Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9723
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
hate droṇe kurukṣetre punarabhyetya saṃjayaḥ / (2.1) Par.?
rājñe nyavedayadyuddhamāścaryaṃ karṇapārthayoḥ // (2.2) Par.?
tato duryodhanaḥ karṇaṃ cittasaṃkalpaśālinam / (3.1) Par.?
cakre drauṇigirā hṛṣṭaḥ śūraṃ senāsu nāyakam // (3.2) Par.?
abhiṣikto maṇimayaiḥ kalaśairyaśasāṃ nidhiḥ / (4.1) Par.?
manorathasudhāvarṣī so 'bhavatkurubhūpateḥ // (4.2) Par.?
vidhāya makaravyūhaṃ sthito vairikuleṣu saḥ / (5.1) Par.?
cakrire pāṇḍavā vyūhamardhacandramatandritam // (5.2) Par.?
tataḥ śastrāstrasaṃgharṣakīrṇavahnikaṇākule / (6.1) Par.?
ghore pravṛtte samare nirghoṣastumulo 'bhavat // (6.2) Par.?
bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam / (7.1) Par.?
caturdantaṃ jaghānograṃ kulūtanṛpatiṃ raṇe // (7.2) Par.?
tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ / (8.1) Par.?
nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ // (8.2) Par.?
pārthasātyakipāñcāladraupadeyaśikhaṇḍinaḥ / (9.1) Par.?
kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam // (9.2) Par.?
pārthaḥ saṃśaptakānhatvā nināya bhrātarau nṛpau / (10.1) Par.?
daṇḍādhāraṃ sadaṇḍaṃ ca daṇḍādhārapuraṃ śaraiḥ // (10.2) Par.?
atha pāṇḍyaḥ kurucamūṃ dārayañjagatībhujām / (11.1) Par.?
bhallaiḥ śirāṃsi cicheda labdhalakṣyaḥ prahāriṇām // (11.2) Par.?
bhīṣmadroṇārjunaspardhāṃ darpajvarabhavāṃ nayaḥ / (12.1) Par.?
sahate nityamātmānaṃ manyamāno balādhikam // (12.2) Par.?
dakṣiṇāpathanāthena karṇāṭīsmitakīrtinā / (13.1) Par.?
lāṭīnetraśitāstreṇa tena bāṇairnipīḍitā // (13.2) Par.?
drauṇinā sūtaputreṇa saubalena kṛpeṇa ca / (14.1) Par.?
vāryamāṇāpi dudrāva kururājavarūthinī // (14.2) Par.?
tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam / (15.1) Par.?
ayodhayadasaṃbhrānto jambhāririva śambaram // (15.2) Par.?
tasya līlāvatīlolalocanabhramarāmbujam / (16.1) Par.?
drauṇiḥ śiro jahārātha bhallenāndolikuṇḍalam // (16.2) Par.?
pāṇḍyasaṃjñe hate vīre mauliratne mahībhujām / (17.1) Par.?
pāṇḍusenā na śuśubhe śaśihīneva śarvarī // (17.2) Par.?
pāṇḍyavadhaḥ || 1 ||
tato gāḍhaniṣakteṣu śastravṛṣṭiṃ pibatsviva / (18.1) Par.?
āviṣṭeṣviva vīreṣu yudhi māneṣv avāritam // (18.2) Par.?
miśrībhūteṣu bhūpānāṃ ratheṣu ca gajeṣu ca / (19.1) Par.?
naṣṭālokeṣu lokeṣu vapurgāḍhena pāṃsunā // (19.2) Par.?
mleccharājaṃ mahānīkaṃ nakulaḥ krūrayodhinam / (20.1) Par.?
jaghāna rākṣasācāraṃ sarvāyudhaviśāradam // (20.2) Par.?
vimarde nibiḍe tasminnakulaṃ vadhagocaram / (21.1) Par.?
smarankuntīvacaḥ karṇo nāvadhītsatyavikramaḥ // (21.2) Par.?
tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ / (22.1) Par.?
na lebhire paritrāṇaṃ kuravaścārjunādibhiḥ // (22.2) Par.?
hatavīreṣu bhagneṣu chinnadhvajaratheṣu ca / (23.1) Par.?
gāḍhaviddhasravaddantighaṭāniṣpiṣṭapattiṣu // (23.2) Par.?
akāṇḍatāṇḍavāviddhakabandhākulavartmasu / (24.1) Par.?
viśālaśoṇitanadīmañjatkuñjaravājiṣu // (24.2) Par.?
hataśeṣeṣu sainyeṣu śrānteṣu kurupāṇḍavāḥ / (25.1) Par.?
avahāraṃ dināpāye cakruḥ śithilakārmukāḥ // (25.2) Par.?
prathamo yuddhadivasaḥ || 2 ||
atha prabhāte saṃnaddhe saṃnikṛṣṭe baladvaye / (26.1) Par.?
ūce duryodhanaṃ karṇaḥ pāṇḍusenāṃ vyalokayan // (26.2) Par.?
tvatprasādapraṇayino mānasya vibhavasya ca / (27.1) Par.?
adyāhamanṛṇo bhūtvā raṇe gacchāmi nirvṛtim // (27.2) Par.?
adya gāṇḍīvadhanvānaṃ hatvā sāraṃ bhavaddviṣām / (28.1) Par.?
saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam // (28.2) Par.?
nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam / (29.1) Par.?
kiṃtu kartavyakāleṣu na praśaṃsanti mūkatām // (29.2) Par.?
ahamabhyadhikaḥ pārthādvidyayā vikrameṇa ca / (30.1) Par.?
etāvadadhikaṃ kṛṣṇo yadanargho 'sya sārathiḥ // (30.2) Par.?
kṛṣṇādabhyadhikaḥ śalyo viditaḥ sarvabhūbhujām / (31.1) Par.?
tena sārathinā jiṣṇuṃ vijetumahamutsahe // (31.2) Par.?
iti vaikartanenokte hṛṣṭo rājā suyodhanaḥ / (32.1) Par.?
tadevābhyetya vinayānmadrarājamabhāṣata // (32.2) Par.?
tato madrādhipaḥ kruddhaḥ saṃrambhalulitāṃśukaḥ / (33.1) Par.?
sāsūyaṃ vīkṣya rādheyaṃ kauravādhipamabhyadhāt // (33.2) Par.?
aho saralatā rājannavamānāya kevalam / (34.1) Par.?
yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā // (34.2) Par.?
kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare / (35.1) Par.?
nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi // (35.2) Par.?
uktveti sahasā śalye sānuge hantumudyate / (36.1) Par.?
prasādya taṃ kurupatirvaktuṃ samupacakrame // (36.2) Par.?
madrarāja na saṃrambhamasthāne kartumarhasi / (37.1) Par.?
adhikastvaṃ hi govindādato 'smābhirihārthyate // (37.2) Par.?
arjunādadhikaḥ kṛṣṇaḥ sārathirvihitaḥ paraiḥ / (38.1) Par.?
tvaṃ karṇādadhikastasmātsārathye mā haṭhaṃ kṛthāḥ // (38.2) Par.?
trailokyopaplave daityaiḥ prajāpativarorjitaiḥ / (39.1) Par.?
rājatāyasasauvarṇasvacchandapuravāsibhiḥ // (39.2) Par.?
vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ / (40.1) Par.?
purā pinākinaṃ devaṃ śaṃkaraṃ śaraṇaṃ yayuḥ // (40.2) Par.?
viśvatrāṇāya viśveśastridaśairarthitastataḥ / (41.1) Par.?
sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam // (41.2) Par.?
uvāca devānsaṃnaddhaḥ sārathiḥ kalpyatāṃ mama / (42.1) Par.?
matprabhāvādhikaḥ kaścidyena hantāsmi dānavān // (42.2) Par.?
tataḥ śakramukhā devā vicārya suciraṃ dhiyā / (43.1) Par.?
brahmāṇaṃ viśvakartāraṃ sārathye paryakalpayan // (43.2) Par.?
tenoṅkārapratodena gṛhīte syandane haraḥ / (44.1) Par.?
ekībhūtānpure daityāndadāha viśikhāgninā // (44.2) Par.?
tripuravadhopākhyānam || 3 ||
iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā / (45.1) Par.?
tathā tvamapi karṇasya nāvajñāṃ kartumarhasi // (45.2) Par.?
aiśvaryasyābhijanyasya guṇānāṃ vikramasya ca / (46.1) Par.?
santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam // (46.2) Par.?
ukte duryodhaneneti madrarājaḥ smitānanaḥ / (47.1) Par.?
svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata // (47.2) Par.?
śalyasārathyasvīkāraḥ || 4 ||
tataḥ svakalpitaiḥ śvetaisturaṅgairiva mātaliḥ / (48.1) Par.?
taptakāñcanasaṃnāhe karṇasya rucire rathe // (48.2) Par.?
jagrāha helayā śalyo raśmimālāṃ suśikṣitām / (49.1) Par.?
pratāpadhāmnaḥ sūryasya divīva garuḍāgrajaḥ // (49.2) Par.?
yuyutsuṃ karṇamālokya dhanvinaṃ śalyasārathim / (50.1) Par.?
jayaṃ hastagataṃ mene kururājaḥ sahānugaḥ // (50.2) Par.?
nadatsu kurusainyeṣu śaṅkhadundubhiniḥsvanaiḥ / (51.1) Par.?
maurvīmāsphālayankarṇo madrarājamabhāṣata // (51.2) Par.?
adya śakraḥ sutaṃ dṛṣṭvā mayā nihatamarjunam / (52.1) Par.?
divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt // (52.2) Par.?
adya madbāṇadalitaṃ pārthaṃ vīkṣya yudhiṣṭhiraḥ / (53.1) Par.?
bhīṣmadroṇavadhāyāsavaiphalyāt paritapyatām // (53.2) Par.?
iti bruvāṇaṃ rādheyaṃ karṇaṃ madrādhipo 'bravīt / (54.1) Par.?
mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ // (54.2) Par.?
gandharvasamare pūrvaṃ tvayi dhīmati vidrute / (55.1) Par.?
yena trailokyavīreṇa kauravāḥ parirakṣitāḥ // (55.2) Par.?
mānināmāttaśastrāṇāṃ tasmingograhavigrahe / (56.1) Par.?
yuṣmadvidhānāṃ sahasā hṛtā yenāṃśukāvalī // (56.2) Par.?
ākhaṇḍalaḥ sānucaraḥ khāṇḍave yena nirjitaḥ / (57.1) Par.?
taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na vā // (57.2) Par.?
iti śalyena sahasā śalyenevārdito muhuḥ / (58.1) Par.?
saṃstambhya kopaṃ rādheyo drakṣyasīti tamabhyadhāt // (58.2) Par.?
tato vyūheṣvanīkeṣu savyasāciraṇotsukaḥ / (59.1) Par.?
agresaro rathāgryāṇāṃ karṇaḥ papraccha sainikān // (59.2) Par.?
kvāsau jayadrathārātirvīro vānaraketanaḥ / (60.1) Par.?
taṃ vinā rabhasādete tāmyantyeva mameṣavaḥ // (60.2) Par.?
vidhatte locanapathaṃ mama yastūrṇamarjunam / (61.1) Par.?
dadāmi tasmai vāsāṃsi citrāṇyābharaṇāni ca // (61.2) Par.?
rathānsamattamātaṅgān gāḥ suvarṇaṃ purāṇi ca / (62.1) Par.?
kāntāśca vividhaṃ cānyaddraviṇaṃ yāvadicchati // (62.2) Par.?
etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ / (63.1) Par.?
hāso duḥkhāya jāyeta rādheya tvadviceṣṭitaiḥ // (63.2) Par.?
mumūrṣuriva niṣputro draviṇaṃ cirasaṃbhṛtam / (64.1) Par.?
avicāryaiva kiṃ mohātpareṣu tyaktumicchasi // (64.2) Par.?
svayamarjunamāyāntaṃ vaśaḥ sitasaṭābharam / (65.1) Par.?
draṣṭāsi bāṇanakharaiḥ kuraṅga iva kātaraḥ // (65.2) Par.?
śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ / (66.1) Par.?
nirguṇastvaṃ na jānīṣe na māṃ na ca dhanaṃjayam // (66.2) Par.?
ahamevārjunaṃ jāne pratimallaṃ pinākinaḥ / (67.1) Par.?
sa ca māṃ vetti tattvena tvaṃ mithyā tu pragalbhase // (67.2) Par.?
ayaṃ mitropadhiḥ śatruḥ kenāpi preṣito 'si naḥ / (68.1) Par.?
kudeśajasya vā naitattava kauṭilyamadbhutam // (68.2) Par.?
madrakāḥ kutsitācārāḥ satyaśīlārjavojjhitāḥ / (69.1) Par.?
mānaṃ pracakṣate loke sarvavedavido janāḥ // (69.2) Par.?
nirlajjāḥ sarvagāminyo lobhamohamadākulāḥ / (70.1) Par.?
anāryā madrikāyāstāḥ svasāro mātaraśca te // (70.2) Par.?
rādheyeneti saṃrambhādbhāṣito madrabhūpatiḥ / (71.1) Par.?
uvāca mūḍha bahuśo hitamuktaṃ na budhyase // (71.2) Par.?
smartāsi vigaladdarpo nirjitaḥ savyasācinā / (72.1) Par.?
hitopadeśavākyānāṃ śocannanuśayākulaḥ // (72.2) Par.?
samudrakūlanilayaḥ purā vaiśyo mahādhanaḥ / (73.1) Par.?
bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ // (73.2) Par.?
tatputrāṇāmabhūtkākaḥ satatocchiṣṭabhojanaḥ / (74.1) Par.?
puṣṭāṅgo yo dhanāḍhyānāṃ praṇayī putravatpriyaḥ // (74.2) Par.?
tataḥ kadācidāyātā haṃsā mānasagāminaḥ / (75.1) Par.?
so 'vadajjātasaṃgharṣastulyā yūyaṃ na me jave // (75.2) Par.?
jāne pātaśataṃ pūrṇaṃ viḍīnoḍḍīnabhedataḥ / (76.1) Par.?
jñāyate tulyapātānme yuṣmākaṃ ca tarasvitā // (76.2) Par.?
ityucchiṣṭabhujā tena rājahaṃsā vivalgitāḥ / (77.1) Par.?
āhūtā vihasanto 'ntarvīrā no kiṃcidūcire // (77.2) Par.?
ekastu haṃso jaladhau vrajāva iti saṃvidā / (78.1) Par.?
kākena sārdhaṃ śaravannipapāta smitānanaḥ // (78.2) Par.?
tena vātajavenābdhau vāyasaḥ khe vrajansamam / (79.1) Par.?
sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ // (79.2) Par.?
tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā / (80.1) Par.?
raktaṣṭhīvī cirātprāpa saṃjñāṃ jñātakhagāntaraḥ // (80.2) Par.?
haṃsakākīyam || 5 ||
evaṃ tvamapi rādheya kauravaiḥ parivāritaḥ / (81.1) Par.?
arjunaṃ samare prāpya hīnadarpo bhaviṣyasi // (81.2) Par.?
śrutvaitanmadrarājena kathitaṃ marmadāraṇam / (82.1) Par.?
ūce vaikartano vīraḥ pṛthukopo 'pyavikriyaḥ // (82.2) Par.?
yuṣmadvidhānāṃ vacasā jāyate na bhayaṃ mama / (83.1) Par.?
paśyārjunaṃ mayā śalya samare vinipātitam // (83.2) Par.?
lakṣyābhyāse mayā vatsaḥ purā bāṇena dāritaḥ / (84.1) Par.?
pracchannastarukhaṇḍena homadhenordvijanmanaḥ // (84.2) Par.?
tacchāpādrathacakraṃ me paryantaṃ sādhayiṣyati / (85.1) Par.?
ityetacchidramekaṃ me durjayo 'hamato 'nyathā // (85.2) Par.?
tvaṃ tu kevalayānena nṛpeṇa vāhinā vṛtaḥ / (86.1) Par.?
mayā svayaṃ saṃnikarṣe dvijihvaḥ kuṭilo vṛtaḥ // (86.2) Par.?
madrakāṇāṃ kuvṛttānāṃ pāpadeśanivāsinām / (87.1) Par.?
tīrthācāravihīnānāmadhipo 'si kimucyate // (87.2) Par.?
abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye / (88.1) Par.?
agamyāsu ramante ca te madrāstava bāndhavāḥ // (88.2) Par.?
sarvasādhāraṇā yoṣāḥ sarvabhakṣyā dvijātayaḥ / (89.1) Par.?
sarvapātakasaṃpṛktā madrā yeṣu bhavānnṛpaḥ // (89.2) Par.?
madrakutsanam || 6 ||
iti karṇena gadite madrarājo 'pyabhāṣata / (90.1) Par.?
karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām // (90.2) Par.?
vikrīyante sadā yatra dārāḥ putrāśca mānavaiḥ / (91.1) Par.?
tasminpraṇetā viṣaye naivaṃ me vaktumarhasi // (91.2) Par.?
aṅgakutsanam || 7 ||
ityukte madrarājena coditāste turaṅgamāḥ / (92.1) Par.?
dārayanta iva kṣoṇīṃ jātapakṣā ivodyayuḥ // (92.2) Par.?
athādṛśyata śubhrāśvo jiṣṇuracyutasārathiḥ / (93.1) Par.?
agre samagrasainyānāṃ vyagraḥ śatrunibarhaṇe // (93.2) Par.?
tataḥ pravṛtte vīrāṇāṃ samare prāṇahāriṇi / (94.1) Par.?
dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ // (94.2) Par.?
uvāca śalyo rādheyaṃ dhanaṃjayaraṇotsukam / (95.1) Par.?
paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm // (95.2) Par.?
ete saṃśaptakāḥ pārthaśaraśreṇīśatārditāḥ / (96.1) Par.?
hatadvipaghaṭākūṭakuṭīṣu nibhṛtaṃ sthitāḥ // (96.2) Par.?
paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī / (97.1) Par.?
patitā bhūmipālānāmaśrumālā iva śriyaḥ // (97.2) Par.?
iti madrādhipenokte kva yāsyati dhanaṃjayaḥ / (98.1) Par.?
madbāṇagocaraṃ yāto harṣādityavadannṛpaḥ // (98.2) Par.?
tato vaikartanaśaraiḥ pūrite bhuvanodare / (99.1) Par.?
cakampe pāṇḍavānīkaṃ vātairiva mahadvanam // (99.2) Par.?
dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ / (100.1) Par.?
ayutāni kṣaṇātkarṇo vīrāṇāmavadhīddaśa // (100.2) Par.?
cedimāgadhapāñcālasainye bhagne yudhiṣṭhiraḥ / (101.1) Par.?
mahārathairanugataḥ svayaṃ rādheyamādravat // (101.2) Par.?
rājavallabha vāgyuddhaṃ nedaṃ yatra pragalbhase / (102.1) Par.?
ityuktvā dharmatanayaḥ śaraiḥ karṇamapūrayat // (102.2) Par.?
atha karṇo narapateścakrarakṣau mahārathau / (103.1) Par.?
hatvā śarairunmamātha dhvajaṃ cāpaṃ cakarta ca // (103.2) Par.?
tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām / (104.1) Par.?
prāhiṇotsūtavṛtrāya sa nirhrādāṃ yudhiṣṭhiraḥ // (104.2) Par.?
bhittvā vaikartanaḥ śaktiṃ tāṃ ghaṇṭākrandinīṃ muhuḥ / (105.1) Par.?
jātarūpamayaṃ varma cakarta nṛpateḥ śaraiḥ // (105.2) Par.?
muhūrtaṃ taṃ samāpūrya chinnavarmāṇamāśugaiḥ / (106.1) Par.?
dantavarṇāñjaghānāsya kṛṣṇavālāṃsturaṅgamān // (106.2) Par.?
vidrutaṃ dharmatanayaṃ dṛṣṭvā krodhī vṛkodaraḥ / (107.1) Par.?
karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ // (107.2) Par.?
duryodhanānujānvīrānāyātānbhrāturajñayā / (108.1) Par.?
vidadhe vipulairbāṇairbhīmaḥ pretapurāśrayān // (108.2) Par.?
nandopanandau durdharṣaṃ dhanurgrāhaṃ mahābhujam / (109.1) Par.?
jarāsaṃdhaṃ śrutarvāṇaṃ durdinaṃ saniṣaṅgiṇam // (109.2) Par.?
pāśahastaṃ kavacinaṃ krodhaṃ ca sa mahābhujam / (110.1) Par.?
hatvā praviśya pṛtanāṃ nāgānīkamapothayat // (110.2) Par.?
tataḥ sātyakipāñcālamādrīsutayudhiṣṭhirāḥ / (111.1) Par.?
ayodhayankarṇamukhyāṃstasminsubhaṭasaṃkṣaye // (111.2) Par.?
vṛṣasenamukhairvīrairbhidyamāne balārṇave / (112.1) Par.?
udabhūccaṇḍagāṇḍīvadhvanirāghaṭṭitāmbaraḥ // (112.2) Par.?
hatvā saṃśaptakānsarvānpratyāvṛtte dhanaṃjaye / (113.1) Par.?
āvartanartitevābhūtsahasā kuruvāhinī // (113.2) Par.?
bhagne suśarmapramukhe pārthāstrairnṛpamaṇḍale / (114.1) Par.?
karṇaḥ pāṇḍavasainyeṣu kālalīlāyitaṃ vyadhāt // (114.2) Par.?
ayutāni gajendrāṇāṃ sapta hatvā tarasvinām / (115.1) Par.?
tāvantyeva rathānāṃ ca cakre bhūmibhujāṃ kṣayam // (115.2) Par.?
vyāghraketuṃ jayaṃ śaṅkuṃ rudramugrāyudhaṃ param / (116.1) Par.?
siṃhasenaṃ rocamānaṃ śuktaṃ citrāyudhaṃ harim // (116.2) Par.?
devāpiṃ jiṣṇukarmāṇaṃ śalabhaṃ citradaṇḍakau / (117.1) Par.?
anyāṃśca bhūmipānhatvā pāñcālakadanaṃ vyadhāt // (117.2) Par.?
vadhyamāne 'tha karṇena vidīrṇe ca sahasradhā / (118.1) Par.?
babhūva pāṇḍave sainye ghoro vyatikaro navaḥ // (118.2) Par.?
karṇena droṇaputreṇa kṛpeṇa kṛtavarmaṇā / (119.1) Par.?
kirīṭinā pārṣatena śaineyena śikhaṇḍinā // (119.2) Par.?
kupitena ca bhīmena te sene pravidārite / (120.1) Par.?
babhūvaturviprakīrṇe vidhvastakavacāyudhe // (120.2) Par.?
divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ / (121.1) Par.?
jitvā dadarśa karṇena vadhyamānānmahārathān // (121.2) Par.?
tamabravīnmadhuripurvismitaḥ karṇavikramāt / (122.1) Par.?
paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm // (122.2) Par.?
paśya kālakaṭākṣeṇa lakṣitaḥ sūtanandanaḥ / (123.1) Par.?
kaṭākṣeṇa madādhmātaḥ sārathye māṃ yadaikṣata // (123.2) Par.?
kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ / (124.1) Par.?
paśyāsya śarajālena nīrandhreṇāvṛtā diśaḥ // (124.2) Par.?
ityuktvā keśavastūrṇaṃ rathena ghananādinā / (125.1) Par.?
nināya śakratanayaṃ bhīmasenarathāntikam // (125.2) Par.?
tato bhīmagirā dhyātvā dharmarājaṃ dhanaṃjayaḥ / (126.1) Par.?
karṇasāyakanirbhinnaṃ prayātaṃ śibiraṃ śanaiḥ // (126.2) Par.?
niḥśvasanbhṛśasaṃtaptaḥ kesarīva talāhataḥ / (127.1) Par.?
prayayau bhrātaraṃ draṣṭuṃ saha kāliyavidviṣā // (127.2) Par.?
sa hemapuṅkhairnirbhinnaṃ karṇanāmāṅkitaiḥ śaraiḥ / (128.1) Par.?
śayānaṃ dharmatanayaṃ dadarśa chinnakaṅkaṭam // (128.2) Par.?
tasyābhivādya caraṇau niṣaṇṇau keśavārjunau / (129.1) Par.?
cintāsaṃtāpitatanū tasthatuḥ kṣaṇamākulau // (129.2) Par.?
yudhiṣṭhirastaṃ vijñāya karṇaṃ hatvā samāgatam / (130.1) Par.?
utthāya nirvyatho harṣājjayād apṛthuvismayaḥ // (130.2) Par.?
prāyo niḥśeṣitāḥ senā yenāstradahanena naḥ / (131.1) Par.?
sa diṣṭyā samare pārtha tvayā karṇo nipātitaḥ // (131.2) Par.?
vīrāḥ sa vidviṣāṃ hantā dhaureyaḥ sarvadhanvinām / (132.1) Par.?
rāmaśiṣyastvayā brūhi kathaṃ vaikartano hataḥ // (132.2) Par.?
iti pṛṣṭo nṛpatinā babhāṣe śvetavāhanaḥ / (133.1) Par.?
yudhyamānasya suciraṃ drauṇinā rudratejasā // (133.2) Par.?
saṃśaptakaiśca vighno 'bhūnmama karṇanipātane / (134.1) Par.?
bhīmasenamavasthāpya pratyanīke mahābhujam // (134.2) Par.?
prahāravikṣataṃ deva tvāmahaṃ draṣṭumāgataḥ / (135.1) Par.?
adhunā tvadanujñātaḥ kauravāṇāṃ parāyaṇam // (135.2) Par.?
kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ / (136.1) Par.?
iti bruvāṇaṃ bībhatsuṃ moghasaṃkalpaduḥkhitaḥ // (136.2) Par.?
uvāca sāyakākīrṇaḥ kopatapto yudhiṣṭhiraḥ / (137.1) Par.?
bhāraṃ vinyasya vipulaṃ bhīmasene dhanurdharaḥ // (137.2) Par.?
apayāto 'si karṇasya satyaṃ dṛṣṭvā parākramam / (138.1) Par.?
mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ // (138.2) Par.?
pūrakaḥ putrasaṃkhyāyāṃ bāṇastṛṇamayo yathā / (139.1) Par.?
trayodaśa samāste te saṃkalpā vihitāstvayi // (139.2) Par.?
sarve prayātā vaiphalyamupakārā ivādhame / (140.1) Par.?
ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ // (140.2) Par.?
apayāsyati saṃgrāmādyo varteta tathā vidhim / (141.1) Par.?
etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline // (141.2) Par.?
samare karṇasaṃtrāsaṃ yo 'smākamapaneṣyati / (142.1) Par.?
etadākarṇya bībhatsurmarmaṇīva samāhataḥ // (142.2) Par.?
etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ / (143.1) Par.?
taṃ kopasaṃkaṭo ghore duḥkhāgnau ca nirantare // (143.2) Par.?
patitaṃ vīkṣya govindaḥ sarvavyāpī tamabhyadhāt / (144.1) Par.?
jāne te hṛdgataṃ pārtha yena dolāyase muhuḥ // (144.2) Par.?
gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam / (145.1) Par.?
vadhya ityucitācāra pratijñā tava viśrutā // (145.2) Par.?
tadarthamasi kopāndho nihantuṃ kiṃ svid agrajam / (146.1) Par.?
ātmānaṃ vā vratabhraṃśabhayātkhaḍgaṃ nirīkṣase // (146.2) Par.?
śrūyatāmatra satyena kevalena vimuhyase / (147.1) Par.?
dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ // (147.2) Par.?
asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām / (148.1) Par.?
kadācitkarmabhedena tadvicāryaṃ dhiyā budhaiḥ // (148.2) Par.?
dharmo 'pi gahanaḥ sūkṣmo jñāyate na yathā tathā / (149.1) Par.?
purā babhūva vipine balāko nāma lubdhakaḥ // (149.2) Par.?
ghorasattvaṃ kadācitsa gobrāhmaṇagaṇāntakam / (150.1) Par.?
hatvā śareṇa sahasā śakralokamavāptavān // (150.2) Par.?
kauśiko nāma vipraḥ prāksatyavākyakṛtavrataḥ / (151.1) Par.?
vidrutāndhanikānpṛṣṭo dasyubhiḥ kva gatā iti // (151.2) Par.?
adarśayatsatyavādī sa tānguṇadayāśrayān / (152.1) Par.?
dṛṣṭāṃśca dasyavo jaghnustūrṇaṃ tāndraviṇāśayā // (152.2) Par.?
kauśiko 'pyatha kālena patito narakaṃ yayau / (153.1) Par.?
ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ // (153.2) Par.?
tasmāttvamagraje rājñi dharmaniṣṭhe yudhiṣṭhire / (154.1) Par.?
mohādasāṃprataṃ kiṃcinna cintayitumarhasi // (154.2) Par.?
śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam / (155.1) Par.?
pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo 'bravītpunaḥ // (155.2) Par.?
avamānena nihato gururbhavati sarvathā / (156.1) Par.?
bhavatyātmā ca nihataḥ ślāghayā gurusaṃsadi // (156.2) Par.?
rakṣanpratijñāmajñānaṃ nirasya krodhasaṃbhavam / (157.1) Par.?
tasmādetadvadhāyādya nivṛtto bhava phalguṇa // (157.2) Par.?
ityuktavati dāśārhe tathetyuktvā dhanaṃjayaḥ / (158.1) Par.?
bhīruḥ pramādī krūrastvamityuvāca yudhiṣṭhiram // (158.2) Par.?
mayaikena hatāḥ sarve saṃhatā daityadānavāḥ / (159.1) Par.?
dhuryo 'haṃ kārmukabhṛtāmityātmānamuvāca ca // (159.2) Par.?
tato dharmasutaṃ duḥkhātkānanaṃ gantumudyatam / (160.1) Par.?
yatnātprasādayāmāsa gṛhītvā caraṇau hariḥ // (160.2) Par.?
pārthaṃ ca pādapatitaṃ sāśrunetraṃ yudhiṣṭhiraḥ / (161.1) Par.?
rurodha gāḍhamāliṅgya vigalanmanyuviplavaḥ // (161.2) Par.?
kṛtaśaucau tato vīrau dharmarājadhanaṃjayau / (162.1) Par.?
rathāvāruhya saṃnaddhau jagmatuḥ samarāṅgaṇam // (162.2) Par.?
athārjunaśaravrātakṛttavaktrairnareśvaraiḥ / (163.1) Par.?
kṣaṇaṃ babhūva patitaiḥ sā kabandhamayīva bhūḥ // (163.2) Par.?
atrāntare bhīmaseno hatvā duryodhanānujān / (164.1) Par.?
duḥśāsanaṃ yudhyamānamāsasādebhavikramam // (164.2) Par.?
niṣpiṣya gadayā tasya rathaṃ sāśvāyudhadhvajam / (165.1) Par.?
ācakarṣa raṇe dhvastaṃ taṃ hiḍimbāpatirbalāt // (165.2) Par.?
priyāparibhavaṃ ghoraṃ smarannatha vṛkodaraḥ / (166.1) Par.?
prakoparākṣasāviṣṭaḥ koṣṇaṃ śoṇitamāpapau // (166.2) Par.?
ghoraṃ tatkarma bhīmasya dṛṣṭvā srastāsikārmukāḥ / (167.1) Par.?
trastā mahārathāḥ sarve mīlitākṣāścakampire // (167.2) Par.?
asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ / (168.1) Par.?
babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ // (168.2) Par.?
apūrveṇaiva vidhinā hate duḥśāsane tathā / (169.1) Par.?
mahatāmapi bhūtānāmabhūtkaṇṭakitā tanuḥ // (169.2) Par.?
duḥśāsanavadhaḥ || 8 ||
atrāntare pāṇḍavānāṃ vṛṣasenaśarārdite / (170.1) Par.?
sainye babhūva nirghoṣaḥ patatāṃ gajavājinām // (170.2) Par.?
saṃhatā api bhūpālā bhīmasātyakirakṣitāḥ / (171.1) Par.?
na sehire raṇe dīptaṃ karṇasūnoḥ parākramam // (171.2) Par.?
sa sātyakiṃ bhīmasenaṃ mādrīputrau kirīṭinam / (172.1) Par.?
dhṛṣṭadyumnaṃ nṛpāṃścānyānvīrastulyamayodhayat // (172.2) Par.?
āścaryayodhinastasya smayamāna ivārjunaḥ / (173.1) Par.?
bhujau śiraśca cicheda kamalākamalopamam // (173.2) Par.?
vṛṣasenavadhaḥ || 9 ||
vṛṣasene hate karṇaḥ puro gāṇḍīvadhanvanā / (174.1) Par.?
sasmāra sāśrunayanaḥ saubhadraṃ bahubhirhatam // (174.2) Par.?
athāmarṣājyasiktena bhrukuṭīdhūmaketunā / (175.1) Par.?
krodhāgninā dahyamānaḥ karṇo 'dhāvaddhanaṃjayam // (175.2) Par.?
manorathaśatābhyaste pravṛtte samare tayoḥ / (176.1) Par.?
babhūva kautukāyātasurasiddhākulaṃ nabhaḥ // (176.2) Par.?
karṇārjunaraṇe tasminsvaputrajayaśaṃsinoḥ / (177.1) Par.?
jāte vivāde sahasā divi sūryasurendrayoḥ // (177.2) Par.?
pṛṣṭo dvidhā sthitairdevairvṛṣāṅkakamalodbhavau / (178.1) Par.?
kṛṣṇo yatra jayastatretyūcaturniścitaṃ purā // (178.2) Par.?
atha gambhīranirghoṣau śaṅkhau karṇakirīṭinau / (179.1) Par.?
dadhmatuḥ śauriśalyau ca yaiścakampe jagattrayī // (179.2) Par.?
tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ / (180.1) Par.?
vaikartanaḥ pāṇḍavāya prāhiṇodviśikhāvalīḥ // (180.2) Par.?
pārthadhvajenābhihataḥ karṇaketurakampata / (181.1) Par.?
kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat // (181.2) Par.?
athārjunaśarairdikṣu pūryamāṇāsu saṃtatam / (182.1) Par.?
bāṇapātamatikramya tasthuḥ kauravasainikāḥ // (182.2) Par.?
duryodhanaprayuktānāṃ rādheyaratharakṣiṇām / (183.1) Par.?
mahārathānāṃ vaktrāṇi jahārātha kapidhvajaḥ // (183.2) Par.?
asaṃbhrāntastataḥ karṇo muṣṭimūle kirīṭinaḥ / (184.1) Par.?
prayujyamānamasakṛccicheda śaramaṇḍalam // (184.2) Par.?
tato bhīmo 'bravītpārthamacyutaścātivismitaḥ / (185.1) Par.?
durjayaḥ samare karṇaḥ sthiro yudhyasva phalguṇa // (185.2) Par.?
kairāte khāṇḍave vīra kālakeyavadhe 'pi vā / (186.1) Par.?
yo 'bhavattava saṃrambho gṛhāṇābhyadhikaṃ tataḥ // (186.2) Par.?
etadākarṇya vijayo vellanmukharakaṅkaṇaḥ / (187.1) Par.?
gāḍhamākṛṣya gāṇḍīvaṃ divyāstrair dyām apūrayat // (187.2) Par.?
bhārgavāstreṇa hatvā tāmastravṛṣṭiṃ kirīṭinaḥ / (188.1) Par.?
taṃ ca bhīmaṃ ca kṛṣṇaṃ ca karṇo bāṇairapūrayat // (188.2) Par.?
tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ / (189.1) Par.?
pāṇḍukauravasenāsu babhūva vipulaḥ kṣayaḥ // (189.2) Par.?
atha sarpamukhaṃ dīptaṃ kīrṇacandanaśālinam / (190.1) Par.?
astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ // (190.2) Par.?
visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt / (191.1) Par.?
nāyaṃ prāpnoti pārthasya kaṇṭhaṃ nāgastvayeritaḥ // (191.2) Par.?
punaḥ saṃdhānayogyaste rādheya yadi manyase / (192.1) Par.?
akarṇo 'syatha vā karṇahitavākyeṣu sarvadā // (192.2) Par.?
iti tejovadhāyoktaḥ śalyena tapanātmajaḥ / (193.1) Par.?
uvāca dvirna saṃdhatte karṇa ityamalāśayaḥ // (193.2) Par.?
karṇacyutaṃ mahāghoramāpatantaṃ viṣolbaṇam / (194.1) Par.?
vyālaṃ dṛṣṭvā hariścakre vapurmandaragauravam // (194.2) Par.?
jānubhirvasudhāṃ yāte tato hayacatuṣṭaye / (195.1) Par.?
phaṇī jagrāha namrasya kirīṭāgraṃ kirīṭinaḥ // (195.2) Par.?
kirīṭakhaṇḍe patite muktāratnāṭṭahāsini / (196.1) Par.?
so 'viśadvasudhāṃ sarpo vipralabdho viniḥśvasan // (196.2) Par.?
tataḥ kṛṣṇārjunau vidhyankāladaṇḍopamaiḥ śaraiḥ / (197.1) Par.?
karṇaḥ karṇāyatotsṛṣṭairunnanāda hasanmuhuḥ // (197.2) Par.?
atha śakrasutaḥ kopāddivyaratnavirājitam / (198.1) Par.?
varma cicheda karṇasya śaraiścāpūrayadvapuḥ // (198.2) Par.?
khāṇḍave kṛtavairaṃ taṃ khaṃ vrajantaṃ mahoragam / (199.1) Par.?
chittvā ṣaḍbhiḥ śaraiḥ pārthaḥ karṇaṃ punaratāḍayat // (199.2) Par.?
vaikartanena nihate brahmāstre śākramarjunaḥ / (200.1) Par.?
prāduścakre vighātāya vajrāśaniśatākulam // (200.2) Par.?
hatvā tamastraṃ rādheyo jyāṃ cicheda kirīṭinaḥ / (201.1) Par.?
kṣaṇādabhinavāṃ maurvīṃ vidadhe ca dhanaṃjayaḥ // (201.2) Par.?
tato raudraṃ sphurajjvālājaṭālaṃ saṃdadhe 'rjunaḥ / (202.1) Par.?
astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam // (202.2) Par.?
atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt / (203.1) Par.?
jagrāha samaye tasmin aṅgarājasya saṃgare // (203.2) Par.?
tatastaccakramuddhartumudyato viṣamasthitaḥ / (204.1) Par.?
uvāca karṇaḥ kaunteyaṃ muhūrtaṃ kṣamatāṃ bhavān // (204.2) Par.?
uddhṛte 'sminmayā cakre mahāstraṃ muñca phalguṇa / (205.1) Par.?
vyasanasthe viśastre ca nahi śūrā bhavādṛśaḥ // (205.2) Par.?
etacchrutvāvadatkarṇaṃ hasankāliyasūdanaḥ / (206.1) Par.?
diṣṭyādya karṇa jānīṣe dharmaṃ vīravrate sthitaḥ // (206.2) Par.?
bahubhirnihato bālaḥ saubhadraḥ kiṃ nu vismṛtaḥ / (207.1) Par.?
gaṇyatāṃ tacca yatkṛṣṇāṃ sabhāyāmuktavānasi // (207.2) Par.?
viṣavahnipradāneṣu chinnadharmaḥ smṛtastvayā / (208.1) Par.?
nūnaṃ vipadi nīcānāṃ nṛpāṇāṃ dharmavṛttayaḥ // (208.2) Par.?
ukte janārdaneneti manyunā prajvalanniva / (209.1) Par.?
brahmāstraṃ karṇavihitaṃ brāhmeṇa vijayo 'vadhīt // (209.2) Par.?
āgneyamarjunotsṛṣṭaṃ vāruṇenāṅgabhūpatiḥ / (210.1) Par.?
astreṇāstraṃ samāhṛtya grastacakro vyalambata // (210.2) Par.?
athonmamātha bāṇena dhvajaṃ kanakabhāsvaram / (211.1) Par.?
karṇasyākhaṇḍalasuto manorathamivonnatam // (211.2) Par.?
tato 'ñjalikamādāya śaraṃ kāñcanabhūṣitam / (212.1) Par.?
abhimantrya samākṛṣya mṛtyudaṃṣṭrāsitānanam // (212.2) Par.?
rudrādayo 'straguravastuṣṭā me tapasā yadi / (213.1) Par.?
tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ // (213.2) Par.?
nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte / (214.1) Par.?
rādheyaḥ krakacotkṛttahematāla ivāpatat // (214.2) Par.?
hate dhanuṣmatāṃ dhurye kauravānīkanāyake / (215.1) Par.?
karṇe drutaṃ yayau śalyaḥ śalyayanhṛdayānanam // (215.2) Par.?
prāptaṃ rathena śūnyena dṛṣṭvā madranareśvaram / (216.1) Par.?
hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ // (216.2) Par.?
duryodhano 'rjunaśarairaṅgarāje nipātite / (217.1) Par.?
uttamāṅga ivājñāsīnna kiṃcidvihatendriyaḥ // (217.2) Par.?
tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa / (218.1) Par.?
yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam // (218.2) Par.?
Duration=0.72737908363342 secs.