UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10660
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ / (1.1)
Par.?
pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ // (1.2)
Par.?
na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnim etām upāje / (2.1)
Par.?
kena nu tvam atharvan kāvyena kena jātenāsi jātavedāḥ // (2.2)
Par.?
satyam ahaṃ gabhīraḥ kāvyena satyaṃ jātenāsmi jātavedāḥ / (3.1)
Par.?
na me dāso nāryo mahitvā vrataṃ mīmāya yad ahaṃ dhariṣye // (3.2)
Par.?
na tvad anyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan / (4.1)
Par.?
tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya // (4.2)
Par.?
tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte / (5.1)
Par.?
kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura // (5.2)
Par.?
ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk / (6.1)
Par.?
tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim // (6.2) Par.?
tvaṃ hy aṅga varuṇa bravīṣi punarmagheṣv avadyāni bhūri / (7.1)
Par.?
mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ // (7.2)
Par.?
mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi / (8.1)
Par.?
stotraṃ me viśvam ā yāhi śacībhir antar viśvāsu mānuṣīṣu dikṣu // (8.2)
Par.?
ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu / (9.1)
Par.?
dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi // (9.2)
Par.?
samā nau bandhur varuṇa samā jā vedāhaṃ tad yan nāv eṣā samā jā / (10.1)
Par.?
dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi // (10.2)
Par.?
devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ / (11.1)
Par.?
ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum / (11.2)
Par.?
tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi
paramaṃ ca bandhuḥ // (11.3)
Par.?
Duration=0.18803215026855 secs.