Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, worship of relics, stūpas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13329
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Vaidya 149
atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena // (1.1) Par.?
abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ // (2.1) Par.?
tena ca gandhena sarvāvatīyaṃ lokadhātuḥ saṃmūrchitābhūt // (3.1) Par.?
chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī tadyathā suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya // (4) Par.?
tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyair māndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti // (5.1) Par.?
tasmācca ratnastūpādevaṃrūpaḥ śabdo niścarati sma / (6.1) Par.?
sādhu sādhu bhagavan śākyamune // (6.2) Par.?
subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ // (7.1) Par.?
evametat bhagavan evametat sugata // (8.1) Par.?
atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ // (9.1) Par.?
atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat / (10.1) Par.?
ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya / (10.2) Par.?
ko vā bhagavan asmānmahāratnastūpādevaṃrūpaṃ śabdaṃ niścārayati / (10.3) Par.?
evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat / (10.4) Par.?
asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ // (10.5) Par.?
tasyaiṣa stūpaḥ // (11.1) Par.?
sa eṣa śabdaṃ niścārayati // (12.1) Par.?
asti mahāpratibhānādhastāyāṃ diśi asaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ // (13.1) Par.?
tasyāṃ prabhūtaratno nāma tathāgato 'rhan samyaksaṃbuddho 'bhūt // (14.1) Par.?
tasyaitadbhagavataḥ pūrvapraṇidhānamabhūt / (15.1) Par.?
ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt // (15.2) Par.?
yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutas tadā paścādahaṃ pariniṣpanno 'bhūvamanuttarāyāṃ samyaksaṃbodhau // (16.1) Par.?
tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam / (17.1) Par.?
mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ // (17.2) Par.?
śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ // (18.1) Par.?
Vaidya 150
tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitadadhiṣṭhānamabhūt / (19.1) Par.?
ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet // (19.2) Par.?
taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṃ tiṣṭhet // (20.1) Par.?
teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt // (21.1) Par.?
tadayaṃ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpaḥ // (22.1) Par.?
asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma // (23.1) Par.?
atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat / (24.1) Par.?
paśyāma vayaṃ bhagavan etaṃ tathāgatavigrahaṃ bhagavato 'nubhāvena // (24.2) Par.?
evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat / (25.1) Par.?
tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya praṇidhānaṃ gurukamabhūt // (25.2) Par.?
etadasya praṇidhānam / (26.1) Par.?
yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam // (26.2) Par.?
yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām // (27.1) Par.?
tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitā ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ deśayanti // (28.1) Par.?
te sarve khalvihānayitavyā bhaviṣyanti // (29.1) Par.?
atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat / (30.1) Par.?
tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai // (30.2) Par.?
Buddhas become visible
atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma // (31.1) Par.?
tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni // (32.1) Par.?
teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānāḥ saṃdṛśyante sma // (33.1) Par.?
bodhisattvaśatasahasraiśca paripūrṇāni tāni buddhakṣetrāṇi saṃdṛśyante sma // (34.1) Par.?
evaṃ pūrvadakṣiṇasyāṃ diśi // (35.1) Par.?
evaṃ dakṣiṇasyāṃ diśi // (36.1) Par.?
evaṃ dakṣiṇapaścimāyāṃ diśi // (37.1) Par.?
evaṃ paścimāyāṃ diśi // (38.1) Par.?
evaṃ paścimottarāyāṃ diśi // (39.1) Par.?
evamuttarāyāṃ diśi // (40.1) Par.?
evamuttarapūrvasyāṃ diśi // (41.1) Par.?
evamadhastāyāṃ diśi // (42.1) Par.?
evamūrdhvāyāṃ diśi // (43.1) Par.?
evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti te sarve saṃdṛśyante sma // (44.1) Par.?
Vaidya 151
atha khalu te daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ svān svān bodhisattvagaṇānāmantrayanti sma / (45.1) Par.?
gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya // (45.2) Par.?
atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma // (46.1) Par.?
Dutt 161; creation of a perfect world
iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā // (47.1) Par.?
iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan // (48.1) Par.?
atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma // (49.1) Par.?
āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma // (50.1) Par.?
ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ // (51.1) Par.?
ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam // (52.1) Par.?
tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo 'bhūt // (53.1) Par.?
anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan // (54.1) Par.?
tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt // (55.1) Par.?
na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan // (56.1) Par.?
atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma // (57.1) Par.?
samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni // (58.1) Par.?
sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni // (59.1) Par.?
tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam // (60.1) Par.?
Vaidya 152
teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho 'nupūrvaśākhāpatrapuṣpaphalopetaḥ // (61.1) Par.?
sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt // (62.1) Par.?
teṣu ratnavṛkṣamūleṣv āgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma // (63.1) Par.?
anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānām āgatānām avakāśārtham // (64.1) Par.?
tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni // (65.1) Par.?
te ca sarvasattvā anyeṣu lokadhātuṣūpanikṣiptāḥ // (66.1) Par.?
tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni // (67.1) Par.?
sarve ca te ratnavṛkṣāḥ pañcayojanaśatapramāṇāḥ // (68.1) Par.?
pañcayojanapramāṇāni ca siṃhāsanānyabhinirmitāni // (69.1) Par.?
tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā // (70.1) Par.?
tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ // (71.1) Par.?
te cāgatā aṣṭāsu dikṣu niṣaṇṇā abhūvan // (72.1) Par.?
tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan // (73.1) Par.?
atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam // (74.1) Par.?
ratnapuṣpapuṭān dattvā evaṃ vadanti sma / (75.1) Par.?
gacchata yūyaṃ gṛdhrakūṭaṃ parvatam // (75.2) Par.?
gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena // (76.1) Par.?
anena ca ratnarāśinā abhyavakiradhvam evaṃ ca vadadhvam / (77.1) Par.?
Dutt 164
dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane // (77.2) Par.?
evaṃ te tathāgatāḥ sarve svān svānupasthāyakān saṃpreṣayāmāsuḥ // (78.1) Par.?
atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat // (79.1) Par.?
tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo 'ñjalīḥ parigṛhya bhagavato mukham ullokayantyastasthuḥ // (80.1) Par.?
Vaidya 153
atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma // (81.1) Par.?
samudghāṭya ca dve bhittī pravisārayati sma // (82.1) Par.?
tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma // (83.1) Par.?
samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma // (84.1) Par.?
evaṃ ca vācamabhāṣata / (85.1) Par.?
sādhu sādhu bhagavan śākyamune // (85.2) Par.?
subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ // (86.1) Par.?
sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase // (87.1) Par.?
asyaivāhaṃ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ // (88.1) Par.?
atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan // (89.1) Par.?
tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma // (90.1) Par.?
atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati / (91.1) Par.?
ihaiva bhagavān śākyamunistathāgato niṣīdatu // (91.2) Par.?
atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham // (92.1) Par.?
ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete // (93.1) Par.?
atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat / (94.1) Par.?
dūrasthā vayamābhyāṃ tathāgatābhyām // (94.2) Par.?
yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti // (95.1) Par.?
atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma // (96.1) Par.?
atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma / (97.1) Par.?
ko bhikṣavo yuṣmākamutsahate tasyāṃ sahāyāṃ lokadhātau imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśayitum / (97.2) Par.?
ayaṃ sa kālo 'yaṃ sa samayaḥ // (97.3) Par.?
saṃmukhībhūtastathāgataḥ // (98.1) Par.?
parinirvāyitukāmo bhikṣavastathāgata imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamupanikṣipya // (99.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (100.1) Par.?
ayamāgato nirvṛtako maharṣī ratanāmayaṃ stūpa praviśya nāyakaḥ / (101.1) Par.?
śravaṇārtha dharmasya imasya bhikṣavaḥ ko dharmahetorna janeta vīryam // (101.2) Par.?
bahukalpakoṭīparinirvṛto 'pi so nāma adyāpi śṛṇoti dharmam / (102.1) Par.?
tahiṃ tahiṃ gacchati dharmahetoḥ sudurlabho dharma yamevarūpaḥ // (102.2) Par.?
praṇidhānametasya vināyakasya niṣevitaṃ pūrvabhave yadāsīt / (103.1) Par.?
parinirvṛto 'pī imu sarvalokaṃ paryeṣatī sarvadaśaddiśāsu // (103.2) Par.?
ime ca sarve mama ātmabhāvāḥ sahasrakoṭyo yatha gaṅgavālikāḥ / (104.1) Par.?
te dharmakṛtyasya kṛtena āgatāḥ parinirvṛtaṃ ca imu draṣṭu nātham // (104.2) Par.?
choritva kṣetrāṇi svakasvakāni tatha śrāvakāntara marutaśca sarvān / (105.1) Par.?
saddharmasaṃrakṣaṇahetu sarve kathaṃ ciraṃ tiṣṭhiya dharmanetrī // (105.2) Par.?
eteṣu buddhāna niṣīdanārthaṃ bahulokadhātūna sahasrakoṭyaḥ / (106.1) Par.?
saṃkrāmitā me tatha sarvasattvā ṛddhībalena pariśodhitāśca // (106.2) Par.?
etādṛśī utsukatā iyaṃ me kathaṃ prakāśediya dharmanetrī / (107.1) Par.?
ime ca buddhā sthita aprameyā drumāṇa mūle yatha padmarāśiḥ // (107.2) Par.?
drumamūlakoṭīya analpakāyo siṃhāsanasthehi vināyakehi / (108.1) Par.?
śobhanti tiṣṭhanti ca nityakālaṃ hutāśaneneva yathāndhakāram // (108.2) Par.?
gandho manojño daśasū diśāsu pravāyate lokavināyakānām / (109.1) Par.?
yenā ime mūrcchita sarvasattvā vāte pravāte iha nityakālam // (109.2) Par.?
mayi nirvṛte yo etaṃ dharmaparyāyu dhārayet / (110.1) Par.?
kṣipraṃ vyāharatāṃ vācaṃ lokanāthāna saṃmukham // (110.2) Par.?
parinirvṛto hi saṃbuddhaḥ prabhūtaratano muniḥ / (111.1) Par.?
siṃhanādaṃ śruṇe tasya vyavasāyaṃ karoti yaḥ // (111.2) Par.?
ahaṃ dvitīyo bahavo ime ca ye koṭiyo āgata nāyakānām / (112.1) Par.?
vyavasāya śroṣyāmi jinasya putrāt yo utsaheddharmamimaṃ prakāśitum // (112.2) Par.?
ahaṃ ca tena bhavi pūjitaḥ sadā prabhūtaratnaśca jinaḥ svayaṃbhūḥ / (113.1) Par.?
yo gacchate diśavidiśāsu nityaṃ śravaṇāya dharmaṃ imamevarūpam // (113.2) Par.?
ime ca ye āgata lokanāthā vicitritā yairiya śobhitā bhūḥ / (114.1) Par.?
teṣāṃ pi pūjā vipula analpakā kṛtā bhavetsūtraprakāśanena // (114.2) Par.?
ahaṃ ca dṛṣṭo iha āsanasmin bhagavāṃśca yo 'yaṃ sthitu stūpamadhye / (115.1) Par.?
ime ca anye bahulokanāthā ye āgatāḥ kṣetraśatairanekaiḥ // (115.2) Par.?
cintetha kulaputrāho sarvasatvānukampayā / (116.1) Par.?
suduṣkaramidaṃ sthānamutsahanti vināyakāḥ // (116.2) Par.?
bahusūtrasahasrāṇi yathā gaṅgāya vālikāḥ / (117.1) Par.?
tāni kaścitprakāśeta na tadbhavati duṣkaram // (117.2) Par.?
sumeruṃ yaśca hastena adhyālambitva muṣṭinā / (118.1) Par.?
kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram // (118.2) Par.?
yaśca imāṃ trisāhasrīṃ pādāṅguṣṭhena kampayet / (119.1) Par.?
kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram // (119.2) Par.?
bhavāgre yaśca tiṣṭhitvā dharmaṃ bhāṣennaro iha / (120.1) Par.?
anyasūtrasahasrāṇi na tadbhavati duṣkaram // (120.2) Par.?
nirvṛtasmiṃstu lokendre paścātkāle sudāruṇe / (121.1) Par.?
ya idaṃ dhārayet sūtraṃ bhāṣedvā tatsuduṣkaram // (121.2) Par.?
ākāśadhātuṃ yaḥ sarvāmekamuṣṭiṃ tu nikṣipet / (122.1) Par.?
prakṣipitvā ca gaccheta na tadbhavati duṣkaram // (122.2) Par.?
yastu īdṛśakaṃ sūtraṃ nirvṛtasmiṃstadā mayi / (123.1) Par.?
paścātkāle likheccāpi idaṃ bhavati duṣkaram // (123.2) Par.?
pṛthivīdhātuṃ ca yaḥ sarvaṃ nakhāgre saṃpraveśayet / (124.1) Par.?
prakṣipitvā ca gaccheta brahmalokaṃ pi āruhet // (124.2) Par.?
na duṣkaraṃ hi so kuryānna ca vīryasya tattakam / (125.1) Par.?
taṃ duṣkaraṃ karitvāna sarvalokasyihāgrataḥ // (125.2) Par.?
ato 'pi duṣkarataraṃ nirvṛtasya tadā mama / (126.1) Par.?
paścātkāle idaṃ sūtraṃ vadeyā yo muhūrtakam // (126.2) Par.?
na duṣkaramidaṃ loke kalpadāhasmi yo naraḥ / (127.1) Par.?
madhye gacchedadahyantastṛṇabhāraṃ vaheta ca // (127.2) Par.?
ato 'pi duṣkarataraṃ nirvṛtasya tadā mama / (128.1) Par.?
dhārayitvā idaṃ sūtramekasattvaṃ pi śrāvayet // (128.2) Par.?
dharmaskandhasahasrāṇi caturaśīti dhārayet / (129.1) Par.?
sopadeśān yathāproktān deśayet prāṇikoṭinām // (129.2) Par.?
na hyetaṃ duṣkaraṃ bhoti tasmin kālasmi bhikṣuṇām / (130.1) Par.?
vinayecchrāvakān mahyaṃ pañcābhijñāsu sthāpayet // (130.2) Par.?
tasyedaṃ duṣkarataraṃ idaṃ sūtraṃ ca dhārayet / (131.1) Par.?
śraddadhedadhimucyedvā bhāṣedvāpi punaḥ punaḥ // (131.2) Par.?
koṭīsahasrān bahavaḥ arhattve yo 'pi sthāpayet / (132.1) Par.?
ṣaḍabhijñān mahābhāgān yathā gaṅgāya vālikāḥ // (132.2) Par.?
ato bahutaraṃ karma karoti sa narottamaḥ / (133.1) Par.?
nirvṛtasya hi yo mahyaṃ sūtraṃ dhārayate varam // (133.2) Par.?
lokadhātusahasreṣu bahu me dharma bhāṣitāḥ / (134.1) Par.?
adyāpi cāhaṃ bhāṣāmi buddhajñānasya kāraṇāt // (134.2) Par.?
idaṃ tu sarvasūtreṣu sūtramagraṃ pravucyate / (135.1) Par.?
dhāreti yo idaṃ sūtraṃ sa dhāre jinavigraham // (135.2) Par.?
bhāṣadhvaṃ kulaputrāho saṃmukhaṃ vastathāgataḥ / (136.1) Par.?
ya utsahati vaḥ kaścit paścātkālasmi dhāraṇam // (136.2) Par.?
mahatpriyaṃ kṛtaṃ bhoti lokanāthāna sarvaśaḥ / (137.1) Par.?
durādhāramidaṃ sutraṃ dhārayedyo muhūrtakam // (137.2) Par.?
saṃvarṇitaśca so bhoti lokanāthehi sarvadā / (138.1) Par.?
śūraḥ śauṭīryavāṃścāpi kṣiprābhijñaśca bodhaye // (138.2) Par.?
dhurāvāhaśca so bhoti lokanāthāna aurasaḥ / (139.1) Par.?
dāntabhūmimanuprāptaḥ sūtraṃ dhāreti yo idam // (139.2) Par.?
cakṣubhūtaśca so bhoti loke sāmaramānuṣe / (140.1) Par.?
idaṃ sutraṃ prakāśitvā nirvṛte naranāyake // (140.2) Par.?
vandanīyaśca so bhoti sarvasattvāna paṇḍitaḥ / (141.1) Par.?
paścime kāli yo bhāṣet sūtramekaṃ muhūrtakam // (141.2) Par.?
atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat / (142.1) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavān akhinno 'viśrāntaḥ // (142.2) Par.?
pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ // (143.1) Par.?
na ca me cittavyāvṛttirabhūt // (144.1) Par.?
ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā // (145.1) Par.?
na ca me kadācidāgrahacittamutpannam // (146.1) Par.?
Dutt 169
tena ca samayena ayaṃ loko dīrghāyur abhūt // (147.1) Par.?
anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān na viṣayārtham // (148.1) Par.?
so 'haṃ jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicya caturdiśaṃ jyeṣṭhadharmagaveṣaṇāya udyukto 'bhūvam // (149.1) Par.?
evaṃ ghaṇṭayā ghoṣāpayitavān / (150.1) Par.?
yo me jyeṣṭhaṃ dharmamanupradāsyaty arthaṃ cākhyāsyati tasyāhaṃ dāso bhūyāsam // (150.2) Par.?
tena ca kālena ṛṣirabhūt // (151.1) Par.?
sa māmetadavocat / (152.1) Par.?
asti mahārāja saddharmapuṇḍarīkaṃ nāma sūtraṃ jyeṣṭhadharmanirdeśakam // (152.2) Par.?
tadyadi dāsyamabhyupagacchasi tataste 'haṃ taṃ dharmaṃ śrāvayiṣyāmi // (153.1) Par.?
so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān // (154.1) Par.?
upetyāvocat / (155.1) Par.?
yatte dāsena karma karaṇīyaṃ tatkaromi // (155.2) Par.?
so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam // (156.1) Par.?
divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi // (157.1) Par.?
na ca me kāyaklamo na cetasi klamo 'bhūt // (158.1) Par.?
evaṃ ca me kurvataḥ paripūrṇaṃ varṣāsahasraṃ gatam // (159.1) Par.?
Vaidya 158
atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata // (160.1) Par.?
kalpānatītān samanusmarāmi yadāhamāsaṃ dhārmiko dharmarājā / (161.1) Par.?
rājyaṃ came dharmahetoḥ kṛtaṃ tanna ca kāmahetorjyeṣṭhadharmahetoḥ // (161.2) Par.?
caturdiśaṃ me kṛta ghoṣaṇo 'yaṃ dharmaṃ vadedyastasya dāsyaṃ vrajeyam / (162.1) Par.?
āsīdṛṣistena kālena dhīmān sūtrasya saddharmanāmnaḥ pravaktāḥ // (162.2) Par.?
sa māmavocadyadi te dharmakāṅkṣā upehi dāsyaṃ dharmamataḥ pravakṣye / (163.1) Par.?
tuṣṭaścāhaṃ vacanaṃ taṃ niśāmya karmākaroddāsayogyaṃ tadā yam // (163.2) Par.?
na kāyacittaklamatho spṛśenmāṃ saddharmahetordāsamāgatasya / (164.1) Par.?
praṇidhistadā me bhavi sattvahetornātmānamuddiśya na kāmahetoḥ // (164.2) Par.?
sa rāja āsīttadā abdhavīryo ananyakarmāṇi daśaddiśāsu / (165.1) Par.?
paripūrṇa kalpāna sahasrakhinno yāvatsūtraṃ labdhavān dharmanāmam // (165.2) Par.?
tatkiṃ manyadhve bhikṣavo 'nyaḥ sa tena kālena tena samayena rājābhūt / (166.1) Par.?
na khalu punarevaṃ draṣṭavyam // (166.2) Par.?
tatkasya hetoḥ / (167.1) Par.?
ahaṃ sa tena kālena tena samayena rājābhūvam // (167.2) Par.?
syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt / (168.1) Par.?
na khalu punarevaṃ draṣṭavyam // (168.2) Par.?
ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhūt // (169.1) Par.?
devadatto hi bhikṣavo mama kalyāṇamitram // (170.1) Par.?
devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā // (171.1) Par.?
dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya // (172.1) Par.?
ārocayāmi vo bhikṣavaḥ prativedayāmi / (173.1) Par.?
Vaidya 159
eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau // (173.2) Par.?
devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati // (174.1) Par.?
vistareṇa ca dharmaṃ deśayiṣyati // (175.1) Par.?
gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti // (176.1) Par.?
aneke ca sattvāḥ pratyekabodhau cittamutpādayiṣyanti // (177.1) Par.?
gaṅgānadīvālukāsamāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanty avaivartikakṣāntipratilabdhāśca bhaviṣyanti // (178.1) Par.?
devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati // (179.1) Par.?
na ca śarīraṃ dhātubhedena bhetsyate // (180.1) Par.?
ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam // (181.1) Par.?
sa ca stūpaḥ ṣaṣṭiyojanaśatānyuccaistvena bhaviṣyati catvāriṃśadyojanānyāyāmena // (182.1) Par.?
sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ // (183.1) Par.?
tena cābhiṣṭoṣyanti // (184.1) Par.?
ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti // (185.1) Par.?
atha khalu bhagavān punareva bhikṣusaṃghamāmantrayate sma / (186.1) Par.?
yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati / (186.2) Par.?
narakatiryagyoniyamalokopapattiṣu na patiṣyati // (186.3) Par.?
daśadigbuddhakṣetropapannaścedameva sūtraṃ janmani janmani śroṣyati // (187.1) Par.?
devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati // (188.1) Par.?
yasmiṃśca buddhakṣetra upapatsyate tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṃmukham // (189.1) Par.?
atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ // (190.1) Par.?
sa taṃ prabhūtaratnaṃ tathāgatametadavocat / (191.1) Par.?
gacchāmo bhagavan svakaṃ buddhakṣetram // (191.2) Par.?
atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat / (192.1) Par.?
muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi // (192.2) Par.?
atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ // (193.1) Par.?
atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ // (194.1) Par.?
upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃgṛhya ekānte nyaṣīdat // (195.1) Par.?
atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat / (196.1) Par.?
samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ / (196.2) Par.?
mañjuśrīrāha / (196.3) Par.?
anekānyaprameyāṇyasaṃkhyeyāni sattvāni vinītāni // (196.4) Par.?
tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum // (197.1) Par.?
Vaidya 160
muhūrtaṃ tāvat kulaputra āgamayasva yāvat pūrvanimittaṃ drakṣyasi // (198.1) Par.?
samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam // (199.1) Par.?
teṣu ca padmeṣvanekāni bodhisattvasahasrāṇi saṃniṣaṇṇāni // (200.1) Par.?
atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntāḥ // (201.1) Par.?
upasaṃkramya tataścopari vaihāyasaṃ sthitāḥ saṃdṛśyante sma // (202.1) Par.?
sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṃ samyaksaṃbodhau // (203.1) Par.?
tatra ye bodhisattvā mahāyānasamprasthitāḥ pūrvamabhūvaṃs te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti // (204.1) Par.?
ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṃvarṇayanti // (205.1) Par.?
sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca // (206.1) Par.?
atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat / (207.1) Par.?
sarvo 'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ // (207.2) Par.?
sa cāyaṃ saṃdṛśyate // (208.1) Par.?
atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthābhigītena paripṛcchati // (209.1) Par.?
mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya / (210.1) Par.?
sattvā amī kasya cāyaṃ prabhāvas tadbrūhi pṛṣṭo naradeva tvametat // (210.2) Par.?
kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam / (211.1) Par.?
yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ // (211.2) Par.?
mañjuśrīrāha / (212.1) Par.?
samudramadhye saddharmapuṇḍarīkaṃ sūtraṃ bhāṣitavān na cānyat // (212.2) Par.?
prajñākūṭa āha / (213.1) Par.?
idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśaṃ na cānena sūtreṇa kiṃcidanyat sūtraṃ samamasti // (213.2) Par.?
asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum / (214.1) Par.?
The daughter of the Nāga king
mañjuśrīrāha / (214.2) Par.?
asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī // (214.3) Par.?
bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā // (215.1) Par.?
na ca tebhyaḥ parihīyate // (216.1) Par.?
smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate // (217.1) Par.?
sā samyaksaṃbodhimabhisaṃboddhuṃ samarthā // (218.1) Par.?
prajñākūṭo bodhisattva āha / (219.1) Par.?
dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān // (219.2) Par.?
anekāni ca kalpasahasrāṇi na kadācid vīryaṃ sraṃsitavān // (220.1) Par.?
trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ // (221.1) Par.?
paścād bodhimabhisaṃbuddhaḥ // (222.1) Par.?
ka evaṃ śraddadhyād yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum / (223.1) Par.?
Vaidya 161
atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma // (223.2) Par.?
sā bhagavataḥ pādau śirasābhivandya ekānte 'sthāt / (224.1) Par.?
tasyāṃ velāyāmimā gāthā abhāṣata // (224.2) Par.?
puṇyaṃ puṇyaṃ gabhīraṃ ca diśaḥ sphurati sarvaśaḥ / (225.1) Par.?
sūkṣmaṃ śarīraṃ dvātriṃśallakṣaṇaiḥ samalaṃkṛtam // (225.2) Par.?
anuvyañjanayuktaṃ ca sarvasattvanamaskṛtam / (226.1) Par.?
sarvasattvābhigamyaṃ ca antarāpaṇavadyathā // (226.2) Par.?
yathecchayā me saṃbodhiḥ sākṣī me 'tra tathāgataḥ / (227.1) Par.?
vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam // (227.2) Par.?
atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat / (228.1) Par.?
kevalaṃ kulaputri bodhāya cittamutpannam // (228.2) Par.?
avivartyāprameyaprajñā cāsi // (229.1) Par.?
samyaksaṃbuddhatvaṃ tu durlabham // (230.1) Par.?
asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti // (231.1) Par.?
kiṃ kāraṇam / (232.1) Par.?
pañca sthānāni strī adyāpi na prāpnoti // (232.2) Par.?
katamāni pañca / (233.1) Par.?
prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamam avaivartikabodhisattvasthānam // (233.2) Par.?
atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate // (234.1) Par.?
sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ // (235.1) Par.?
sa bhagavatā ca anukampāmupādāya pratigṛhītaḥ // (236.1) Par.?
atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat / (237.1) Par.?
yo 'yaṃ maṇirmayā bhagavato dattaḥ sa ca bhagavatā śīghraṃ pratigṛhīto veti / (237.2) Par.?
sthavira āha / (237.3) Par.?
tvayā ca śīghraṃ datto bhagavatā ca śīghraṃ pratigṛhītaḥ // (237.4) Par.?
sāgaranāgarājaduhitā āha / (238.1) Par.?
yadyahaṃ bhadanta śāriputra maharddhikī syāṃ śīghrataraṃ samyaksaṃbodhimabhisaṃbudhyeyam // (238.2) Par.?
na cāsya maṇeḥ pratigrāhakaḥ syāt // (239.1) Par.?
atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati // (240.1) Par.?
tasyāṃ velāyāṃ dakṣiṇāṃ diśaṃ prakrāntaḥ // (241.1) Par.?
atha dakṣiṇasyāṃ diśi vimalā nāma lokadhātuḥ // (242.1) Par.?
tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam // (243.1) Par.?
ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam // (244.1) Par.?
ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti sarve te 'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau // (245.1) Par.?
sā ca vimalā lokadhātur iyaṃ ca sahā lokadhātuḥ ṣaḍvikāraṃ prākampat // (246.1) Par.?
bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt // (247.1) Par.?
trayāṇāṃ ca prāṇiśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilābho 'bhūt // (248.1) Par.?
atha prajñākūṭo bodhisattvo mahāsattvaḥ sthaviraśca śāriputrastūṣṇīmabhūtām // (249.1) Par.?
Duration=0.59488415718079 secs.