Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 2, 3, 8, 3.1 yad akṣarād akṣaram eti yuktam /
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
Aitareyabrāhmaṇa
AB, 1, 5, 6.0 sarvam āyur eti ya evaṃ vidvān uṣṇihau kurute //
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 1, 8, 2.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān prāṅ eti //
AB, 1, 8, 4.0 annādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān dakṣiṇaiti //
AB, 1, 8, 6.0 paśumān bhavati ya evaṃ vidvān pratyaṅṅ eti //
AB, 1, 8, 8.0 pra somapītham āpnoti ya evaṃ vidvān udaṅṅ eti //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 30, 9.0 purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti //
AB, 2, 7, 13.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 21, 5.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 30, 6.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 32, 2.0 cakṣuṣmadbhiḥ savanai rādhnoti cakṣuṣmadbhiḥ savanaiḥ svargaṃ lokam eti ya evaṃ veda //
AB, 3, 8, 10.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 14, 4.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 34, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 6.0 sa vā eṣa na kadācanāstam eti nodeti //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 7, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 10, 16.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 6.0 gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam eti ya evaṃ veda //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 32, 5.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
Atharvaprāyaścittāni
AVPr, 2, 9, 23.1 yajña eti vitataḥ kalpamānaḥ /
AVPr, 2, 9, 27.0 yajña eti vitataḥ kalpamāna ity etayarcā //
Atharvaveda (Paippalāda)
AVP, 1, 17, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 70, 3.2 tata etad amuyā rakṣa īrte pramuktaṃ jyoter adhi dūram eti //
AVP, 1, 103, 3.1 yasya devasya sumatau sunītir eti sumatiṃ gṛhāṇām /
AVP, 1, 107, 1.1 vātasya nu mahimā rathasyārujann eti stanayann asya ghoṣaḥ /
AVP, 1, 107, 1.2 divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan //
AVP, 1, 107, 1.2 divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan //
AVP, 4, 1, 5.2 yasminn adhi vitata eti sūryas tasmai devāya haviṣā vidhema //
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 5, 2, 1.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūmaniṣṭhāḥ /
AVP, 5, 6, 1.1 sapta sūryā divam anupraviṣṭās tān pathā vā anv eti dakṣiṇāvān /
AVP, 5, 6, 2.2 adhāyatpatraḥ sūrya ud eti bṛhatīr anu //
AVP, 5, 25, 6.1 asad bhūmyāḥ sam abhavat tad dyām eti bṛhad vacaḥ /
AVP, 10, 6, 10.2 prayacchann eti bahudhā vasūni sa no dadhātu yatamad vasiṣṭham //
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVŚ, 4, 19, 6.1 asad bhūmyāḥ sam abhavat tad yām eti mahad vyacaḥ /
AVŚ, 4, 24, 1.2 yo dāśuṣaḥ sukṛto havam eti sa no muñcatv aṃhasaḥ //
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 5, 17, 9.2 tat sūryaḥ prabruvann eti pañcabhyo mānavebhyaḥ //
AVŚ, 5, 17, 14.1 nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ /
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 23, 6.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
AVŚ, 5, 27, 4.1 acchāyam eti śavasā ghṛtā cid īḍāno vahnir namasā //
AVŚ, 6, 20, 1.1 agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati /
AVŚ, 6, 52, 1.1 ut sūryo diva eti puro rakṣāṃsi nijūrvan /
AVŚ, 8, 5, 2.2 pratyak kṛtyā dūṣayann eti vīraḥ //
AVŚ, 8, 9, 9.1 aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhyeti paścāt /
AVŚ, 8, 9, 21.2 aṣṭayonir aditir aṣṭaputrāṣṭamīṃ rātrim abhi havyam eti //
AVŚ, 9, 4, 11.1 ya indra iva deveṣu goṣv eti vivāvadat /
AVŚ, 9, 8, 7.1 ya ūrū anusarpaty atho eti gavīnike /
AVŚ, 9, 9, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā //
AVŚ, 9, 10, 16.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
AVŚ, 9, 10, 23.1 apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa /
AVŚ, 10, 2, 19.1 kena parjanyam anv eti kena somaṃ vicakṣaṇam /
AVŚ, 10, 8, 16.2 tad eva manye 'haṃ jyeṣṭhaṃ tad u nāty eti kiṃcana //
AVŚ, 10, 10, 6.2 vaśā parjanyapatnī devāṁ apy eti brahmaṇā //
AVŚ, 11, 2, 22.1 yasya takmā kāsikā hetir ekam aśvasyeva vṛṣaṇaḥ kranda eti /
AVŚ, 11, 5, 6.1 brahmacāry eti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ /
AVŚ, 11, 5, 6.2 sa sadya eti pūrvasmād uttaraṃ samudraṃ lokānt saṃgṛbhya muhur ācarikrat //
AVŚ, 12, 2, 11.2 jahāti ripram aty ena eti samiddho agniḥ supunā punāti //
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
AVŚ, 13, 2, 43.1 abhy anyad eti pary anyad asyate 'horātrābhyāṃ mahiṣaḥ kalpamānaḥ /
AVŚ, 13, 4, 1.0 sa eti savitā svar divas pṛṣṭhe 'vacākaśat //
AVŚ, 13, 4, 2.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 13, 4, 8.0 tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ //
AVŚ, 13, 4, 9.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 14, 1, 7.2 sūryāyā bhadram id vāso gāthayaiti pariṣkṛtā //
AVŚ, 18, 1, 53.1 tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sam eti /
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
AVŚ, 18, 4, 13.1 yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 15.2 huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām //
AVŚ, 18, 4, 37.2 martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu //
AVŚ, 18, 4, 60.1 pra vā etīndur indrasya niṣkṛtiṃ sakhā sakhyur na pra mināti saṃgiraḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 4, 2, 11.5 sarvatanur bhūtvā sarvam āyur eti /
BaudhDhS, 4, 5, 20.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 6.0 atha tāṃ diśam eti yatra barhir vetsyan manyate //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 16, 7, 17.0 yadaitasya mānasasya śastrasya pāram ety atha hotoccaiś caturhotṝn vyācaṣṭe //
BaudhŚS, 16, 18, 13.0 athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt //
BaudhŚS, 16, 27, 20.0 sā prajānatī suvargaṃ lokam eti //
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 5, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saṃvatsaraṃ cāturmāsyaiḥ saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 6, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saptendraturīyaprabhṛtibhiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.8 pūrva eṣāṃ pitaityuccaiḥ śrāvyakarṇakaḥ /
BhārGS, 2, 22, 13.1 yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 2.1 prājāpatyayarcā punar eti prajāpata ity etayā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.8 yatra kvacaiti tad eva pratitiṣṭhaty evaṃ vidvān //
BĀU, 1, 2, 7.18 sarvam āyur eti /
BĀU, 1, 5, 23.2 prāṇād vā eṣa udeti prāṇe 'stam eti /
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
BĀU, 4, 4, 6.2 tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya /
BĀU, 4, 4, 9.2 eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca //
BĀU, 5, 3, 1.10 eti svargaṃ lokaṃ ya evaṃ veda //
BĀU, 6, 2, 15.4 āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti /
BĀU, 6, 2, 16.4 apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti /
Chāndogyopaniṣad
ChU, 1, 5, 1.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 3.3 om iti hy eṣa svarann eti //
ChU, 2, 11, 2.3 sarvam āyur eti /
ChU, 2, 12, 2.3 sarvam āyur eti /
ChU, 2, 15, 2.3 sarvam āyur eti /
ChU, 2, 16, 2.4 sarvam āyur eti /
ChU, 2, 17, 2.2 lokī bhavati sarvam āyur eti /
ChU, 2, 18, 2.3 sarvam āyur eti /
ChU, 2, 19, 2.4 sarvam āyur eti /
ChU, 2, 20, 2.3 sarvam āyur eti /
ChU, 2, 23, 1.6 brahmasaṃstho 'mṛtatvam eti //
ChU, 3, 16, 2.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 4.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 6.3 uddhaiva tata ety agado haiva bhavati //
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
ChU, 4, 3, 1.3 yadā sūryo 'stam eti vāyum evāpyeti /
ChU, 4, 3, 1.4 yadā candro 'stam eti vāyum evāpyeti //
ChU, 4, 11, 2.4 sarvam āyur eti /
ChU, 4, 12, 2.4 sarvam āyur eti /
ChU, 4, 13, 2.4 sarvam āyur eti /
ChU, 4, 15, 5.4 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān /
ChU, 5, 10, 1.6 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān //
ChU, 5, 10, 3.5 aparapakṣād yān ṣaḍ dakṣiṇaiti māsāṃs tān /
ChU, 8, 3, 3.3 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 5.6 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 6, 6.3 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti //
Gopathabrāhmaṇa
GB, 1, 1, 32, 26.0 pracodayāt savitā yābhir etīti //
GB, 1, 1, 32, 29.0 tad u te prabravīmi pracodayāt savitā yābhir etīti //
GB, 1, 2, 1, 3.0 sa sadya eti pūrvasmād uttaraṃ samudram ity ādityam āha //
GB, 1, 3, 7, 12.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 9, 21.0 yad uttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 5, 10, 12.0 sa khalu dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhir dvādaśamāsāṃt sutyābhiḥ //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 23.0 sa khalu dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhir dvādaśāhaṃ sutyābhiḥ //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 25, 15.1 triviṣṭapaṃ tridivaṃ nākam uttamaṃ tam etayā trayyā vidyayaiti /
GB, 2, 1, 13, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
GB, 2, 1, 18, 17.0 tasmād brahmāpratirathaṃ japann eti //
GB, 2, 1, 18, 18.0 yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
GB, 2, 2, 7, 25.0 sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 10, 1.0 yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti //
GB, 2, 2, 19, 4.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 8.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 12.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 16.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 3, 6, 5.0 sarvam āyur eti //
GB, 2, 3, 7, 11.0 tathā ha yajamānaḥ sarvam āyur ety asmiṃlloka ārdhnoti //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
GB, 2, 4, 10, 15.0 atho yadābhitarām ety atho baliṣṭhatamaṃ tapati //
GB, 2, 5, 14, 7.0 evam asāv ubhau vyanvārabhamāṇa etīmaṃ ca lokam amuṃ ca //
GB, 2, 5, 14, 9.0 evam asāv ubhau vyanvārabhamāṇa eti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.3 yeṣāmadhyeti pravasanneti saumanaso babhuḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 1.2 etābhyāṃ sarvam āyur eti //
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 4, 8.2 tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti //
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 32, 6.1 sa eṣo 'bhrāṇy atimucyamāna eti /
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 37, 7.6 tathā ha sarvam āyur eti //
JUB, 2, 1, 20.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 10, 22.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 3, 1, 5.1 astaṃ candramā eti /
JUB, 3, 1, 8.1 ety ahaḥ /
JUB, 3, 1, 8.2 eti rātriḥ /
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 28, 4.2 sa etam eva lokam punaḥ prajānann abhyārohann eti //
JUB, 3, 33, 1.5 tasmād etam ādityam āhuḥ svara etīti //
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 13, 11.1 apahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
Jaiminīyabrāhmaṇa
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 16, 9.0 sa eṣo 'har ahar duṣkṛtena vyāvartamāna eti ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 62, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhy astam eti //
JB, 1, 66, 14.0 stomo vā etat stome jyotir dadhad eti //
JB, 1, 100, 19.0 prāṇebhyo hy eti tryudāsāyai //
JB, 1, 111, 5.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 112, 13.0 tena gāyatryai naiti //
JB, 1, 131, 2.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 133, 3.0 sa yad ṛcam eva gāyati tena rathantarasya rūpān naiti //
JB, 1, 135, 14.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 140, 15.0 kavatībhyo hy eti prājāpatyābhyaḥ //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
JB, 1, 140, 18.0 yad u kavatyau prājāpatye abhito bhavatas teno prajāyai naiti //
JB, 1, 166, 13.0 sarvam āyur ety etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 190, 10.0 etam ardheḍam upāvayan vy evainam eti //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 18.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 241, 1.0 nāsāv astam eti nāyam anugacchati //
JB, 1, 241, 2.0 imam evāsāv abhy astam eti //
JB, 1, 241, 4.0 imaṃ hy evāsāv abhy astam eti //
JB, 1, 241, 8.0 na hāstam eti nānugacchati ya evaṃ veda //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 258, 13.0 padbhyāṃ hy eti //
JB, 1, 258, 20.0 akṣibhyāṃ hi paśyann eti //
JB, 1, 261, 19.0 atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti //
JB, 1, 261, 20.0 atha yo 'smād ājāyate sa sarvam āyur eti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 275, 1.0 daivīṃ ha vā eṣa saṃsadam eti yaḥ pavamānair udgāyati //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 300, 22.0 sa ya etad evaṃ veda sarvam evāyur eti //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 309, 13.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 309, 46.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 325, 19.0 so 'pahatya pāpmānaṃ svargaṃ lokam eti //
JB, 1, 328, 3.0 sa sarvam āyur eti ya evaṃ vidvān bṛhadrathantare gāyati //
JB, 1, 330, 7.0 yatropadhūnvann eti kṣipraṃ tatrauṣadhayaḥ prajāyante //
JB, 1, 334, 15.0 teno sarvam āyur eti //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
Jaiminīyaśrautasūtra
JaimŚS, 24, 20.0 vāmadevyena madantībhiḥ śāntiṃ kṛtvā yathāprapannaṃ niṣkramya saṃsthitāyām upasadyutkare tiṣṭhan subrahmaṇyāmāhūya yathārtham eti //
Kauśikasūtra
KauśS, 13, 10, 2.1 yā samā ruśaty eti prājāpatyān vidhūnute /
KauśS, 13, 43, 9.16 yaḥ pṛthivyāṃ cyāvayann eti vṛkṣān prabhañjanena rathena saha saṃvidānaḥ /
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 4.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 2, 9, 7.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 4, 2, 2.0 eti ha vā eṣa yajñapathāt //
KauṣB, 4, 3, 2.0 eti ha vā eṣa yajñapathāt //
KauṣB, 5, 10, 33.0 sa etena devarathena svargaṃ lokam eti //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
Kaṭhopaniṣad
KaṭhUp, 1, 17.2 brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti //
KaṭhUp, 6, 16.2 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.7 yeṣāṃ madhye 'dhipravasann eti saumanasaṃ bahu /
Kāṭhakasaṃhitā
KS, 7, 6, 28.0 pāpīyān sapatnas sarvam āyur eti //
KS, 7, 7, 20.0 eti vā eṣo 'smāl lokād yo 'gnim upatiṣṭhate //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 8, 10, 4.0 agnā evaitad agniḥ pratitiṣṭhann eti yad āgneyāni havīṃṣi //
KS, 9, 13, 13.0 āyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda //
KS, 9, 13, 25.0 sarvam āyur eti ya evaṃ veda //
KS, 9, 13, 27.0 svargam eva tenaiti //
KS, 9, 16, 62.0 ṛtuṣv eva saṃvatsare pratiṣṭhāya svargaṃ lokam eti //
KS, 10, 2, 42.0 tenobhayasmān naiti //
KS, 10, 4, 31.0 sarvam āyur eti //
KS, 10, 5, 2.0 bahiṣpathaṃ vā eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate //
KS, 11, 5, 44.0 tejāṃsi hy eṣa pratyārohann eti //
KS, 11, 8, 29.0 sarvam āyur eti //
KS, 14, 7, 24.0 dakṣiṇayaiva svargaṃ lokam eti //
KS, 14, 8, 16.0 sarva eva bhūtvā svargaṃ lokam eti //
KS, 14, 8, 20.0 sahaivānnādyena svargaṃ lokam eti //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 8, 33.0 tenāsmāl lokān naiti //
KS, 19, 5, 42.0 tasmād gardabhas sarvam āyur eti //
KS, 19, 8, 39.0 yad vāyavyaḥ paśus tena vāyor naiti //
KS, 19, 8, 40.0 yat prājāpatyaḥ puroḍāśas tena prajāpater naiti //
KS, 19, 8, 42.0 tena vaiśvānaratvān naiti //
KS, 19, 11, 53.0 agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti //
KS, 20, 1, 47.0 ekavṛd eva svargaṃ lokam eti //
KS, 20, 5, 8.0 tasmād asā ādityaḥ prāṅ caiti pratyaṅ ca //
KS, 20, 6, 31.0 hiraṇyajyotir eva svargaṃ lokam eti //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 61.0 sarvam āyur eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 63.0 tābhir eva svargaṃ lokam eti //
KS, 21, 3, 44.0 tābhir eva svargaṃ lokam eti //
KS, 21, 6, 54.0 tābhir eva svargaṃ lokam eti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 4.1 etat te agne rādha eti somacyutam /
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 7, 30.0 sa vai hitvā prajāṃ ca paśūṃś ca svar eti //
MS, 1, 4, 8, 22.0 ardhamāse vai yajño vicchidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai //
MS, 1, 4, 11, 24.0 yady anuvākyāyā eti yadi yājyāyāḥ //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 5, 5, 10.0 devān vā eṣa prayujya svargaṃ lokam eti //
MS, 1, 5, 10, 7.0 parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 6, 9, 40.0 svar evaiti //
MS, 1, 7, 5, 8.1 etāvatīr hi samā eti /
MS, 1, 8, 5, 28.0 tasmāt sāyam avācī pruṣvaiti //
MS, 1, 8, 5, 30.0 tasmād ūrdhvā divaiti //
MS, 1, 8, 7, 45.0 upa striyam eti //
MS, 1, 8, 9, 25.0 eti vā etad agniḥ //
MS, 1, 8, 9, 28.0 bahiṣpathaṃ vā eṣa eti yasyāgnir apakṣāyati //
MS, 1, 9, 5, 28.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 5, 45.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 5, 47.0 eti svargaṃ lokaṃ ya evaṃ veda //
MS, 1, 9, 5, 75.0 svar evaiti //
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 6, 40.0 svar evaiti //
MS, 1, 10, 8, 39.0 yāvattarasaṃ tv evaiti //
MS, 1, 11, 7, 15.0 dakṣiṇayaiva svargaṃ lokam eti //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 8, 8.0 sa sarvo bhūtvā svargaṃ lokam eti //
MS, 1, 11, 8, 13.0 sahaivānnādyenāmuṃ lokam eti //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
MS, 2, 1, 10, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
MS, 2, 1, 10, 29.0 yadryag vā agner anīkam eti na tat pratidhṛṣe //
MS, 2, 2, 2, 21.0 etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti //
MS, 2, 2, 2, 25.0 tena sa sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 3, 5, 69.0 yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 7, 15, 3.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya devam ājānam agre //
MS, 2, 10, 5, 5.2 turīyo yajño yatra havyam eti tato vākā āśiṣo no juṣantām //
MS, 2, 12, 6, 3.2 acchāyam eti śavasā ghṛtena //
MS, 2, 13, 23, 6.2 yasminn adhi vitataḥ sūrā eti kasmai devāya haviṣā vidhema /
MS, 3, 9, 6, 10.0 vapayā vā etat paśor yajamānaḥ prātaḥsavane svargaṃ lokam eti //
MS, 3, 16, 1, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
Mānavagṛhyasūtra
MānGS, 2, 7, 5.1 udīrghaṃ jīvo asurna āgād apaḥ prāgāt tama ā jyotireti /
Pañcaviṃśabrāhmaṇa
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 4, 3, 7.0 samānaṃ sāma bhavaty anyonyaḥ pragātho 'nyadanyaddhi citram adhvānam avagacchanneti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 5, 18.0 sarvam āyur eti ya evaṃ veda //
PB, 7, 9, 22.0 kavatībhyo hy eti prajāpateḥ //
PB, 8, 1, 11.0 tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 18.0 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 1, 1, 20.0 svargaṃ lokam eti ya evaṃ veda ya evaṃ veda //
SVidhB, 1, 4, 14.1 amṛtatvam eti ya evaṃ veda //
SVidhB, 1, 4, 16.1 svargaṃ lokam eti ya evaṃ veda //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 5.2 pratīcy asya śrīr eti /
TB, 1, 1, 4, 6.5 prācy asya śrīr eti /
TB, 1, 1, 4, 6.6 bhadro bhūtvā suvargaṃ lokam eti /
TB, 1, 1, 9, 7.8 reta eva taddhitaṃ vardhamānam eti /
TB, 1, 1, 10, 6.8 yathā brāhmaṇāya gṛhe vāsine paridāya gṛhān eti /
TB, 1, 2, 4, 1.10 sarveṣu suvargeṣu lokeṣv abhitapann eti //
TB, 2, 1, 2, 9.2 atho yathā divā prajānann eti /
TB, 2, 2, 3, 6.9 suvargaṃ lokam eti /
TB, 2, 2, 4, 7.3 saptahotraiva suvargaṃ lokam eti /
TB, 2, 2, 6, 4.15 yāvad ādityo 'stameti //
TB, 2, 2, 8, 8.1 sarvam āyur eti /
TB, 2, 3, 9, 2.4 sarvam āyur eti /
Taittirīyasaṃhitā
TS, 1, 3, 4, 4.1 devānām eti niṣkṛtam ṛtasya yonim āsadam /
TS, 1, 5, 2, 27.1 āyatanād eva naiti //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 5, 9, 57.1 yaḥ parāṅ viṣvaṅ prajayā paśubhir eti //
TS, 1, 5, 9, 59.1 nainam pratyoṣati na viṣvaṅ prajayā paśubhir eti //
TS, 1, 6, 10, 13.0 yajñasyaiva tat samṛddhena yajamānaḥ suvargaṃ lokam eti //
TS, 1, 7, 6, 4.1 suvargam eva lokam eti //
TS, 1, 7, 6, 78.1 parāṅ vāva yajña eti //
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 2, 2, 1, 4.2 apa vā etasmād indriyaṃ vīryaṃ krāmati ya eti janatām /
TS, 2, 2, 1, 4.6 sahendriyeṇa vīryeṇa janatām eti /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 3, 3.2 sarvam āyur eti /
TS, 2, 2, 5, 5.1 atho devatā evānvārabhya suvargaṃ lokam eti /
TS, 2, 5, 2, 4.9 sarvam āyur eti /
TS, 5, 1, 1, 18.1 eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 18.1 eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 22.1 tenaiva yajñamukhād ṛddhyā agner devatāyai naiti //
TS, 5, 1, 5, 70.1 tasmād gardabhaḥ sarvam āyur eti //
TS, 5, 2, 3, 32.1 chandobhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 2, 3, 62.1 ekavṛtaiva suvargaṃ lokam eti //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 7, 3.0 yan nākasada upadadhāti nākasadbhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 9, 8.0 yasyaitā upadhīyante suvargam eva lokam eti //
TS, 5, 3, 9, 20.0 tā evānvārabhya suvargaṃ lokam eti //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 4, 6, 53.0 catasṛbhir ā pucchād eti //
TS, 5, 4, 7, 8.0 suvargam evaitayā lokam eti //
TS, 5, 4, 7, 13.0 yāvān eva yajñas tena saha suvargaṃ lokam eti //
TS, 5, 5, 1, 29.0 yad vāyavyaḥ paśur bhavati tena vāyor naiti //
TS, 5, 5, 1, 30.0 yat prājāpatyaḥ puroḍāśo bhavati tena prajāpater naiti //
TS, 5, 5, 1, 31.0 yad dvādaśakapālas tena vaiśvānarān naiti //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 6, 2, 6, 22.0 suvargam eva lokam eti //
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 2, 3.4 yāvad evāsyāsti tena saha suvargaṃ lokam eti /
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 8, 2.4 agninā purastād eti rakṣasām apahatyai /
TS, 6, 3, 9, 4.4 agninā purastād eti rakṣasām apahatyā atho devatā eva havyena //
TS, 6, 4, 6, 29.0 sarvam āyur eti //
TS, 6, 5, 3, 32.0 tasmād ādityaḥ ṣaṇ māso dakṣiṇenaiti ṣaḍ uttareṇa //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
Taittirīyāraṇyaka
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 5, 7, 12.10 rauhiṇābhyām eva tad yajamānaḥ suvargaṃ lokam eti /
TĀ, 5, 9, 11.18 tenaiva suvargāl lokān naiti //
TĀ, 5, 12, 1.2 tena kāmāṁ eti /
TĀ, 5, 12, 1.4 agnir bhūtvā devān eti /
TĀ, 5, 12, 1.6 vāyur bhūtvā prāṇān eti /
TĀ, 5, 12, 1.8 ādityo bhūtvā raśmīn eti /
TĀ, 5, 12, 1.10 candramā bhūtvā nakṣatrāṇy eti //
TĀ, 5, 12, 2.2 ṛtur bhūtvā saṃvatsaram eti /
TĀ, 5, 12, 2.4 dhātā bhūtvā śakvarīm eti /
TĀ, 5, 12, 2.6 bṛhaspatir bhūtvā gāyatrīm eti /
TĀ, 5, 12, 2.8 mitro bhūtvā trivṛta imāṃllokān eti /
TĀ, 5, 12, 2.10 varuṇo bhūtvā virājam eti //
TĀ, 5, 12, 3.2 indro bhūtvā triṣṭubham eti /
TĀ, 5, 12, 3.4 somo bhūtvā sutyām eti /
TĀ, 5, 12, 3.6 tasmād itaḥ parāṅ amūṃ lokāṃstapann eti /
TĀ, 5, 12, 3.8 tasmād amuto 'rvāṅ imāṃllokāṃstapann eti /
Vaitānasūtra
VaitS, 2, 4, 17.1 āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor agne prehīti japann eti //
VaitS, 3, 4, 1.3 devānām adhipā eti gharma ṛtena bhrājann amṛtaṃ vicaṣṭe /
Vasiṣṭhadharmasūtra
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 71.1 sampannam ity ābhyudayikeṣv ābhyudayikeṣv eti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 25.1 yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti /
VārŚS, 3, 2, 2, 25.1 yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti /
Āpastambadharmasūtra
ĀpDhS, 1, 29, 9.0 putrān saṃniṣpādya brūyur vipravrajatāsmad evaṃ hy asmatsv āryāḥ sampratyapatsyateti //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 4.2 sa śakalān dārūṇi vāharann eti yathaiva tat putrebhya āharann eti /
ĀpŚS, 6, 25, 4.2 sa śakalān dārūṇi vāharann eti yathaiva tat putrebhya āharann eti /
ĀpŚS, 16, 29, 1.7 yaḥ panthā vitato devayānaś chandobhir vigṛhīta eti /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 7.0 sa evaṃvidā dahyamānaḥ sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.3 iyaṃ pitre rāṣṭryety agre prathamāya januṣe bhūmaneṣṭhāḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 5, 8.2 ardhamāsaśo vai saṃvatsaro bhavanneti tadrātrīrāpnoti //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 2, 1, 3, 4.3 nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte /
ŚBM, 2, 1, 4, 9.9 nāmṛtatvasyāśāsti sarvam āyur eti /
ŚBM, 2, 1, 4, 18.2 tat purastād evaitan nāṣṭrā rakṣāṃsy apaghnann eti /
ŚBM, 2, 2, 1, 18.3 imān hi lokānt samārohann eti //
ŚBM, 2, 2, 2, 14.5 sarvam āyur eti /
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 4, 5, 7, 3.3 sa eṣa yajñas tāyamāna etā eva devatā bhavann eti //
ŚBM, 4, 5, 8, 4.4 pūrvā haiṣaiti paścād enām prajātam anveti /
ŚBM, 4, 5, 8, 4.6 pūrvam ahāsyai prajātam eti paścād eṣānveti /
ŚBM, 4, 5, 8, 4.9 pūrvam ahāsyai prajātam eti paścād eṣānveti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 7, 3, 10.2 nirjaganvān tamaso jyotiṣāgād iti nirjaganvān vā eṣa rātryai tamaso 'hnā jyotiṣaiti /
ŚBM, 6, 7, 4, 2.4 tatho ha sa sarvam āyur eti /
ŚBM, 6, 7, 4, 11.1 tābhyāṃ vai viparyāsam eti /
ŚBM, 6, 8, 1, 2.1 sa yo vanīvāhyate devān karmaṇaiti /
ŚBM, 6, 8, 1, 2.3 atha yo na vanīvāhyate 'surān karmaṇaiti /
ŚBM, 10, 1, 1, 4.3 tad yat tatra yajuḥ purastād ety abhinetaiva tad eti /
ŚBM, 10, 1, 1, 4.3 tad yat tatra yajuḥ purastād ety abhinetaiva tad eti /
ŚBM, 10, 1, 1, 4.4 yathādo me 'mutraikaṃ tad āhariṣyāmīty evaṃ tad yajuḥ purastād eti /
ŚBM, 10, 2, 6, 19.2 ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
ŚBM, 10, 2, 6, 19.9 tatho ha sarvam āyur eti //
ŚBM, 10, 3, 3, 8.4 yadādityo 'stam eti vāyuṃ tarhi praviśati vāyuṃ candramāḥ /
ŚBM, 10, 3, 5, 2.5 eṣa eva yad eṣa hy eti /
ŚBM, 10, 3, 5, 5.6 prāṇo hy eti //
ŚBM, 10, 4, 3, 1.6 sarvaṃ haivāyur eti //
ŚBM, 10, 4, 3, 2.6 sarvaṃ haivāyur eti //
ŚBM, 10, 6, 1, 4.7 yo vā etaṃ pratiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 5.7 yo vā etaṃ rayiṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 6.7 yo vā etaṃ bahulaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 7.7 yo vā etam pṛthagvartmānaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 8.7 yo vā etaṃ sutatejasaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 9.7 yo vā etam atiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 11.8 sa yo haitam evam agniṃ vaiśvānaram puruṣavidhaṃ puruṣe 'ntaḥ pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 5, 3.11 sa eṣo 'psu pratiṣṭhito yatra kva caiti /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 2, 15, 3.0 divaṃ yaya divaṃ yayeti devān evaitena sūktenaiti //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 4, 14, 17.0 sa vāyupratiṣṭha ākāśātmā svar eti //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 3, 33.0 yatraitat puruṣa ārto mariṣyann ābalyam etya saṃmoham eti tam āhuḥ udakramīccittam //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 13, 4.0 sa yo haitam evam upāste na purā kālāt saṃmoham eti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 8, 1, 10.0 putrī paśumān bhavati sarvam āyur etyasyāruṇikeyo devayāṃcakre //
ŚāṅkhĀ, 8, 2, 19.0 putrī paśumān bhavati sarvam āyur eti //
ŚāṅkhĀ, 14, 2, 4.0 nākam eti jñānavidhūtapāpmā //
Ṛgveda
ṚV, 1, 23, 11.1 jayatām iva tanyatur marutām eti dhṛṣṇuyā /
ṚV, 1, 24, 10.2 adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti //
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 95, 9.1 uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma /
ṚV, 1, 101, 7.1 rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ /
ṚV, 1, 103, 6.2 ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ //
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 113, 8.1 parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām /
ṚV, 1, 113, 10.2 anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti //
ṚV, 1, 113, 16.1 ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti /
ṚV, 1, 115, 2.1 sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt /
ṚV, 1, 123, 7.1 apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete /
ṚV, 1, 123, 7.1 apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete /
ṚV, 1, 124, 3.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 1, 124, 7.1 abhrāteva puṃsa eti pratīcī gartārug iva sanaye dhanānām /
ṚV, 1, 124, 9.1 āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt /
ṚV, 1, 128, 3.1 evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat /
ṚV, 1, 140, 5.2 yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat //
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 1, 140, 8.2 tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam //
ṚV, 1, 144, 1.1 eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam /
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 1, 157, 1.1 abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā /
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 162, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
ṚV, 1, 162, 18.1 catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti /
ṚV, 1, 164, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā //
ṚV, 1, 164, 38.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
ṚV, 1, 164, 51.1 samānam etad udakam uc caity ava cāhabhiḥ /
ṚV, 1, 191, 8.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
ṚV, 2, 4, 7.1 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ /
ṚV, 2, 36, 6.2 acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu //
ṚV, 2, 40, 5.1 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
ṚV, 3, 2, 12.2 sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ //
ṚV, 3, 6, 1.2 dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī //
ṚV, 3, 27, 7.1 hotā devo amartyaḥ purastād eti māyayā /
ṚV, 3, 33, 2.2 samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre //
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti /
ṚV, 3, 62, 13.1 somo jigāti gātuvid devānām eti niṣkṛtam /
ṚV, 4, 6, 4.2 pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ //
ṚV, 4, 6, 5.1 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 13, 1.2 yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti //
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 5, 28, 1.2 eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī //
ṚV, 5, 37, 3.1 vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām /
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 44, 13.2 bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan //
ṚV, 5, 47, 1.1 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī /
ṚV, 5, 56, 3.1 mīᄆhuṣmatīva pṛthivī parāhatā madanty ety asmad ā /
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 80, 4.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 5, 82, 8.1 ya ime ubhe ahanī pura ety aprayucchan /
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 4, 5.1 nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn /
ṚV, 6, 47, 17.1 parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti /
ṚV, 6, 48, 21.1 sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ /
ṚV, 6, 51, 1.1 ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham /
ṚV, 6, 63, 4.1 ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī /
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
ṚV, 7, 1, 6.1 upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī /
ṚV, 7, 1, 16.2 pari yam ety adhvareṣu hotā //
ṚV, 7, 1, 23.2 sa devatā vasuvaniṃ dadhāti yaṃ sūrir arthī pṛcchamāna eti //
ṚV, 7, 3, 3.2 acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān //
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 4, 8.2 adhā cid okaḥ punar it sa ety ā no vājy abhīṣāᄆ etu navyaḥ //
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 7, 39, 1.1 ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti /
ṚV, 7, 60, 2.1 eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman /
ṚV, 7, 61, 1.1 ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān /
ṚV, 7, 63, 1.1 ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām /
ṚV, 7, 63, 2.1 ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya /
ṚV, 7, 63, 3.1 vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ /
ṚV, 7, 63, 4.1 divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ /
ṚV, 7, 63, 5.1 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ /
ṚV, 7, 66, 14.1 ud u tyad darśataṃ vapur diva eti pratihvare /
ṚV, 7, 80, 2.2 agra eti yuvatir ahrayāṇā prācikitat sūryaṃ yajñam agnim //
ṚV, 7, 103, 2.2 gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti //
ṚV, 7, 103, 3.2 akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti //
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 8, 4, 3.1 yathā gauro apā kṛtaṃ tṛṣyann ety averiṇam /
ṚV, 8, 12, 10.1 iyaṃ ta ṛtviyāvatī dhītir eti navīyasī /
ṚV, 8, 23, 22.2 prati srug eti namasā haviṣmatī //
ṚV, 8, 72, 9.1 pari tridhātur adhvaraṃ jūrṇir eti navīyasī /
ṚV, 8, 80, 7.1 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam /
ṚV, 9, 33, 4.2 harir eti kanikradat //
ṚV, 9, 39, 3.1 suta eti pavitra ā tviṣiṃ dadhāna ojasā /
ṚV, 9, 44, 3.1 ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā /
ṚV, 9, 61, 8.1 sam indreṇota vāyunā suta eti pavitra ā /
ṚV, 9, 70, 6.1 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ /
ṚV, 9, 71, 2.1 pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam /
ṚV, 9, 71, 2.2 jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā //
ṚV, 9, 71, 6.2 e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ //
ṚV, 9, 72, 3.1 aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 9, 82, 1.2 punāno vāram pary ety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam //
ṚV, 9, 85, 9.2 rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ //
ṚV, 9, 86, 7.2 sahasradhāraḥ pari kośam arṣati vṛṣā pavitram aty eti roruvat //
ṚV, 9, 86, 31.1 pra rebha ety ati vāram avyayaṃ vṛṣā vaneṣv ava cakradaddhariḥ /
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 9, 96, 1.1 pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā /
ṚV, 9, 96, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 17.2 kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 22.2 sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim //
ṚV, 9, 97, 1.2 sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā //
ṚV, 9, 97, 7.2 mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan //
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām /
ṚV, 9, 98, 3.2 dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ //
ṚV, 9, 101, 16.2 kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam //
ṚV, 10, 3, 1.2 cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan //
ṚV, 10, 3, 3.1 bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt /
ṚV, 10, 17, 1.1 tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti /
ṚV, 10, 20, 4.1 aryo viśāṃ gātur eti pra yad ānaḍ divo antān /
ṚV, 10, 20, 5.2 minvan sadma pura eti //
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 27, 13.2 āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim //
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 34, 6.1 sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ /
ṚV, 10, 34, 10.2 ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti //
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 37, 2.2 viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ //
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 63, 16.1 svastir iddhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti /
ṚV, 10, 75, 3.2 abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat //
ṚV, 10, 85, 6.2 sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam //
ṚV, 10, 85, 19.1 navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram /
ṚV, 10, 88, 15.2 tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca //
ṚV, 10, 94, 8.1 te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam /
ṚV, 10, 102, 4.1 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti /
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
ṚV, 10, 117, 8.1 ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt /
ṚV, 10, 117, 8.2 catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ //
ṚV, 10, 168, 1.1 vātasya nu mahimānaṃ rathasya rujann eti stanayann asya ghoṣaḥ /
ṚV, 10, 168, 1.2 divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan //
Ṛgvedakhilāni
ṚVKh, 3, 22, 2.1 iyam pitre rāṣṭry ety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
Ṛgvidhāna
ṚgVidh, 1, 9, 3.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 42.0 pratipatham eti ṭhaṃś ca //
Buddhacarita
BCar, 5, 64.2 vasanābharaṇaistu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgameti //
BCar, 5, 65.2 dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti //
BCar, 9, 36.1 ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti /
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
Carakasaṃhitā
Ca, Sū., 3, 11.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 8, 32.2 dharmārthāveti bhūtānāṃ bandhutāmupagacchati //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Vim., 1, 25.3 mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt /
Ca, Śār., 2, 13.2 raktādhikaṃ vā yadi bhedameti dvidhā sute sā sahite prasūte //
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Mahābhārata
MBh, 1, 51, 2.5 sarvān kāmāṃstvatta eṣo 'rhate 'dya yathā ca nastakṣaka eti śīghram //
MBh, 1, 51, 3.3 hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat //
MBh, 1, 51, 4.2 yathā cedaṃ karma samāpyate me yathā ca nastakṣaka eti śīghram /
MBh, 1, 66, 7.11 tapasā dīptavīryo 'sāvākāśād eti yāti ca /
MBh, 1, 68, 41.16 nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā /
MBh, 1, 86, 1.2 caran gṛhasthaḥ katham eti devān kathaṃ bhikṣuḥ katham ācāryakarmā /
MBh, 1, 87, 1.2 katarastvetayoḥ pūrvaṃ devānām eti sātmyatām /
MBh, 1, 195, 15.1 na cāpi doṣeṇa tathā loko vaiti purocanam /
MBh, 1, 219, 7.2 hatvānekāni sattvāni pāṇim eti punaḥ punaḥ //
MBh, 1, 223, 1.3 sa kṛcchrakālaṃ samprāpya vyathāṃ naivaiti karhicit /
MBh, 2, 5, 116.3 sa vihṛtyeha susukhī śakrasyaiti salokatām //
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 113, 7.2 provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti //
MBh, 3, 121, 18.2 devānām eti kaunteya tathā rājñāṃ salokatām /
MBh, 3, 134, 15.3 navākṣarā bṛhatī sampradiṣṭā navayogo gaṇanām eti śaśvat //
MBh, 3, 184, 8.2 vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyam amṛtatvam eti //
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 4, 22, 23.1 gandharvo balavān eti kruddha udyamya pādapam /
MBh, 4, 23, 5.2 vināśam eti vai kṣipraṃ tathā nītir vidhīyatām //
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 37, 11.1 viśvastasyaiti yo dārān yaścāpi gurutalpagaḥ /
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 44, 22.1 apāraṇīyaṃ tamasaḥ parastāt tad antako 'pyeti vināśakāle /
MBh, 5, 55, 11.1 yathāgnidhūmo divam eti ruddhvā varṇān bibhrat taijasaṃ taccharīram /
MBh, 5, 70, 32.1 taṃ tadā manyur evaiti sa bhūyaḥ sampramuhyati /
MBh, 5, 76, 9.1 evaṃ cet kāryatām eti kāryaṃ tava janārdana /
MBh, 5, 122, 23.2 śṛṇoti pratikūlāni dviṣatāṃ vaśam eti saḥ //
MBh, 6, BhaGī 4, 9.2 tyaktvā dehaṃ punarjanma naiti māmeti so 'rjuna //
MBh, 6, BhaGī 4, 9.2 tyaktvā dehaṃ punarjanma naiti māmeti so 'rjuna //
MBh, 6, BhaGī 8, 6.2 taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //
MBh, 6, BhaGī 11, 55.2 nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava //
MBh, 7, 96, 14.1 idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam /
MBh, 7, 116, 15.2 tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ //
MBh, 7, 118, 11.2 āśu tacchīlatām eti tad idaṃ tvayi dṛśyate //
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 120, 5.1 nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ /
MBh, 7, 172, 69.2 evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti //
MBh, 12, 12, 13.2 na yaḥ parityajya gṛhān vanam eti vimūḍhavat //
MBh, 12, 54, 8.2 astam eti hi gāṅgeyo bhānumān iva bhārata //
MBh, 12, 81, 8.1 asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ /
MBh, 12, 98, 30.2 svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām //
MBh, 12, 120, 36.1 agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti /
MBh, 12, 120, 45.1 lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti /
MBh, 12, 123, 17.2 tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca //
MBh, 12, 129, 12.2 yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām //
MBh, 12, 136, 24.2 gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm //
MBh, 12, 136, 86.2 chinddhi pāśān amitraghna purā śvapaca eti saḥ //
MBh, 12, 136, 135.1 mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye /
MBh, 12, 136, 135.2 śatruśca mitratām eti svārtho hi balavattaraḥ //
MBh, 12, 136, 145.1 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt /
MBh, 12, 153, 2.3 pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām //
MBh, 12, 186, 28.1 pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tad eti kartuḥ /
MBh, 12, 198, 18.2 rāgavān prakṛtiṃ hyeti virakto jñānavān bhavet //
MBh, 12, 199, 27.2 anenaiva vidhinā sampravṛtto guṇādāne brahmaśarīram eti //
MBh, 12, 210, 5.1 tāṃ gatiṃ paramām eti nivṛttiparamo muniḥ /
MBh, 12, 212, 45.2 yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatim etyaliṅgaḥ /
MBh, 12, 212, 49.2 tathā hyasau sukhaduḥkhe vihāya muktaḥ parārdhyāṃ gatim etyaliṅgaḥ //
MBh, 12, 215, 35.1 svabhāvāl labhate prajñāṃ śāntim eti svabhāvataḥ /
MBh, 12, 218, 31.2 tathā madhyaṃdine sūryo 'stam eti yadā tadā /
MBh, 12, 255, 15.2 brahmaiva vartate loke naiti kartavyatāṃ punaḥ //
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 12, 271, 43.2 saṃhāravikṣepaśatāni cāṣṭau martyeṣu tiṣṭhann amṛtatvam eti //
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 292, 5.1 dvaṃdvam eti ca nirdvaṃdvastāsu tāsviha yoniṣu /
MBh, 12, 293, 28.2 sopahāsātmatām eti yasmāccaivātmavān api //
MBh, 12, 295, 21.1 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet /
MBh, 12, 308, 91.2 samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate //
MBh, 13, 27, 25.3 yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā //
MBh, 13, 70, 51.2 yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ //
MBh, 13, 116, 6.2 katham avyaṅgatām eti lakṣaṇyo jāyate katham //
MBh, 13, 123, 12.2 adātā yatra yatraiti sarvataḥ sampraṇudyate //
MBh, 13, 131, 4.2 kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho //
MBh, 13, 131, 11.1 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt /
MBh, 13, 131, 20.2 brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā //
MBh, 13, 144, 16.2 ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān //
MBh, 14, 24, 3.2 yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam /
MBh, 14, 24, 4.2 kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam /
MBh, 15, 3, 13.2 kurute dveṣyatām eti sa kaunteyasya dhīmataḥ //
MBh, 18, 3, 12.2 yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścānnirayam eti saḥ /
Manusmṛti
ManuS, 4, 245.2 brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām //
ManuS, 10, 65.1 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
ManuS, 10, 65.1 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
ManuS, 10, 66.2 brāhmaṇyām apy anāryāt tu śreyastvaṃ kvaiti ced bhavet //
ManuS, 11, 28.2 sa nāpnoti phalaṃ tasya paratraiti vicāritam //
ManuS, 11, 221.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
ManuS, 12, 90.1 pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām /
Rāmāyaṇa
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 10, 2.2 dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī //
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Yu, 114, 2.2 eti jīvantam ānando naraṃ varṣaśatād api //
Saundarānanda
SaundĀ, 9, 28.1 ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
SaundĀ, 11, 15.2 rūkṣamapyāśaye śuddhe rūkṣato naiti sajjanaḥ //
SaundĀ, 11, 39.2 nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā //
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
SaundĀ, 16, 6.2 bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ //
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
SaundĀ, 16, 39.2 āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ //
SaundĀ, 16, 44.2 samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ //
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
Śira'upaniṣad
ŚiraUpan, 1, 36.6 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti /
Śvetāśvataropaniṣad
ŚvetU, 1, 6.2 pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti //
ŚvetU, 3, 8.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 4, 1.2 vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 11.1 yo yoniṃyonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam /
ŚvetU, 4, 11.2 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti //
ŚvetU, 4, 14.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti //
ŚvetU, 6, 15.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
Amarakośa
AKośa, 2, 463.1 supte yasmin astameti supte yasmin udeti ca /
Amaruśataka
AmaruŚ, 1, 68.2 tṛṣṇā tataḥ prabhṛti me dviguṇatvameti lāvaṇyamasti bahu tatra kimapi citram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 78.2 seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma //
AHS, Sū., 29, 8.2 kaphajeṣu tu śopheṣu gambhīraṃ pākam etyasṛk //
AHS, Nidānasthāna, 9, 18.1 tasyām utpannamātrāyāṃ śukram eti vilīyate /
AHS, Nidānasthāna, 11, 30.3 prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ //
AHS, Nidānasthāna, 12, 33.2 āma eva gudād eti tato 'lpālpaṃ saviḍrasaḥ //
AHS, Nidānasthāna, 12, 35.1 vardhayet tad adho nābherāśu caiti jalātmatām /
AHS, Nidānasthāna, 16, 14.2 snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ //
AHS, Cikitsitasthāna, 16, 51.1 svaṃ pittam eti tenāsya śakṛd apyanurajyate /
AHS, Cikitsitasthāna, 19, 54.2 tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe //
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
AHS, Kalpasiddhisthāna, 5, 41.2 ūrdhvaṃ kāyaṃ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya etyapi //
AHS, Utt., 27, 32.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
AHS, Utt., 40, 31.1 pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ /
Bhallaṭaśataka
BhallŚ, 1, 89.2 śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhṛtaye so 'pyambudhir nimnatām //
Bodhicaryāvatāra
BoCA, 1, 35.1 atha yasya manaḥ prasādameti prasavet tasya tato'dhikaṃ phalam /
BoCA, 2, 59.2 avaśyameti sā velā na bhaviṣyāmyahaṃ yadā //
BoCA, 4, 45.2 yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu //
BoCA, 7, 56.2 mānī śatruvaśaṃ naiti mānaśatruvaśāśca te //
BoCA, 9, 149.2 bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 10.2 kanyakāntaḥpurād eti yāti svaśayanāsanam //
Harivaṃśa
HV, 10, 80.3 prajānām eti sāyujyam ādityasya vivasvataḥ //
Kirātārjunīya
Kir, 3, 8.1 ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ /
Kir, 3, 52.1 priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ /
Kir, 5, 21.1 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām /
Kir, 6, 35.2 śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ //
Kir, 6, 41.2 paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ //
Kir, 11, 21.2 udanvān iva sindhūnām āpadām eti pātratām //
Kir, 11, 27.1 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ /
Kir, 11, 33.2 avidheyendriyaḥ puṃsāṃ gaur ivaiti vidheyatām //
Kir, 13, 32.2 na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //
Kir, 13, 64.2 āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //
Kir, 17, 16.1 dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ /
Kir, 18, 23.1 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate /
Kir, 18, 26.1 vrajati śuci padaṃ tv ati prītimān pratihatamatir eti ghorāṃ gatim /
Kumārasaṃbhava
KumSaṃ, 7, 93.2 kāle prayuktā khalu kāryavidbhir vijñāpanā bhartṛṣu siddhim eti //
KumSaṃ, 8, 42.2 astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau //
Kāvyādarśa
KāvĀ, 1, 48.1 kokilālāpavācālo mām eti malayānilaḥ /
Kūrmapurāṇa
KūPur, 1, 44, 30.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam //
KūPur, 1, 44, 32.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam //
Liṅgapurāṇa
LiPur, 1, 54, 7.2 astameti punaḥ sūryo vibhāyāṃ viśvadṛg vibhuḥ //
LiPur, 1, 61, 31.2 ādityameti somācca punaḥ saureṣu parvasu //
LiPur, 1, 68, 51.1 prajīvatyeti vai svargaṃ rājyaṃ saukhyaṃ ca vindati //
Matsyapurāṇa
MPur, 12, 7.2 punaḥ puruṣatām eti yathāsau dhanadopamaḥ //
MPur, 40, 1.2 carangṛhasthaḥ kathameti devānkathaṃ bhikṣuḥ katham ācāryakarmā /
MPur, 41, 1.2 katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām /
MPur, 44, 46.3 prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ //
MPur, 58, 46.1 atharvaṇena saṃsnātāṃ punarmāmetyatheti ca /
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
MPur, 124, 28.2 suṣāyāmardharātrastu vibhāvaryāstam eti ca //
MPur, 124, 32.1 ardharātraṃ saṃyamane vāruṇyāmastameti ca /
MPur, 127, 10.2 ādityameti somācca tamaso'nteṣu parvasu //
MPur, 127, 25.1 eṣa tārāmayaḥ stambho nāstameti na vodayam /
MPur, 128, 62.1 ādityameti somācca punaḥ saureṣu parvasu /
MPur, 155, 14.1 snehenāpyavamānena ninditenaiti vikriyām /
MPur, 165, 12.2 viparyayācchanairdharmaḥ kṣayameti kalau yuge //
Suśrutasaṃhitā
Su, Sū., 25, 43.2 apyetānabhiśaṅketa vaidye viśvāsameti ca //
Su, Sū., 41, 8.1 khatejo'nilajaiḥ śleṣmā śamameti śarīriṇām /
Su, Sū., 46, 501.2 pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti //
Su, Sū., 46, 510.1 annaṃ vidagdham hi narasya śīghraṃ śītāmbunā vai paripākameti /
Su, Nid., 7, 15.2 vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra //
Su, Nid., 7, 18.2 hṛnnābhimadhye parivṛddhimeti taccodaraṃ viṭsamagandhikaṃ ca //
Su, Nid., 7, 20.2 nābher adhaścodarameti vṛddhiṃ nistudyate 'tīva vidahyate ca //
Su, Nid., 9, 29.2 kasmānna pacyate gulmo vidradhiḥ pākameti ca //
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 11, 4.1 āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam /
Su, Nid., 11, 4.1 āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam /
Su, Nid., 16, 38.2 jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam //
Su, Cik., 1, 24.1 avidagdhaḥ śamaṃ yāti vidagdhaḥ pākameti ca /
Su, Cik., 3, 69.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 36, 31.2 anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ //
Su, Cik., 37, 87.1 atyāśite 'nnābhibhavāt sneho naiti yadā tadā /
Su, Cik., 37, 89.1 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ /
Su, Cik., 37, 95.2 datto naiti klamotkleśau bhṛśaṃ cāratimāvahet //
Su, Ka., 1, 19.2 na dadātyuttaraṃ pṛṣṭo vivakṣan mohameti ca //
Su, Ka., 3, 28.2 kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva //
Su, Ka., 3, 40.2 śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti //
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Ka., 8, 81.1 tryaheṇa taddarśayatīha rūpaṃ viṣaṃ caturthe 'hani kopameti /
Su, Utt., 25, 10.1 saṃsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti /
Su, Utt., 42, 15.1 na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām /
Su, Utt., 48, 8.2 srotonirodho virasaṃ ca vaktraṃ śītābhir adbhiśca vivṛddhimeti //
Su, Utt., 51, 7.2 niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti saṃjñitaḥ //
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 59, 14.2 yāvadanyā punarnaiti guḍikā srotaso mukham //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.11 vartamānatvād eva kṣaṇāntare kṣayam apyeti /
Tantrākhyāyikā
TAkhy, 2, 182.1 nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso nistejāḥ paribhūyate paribhavān nirvedam āgacchati /
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
TAkhy, 2, 381.2 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
Viṣṇupurāṇa
ViPur, 1, 9, 17.1 yasya saṃjātakopasya bhayam eti carācaram /
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 2, 2, 33.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam //
ViPur, 2, 2, 35.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram //
ViPur, 2, 8, 14.2 tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ //
ViPur, 2, 11, 19.1 stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ /
ViPur, 2, 12, 22.2 ādityameti somācca punaḥ saureṣu parvasu //
ViPur, 2, 12, 34.2 tārakā śiśumārasya nāstam eti catuṣṭayam //
ViPur, 2, 14, 6.2 mano vihvalatāmeti paramārthārthitāṃ gatam //
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
ViPur, 3, 16, 16.2 yadāhārāstu te jātāstadāhāratvameti tat //
ViPur, 4, 20, 13.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ /
ViPur, 6, 3, 5.2 tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
ViPur, 6, 5, 51.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca //
Viṣṇusmṛti
ViSmṛ, 28, 36.1 yas tvanadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti //
Yājñavalkyasmṛti
YāSmṛ, 1, 341.2 so 'cirād vigataśrīko nāśam eti sabāndhavaḥ //
YāSmṛ, 2, 13.2 lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca //
YāSmṛ, 3, 327.2 dharmārthaṃ yaś cared etaccandrasyaiti salokatām //
Śatakatraya
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 2, 63.2 kṣāmodaroparilasattrivalīlatānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.2 śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.2 abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī //
Amaraughaśāsana
AmarŚās, 1, 42.1 manasy āśrayatāmeti jñeyaṃ śaktitrayaṃ tu tat //
Bhairavastava
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 43.2 yo vābhidhatte maccittaḥ sa hy eti padavīṃ ca me //
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
Bhāratamañjarī
BhāMañj, 1, 788.2 naiti krūraḥ kṣaṇo yāvattāvatkṣapaya rākṣasam //
BhāMañj, 5, 97.1 yathāsya sā hṛtā naiva tadvaktuṃ matameti naḥ /
BhāMañj, 12, 8.2 pratīpameti yātānāṃ kaṇikāpi na pārṣadām //
BhāMañj, 13, 1438.2 tadvadeti punaḥ pṛṣṭo rājñā prāha pitāmahaḥ //
Garuḍapurāṇa
GarPur, 1, 33, 1.3 graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai //
GarPur, 1, 68, 32.2 vṛddhistaṃ pratidinameti yāvadāyuḥ strīsampatsutadhanadhānyagodaśūnām //
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 167, 14.2 snigdharūkṣaiḥ samaṃ naiti kaṇḍukledasamanvitaḥ //
Hitopadeśa
Hitop, 0, 41.3 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
Hitop, 1, 129.2 dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate /
Hitop, 1, 129.3 nirviṇṇaḥ śucam eti śokanihito buddhyā parityajyate /
Hitop, 1, 129.4 nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
Hitop, 2, 9.4 avardhamānaś cārthaḥ kāle svalpavyayo 'py añjanavat kṣayam eti /
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 2, 93.1 kiṃ cārthair na kulācāraiḥ sevatām eti pūruṣaḥ /
Hitop, 2, 160.5 vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti /
Hitop, 4, 29.1 satyo 'nupālayan satyaṃ saṃdhito naiti vikriyām /
Hitop, 4, 74.1 āsannataratām eti mṛtyur jantor dine dine /
Hitop, 4, 88.2 tataḥ prabhṛty askhalitaprayāṇaḥ sa pratyahaṃ mṛtyusamīpam eti //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 19.2 na ca yatrāsti kartavyaṃ tasminn audāsyam eti saḥ //
MṛgT, Vidyāpāda, 8, 5.2 māyāyā vartate cānte nābhuktaṃ layameti ca //
MṛgT, Vidyāpāda, 10, 11.2 naiti taṃ janakaṃ rāgaṃ tasmādevāsṛjatprabhuḥ //
MṛgT, Vidyāpāda, 11, 14.2 svīkṛtya puṃsprayuktasya karaṇasyaiti karmatām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.3 vastūcyamānam ety antaḥkaraṇaṃ tena varṇyate //
Rasahṛdayatantra
RHT, 2, 14.2 khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 6, 19.2 kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //
Rasamañjarī
RMañj, 5, 39.2 sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //
Rasaprakāśasudhākara
RPSudh, 7, 56.2 vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //
Rasaratnasamuccaya
RRS, 3, 111.0 sūryāvartādiyogena śuddhimeti rasāñjanam //
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 11, 45.1 khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /
Rasendracintāmaṇi
RCint, 8, 41.1 śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /
Rasendracūḍāmaṇi
RCūM, 11, 10.1 ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
Rasendrasārasaṃgraha
RSS, 1, 229.2 saptavāramajāmūtrair bhāvitaṃ śuddhimeti hi //
RSS, 1, 285.2 saśilo bhasmatāmeti tadrajaḥ sarvamehajit //
Rasārṇava
RArṇ, 6, 80.2 śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //
RArṇ, 7, 12.2 vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //
RArṇ, 11, 157.2 tadvādameti deveśi koṭivedhī bhavedrasaḥ //
RArṇ, 14, 53.0 anenaiva pradānena bandhameti mahārasaḥ //
Rājanighaṇṭu
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 12, 156.2 teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ //
RājNigh, 13, 115.2 vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //
RājNigh, 13, 205.1 śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /
RājNigh, 13, 221.2 tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
Spandakārikā
SpandaKār, 1, 12.1 nābhāvo bhāvyatāmeti na ca tatrāsty amūḍhatā /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2 tenāsvatantratāmeti sa ca tanmātragocaraḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2 niyacchan bhoktṛtām eti tataś cakreśvaro bhavet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 3.0 tena ca pratyayodbhavenāyam asvatantratām eti tadvaśaḥ sampadyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
TantraS, 6, 84.2 sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Dvāviṃśam āhnikam, 30.2 śāntābhyāse śāntaṃ śivam eti yad atra devatācakram //
Tantrāloka
TĀ, 3, 50.2 tadapi pratibimbatvameti bodhe 'nyathā tvasat //
TĀ, 3, 75.2 jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ //
TĀ, 3, 137.1 saiva kṣobhavaśādeti visargātmakatāṃ dhruvam /
TĀ, 4, 32.1 mantratvameti saṃbodhādananteśena kalpitāt /
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 6, 17.1 teṣāṃ tathā bhāvanā ced dārḍhyameti nirantaram /
TĀ, 7, 62.2 etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ //
TĀ, 16, 311.1 niṣkale sakale vaiti layaṃ yojanikābalāt /
TĀ, 17, 91.2 na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ //
TĀ, 18, 10.2 kramāttādātmyametīti vikṣiptaṃ vidhimācaret //
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
TĀ, 19, 49.1 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
TĀ, 20, 4.2 bījaṃ nirbījatāmeti svasūtikaraṇākṣamam //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 11.1 putradārādhanaṃ tasya nāśameti na saṃśayaḥ /
Ānandakanda
ĀK, 1, 7, 76.2 palaiḥ pañcadaśair eti sadāśivapadaṃ param //
ĀK, 1, 7, 180.1 pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi /
ĀK, 1, 7, 181.1 navābde siddhatāmeti tato vidyādharo bhavet /
ĀK, 1, 10, 92.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 96.2 yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 101.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 20, 82.1 evamabhyāsanirato vatsarātsiddhimeti saḥ /
ĀK, 1, 22, 22.3 tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti //
ĀK, 1, 23, 644.1 anenaiva pratāpena bandhameti mahārasaḥ /
Āryāsaptaśatī
Āsapt, 2, 290.1 dīpadaśā kulayuvatir vaidagdhyenaiva malinatām eti /
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Āsapt, 2, 530.2 tāpas tvadūrukadalīdvayamadhye śāntimayam eti //
Āsapt, 2, 663.2 yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 7.0 dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām //
ŚSūtraV zu ŚSūtra, 3, 45.1, 8.0 śivatvaṃ vyaktim etīti śivenodīritaṃ śivam //
Śukasaptati
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Śyainikaśāstra
Śyainikaśāstra, 2, 21.1 yatpānāt mattatāmeti tadvastu madirocyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.7 tridoṣaharaṇaṃ śreṣṭhaṃ kṣārāmlairnaiti vaikṛtim /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
Bhāvaprakāśa
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 7, 3, 143.2 yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /
Dhanurveda
DhanV, 1, 179.2 tatprabhāvādgajaḥ puṃsāṃ saṃmukhenaiti niścitam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 60.2 tatra rāvaṇam anvīkṣya svargam etyāha vajriṇam //
GokPurS, 8, 4.2 viṣṇum etyāha tad vṛttaṃ viṣṇur māyāṃ prasṛṣṭavān //
Gorakṣaśataka
GorŚ, 1, 74.2 bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā //
GorŚ, 1, 94.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.3 saśilo bhasmatāmeti tadrajaḥ sarvarogahṛt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.4 uddharettamatha sampuṭāttataḥ siddhimeti kumudeśvaro rasaḥ /
Haribhaktivilāsa
HBhVil, 4, 322.3 apy aśauco 'py anācāro mām evaiti na saṃśayaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 5.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
HYP, Caturthopadeśaḥ, 41.2 jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam //
HYP, Caturthopadeśaḥ, 51.2 svasthāne sthiratām eti pavano manasā saha //
HYP, Caturthopadeśaḥ, 110.2 na cāstam eti nodeti yasyāsau mukta eva saḥ //
Janmamaraṇavicāra
JanMVic, 1, 128.3 taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 66.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 67.0 sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati ya evaṃ veda //
KaṭhĀ, 3, 2, 31.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 6.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 8.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 10.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 12.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 4, 357.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 364.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 371.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 373.0 tamo vā etasya yajñaṃ yuvate yasya mahāvīre pravṛjyamāne sūryo 'stam eti //
KaṭhĀ, 3, 4, 378.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 385.0 sarvam āyur eti //
Kokilasaṃdeśa
KokSam, 1, 9.2 tāvatkālaṃ tava ca hṛdayaṃ tāntimetīti śaṅke dīnāpannapraṇayaghaṭane dīrghasūtretarasya //
KokSam, 2, 23.1 sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 7.0 punarhemādibhirnavakairgrāsīkṛtaiḥ piṇḍatvameti nibiḍatvaṃ prāpnoti //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 6, 19.2, 5.0 punaḥ kṣārabiḍaiḥ kṣayameti nāśamāpnoti grāsa ityadhyāhāraḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 35.2 vyāyāme'ṭṭāṭṭahāse ca naiti sphuraṇatāṃ dharā //
Nāḍīparīkṣā, 1, 90.2 ajñāne'pi hi śūnyatām upagate jñānendriye śāmyati sūryācandramasau tathā ca pihite pañcatvameti sphuṭam //
Rasakāmadhenu
RKDh, 1, 1, 227.1 yathā na śuṣkatāmeti tathā yatnaṃ samācaret /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
Rasasaṃketakalikā
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
Rasataraṅgiṇī
RTar, 2, 54.2 niviṣṭaṃ ca bahirnaiti mṛtalohaṃ taducyate //
RTar, 2, 56.1 samitrapañcakaṃ dhmātaṃ prakṛtiṃ naiti yat punaḥ /
Rasārṇavakalpa
RAK, 1, 130.1 punaranyatpravakṣyāmi sādhakaḥ siddhimeti ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 39.2 yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 72, 7.2 yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 131, 8.2 yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 132, 11.2 daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya //
SkPur (Rkh), Revākhaṇḍa, 156, 11.2 vaiśākhyāṃ ca viśeṣeṇa kailāsādeti śaṅkaraḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
Yogaratnākara
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 329.1 yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 6.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūma neṣṭhāḥ /
ŚāṅkhŚS, 16, 3, 30.2 atra pūṣṇaḥ prathamo bhāga etīti //