Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8353
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm // (1) Par.?
upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam // (2) Par.?
atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate // (3) Par.?
tatpṛccheyamenam // (4) Par.?
asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati // (5) Par.?
na cedgopyamicchāmi śrotuṃ śokahetum iti // (6) Par.?
sa māṃ sabahumānaṃ nirvarṇya ko doṣaḥ śrūyatām iti // (7) Par.?
kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ // (8) Par.?
prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam // (9) Par.?
athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ // (10) Par.?
vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat // (11) Par.?
abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa // (12) Par.?
bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇair vāgaṅkuśapādapātair abhimukhīkṛtaḥ // (13) Par.?
mayāpi dviguṇābaddhamanyunā nirbhartsyābhihato nivṛtyāpādravat // (14) Par.?
atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot // (15) Par.?
athāvocam apasaratu dvikakīṭa eṣaḥ // (16) Par.?
anyaḥ kaścin mātaṅgapatir ānīyatām // (17) Par.?
yenāhaṃ muhūrtaṃ vihṛtya gacchāmi gantavyāṃ gatim iti // (18) Par.?
dṛṣṭvaiva sa māṃ ruṣṭam udgarjantam utkrāntayantṛniṣṭhurājñaḥ palāyiṣṭa // (19) Par.?
mantriṇā punaraham āhūyābhyadhāyiṣi bhadra mṛtyurevaiṣa mṛtyuvijayo nāma hiṃsāvihārī // (20) Par.?
so 'yamapi tāvattvayaivaṃbhūtaḥ kṛtaḥ // (21) Par.?
tadviramya karmaṇo 'smānmalīmasātkimalamasi pratipadyāsmānāryavṛttyā vartitum iti // (22) Par.?
yathājñāpito 'smi iti vijñāpito 'yaṃ mayā mitravanmayyavartiṣṭa // (23) Par.?
pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ // (24) Par.?
amuṣya putraḥ sumitro nāma pitraiva samaḥ prajñāguṇeṣu // (25) Par.?
tasyāsmi dvaimāturaḥ kanīyān bhrātāham // (26) Par.?
veśeṣu vilasantaṃ māmasau vinayaruciravārayat // (27) Par.?
avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame // (28) Par.?
kathamapi samagacche ca // (29) Par.?
atha channaṃ ca viharatā kumārīpure sā mayāsīdāpannasattvā // (30) Par.?
kaṃcit sutaṃ ca prasūtavatī // (31) Par.?
mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile // (32) Par.?
śabaryā ca śmaśānābhyāśaṃ nītaḥ // (33) Par.?
tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam // (34) Par.?
rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram // (35) Par.?
aśaraṇaśca bhramannaṭavyāmekadāśrumukhyā kayāpi divyākārayā saparicārayā kanyayopāsthāyiṣi // (36) Par.?
sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma // (37) Par.?
sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam // (38) Par.?
ādāya cainaṃ tīvrasnehān mama pitroḥ saṃnidhimanaiṣam // (39) Par.?
anaiṣīcca me pitā devasyālakeśvarasyāsthānīm // (40) Par.?
athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti // (41) Par.?
aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot // (42) Par.?
tatraitāvanmayāvagatam tvaṃ kila śaunakaḥ śūdrakaḥ kāmapālaścābhinnaḥ // (43) Par.?
bandhumatī vinayavatī kāntimatī cābhinnā // (44) Par.?
vedimatyāryadāsī somadevī vaikaiva // (45) Par.?
haṃsāvalī śūrasenā sulocanā cānanyā // (46) Par.?
nandinī raṅgapatākendrasenā cāpṛthagbhūtā // (47) Par.?
yā kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam // (48) Par.?
bālaśca kila śūdrakāvasthe tvayyāryadāsyavasthāyāṃ mayyudabhūt // (49) Par.?
avardhyata ca vinayavatyā snehavāsanayā // (50) Par.?
sa tu tasyāṃ kāntimatyavasthāyāmadyodabhūt // (51) Par.?
evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti // (52) Par.?
śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam // (53) Par.?
dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti // (54) Par.?
sthite 'rdharātre rājño vāsagṛhamanīye // (55) Par.?
tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā // (56) Par.?
bhavadanumatyā vinā tava kanyābhimarśī // (57) Par.?
tamaparādhamanuvṛttyā pramārṣṭum āgataḥ iti // (58) Par.?
so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt // (59) Par.?
athāparedyuḥ prakṛtimaṇḍalaṃ saṃnipātya vidhivadātmajāyāḥ pāṇimagrāhayat // (60) Par.?
aśrāvayacca tanayavārtāṃ tārāvalī kāntimatyai somadevīsulocanendrasenābhyaśca pūrvajātivṛttāntam // (61) Par.?
itthamahaṃ mantripadāpadeśaṃ yauvarājyamanubhavanviharāmi vilāsinībhiḥ iti // (62) Par.?
sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ // (63) Par.?
taiḥ kilāsāvitthamagrāhyata prasahyaiva svasā tavāmunā bhujaṅgena saṃgṛhītā // (64) Par.?
punaḥ prasupte rājani prāhartumadyutāsir āsīt // (65) Par.?
tenāsmai tatkṣaṇaprabuddhena bhītyānunīya dattā kanyā // (66) Par.?
taṃ ca devajyeṣṭhaṃ caṇḍaghoṣaṃ viṣeṇa hatvā bālo 'yamasamartha iti tvamadyāpi prakṛtiviśrambhaṇāyopekṣitaḥ // (67) Par.?
kṣiṇoti ca purā sa kṛtaghno bhavantam // (68) Par.?
tamevāntakapuramabhigamayituṃ yatasva iti // (69) Par.?
sa tathā dūṣito 'pi yakṣiṇībhayānnāmuṣminpāpamācaritumaśakat // (70) Par.?
eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā // (71) Par.?
kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti // (72) Par.?
sā tv avādīt bhadre smarasi kimadyāpyāyathātathyena kiṃcin mayoktapūrvam // (73) Par.?
sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat // (74) Par.?
avasīdati ca naḥ patiḥ // (75) Par.?
ato me daurmanasyam iti // (76) Par.?
tatprāyeṇaikānte sulakṣaṇayā kāntāya kathitam // (77) Par.?
athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat // (78) Par.?
tasya kila sthāne sthāne doṣān udghoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet iti // (79) Par.?
ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti // (80) Par.?
mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ saumya kiṃ tava gopāyitvā // (81) Par.?
yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi // (82) Par.?
śakṣyāmi sahasramapi subhaṭānāmudāyudhānāṃ hatvā pitaraṃ mocayitum // (83) Par.?
api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet iti // (84) Par.?
anavasitavacana eva mayi mahānāśīviṣaḥ prākārarandhreṇodairayacchiraḥ // (85) Par.?
tamahaṃ mantrauṣadhabalenābhigṛhya pūrṇabhadramabravam bhadra siddhaṃ naḥ samīhitam // (86) Par.?
anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate // (87) Par.?
tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati // (88) Par.?
tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti // (89) Par.?
strīdharmaścaiṣa yadaduṣṭasya duṣṭasya vā bhartur gatir gantavyeti // (90) Par.?
tadahamamunaiva saha citāgnimārokṣyāmi // (91) Par.?
yuvatijanānukūlaḥ paścimo vidhiranujñātavyaḥ iti // (92) Par.?
sa eva nivedito niyatamanujñāsyati // (93) Par.?
tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam // (94) Par.?
ahaṃ ca bāhyakakṣāgatastvayā praveśayiṣye // (95) Par.?
tataḥ pitaramujjīvya tadabhirucitenābhyupāyena ceṣṭiṣyāmahe iti // (96) Par.?
sa tathā iti hṛṣṭatarastūrṇamagamat // (97) Par.?
ahaṃ tu ghoṣaṇasthāne ciñcāvṛkṣaṃ ghanataravipulaśākhamāruhya gūḍhatanuratiṣṭham // (98) Par.?
ārūḍhaśca loko yathāyatham uccaiḥsthānāni // (99) Par.?
uccāvacapralāpāḥ prastutāḥ // (100) Par.?
tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate // (101) Par.?
punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti // (102) Par.?
śrutvaitad baddhakalakale mahājane pituraṅge pradīptaśirasamāśīviṣaṃ vyakṣipam // (103) Par.?
ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam // (104) Par.?
apataccaiṣa bhūmau mṛtakalpaḥ // (105) Par.?
prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti // (106) Par.?
yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti // (107) Par.?
maduktaṃ ca kecidanvamanyanta apare punarnininduḥ // (108) Par.?
darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat // (109) Par.?
atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti // (110) Par.?
na me 'nayāsti cintayā phalam // (111) Par.?
asya tu pāṇigrāhakasya gatim ananuprapadyamānā bhavatkulaṃ kalaṅkayeyam ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām iti // (112) Par.?
śrutvā caitatprītiyuktaḥ samādikṣat kṣitīśvaraḥ kriyatāṃ kulocitaḥ saṃskāraḥ // (113) Par.?
utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta // (114) Par.?
ānītaśca pitā me viviktāyāṃ bhūmau darbhaśayyāmadhiśāyya sthito 'bhūt // (115) Par.?
atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat // (116) Par.?
tatra ca pūrvameva pūrṇabhadropasthāpitena ca mayā vainateyatāṃ gatena nirviṣīkṛtaṃ bhartāramaikṣata // (117) Par.?
hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi // (118) Par.?
athavaiṣa niraparādha eva te janayitā // (119) Par.?
yuktamasya pratyānayanamantakānanāt // (120) Par.?
krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī // (121) Par.?
nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum // (122) Par.?
ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa // (123) Par.?
janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat // (124) Par.?
manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti // (125) Par.?
pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam // (126) Par.?
alaṅghyatamā ca guptiḥ // (127) Par.?
upakṛtāś ca mayātibahavaḥ santi sāmantāḥ // (128) Par.?
prakṛtayaśca bhūyasyo na me vyasanamanurudhyante // (129) Par.?
subhaṭānāṃ cānekasahasramastyeva sasuhṛtputradāram // (130) Par.?
ato 'traiva katipayānyahāni sthitvā bāhyābhyantaraṅgān kopān utpādayiṣyāmaḥ // (131) Par.?
kupitāṃśca saṃgṛhya protsāhyāsya prakṛtyamitrānutthāpya sahajāṃśca dviṣaḥ durdāntamenamucchetsyāmaḥ iti // (132) Par.?
ko doṣaḥ tathāstu iti tātasya matamanvamaṃsi // (133) Par.?
tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāragrāmikān prayogān prāyaḥ prāyuṅkta // (134) Par.?
te cāsmābhiḥ pratyahamahanyanta // (135) Par.?
asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam // (136) Par.?
gatā ca sā bhūmisvargakalpamanalpakanyakājanaṃ kamapyuddeśam // (137) Par.?
avyathiṣṭa ca dṛṣṭaiva sa māṃ nārījanaḥ // (138) Par.?
tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata // (139) Par.?
tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya // (140) Par.?
kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ // (141) Par.?
ājñāpaya ko 'si // (142) Par.?
kasya hetorāgato 'si iti // (143) Par.?
sā tu mayā pratyavādi sudatyaḥ mā sma bhavatyo bhaiṣuḥ // (144) Par.?
ahamasmi dvijātivṛṣātkāmapālāddevyāṃ kāntimatyām utpanno 'rthapālo nāma // (145) Par.?
satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarannihāntare vo dṛṣṭavān // (146) Par.?
kathayata kāḥ stha yūyam // (147) Par.?
kathamiha nivasatha iti // (148) Par.?
sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma // (149) Par.?
śrūyatām // (150) Par.?
yastava mātāmahaś caṇḍasiṃhaḥ tenāsyāṃ devyāṃ līlāvatyāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayam udapādi // (151) Par.?
caṇḍaghoṣastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagād antarvartnyāṃ devyām ācāravatyām // (152) Par.?
amuyā ceyaṃ maṇikarṇikā nāma kanyā prasūtā // (153) Par.?
atha prasavavedanayā muktajīvitācāravatī patyurantikamagamat // (154) Par.?
atha devaścaṇḍasiṃho māmāhūyopahvare samājñāpayat ṛddhimati kanyakeyaṃ kalyāṇalakṣaṇā // (155) Par.?
tāmimāṃ mālavendranandanāya darpasārāya vidhivadvardhayitvā ditsāmi // (156) Par.?
bibhemi ca kāntimatīvṛttāntādārabhya kanyakānāṃ prakāśāvasthāpanāt // (157) Par.?
ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām // (158) Par.?
astyatra bhogyavastu varṣaśatenopabhogenāpyakṣayyam iti // (159) Par.?
sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat // (160) Par.?
iha ca no vasantīnāṃ dvādaśasamāḥ samatyayuḥ // (161) Par.?
iyaṃ ca vatsā taruṇībhūtā // (162) Par.?
na cādyāpi smarati rājā // (163) Par.?
kāmamiyaṃ pitāmahena darpasārāya saṃkalpitā // (164) Par.?
tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata // (165) Par.?
tadatra prāptarūpaṃ cintyatāṃ kumāreṇaiva iti // (166) Par.?
tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti // (167) Par.?
tenaiva dīpadarśitabilapathena gatvā sthite 'rdharātre tadardhapādaṃ pratyuddhṛtya vāsagṛhaṃ praviṣṭo visrabdhasuptaṃ siṃhaghoṣaṃ jīvagrāhamagrahīṣam // (168) Par.?
ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam // (169) Par.?
ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam // (170) Par.?
akathayaṃ ca bilakathām // (171) Par.?
atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām // (172) Par.?
anāthakaṃ ca tadrājyamasmadāyattameva jātam // (173) Par.?
prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ // (174) Par.?
tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma // (175) Par.?
abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma // (176) Par.?
devo 'pi rājavāhanaḥ bahu parākrāntam // (177) Par.?
bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat // (178) Par.?
iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'rthapālacaritaṃ nāma caturtha ucchvāsaḥ // (179) Par.?
Duration=0.40445494651794 secs.