Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 1, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 1, 1.2 om iti hy udgāyati /
ChU, 1, 1, 4.1 katamā katamark katamat katamat sāma katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati //
ChU, 1, 1, 5.3 om ity etad akṣaram udgīthaḥ /
ChU, 1, 1, 6.1 tad etan mithunam om ity etasminn akṣare saṃsṛjyate /
ChU, 1, 1, 8.2 yaddhi kiṃcānujānāty om ity eva tad āha /
ChU, 1, 1, 9.2 om ity āśrāvayati /
ChU, 1, 1, 9.3 om iti śaṃsati /
ChU, 1, 1, 9.4 om ity udgāyati /
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 9.5 vyādadāty evāntata iti //
ChU, 1, 2, 14.2 ity adhyātmam //
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 6.1 atha khalūdgīthākṣarāṇy upāsīta udgītha iti /
ChU, 1, 3, 6.5 vāco ha gira ity ācakṣate /
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
ChU, 1, 3, 8.2 upasaraṇānīty upāsīta /
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 4, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 4, 1.2 om iti hy udgāyati /
ChU, 1, 4, 4.1 yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ /
ChU, 1, 5, 1.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 1.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 2.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 2.4 ity adhidaivatam //
ChU, 1, 5, 3.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 4.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 4.2 prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti //
ChU, 1, 5, 5.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 5.2 hotṛṣadanāddha evāpi durudgītham anusamāharatīty anusamāharatīti //
ChU, 1, 5, 5.2 hotṛṣadanāddha evāpi durudgītham anusamāharatīty anusamāharatīti //
ChU, 1, 6, 7.2 tasyod iti nāma /
ChU, 1, 6, 8.6 ity adhidaivatam //
ChU, 1, 7, 6.1 sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti /
ChU, 1, 7, 9.1 kaṃ te kāmam āgāyānīti /
ChU, 1, 8, 1.1 trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti /
ChU, 1, 8, 1.2 te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti //
ChU, 1, 8, 2.1 tatheti ha samupaviviśuḥ /
ChU, 1, 8, 2.4 brāhmaṇayor vadator vācaṃ śroṣyāmīti //
ChU, 1, 8, 3.1 sa ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvāca hanta tvā pṛcchānīti /
ChU, 1, 8, 3.2 pṛccheti hovāca //
ChU, 1, 8, 4.1 kā sāmno gatir iti /
ChU, 1, 8, 4.2 svara iti hovāca /
ChU, 1, 8, 4.3 svarasya kā gatir iti /
ChU, 1, 8, 4.4 prāṇa iti hovāca /
ChU, 1, 8, 4.5 prāṇasya kā gatir iti /
ChU, 1, 8, 4.6 annam iti hovāca /
ChU, 1, 8, 4.7 annasya kā gatir iti /
ChU, 1, 8, 4.8 āpa iti hovāca //
ChU, 1, 8, 5.1 apāṃ kā gatir iti /
ChU, 1, 8, 5.2 asau loka iti hovāca /
ChU, 1, 8, 5.3 amuṣya lokasya kā gatir iti /
ChU, 1, 8, 5.4 na svargaṃ lokam atinayed iti hovāca /
ChU, 1, 8, 5.6 svargasaṃstāvaṃ hi sāmeti //
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 7.1 hantāham etad bhagavatto vedānīti /
ChU, 1, 8, 7.2 viddhīti hovāca /
ChU, 1, 8, 7.3 amuṣya lokasya kā gatir iti /
ChU, 1, 8, 7.4 ayaṃ loka iti hovāca /
ChU, 1, 8, 7.5 asya lokasya kā gatir iti /
ChU, 1, 8, 7.6 na pratiṣṭhāṃ lokam atinayed iti hovāca /
ChU, 1, 8, 7.8 pratiṣṭhāsaṃstāvaṃ hi sāmeti //
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 8, 8.4 hantāham etad bhagavatto vedānīti /
ChU, 1, 8, 8.5 viddhīti hovāca //
ChU, 1, 9, 1.1 asya lokasya kā gatir iti /
ChU, 1, 9, 1.2 ākāśa iti hovāca /
ChU, 1, 9, 4.1 tathāmuṣmiṃl loke loka iti /
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 10, 2.3 neto 'nye vidyante yac ca ye ma ima upanihitā iti //
ChU, 1, 10, 3.1 eteṣāṃ me dehīti hovāca /
ChU, 1, 10, 3.3 hantānupānam iti /
ChU, 1, 10, 3.4 ucchiṣṭaṃ vai me pītaṃ syād iti hovāca //
ChU, 1, 10, 4.1 na svid ete 'py ucchiṣṭā iti /
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
ChU, 1, 10, 4.3 kāmo ma udapānam iti //
ChU, 1, 10, 6.4 sa mā sarvair ārtvijyair vṛṇīteti //
ChU, 1, 10, 7.2 hanta pata ima eva kulmāṣā iti /
ChU, 1, 10, 9.1 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 11.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 1, 11, 1.3 uṣastir asmi cākrāyaṇa iti hovāca //
ChU, 1, 11, 3.1 bhagavāṃs tv eva me sarvair ārtvijyair iti /
ChU, 1, 11, 3.2 tatheti /
ChU, 1, 11, 3.4 yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti /
ChU, 1, 11, 3.5 tatheti ha yajamāna uvāca //
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 4.3 katamā sā devateti //
ChU, 1, 11, 5.1 prāṇa iti hovāca /
ChU, 1, 11, 5.5 tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti //
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 6.3 katamā sā devatā iti //
ChU, 1, 11, 7.1 āditya iti hovāca /
ChU, 1, 11, 7.4 tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti //
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 8.3 katamā sā devateti //
ChU, 1, 11, 9.1 annam iti hovāca /
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 1, 12, 2.4 aśanāyāma vā iti //
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
ChU, 2, 1, 1.2 yat khalu sādhu tat sāmety ācakṣate /
ChU, 2, 1, 1.3 yad asādhu tad asāmeti //
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.3 asāmnainam upāgād ity eva tad āhuḥ //
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 3.3 asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ //
ChU, 2, 1, 3.3 asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 1.7 ityūrdhveṣu //
ChU, 2, 7, 2.2 iti tu pañcavidhasya //
ChU, 2, 8, 1.3 yat kiṃca vāco hum iti sa hiṅkāraḥ /
ChU, 2, 8, 1.4 yat pra iti sa prastāvaḥ /
ChU, 2, 8, 1.5 yad ā iti sa ādiḥ //
ChU, 2, 8, 2.1 yad ud iti sa udgīthaḥ /
ChU, 2, 8, 2.2 yat pratīti sa pratihāraḥ /
ChU, 2, 8, 2.3 yad upeti sa upadravaḥ /
ChU, 2, 8, 2.4 yan ni iti tan nidhanam //
ChU, 2, 9, 1.3 māṃ prati māṃ pratīti sarveṇa samas tena sāma //
ChU, 2, 9, 2.1 tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt /
ChU, 2, 9, 7.3 tasmāt te puruṣaṃ dṛṣṭvā kakṣaṃ śvabhram ity upadravanti /
ChU, 2, 10, 1.2 hiṅkāra iti tryakṣaram /
ChU, 2, 10, 1.3 prastāva iti tryakṣaram /
ChU, 2, 10, 2.1 ādir iti dvyakṣaram /
ChU, 2, 10, 2.2 pratihāra iti caturakṣaram /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 4.1 nidhanam iti tryakṣaram /
ChU, 2, 19, 2.10 majjño nāśnīyād iti vā //
ChU, 2, 21, 4.3 sarvam asmīty upāsita /
ChU, 2, 22, 1.1 vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ /
ChU, 2, 22, 2.1 amṛtatvaṃ devebhya āgāyānītyāgāyet /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 2, 22, 4.2 prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃ brūyāt /
ChU, 2, 22, 4.4 mṛtyuṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratidhakṣyatītyenaṃ brūyāt //
ChU, 2, 22, 5.1 sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti /
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
ChU, 2, 22, 5.3 sarve sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti //
ChU, 2, 23, 1.2 yajño 'dhyayanaṃ dānam iti prathamaḥ /
ChU, 2, 23, 2.4 tasyā abhitaptāyā etāny akṣarāṇi samprāsravanta bhūr bhuvaḥ svar iti //
ChU, 2, 24, 2.1 kva tarhi yajamānasya loka iti /
ChU, 2, 24, 4.2 paśyema tvā vayaṃ rāhumājyāyoā iti //
ChU, 2, 24, 6.2 apajahi parigham ity uktvottiṣṭhati /
ChU, 2, 24, 8.2 paśyema tvā vayaṃ vairāhumājyāyoā iti //
ChU, 2, 24, 10.2 apajahi parigham ity uktvottiṣṭhati /
ChU, 2, 24, 12.3 paśyema tvā vayaṃ sāmrāhumājyāyoā iti //
ChU, 2, 24, 14.3 apahata parigham ity uktvottiṣṭhati //
ChU, 3, 11, 2.2 devās tenāhaṃ satyena mā virādhiṣi brahmaṇeti //
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 13, 1.5 tad etat tejo 'nnādyam ity upāsīta /
ChU, 3, 13, 2.4 tad etac chrīś ca yaśaś cety upāsīta /
ChU, 3, 13, 3.4 tad etad brahmavarcasam annādyam ity upāsīta /
ChU, 3, 13, 4.4 tad etat kīrtiś ca vyuṣṭiś cetyupāsīta /
ChU, 3, 13, 5.4 tad etad ojaś ca mahaś cety upāsīta /
ChU, 3, 13, 8.3 tad etad dṛṣṭaṃ ca śrutaṃ cety upāsīta /
ChU, 3, 14, 1.1 sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta /
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
ChU, 3, 14, 4.5 iti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ //
ChU, 3, 15, 4.1 sa yad avocaṃ prāṇaṃ prapadya iti /
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 6.1 atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 6.1 atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam //
ChU, 3, 16, 2.2 prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 3, 17, 4.1 atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ //
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
ChU, 3, 17, 7.5 devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti //
ChU, 3, 17, 7.5 devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti //
ChU, 3, 18, 1.1 mano brahmety upāsīta /
ChU, 3, 18, 1.2 ity adhyātmam /
ChU, 3, 18, 1.5 ity ubhayam ādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 3, 18, 2.3 ity adhyātmam /
ChU, 3, 18, 2.6 ity ubhayam evādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 3, 19, 1.1 ādityo brahmety ādeśaḥ /
ChU, 3, 19, 4.1 sa ya etam evaṃ vidvān ādityaṃ brahmety upāste /
ChU, 4, 1, 1.2 sa ha sarvata āvasathān māpayāṃcakre sarvata eva me 'nnam atsyantīti //
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 1, 3.2 yo nu kathaṃ sayugvā raikva iti //
ChU, 4, 1, 4.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 4, 1, 5.3 yo nu kathaṃ sayugvā raikva iti //
ChU, 4, 1, 6.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 7.1 sa ha kṣattānviṣya nāvidam iti pratyeyāya /
ChU, 4, 1, 8.2 taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva iti /
ChU, 4, 1, 8.3 ahaṃ hy arā 3 iti ha pratijajñe /
ChU, 4, 1, 8.4 sa ha kṣattāvidam iti pratyeyāya //
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 2, 3.1 tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti /
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 3, 2.3 ity adhidaivatam //
ChU, 4, 3, 3.7 prāṇo hy evaitān sarvān saṃvṛṅkta iti //
ChU, 4, 3, 6.4 yasmai vā etad annaṃ tasmā etan na dattam iti //
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 4, 1.2 brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti //
ChU, 4, 4, 2.7 sa satyakāma eva jābālo bruvīthā iti //
ChU, 4, 4, 3.3 upeyāṃ bhagavantam iti //
ChU, 4, 4, 4.1 taṃ hovāca kiṃgotro nu somyāsīti /
ChU, 4, 4, 4.8 satyakāmo nāma tvam asīti /
ChU, 4, 4, 4.9 so 'haṃ satyakāmo jābālo 'smi bho iti //
ChU, 4, 4, 5.4 upa tvā neṣye na satyād agā iti /
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
ChU, 4, 4, 5.7 nāsahasreṇāvarteyeti /
ChU, 4, 5, 1.1 atha hainam ṛṣabho 'bhyuvāda satyakāma 3 iti /
ChU, 4, 5, 1.2 bhagava iti ha pratiśuśrāva /
ChU, 4, 5, 2.1 brahmaṇaś ca te pādaṃ bravāṇi iti /
ChU, 4, 5, 2.2 bravītu me bhagavān iti /
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 1.1 agniṣṭe pādaṃ vakteti /
ChU, 4, 6, 2.1 tam agnir abhyuvāda satyakāma 3 iti /
ChU, 4, 6, 2.2 bhagava iti ha pratiśuśrāva //
ChU, 4, 6, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 6, 3.2 bravītu me bhagavān iti /
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 1.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 7, 1.2 bravītu me bhagavān iti /
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 1.1 madguṣṭe pādaṃ vakteti /
ChU, 4, 8, 2.1 taṃ madgur upanipatyābhyuvāda satyakāma 3 iti /
ChU, 4, 8, 2.2 bhagava iti ha pratiśuśrāva //
ChU, 4, 8, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 8, 3.2 bravītu me bhagavān iti /
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 9, 1.2 tam ācaryo 'bhyuvāda satyakāma 3 iti /
ChU, 4, 9, 1.3 bhagava iti ha pratiśuśrāva //
ChU, 4, 9, 2.2 ko nu tvānuśaśāseti /
ChU, 4, 9, 2.3 anye manuṣyebhya iti ha pratijajñe /
ChU, 4, 9, 3.3 atra ha na kiṃcana vīyāyeti vīyāyeti //
ChU, 4, 9, 3.3 atra ha na kiṃcana vīyāyeti vīyāyeti //
ChU, 4, 10, 2.3 prabrūhy asmā iti /
ChU, 4, 10, 3.3 kiṃnu na aśnāsi iti /
ChU, 4, 10, 3.6 na aśiṣyāmi iti //
ChU, 4, 10, 4.3 hantāsmai prabravāmeti tasmai hocuḥ /
ChU, 4, 10, 4.4 prāṇo brahma kaṃ brahma khaṃ brahmeti //
ChU, 4, 10, 5.3 kaṃ ca tu khaṃ ca na vijānāmīti /
ChU, 4, 10, 5.6 yad eva khaṃ tad eva kam iti /
ChU, 4, 11, 1.1 atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti /
ChU, 4, 11, 1.2 ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 12, 1.1 atha ha enam anvāhāryapacano 'nuśaśāsa āpo diśo nakṣatrāṇi candramā iti /
ChU, 4, 12, 1.2 ya eṣa candramasi puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 13, 1.1 atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti /
ChU, 4, 13, 1.2 ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti //
ChU, 4, 14, 1.3 ācāryas tu te gatiṃ vakteti /
ChU, 4, 14, 1.5 tam ācāryo 'bhyuvādopakosala 3 iti //
ChU, 4, 14, 2.1 bhagava iti ha pratiśuśrāva /
ChU, 4, 14, 2.3 ko nu tvānuśaśāseti /
ChU, 4, 14, 2.5 ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde /
ChU, 4, 14, 2.6 kiṃnu somya kila te 'vocann iti //
ChU, 4, 14, 3.1 idam iti ha pratijajñe /
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 4, 14, 3.4 bravītu me bhagavān iti /
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 4, 15, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 4, 15, 2.1 etaṃ saṃyadvāma ity ācakṣate /
ChU, 4, 17, 3.3 bhūr ity ṛgbhyaḥ /
ChU, 4, 17, 3.4 bhuvar iti yajurbhyaḥ /
ChU, 4, 17, 3.5 svar iti sāmabhyaḥ //
ChU, 4, 17, 4.1 tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt /
ChU, 4, 17, 5.1 atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
ChU, 4, 17, 6.1 atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt /
ChU, 5, 1, 6.2 ahaṃ śreyān asmy ahaṃ śreyān asmīti //
ChU, 5, 1, 7.1 te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti /
ChU, 5, 1, 7.3 yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti //
ChU, 5, 1, 8.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 9.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
ChU, 5, 1, 12.5 motkramīr iti //
ChU, 5, 1, 13.2 yad ahaṃ vasiṣṭho 'smi tvaṃ tadvasiṣṭho 'sīti /
ChU, 5, 1, 13.4 yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti //
ChU, 5, 1, 14.2 yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti /
ChU, 5, 1, 14.4 yad aham āyatanam asmi tvaṃ tadāyatanam asīti //
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 1, 15.2 prāṇā ity evācakṣate /
ChU, 5, 2, 1.1 sa hovāca kiṃ me 'nnaṃ bhaviṣyatīti /
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 5, 2, 1.5 na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti //
ChU, 5, 2, 2.1 sa hovāca kiṃ me vāso bhaviṣyatīti /
ChU, 5, 2, 2.2 āpa iti hocuḥ /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 5.1 vasiṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.2 pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.3 saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.4 āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 6.6 aham evedaṃ sarvam asānīti //
ChU, 5, 2, 7.2 tat savitur vṛṇīmaha ity ācāmati /
ChU, 5, 2, 7.3 vayaṃ devasya bhojanam ity ācāmati /
ChU, 5, 2, 7.4 śreṣṭhaṃ sarvadhātamam ity ācāmati /
ChU, 5, 2, 7.5 turaṃ bhagasya dhīmahīti sarvaṃ pibati /
ChU, 5, 2, 7.8 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt //
ChU, 5, 3, 1.3 kumārānu tvā aśiṣat piteti /
ChU, 5, 3, 1.4 anu hi bhagava iti //
ChU, 5, 3, 2.1 vettha yad ito 'dhi prajāḥ prayantīti /
ChU, 5, 3, 2.2 na bhagava iti /
ChU, 5, 3, 2.3 vettha yathā punar āvartanta3 iti /
ChU, 5, 3, 2.4 na bhagava iti /
ChU, 5, 3, 2.5 vettha pathor devayānasya pitṛyāṇasya ca vyāvartanā3 iti /
ChU, 5, 3, 2.6 na bhagava iti //
ChU, 5, 3, 3.1 vettha yathāsau loko na saṃpūryata3 iti /
ChU, 5, 3, 3.2 na bhagava iti /
ChU, 5, 3, 3.3 vettha yathā pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti /
ChU, 5, 3, 3.4 naiva bhagava iti //
ChU, 5, 3, 4.2 kathaṃ so 'nuśiṣṭo bruvīteti /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 3, 5.2 teṣāṃ naikaṃcanāśakaṃ vivaktum iti /
ChU, 5, 3, 5.4 yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti //
ChU, 5, 3, 6.5 mānuṣasya bhagavan gautama vittasya varaṃ vṛṇīthā iti /
ChU, 5, 3, 6.8 yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti /
ChU, 5, 3, 7.1 taṃ ha ciraṃ vasety ājñāpayāṃcakāra /
ChU, 5, 3, 7.5 tasmād u sarveṣu lokeṣu kṣatrasyaiva praśāsanam abhūd iti /
ChU, 5, 9, 1.1 iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti /
ChU, 5, 9, 1.1 iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti /
ChU, 5, 10, 1.2 ye ceme 'raṇye śraddhā tapa ity upāsate /
ChU, 5, 10, 2.7 eṣa devayānaḥ panthā iti //
ChU, 5, 10, 3.1 atha ya ime grāma iṣṭāpūrte dattam ity upāsate /
ChU, 5, 10, 6.3 ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram /
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 5, 10, 9.3 ete patanti catvāraḥ pañcamaś cācaraṃs tair iti //
ChU, 5, 11, 1.2 ko na ātmā kiṃ brahmeti //
ChU, 5, 11, 2.3 taṃ hantābhyāgacchāmeti /
ChU, 5, 11, 3.4 hantāham anyam abhyanuśāsānīti //
ChU, 5, 11, 4.3 taṃ hantābhyāgacchāmeti /
ChU, 5, 11, 5.7 vasantu bhagavanta iti //
ChU, 5, 11, 6.4 tam eva no brūhīti //
ChU, 5, 11, 7.2 prātar vaḥ prativaktāsmīti /
ChU, 5, 12, 1.1 aupamanyava kaṃ tvam ātmānam upāssa iti /
ChU, 5, 12, 1.2 divam eva bhagavo rājann iti hovāca /
ChU, 5, 12, 2.3 mūdhā tv eṣa ātmana iti hovāca /
ChU, 5, 12, 2.4 mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 13, 1.2 prācīnayogya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 13, 1.3 ādityam eva bhagavo rājann iti hovāca /
ChU, 5, 13, 2.4 cakṣuṣ ṭv etad ātmana iti hovāca /
ChU, 5, 13, 2.5 andho 'bhaviṣyo yan māṃ nāgamiṣya iti //
ChU, 5, 14, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 14, 1.3 vāyum eva bhagavo rājann iti hovāca /
ChU, 5, 14, 2.3 prāṇas tv eṣa ātmana iti hovāca /
ChU, 5, 14, 2.4 prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 15, 1.2 śārkarākṣya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 15, 1.3 ākāśam eva bhagavo rājann iti hovāca /
ChU, 5, 15, 2.3 saṃdehas tv eṣa ātmana iti hovāca /
ChU, 5, 15, 2.4 saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti //
ChU, 5, 16, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 16, 1.3 apa eva bhagavo rājann iti hovāca /
ChU, 5, 16, 2.3 bastis tv eṣa ātmana iti hovāca /
ChU, 5, 16, 2.4 bastis te vyabhetsyad yan māṃ nāgamiṣya iti //
ChU, 5, 17, 1.2 gautama kaṃ tvam ātmānam upāssa iti /
ChU, 5, 17, 1.3 pṛthivīm eva bhagavo rājann iti hovāca /
ChU, 5, 17, 2.3 pādau tv etāv ātmana iti hovāca /
ChU, 5, 17, 2.4 pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti //
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
ChU, 5, 19, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 20, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 5, 21, 2.5 tasyānutṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 22, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 23, 1.1 atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti /
ChU, 5, 23, 2.4 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 24, 4.2 ātmani haivāsya tad vaiśvānare hutaṃ syād iti /
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
ChU, 6, 1, 3.2 uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti /
ChU, 6, 1, 3.3 kathaṃ nu bhagavaḥ sa ādeśo bhavatīti //
ChU, 6, 1, 4.2 vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam //
ChU, 6, 1, 5.2 vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam //
ChU, 6, 1, 6.2 vācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasam ity eva satyam /
ChU, 6, 1, 6.3 evaṃ somya sa ādeśo bhavatīti //
ChU, 6, 1, 7.3 iti bhagavāṃs tv eva me bravītv iti /
ChU, 6, 1, 7.3 iti bhagavāṃs tv eva me bravītv iti /
ChU, 6, 1, 7.4 tathā somyeti hovāca //
ChU, 6, 2, 2.1 kutas tu khalu somyaivaṃ syād iti hovāca /
ChU, 6, 2, 3.2 bahu syāṃ prajāyeyeti /
ChU, 6, 2, 3.5 bahu syāṃ prajāyeyeti /
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 3.1 tāsāṃ trivṛtaṃ trivṛtam ekaikāṃ karavāṇīti /
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 1.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 2.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 3.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 4.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 5.3 iti hy ebhyo vidāṃcakruḥ //
ChU, 6, 4, 6.1 yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.1 yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.2 yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.2 yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.3 yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakruḥ //
ChU, 6, 4, 6.3 yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakruḥ //
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 5, 4.3 tejomayī vāg iti /
ChU, 6, 5, 4.4 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 5, 4.5 tathā somyeti hovāca //
ChU, 6, 6, 5.3 tejomayī vāg iti /
ChU, 6, 6, 5.4 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 6, 5.5 tathā somyeti hovāca //
ChU, 6, 7, 1.4 āpomayaḥ prāṇo na pibato vicchetsyata iti //
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 6, 7, 2.3 ṛcaḥ somya yajūṃṣi sāmānīti /
ChU, 6, 7, 2.4 sa hovāca na vai mā pratibhānti bho iti //
ChU, 6, 7, 3.6 atha me vijñāsyasīti //
ChU, 6, 7, 6.6 tejomayī vāg iti /
ChU, 6, 7, 6.7 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 6, 7, 6.7 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 6, 8, 1.1 uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti /
ChU, 6, 8, 1.4 tasmād enaṃ svapitīty ācakṣate /
ChU, 6, 8, 2.3 prāṇabandhanaṃ hi somya mana iti //
ChU, 6, 8, 3.1 aśanāpipāse me somya vijānīhīti /
ChU, 6, 8, 3.3 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti /
ChU, 6, 8, 3.3 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti /
ChU, 6, 8, 3.5 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 5.2 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti /
ChU, 6, 8, 5.2 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti /
ChU, 6, 8, 5.4 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 7.4 tat tvam asi śvetaketo iti /
ChU, 6, 8, 7.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 8, 7.6 tathā somyeti hovāca //
ChU, 6, 9, 2.1 te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti /
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 9, 4.4 tat tvam asi śvetaketo iti /
ChU, 6, 9, 4.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 9, 4.6 tathā somyeti hovāca //
ChU, 6, 10, 1.4 tā yathā tatra na vidur iyam aham asmīyam aham asmīti //
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 10, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 10, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 10, 3.6 tathā somyeti hovāca //
ChU, 6, 11, 3.1 evam eva khalu somya viddhīti ha uvāca /
ChU, 6, 11, 3.2 jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti /
ChU, 6, 11, 3.6 tat tvam asi śvetaketo iti /
ChU, 6, 11, 3.7 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 11, 3.8 tathā somyeti hovāca //
ChU, 6, 12, 1.1 nyagrodhaphalam ata āhareti /
ChU, 6, 12, 1.2 idaṃ bhagava iti /
ChU, 6, 12, 1.3 bhinddhīti /
ChU, 6, 12, 1.4 bhinnaṃ bhagava iti /
ChU, 6, 12, 1.5 kim atra paśyasīti /
ChU, 6, 12, 1.6 aṇvya ivemā dhānā bhagava iti /
ChU, 6, 12, 1.7 āsām aṅgaikāṃ bhinddhīti /
ChU, 6, 12, 1.8 bhinnā bhagava iti /
ChU, 6, 12, 1.9 kim atra paśyasīti /
ChU, 6, 12, 1.10 na kiṃcana bhagava iti //
ChU, 6, 12, 2.2 śraddhatsva somyeti //
ChU, 6, 12, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 12, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 12, 3.6 tathā somyeti hovāca //
ChU, 6, 13, 1.1 lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti /
ChU, 6, 13, 1.4 yad doṣā lavaṇam udake 'vādhā aṅga tad āhareti /
ChU, 6, 13, 2.2 aṅgāsyāntād ācāmeti /
ChU, 6, 13, 2.3 katham iti /
ChU, 6, 13, 2.4 lavaṇam iti /
ChU, 6, 13, 2.5 madhyād ācāmeti /
ChU, 6, 13, 2.6 katham iti /
ChU, 6, 13, 2.7 lavaṇam iti /
ChU, 6, 13, 2.8 antād ācāmeti /
ChU, 6, 13, 2.9 katham iti /
ChU, 6, 13, 2.10 lavaṇam iti /
ChU, 6, 13, 2.11 abhiprāsyaitad atha mopasīdathā iti /
ChU, 6, 13, 2.14 taṃ hovācātra vāva kila tat somya na nibhālayase 'traiva kileti //
ChU, 6, 13, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 13, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 13, 3.6 tathā somyeti hovāca //
ChU, 6, 14, 2.1 tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti /
ChU, 6, 14, 2.4 tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti //
ChU, 6, 14, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 14, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 14, 3.6 tathā somyeti hovāca //
ChU, 6, 15, 1.1 puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi māṃ jānāsi mām iti /
ChU, 6, 15, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 15, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 15, 3.6 tathā somyeti hovāca //
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
ChU, 6, 16, 3.5 tat tvam asi śvetaketo iti /
ChU, 6, 16, 3.6 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 6, 16, 3.6 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 7, 1, 1.1 adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ /
ChU, 7, 1, 1.3 tatas ta ūrdhvaṃ vakṣyāmīti /
ChU, 7, 1, 3.2 śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti /
ChU, 7, 1, 3.4 taṃ mā bhagavāñchokasya pāraṃ tārayatv iti /
ChU, 7, 1, 4.3 nāmopāssveti //
ChU, 7, 1, 5.1 sa yo nāma brahmety upāste /
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 1, 5.3 asti bhagavo nāmno bhūya iti /
ChU, 7, 1, 5.4 nāmno vāva bhūyo 'stīti /
ChU, 7, 1, 5.5 tan me bhagavān bravītv iti //
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 2, 2.1 sa yo vācaṃ brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 2, 2.3 asti bhagavo vāco bhūya iti /
ChU, 7, 2, 2.4 vāco vāva bhūyo 'stīti /
ChU, 7, 2, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 3, 1.3 sa yadā manasā manasyati mantrān adhīyīyety athādhīte /
ChU, 7, 3, 1.4 karmāṇi kurvīyety atha kurute /
ChU, 7, 3, 1.5 putrāṃś ca paśūṃś ceccheyety athecchate /
ChU, 7, 3, 1.6 imaṃ ca lokam amuṃ ceccheyety athecchate /
ChU, 7, 3, 1.10 mana upāssveti //
ChU, 7, 3, 2.1 sa yo mano brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 3, 2.3 asti bhagavo manaso bhūya iti /
ChU, 7, 3, 2.4 manaso vāva bhūyo 'stīti /
ChU, 7, 3, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 4, 2.14 saṃkalpam upāssveti //
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 4, 3.3 asti bhagavaḥ saṃkalpād bhūya iti /
ChU, 7, 4, 3.4 saṃkalpād vāva bhūyo 'stīti /
ChU, 7, 4, 3.5 tan me bhagavān bravītv iti //
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 2.8 cittam upāssveti //
ChU, 7, 5, 3.1 sa yaś cittaṃ brahmety upāste /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 5, 3.4 asti bhagavaś cittād bhūya iti /
ChU, 7, 5, 3.5 cittād vāva bhūyo 'stīti /
ChU, 7, 5, 3.6 tan me bhagavān bravītv iti //
ChU, 7, 6, 1.11 dhyānam upāssveti //
ChU, 7, 6, 2.1 sa yo dhyānaṃ brahmety upāste /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 6, 2.3 asti bhagavo dhyānād bhūya iti /
ChU, 7, 6, 2.4 dhyānād vāva bhūyo 'stīti /
ChU, 7, 6, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 7, 1.4 vijñānam upāssveti //
ChU, 7, 7, 2.1 sa yo vijñānaṃ brahmety upāste /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 7, 2.4 asti bhagavo vijñānād bhūya iti /
ChU, 7, 7, 2.5 vijñānād vāva bhūyo 'stīti /
ChU, 7, 7, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 8, 1.9 balam upāssveti //
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 8, 2.3 asti bhagavo balād bhūya iti /
ChU, 7, 8, 2.4 balād vāva bhūyo 'stīti /
ChU, 7, 8, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 9, 1.6 annam upāssveti //
ChU, 7, 9, 2.1 sa yo 'nnaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 9, 2.4 asti bhagavo 'nnād bhūya iti /
ChU, 7, 9, 2.5 annād vāva bhūyo 'stīti /
ChU, 7, 9, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 10, 1.2 tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 7, 10, 1.6 apa upāssveti //
ChU, 7, 10, 2.1 sa yo 'po brahmety upāste /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 10, 2.4 asti bhagavo 'dbhyo bhūya iti /
ChU, 7, 10, 2.5 adbhyo vāva bhūyo 'stīti /
ChU, 7, 10, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /
ChU, 7, 11, 1.4 tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti /
ChU, 7, 11, 1.6 teja upāssveti //
ChU, 7, 11, 2.1 sa yas tejo brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 11, 2.4 asti bhagavas tejaso bhūya iti /
ChU, 7, 11, 2.5 tejaso vāva bhūyo 'stīti /
ChU, 7, 11, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 12, 1.10 ākāśam upāssveti //
ChU, 7, 12, 2.1 sa ya ākāśaṃ brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 12, 2.4 asti bhagava ākāśād bhūya iti /
ChU, 7, 12, 2.5 ākāśād vāva bhūyo 'stīti /
ChU, 7, 12, 2.6 tan me bhagavān bravītv iti //
ChU, 7, 13, 1.5 smaram upāssveti //
ChU, 7, 13, 2.1 sa yaḥ smaraṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 13, 2.3 asti bhagavaḥ smarād bhūya iti /
ChU, 7, 13, 2.4 smarād vāva bhūyo 'stīti /
ChU, 7, 13, 2.5 tan me bhagavān bravītv iti //
ChU, 7, 14, 1.3 āśām upāssveti //
ChU, 7, 14, 2.1 sa ya āśāṃ brahmety upāste /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 7, 14, 2.5 asti bhagava āśāyā bhūya iti /
ChU, 7, 14, 2.6 āśāyā bhūyo 'stīti /
ChU, 7, 14, 2.7 tan me bhagavān bravītv iti //
ChU, 7, 15, 2.2 dhik tvāstv ity evainam āhuḥ /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 4.3 taṃ ced brūyur ativādy asīti /
ChU, 7, 15, 4.4 ativādy asmīti brūyāt /
ChU, 7, 17, 1.4 vijñānaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 17, 1.5 vijñānaṃ bhagavo vijijñāsa iti //
ChU, 7, 18, 1.4 matis tv eva vijijñāsitavyeti /
ChU, 7, 18, 1.5 matiṃ bhagavo vijijñāsa iti //
ChU, 7, 19, 1.4 śraddhā tv eva vijijñāsitavyeti /
ChU, 7, 19, 1.5 śraddhāṃ bhagavo vijijñāsa iti //
ChU, 7, 20, 1.4 niṣṭhā tv eva vijijñāsitavyeti /
ChU, 7, 20, 1.5 niṣṭhāṃ bhagavo vijijñāsa iti //
ChU, 7, 21, 1.4 kṛtis tv eva vijijñāsitavyeti /
ChU, 7, 21, 1.5 kṛtiṃ bhagavo vijijñāsa iti //
ChU, 7, 22, 1.4 sukhaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 22, 1.5 sukhaṃ bhagavo vijijñāsa iti //
ChU, 7, 23, 1.4 bhūmā tv eva vijijñāsitavya iti /
ChU, 7, 23, 1.5 bhūmānaṃ bhagavo vijijñāsa iti //
ChU, 7, 24, 1.5 sa bhagavaḥ kasmin pratiṣṭhita iti /
ChU, 7, 24, 1.6 sve mahimni yadi vā na mahimnīti //
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
ChU, 7, 24, 2.3 bravīmīti hovāca /
ChU, 7, 24, 2.4 anyo hy anyasmin pratiṣṭhita iti //
ChU, 7, 25, 1.2 sa evedaṃ sarvam iti /
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 7, 26, 2.12 taṃ skanda ity ācakṣate //
ChU, 8, 1, 1.2 tasmin yad antas tad anveṣṭavyaṃ tad vāva vijijñāsitavyam iti //
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 3, 3.2 tasyaitad eva niruktaṃ hṛdy ayam iti tasmāddhṛdayam /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 3, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 3, 4.3 tasya ha vā etasya brahmaṇo nāma satyam iti //
ChU, 8, 3, 5.1 tāni ha vā etāni trīṇyakṣarāṇi sat ti yam iti /
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.1 atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.1 atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 6, 1.1 atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti /
ChU, 8, 6, 4.2 tam abhita āsīnā āhur jānāsi māṃ jānāsi mām iti /
ChU, 8, 6, 5.3 sa om iti vā hod vā mīyate /
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 3.3 kim icchantāv avāstam iti /
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 7, 3.6 tam icchantāv avāstam iti //
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 8, 1.1 udaśarāva ātmānam avekṣya yad ātmano na vijānīthas tan me prabrūtam iti /
ChU, 8, 8, 1.3 tau ha prajāpatir uvāca kiṃ paśyatheti /
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.3 tau ha prajāpatir uvāca kiṃ paśyatheti //
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.2 eṣa ātmeti hovāca /
ChU, 8, 8, 3.3 etad amṛtam abhayam etad brahmeti /
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /
ChU, 8, 8, 5.3 pretasya śarīraṃ bhikṣayā vasanenālaṃkāreṇeti saṃskurvanti /
ChU, 8, 9, 1.4 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 9, 2.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti /
ChU, 8, 9, 2.6 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 9, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 9, 3.3 vasāparāṇi dvātriṃśataṃ varṣāṇīti /
ChU, 8, 10, 1.1 ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca /
ChU, 8, 10, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 10, 2.6 api roditīva nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 10, 3.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 10, 4.7 nāham atra bhogyaṃ paśyāmīti /
ChU, 8, 10, 4.8 evam evaiṣa maghavann iti hovāca /
ChU, 8, 10, 4.10 vasāparāṇi dvātriṃśataṃ varṣāṇīti /
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
ChU, 8, 11, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 1.8 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.6 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 11, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 11, 3.4 vasāparāṇi pañca varṣāṇīti /
ChU, 8, 12, 4.2 atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam /
ChU, 8, 12, 4.3 atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk /
ChU, 8, 12, 4.4 atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram //
ChU, 8, 12, 5.1 atha yo vededaṃ manvānīti sa ātmā /
ChU, 8, 12, 6.4 iti ha prajāpatir uvāca prajāpatir uvāca //
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //