṇānu // (12.2) Par.?
saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ / (13.1) Par.?
vācam parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ // (13.2) Par.?
upapravada maṇḍūki varṣaṃ ā vada tāduri / (14.1) Par.?
madhye hradasya plavasva vigṛhya caturaḥ padaḥ // (14.2) Par.?
khaṇvakhā khaimakhā madhye taduri / (15.1) Par.?
varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata // (15.2) Par.?
mahāntaṃ kośam ud acābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ / (16.1) Par.?
tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīr oṣadhayo bhavantu // (16.2) Par.?
Duration=0.22888112068176 secs.