Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 67.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 1, 1, 81.2 dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca //
MBh, 1, 1, 83.2 prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram //
MBh, 1, 1, 85.2 ājahārārjuno rājñe rājasūyaṃ mahākratum //
MBh, 1, 1, 87.1 sunayād vāsudevasya bhīmārjunabalena ca /
MBh, 1, 1, 104.1 yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ prasahyoḍhāṃ mādhavīm arjunena /
MBh, 1, 1, 105.1 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena /
MBh, 1, 1, 105.5 yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena /
MBh, 1, 1, 110.1 yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe /
MBh, 1, 1, 111.4 devair ajeyā nirjitā arjunena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.8 tasmācchrutaṃ cārjunasyāstralābhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 113.1 yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvair mokṣaṇaṃ cārjunena /
MBh, 1, 1, 113.3 yadāśrauṣaṃ draupadīṃ saindhavena nānītāṃ mokṣitāṃ cārjunena /
MBh, 1, 1, 116.1 yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattām uttarām arjunāya /
MBh, 1, 1, 116.2 tāṃ cārjunaḥ pratyagṛhṇāt sutārthe tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 118.1 yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya /
MBh, 1, 1, 124.1 yadāśrauṣaṃ vāsudevārjunau tau tathā dhanur gāṇḍivam aprameyam /
MBh, 1, 1, 125.1 yadāśrauṣaṃ kaśmalenābhipanne rathopasthe sīdamāne 'rjune vai /
MBh, 1, 1, 129.1 yadāśrauṣaṃ śāṃtanave śayāne pānīyārthe coditenārjunena /
MBh, 1, 1, 132.1 yadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitān arjunasyāntakāya /
MBh, 1, 1, 132.2 saṃśaptakān nihatān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 135.2 krodhaṃ muktaṃ saindhave cārjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 136.1 yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena /
MBh, 1, 1, 138.2 sarvān yodhān vāritān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 156.1 yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ svastītyastram astreṇa śāntam /
MBh, 1, 2, 38.1 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 42.2 arjunasyābhigamanaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 42.3 īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam //
MBh, 1, 2, 44.2 arjunasyāstrasamprāptir arjunāgamanaṃ tataḥ /
MBh, 1, 2, 44.2 arjunasyāstrasamprāptir arjunāgamanaṃ tataḥ /
MBh, 1, 2, 71.8 vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 86.1 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunastadā /
MBh, 1, 2, 87.4 bhīmasenārjunau yatra saṃrabdhān pṛthivīpatīn /
MBh, 1, 2, 110.2 svarge pravṛttir ākhyātā lomaśenārjunasya vai /
MBh, 1, 2, 110.3 saṃdeśād arjunasyātra tīrthābhigamanakriyā /
MBh, 1, 2, 126.39 samāgamaścārjunasya tatraiva bhrātṛbhiḥ saha /
MBh, 1, 2, 136.3 duryodhano 'rjunaścaiva vāsudevam upasthitau //
MBh, 1, 2, 144.2 aikātmyaṃ vāsudevasya proktavān arjunasya ca //
MBh, 1, 2, 171.2 yatraivānunayaḥ prokto mādhavenārjunasya vai /
MBh, 1, 2, 171.10 karṇārjunadvairathe tu vartamāne bhayānake /
MBh, 1, 2, 209.4 kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau /
MBh, 1, 2, 223.1 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām /
MBh, 1, 55, 28.2 udīcīm arjuno vīraḥ pratīcīṃ nakulastathā //
MBh, 1, 55, 31.5 prāṇebhyo 'pi priyataram arjunaṃ puruṣavyāghraṃ sthirātmānaṃ guṇair yutam /
MBh, 1, 55, 31.7 arjuno bhrātaraṃ jyeṣṭhaṃ nātyavartata jātucit //
MBh, 1, 55, 34.2 subhadrā yuyuje prītā pāṇḍavenārjunena ha //
MBh, 1, 57, 38.6 panasair nārikelaiśca candanaiścārjunaistathā /
MBh, 1, 57, 100.1 abhimanyuḥ subhadrāyām arjunād abhyajāyata /
MBh, 1, 57, 102.2 arjunācchrutakīrtistu śatānīkastu nākuliḥ //
MBh, 1, 61, 84.2 bhīmasenaṃ tu vātasya devarājasya cārjunam //
MBh, 1, 61, 86.2 abhimanyur bṛhatkīrtir arjunasya suto 'bhavat /
MBh, 1, 61, 86.9 so 'rjunetyabhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān /
MBh, 1, 98, 1.6 śatāni daśa bāhūnāṃ nikṛttānyarjunasya vai //
MBh, 1, 114, 27.3 athājagāma devendro janayāmāsa cārjunam /
MBh, 1, 114, 30.2 tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ //
MBh, 1, 115, 20.2 arjuneti tṛtīyaṃ ca kuntīputrān akalpayan //
MBh, 1, 115, 28.64 arjunāt keśavo jyeṣṭhastribhir māsair mahābhujaḥ /
MBh, 1, 116, 3.8 nīpārjunakadambaiśca badarair nāgakesaraiḥ /
MBh, 1, 116, 22.10 arjunaḥ /
MBh, 1, 116, 22.35 yudhiṣṭhiraṃ bhīmasenam arjunaṃ ca yamāvubhau /
MBh, 1, 122, 43.2 arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ //
MBh, 1, 122, 44.1 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ /
MBh, 1, 122, 47.6 astravidyānurāgācca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 122, 47.8 sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ /
MBh, 1, 123, 1.2 arjunastu paraṃ yatnam ātasthe gurupūjane /
MBh, 1, 123, 2.2 andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃcana /
MBh, 1, 123, 3.1 tataḥ kadācid bhuñjāne pravavau vāyur arjune /
MBh, 1, 123, 4.1 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata /
MBh, 1, 123, 6.6 arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 123, 6.9 arjunaṃ ca samānīya aśvatthāmānam eva ca /
MBh, 1, 123, 7.1 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca /
MBh, 1, 123, 26.1 kaunteyastvarjuno rājann ekalavyam anusmaran /
MBh, 1, 123, 39.1 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ /
MBh, 1, 123, 39.2 droṇaśca satyavāg āsīn nānyo 'bhyabhavad arjunam /
MBh, 1, 123, 41.5 arjuno jayatāṃ śreṣṭhaḥ /
MBh, 1, 123, 43.1 astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 123, 43.3 ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ //
MBh, 1, 123, 65.1 arjunenaivam uktastu droṇo hṛṣṭatanūruhaḥ /
MBh, 1, 127, 21.1 arjuneti janaḥ kaścit kaścit karṇeti bhārata /
MBh, 1, 127, 23.2 bhayam arjunasaṃjātaṃ kṣipram antaradhīyata //
MBh, 1, 128, 4.2 arjunaḥ /
MBh, 1, 128, 4.60 padātīn nāgarāṃścaiva nāvadhīd arjunāgrajaḥ /
MBh, 1, 128, 4.89 tatastvarjunapāñcālau yuddhāya samupāgatau /
MBh, 1, 128, 4.106 tadā cakre mahad yuddham arjuno jayatāṃ varaḥ /
MBh, 1, 128, 4.117 āyāntam arjunaṃ dṛṣṭvā kumārāḥ sahitāstadā /
MBh, 1, 128, 4.121 bhīmasenastadā rājann arjunena nivāritaḥ /
MBh, 1, 136, 2.2 bhīmasenārjunau caiva yamau covāca dharmavit //
MBh, 1, 141, 22.4 sālatālatamālāmravaṭārjunavibhītakān /
MBh, 1, 142, 13.3 arjuno nakulaścaiva sahadevaśca vīryavān //
MBh, 1, 142, 21.1 arjuna uvāca /
MBh, 1, 142, 24.2 arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ /
MBh, 1, 142, 26.1 arjuna uvāca /
MBh, 1, 142, 32.2 punar evārjuno vākyam uvācedaṃ vṛkodaram //
MBh, 1, 143, 19.9 bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā /
MBh, 1, 144, 14.4 bhīmasenārjunabalād bhokṣyatyayam asaṃśayaḥ //
MBh, 1, 151, 25.7 arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā /
MBh, 1, 151, 25.12 arjunāya kathaṃ dadyāḥ pāñcālīṃ pṛṣatātmajām /
MBh, 1, 151, 25.24 kārayāmāsa śulkārtham arjunasya didṛkṣayā /
MBh, 1, 151, 25.63 cintayāmi divārātram arjunaṃ prati bāndhavāḥ /
MBh, 1, 151, 25.69 bhāradvājasya hantāraṃ devīṃ cāpyarjunasya vai /
MBh, 1, 154, 19.3 so 'rjunapramukhair uktastathāstviti gurustadā /
MBh, 1, 154, 22.4 mahendraputraḥ pāñcālaṃ jitavān arjunastadā /
MBh, 1, 154, 22.7 nāstyarjunasamo vīrye rājaputra iti bruvan //
MBh, 1, 155, 11.2 arjunasya tathā bhāryā bhaved vā varavarṇinī /
MBh, 1, 155, 43.4 sadṛśī pāṇḍuputrasya arjunasyeti bhārata /
MBh, 1, 156, 10.2 tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā /
MBh, 1, 158, 15.1 arjuna uvāca /
MBh, 1, 158, 24.1 arjuna uvāca /
MBh, 1, 158, 34.1 arjuna uvāca /
MBh, 1, 158, 52.1 arjuna uvāca /
MBh, 1, 158, 55.1 arjuna uvāca /
MBh, 1, 159, 1.1 arjuna uvāca /
MBh, 1, 159, 6.1 vede dhanuṣi cācāryam abhijānāmi te 'rjuna /
MBh, 1, 160, 1.1 arjuna uvāca /
MBh, 1, 163, 23.2 tapatyāṃ tapatāṃ śreṣṭha tāpatyastvaṃ tato 'rjuna /
MBh, 1, 164, 1.3 arjunaḥ parayā prītyā pūrṇacandra ivābabhau //
MBh, 1, 165, 1.1 arjuna uvāca /
MBh, 1, 165, 11.2 lehyānyamṛtakalpāni coṣyāṇi ca tathārjuna /
MBh, 1, 166, 1.1 arjunaḥ /
MBh, 1, 173, 2.1 arjuna uvāca /
MBh, 1, 174, 1.1 arjuna uvāca /
MBh, 1, 174, 3.2 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi /
MBh, 1, 179, 1.3 tadā yudhiṣṭhiro rājā saṃjñayārjunam anvaśāt /
MBh, 1, 179, 14.2 arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ /
MBh, 1, 179, 14.4 arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt /
MBh, 1, 179, 15.6 tad arjuno vīryavatāṃ sadarpas tad aindrir indrāvarajaprabhāvaḥ //
MBh, 1, 179, 22.2 cikṣepa kaṇṭhe muditārjunasya tat paśyato 'nekajanasya devī /
MBh, 1, 180, 14.2 jighāṃsamānāḥ kururājaputrāvamarṣayanto 'rjunabhīmasenau //
MBh, 1, 180, 18.2 eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ //
MBh, 1, 181, 2.1 tān evaṃ vadato viprān arjunaḥ prahasann iva /
MBh, 1, 181, 7.1 tato vaikartanaḥ karṇo jagāmārjunam ojasā /
MBh, 1, 181, 8.7 tatra karṇo 'gamat pārtham arjunaṃ gūḍhacāriṇam /
MBh, 1, 181, 9.1 tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ /
MBh, 1, 181, 13.1 tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi /
MBh, 1, 181, 14.1 arjunena prayuktāṃstān bāṇān vegavatastadā /
MBh, 1, 181, 18.3 dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunāstadā /
MBh, 1, 181, 18.4 kastvaṃ vadārjuno vipra pinākī svayam eva vā /
MBh, 1, 181, 18.8 ityuktvā cārjunam idaṃ pratyāhantum aśaknuvan //
MBh, 1, 181, 20.14 tataḥ karṇavināśāya saṃdadhe śaram arjunaḥ /
MBh, 1, 181, 20.15 jito 'smītyabravīt karṇaḥ saṃjahāra tato 'rjunaḥ /
MBh, 1, 182, 8.1 arjuna uvāca /
MBh, 1, 185, 4.2 yaḥ sūtaputreṇa cakāra yuddhaṃ śaṅke 'rjunaṃ taṃ tridaśeśavīryam /
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 187, 9.2 jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāvimau /
MBh, 1, 187, 17.1 tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāvapi /
MBh, 1, 187, 19.2 puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam //
MBh, 1, 188, 17.2 bhujyatāṃ bhrātṛbhiḥ sārdham ityarjunam acodayam /
MBh, 1, 189, 46.26 arjunastu svayaṃ viṣṇuḥ pāñcālī kamalāvatī /
MBh, 1, 192, 2.2 so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ //
MBh, 1, 192, 7.42 śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām /
MBh, 1, 192, 7.139 arjunaḥ prekṣya nihatau sumitrapriyadarśanau /
MBh, 1, 192, 7.166 abhipetur naravyāghram arjunapramukhā rathāḥ /
MBh, 1, 192, 7.171 rathenātha mahābāhur arjuno 'bhyapatat punaḥ /
MBh, 1, 193, 13.1 ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare /
MBh, 1, 199, 3.2 bhīmasenārjunau caiva yamau ca puruṣarṣabhau //
MBh, 1, 205, 29.1 arjuna uvāca /
MBh, 1, 206, 21.1 arjuna uvāca /
MBh, 1, 206, 28.2 sa ca te dharma eva syād dattvā prāṇān mamārjuna //
MBh, 1, 206, 34.6 ājagāmārjuno dhīmān gaṅgādvārāśramaṃ prati /
MBh, 1, 208, 11.1 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā /
MBh, 1, 210, 2.29 pitṛṣvasāyāḥ putro me bhīmasenānujo 'rjunaḥ /
MBh, 1, 210, 6.1 tato 'rjunaṃ vāsudevastāṃ caryāṃ paryapṛcchata /
MBh, 1, 210, 7.1 tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃstadā /
MBh, 1, 210, 10.1 pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ /
MBh, 1, 211, 15.1 dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata /
MBh, 1, 211, 18.1 arjuna uvāca /
MBh, 1, 211, 23.1 sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama /
MBh, 1, 211, 24.2 tato 'rjunaśca kṛṣṇaśca viniścityetikṛtyatām /
MBh, 1, 212, 1.12 sālatālāśvakarṇaiśca bakulair arjunaistathā /
MBh, 1, 212, 1.24 tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ /
MBh, 1, 212, 1.103 prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ /
MBh, 1, 212, 1.107 upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā /
MBh, 1, 212, 1.108 kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati /
MBh, 1, 212, 1.111 arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan /
MBh, 1, 212, 1.113 arjunasya samo vīrye bhava tāta dhanurdharaḥ /
MBh, 1, 212, 1.144 kaccicchruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ /
MBh, 1, 212, 1.154 arjuno 'ham iti prītastām uvāca dhanaṃjayaḥ /
MBh, 1, 212, 1.163 śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune /
MBh, 1, 212, 1.178 ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ /
MBh, 1, 212, 1.269 arjunasya vacaḥ śrutvā cintayantī janārdanam /
MBh, 1, 212, 1.271 rāgonmādapralāpī syād arjuno jayatāṃ varaḥ /
MBh, 1, 212, 1.295 puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune /
MBh, 1, 212, 1.344 arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.353 kṣipram ādāya kalyāṇī subhadrārjunam abravīt /
MBh, 1, 212, 1.372 abhīśuhastāṃ suśroṇīm arjunena rathe sthitām /
MBh, 1, 212, 1.375 vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam /
MBh, 1, 212, 1.377 yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ /
MBh, 1, 212, 1.387 subhadrayā ca sampanne tiṣṭhan rathavare 'rjunaḥ /
MBh, 1, 212, 31.2 na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ /
MBh, 1, 213, 7.2 kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam //
MBh, 1, 213, 12.4 arjunastu tadā śrutvā bherīsaṃnādanaṃ mahat /
MBh, 1, 213, 12.28 arjunasya śarān dṛṣṭvā vismayaṃ paramaṃ gatāḥ /
MBh, 1, 213, 12.31 arjunena kṛtaṃ śrutvā gantukāmāstu vṛṣṇayaḥ /
MBh, 1, 213, 12.66 nivṛttaścārjunastatra vivāhaṃ kṛtavāṃstataḥ //
MBh, 1, 213, 21.7 arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ /
MBh, 1, 213, 21.14 satkṛtya pāṇḍavaśreṣṭhaṃ preṣayāmāsa cārjunam /
MBh, 1, 213, 22.2 arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā /
MBh, 1, 213, 65.2 arjunād veda vedajñāt sakalaṃ divyamānuṣam //
MBh, 1, 213, 72.2 arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim //
MBh, 1, 213, 81.2 jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam //
MBh, 1, 214, 32.3 arjuno vāsudevaśca tūrṇam utpatya tasthatuḥ //
MBh, 1, 215, 1.2 so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam /
MBh, 1, 215, 11.139 arjunaṃ vāsudevaṃ ca yau tau loko 'bhimanyate /
MBh, 1, 216, 17.2 gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ //
MBh, 1, 216, 28.1 arjuna uvāca /
MBh, 1, 216, 31.2 evam uktaḥ sa bhagavān dāśārheṇārjunena ca /
MBh, 1, 218, 15.1 tadvighātārtham asṛjad arjuno 'pyastram uttamam /
MBh, 1, 218, 42.1 dṛṣṭvā nivāritān devān mādhavenārjunena ca /
MBh, 1, 218, 44.3 taccharair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ //
MBh, 1, 218, 48.1 tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ /
MBh, 1, 219, 14.2 vāsudevārjunau śakra nibodhedaṃ vaco mama //
MBh, 1, 219, 21.2 vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ //
MBh, 1, 219, 23.1 sa māruta ivābhrāṇi nāśayitvārjunaḥ surān /
MBh, 1, 219, 25.1 nāśakaṃstatra bhūtāni mahāntyapi raṇe 'rjunam /
MBh, 1, 219, 29.1 na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam /
MBh, 1, 219, 34.1 tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ /
MBh, 1, 219, 37.2 abhidhāvārjunetyevaṃ mayaścukrośa bhārata //
MBh, 1, 225, 6.2 agacchat paramāṃ tṛptiṃ darśayāmāsa cārjunam //
MBh, 1, 225, 18.2 arjuno vāsudevaś ca dānavaś ca mayas tathā //
MBh, 2, 0, 1.15 arjuno jayatāṃ śreṣṭho mokṣayitvā mayaṃ tadā /
MBh, 2, 1, 4.1 arjuna uvāca /
MBh, 2, 1, 7.1 arjuna uvāca /
MBh, 2, 2, 15.1 upāruhyārjunaścāpi cāmaravyajanaṃ sitam /
MBh, 2, 2, 16.8 bhīmasenārjunau cāpi /
MBh, 2, 3, 1.2 athābravīnmayaḥ pārtham arjunaṃ jayatāṃ varam /
MBh, 2, 4, 1.1 tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt /
MBh, 2, 4, 29.1 arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ /
MBh, 2, 8, 16.1 kapotaromā tṛṇakaḥ sahadevārjunau tathā /
MBh, 2, 12, 18.4 bhīmārjunayamaiḥ sārdhaṃ pārṣatena ca dhīmatā /
MBh, 2, 12, 33.2 arjunena yamābhyāṃ ca guruvat paryupasthitaḥ //
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 15, 2.1 bhīmārjunāvubhau netre mano manye janārdanam /
MBh, 2, 16, 1.3 yā vai yuktā matiḥ seyam arjunena pradarśitā //
MBh, 2, 18, 7.2 bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me //
MBh, 2, 18, 20.2 arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam /
MBh, 2, 19, 7.2 gautamakṣayam abhyetya ramante sma purārjuna //
MBh, 2, 22, 15.1 bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ /
MBh, 2, 22, 31.2 bhīmārjunabalopete dharmasya paripālanam //
MBh, 2, 22, 47.2 bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje //
MBh, 2, 23, 16.2 arjunasya ca sainyānāṃ vigrahastumulo 'bhavat //
MBh, 2, 23, 24.1 arjuna uvāca /
MBh, 2, 25, 11.1 na cāpi kiṃcijjetavyam arjunātra pradṛśyate /
MBh, 2, 25, 14.1 tatastān abravīd rājann arjunaḥ pākaśāsaniḥ /
MBh, 2, 30, 17.2 bhīmārjunayamaiścāpi sahitaḥ kṛṣṇam abravīt //
MBh, 2, 30, 30.1 indraseno viśokaśca pūruścārjunasārathiḥ /
MBh, 2, 39, 2.2 bhīmasenārjunābhyāṃ ca kastat sādhviti manyate //
MBh, 2, 43, 7.2 arjunaśca yamau cobhau sarve te prāhasaṃstadā //
MBh, 2, 61, 7.1 arjuna uvāca /
MBh, 2, 62, 24.1 tiṣṭhatvayaṃ praśna udārasattve bhīme 'rjune sahadeve tathaiva /
MBh, 2, 62, 36.2 gauraveṇa niruddhaśca nigrahād arjunasya ca //
MBh, 2, 63, 4.1 parājito nakulo bhīmaseno yudhiṣṭhiraḥ sahadevo 'rjunaśca /
MBh, 2, 63, 9.1 bhīmārjunau yamau caiva sthitau te nṛpa śāsane /
MBh, 2, 63, 20.2 bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva /
MBh, 2, 63, 21.1 arjuna uvāca /
MBh, 2, 64, 8.1 arjuna uvāca /
MBh, 2, 65, 14.1 tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ /
MBh, 2, 66, 12.1 saṃnaddho hyarjuno yāti vivṛtya parameṣudhī /
MBh, 2, 68, 30.1 arjuna uvāca /
MBh, 2, 68, 33.1 arjunaḥ pratijānīte bhīmasya priyakāmyayā /
MBh, 2, 71, 14.1 pradiśañ śarasaṃpātān kuntīputro 'rjunastadā /
MBh, 2, 71, 30.2 duryodhanāparādhena bhīmārjunabalena ca //
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 7, 13.2 bhīmārjunayamāṃś cāpi tadarhaṃ pratyapadyata //
MBh, 3, 12, 26.2 sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ //
MBh, 3, 12, 40.2 nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ //
MBh, 3, 13, 7.3 arjunaḥ śamayāmāsa didhakṣantam iva prajāḥ //
MBh, 3, 13, 10.1 arjuna uvāca /
MBh, 3, 13, 65.2 arjunācchrutakīrtis tu śatānīkas tu nākuliḥ //
MBh, 3, 13, 69.2 anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana //
MBh, 3, 24, 1.2 tasmin daśārhādhipatau prayāte yudhiṣṭhiro bhīmasenārjunau ca /
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 25, 5.1 arjuna uvāca /
MBh, 3, 25, 17.1 tacchālatālāmramadhūkanīpakadambasarjārjunakarṇikāraiḥ /
MBh, 3, 26, 5.1 sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ yudhiṣṭhiraṃ bhīmasenārjunau ca /
MBh, 3, 28, 23.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 28, 23.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 28, 25.2 dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 31, 6.1 bhīmasenārjunau caiva mādreyau ca mayā saha /
MBh, 3, 34, 60.1 na hyarjunasamaḥ kaścid yudhi yoddhā dhanurdharaḥ /
MBh, 3, 37, 27.3 yām avāpya mahābāhur arjunaḥ sādhayiṣyati //
MBh, 3, 38, 2.1 vivikte viditaprajñam arjunaṃ bharatarṣabham /
MBh, 3, 38, 19.1 taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam /
MBh, 3, 38, 32.1 so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ /
MBh, 3, 38, 35.2 tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt /
MBh, 3, 38, 45.2 arjuno 'pyatha tatraiva tasthau yogasamanvitaḥ //
MBh, 3, 39, 5.1 atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ /
MBh, 3, 39, 11.2 mahābalo mahābāhur arjunaḥ kāryasiddhaye /
MBh, 3, 39, 16.2 śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā //
MBh, 3, 39, 19.1 manoharavanopetās tasminn atiratho 'rjunaḥ /
MBh, 3, 39, 20.1 ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā /
MBh, 3, 40, 8.1 vārāhaṃ rūpam āsthāya tarkayantam ivārjunam /
MBh, 3, 40, 26.1 tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat /
MBh, 3, 40, 40.1 tato'rjuno grastadhanuḥ khaḍgapāṇiratiṣṭhata /
MBh, 3, 40, 57.1 arjuna uvāca /
MBh, 3, 41, 7.1 arjuna uvāca /
MBh, 3, 41, 19.2 pratijagrāha taccāpi prītimān arjunastadā //
MBh, 3, 41, 24.1 svargaṃ gacchetyanujñātas tryambakena tadārjunaḥ /
MBh, 3, 42, 2.1 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā /
MBh, 3, 42, 8.2 dhanānām īśvaraḥ śrīmān arjunaṃ draṣṭum āgataḥ //
MBh, 3, 42, 12.2 samāsthāyārjunaṃ tatra dadṛśus tapasānvitam //
MBh, 3, 42, 17.1 arjunārjuna paśyāsmāṃllokapālān samāgatān /
MBh, 3, 42, 17.1 arjunārjuna paśyāsmāṃllokapālān samāgatān /
MBh, 3, 42, 34.1 tato 'rjuno mahābāhur vidhivat kurunandanaḥ /
MBh, 3, 42, 40.1 tato 'rjuno mahātejā lokapālān samāgatān /
MBh, 3, 42, 42.1 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ /
MBh, 3, 43, 10.2 saṃnataḥ praśrito bhūtvā vākyam arjunam abravīt //
MBh, 3, 43, 15.1 arjuna uvāca /
MBh, 3, 43, 20.1 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ /
MBh, 3, 43, 26.1 evam uktvārjunaḥ śailam āmantrya paravīrahā /
MBh, 3, 44, 23.1 tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham /
MBh, 3, 46, 6.2 ko 'rjunasyāgratastiṣṭhed api mṛtyur jarātigaḥ //
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 46, 24.1 tatrainaṃ lokapālās te darśayāmāsur arjunam /
MBh, 3, 46, 39.1 idaṃ ca sumahaccitram arjunasyeha saṃjaya /
MBh, 3, 47, 12.1 tathā teṣāṃ vasatāṃ kāmyake vai vihīnānām arjunenotsukānām /
MBh, 3, 48, 4.1 bhīmārjunau purodhāya yadā tau raṇamūrdhani /
MBh, 3, 48, 24.1 rāmeṇa saha kauravya bhīmārjunayamais tathā /
MBh, 3, 49, 5.3 arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ //
MBh, 3, 61, 3.2 arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ //
MBh, 3, 79, 12.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 79, 12.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 83, 112.2 khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā //
MBh, 3, 84, 6.1 śakto 'yam ityato matvā mayā saṃpreṣito 'rjunaḥ /
MBh, 3, 84, 12.2 udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge //
MBh, 3, 84, 18.2 pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam //
MBh, 3, 84, 20.1 ācakṣva na hi no brahman rocate tam ṛte 'rjunam /
MBh, 3, 89, 17.1 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ /
MBh, 3, 90, 8.1 so 'ham indrasya vacanānniyogād arjunasya ca /
MBh, 3, 116, 25.1 arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ /
MBh, 3, 118, 5.1 tatrārjunasyāgryadhanurdharasya niśamya tat karma parair asahyam /
MBh, 3, 118, 6.2 sampūjayan vikramam arjunasya reme mahīpālapatiḥ pṛthivyām //
MBh, 3, 118, 7.2 hṛṣṭaḥ saha bhrātṛbhir arjunasya saṃkīrtayāmāsa gavāṃ pradānam //
MBh, 3, 120, 23.2 bhīmārjunau cātirathau yamau vā tathaiva kṛṣṇā drupadātmajeyam //
MBh, 3, 140, 16.3 śūnye'rjune'saṃnihite ca tāta tvam eva kṛṣṇāṃ bhajase 'sukheṣu //
MBh, 3, 142, 26.1 tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ /
MBh, 3, 146, 35.1 so 'cintayad gate svargam arjune mayi cāgate /
MBh, 3, 156, 30.2 vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam //
MBh, 3, 161, 1.3 ratiḥ pramodaś ca babhūva teṣām ākāṅkṣatāṃ darśanam arjunasya //
MBh, 3, 161, 17.2 vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva //
MBh, 3, 163, 2.2 harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt //
MBh, 3, 163, 3.1 katham arjuna kālo 'yaṃ svarge vyatigatas tava /
MBh, 3, 163, 8.1 arjuna uvāca /
MBh, 3, 164, 1.1 arjuna uvāca /
MBh, 3, 164, 26.1 arjuna uvāca /
MBh, 3, 164, 31.1 arjuna uvāca /
MBh, 3, 165, 1.1 arjuna uvāca /
MBh, 3, 166, 1.1 arjuna uvāca /
MBh, 3, 167, 1.1 arjuna uvāca /
MBh, 3, 168, 1.1 arjuna uvāca /
MBh, 3, 169, 1.1 arjuna uvāca /
MBh, 3, 169, 12.2 arjunārjuna mā bhais tvaṃ vajram astram udīraya //
MBh, 3, 169, 12.2 arjunārjuna mā bhais tvaṃ vajram astram udīraya //
MBh, 3, 169, 20.2 naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate //
MBh, 3, 169, 35.1 arjuna uvāca /
MBh, 3, 170, 1.1 arjuna uvāca /
MBh, 3, 170, 13.1 arjuna uvāca /
MBh, 3, 171, 1.1 arjuna uvāca /
MBh, 3, 171, 8.2 samayo 'rjuna gantuṃ te bhrātaro hi smaranti te //
MBh, 3, 171, 16.1 arjuna uvāca /
MBh, 3, 172, 2.1 tataḥ saṃcodayāmāsa so 'rjunaṃ bhrātṛnandanam /
MBh, 3, 172, 18.1 arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata /
MBh, 3, 172, 18.1 arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata /
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 3, 176, 32.1 atha vā nārjuno dhīmān viṣādam upayāsyati /
MBh, 3, 180, 3.1 athābravīd dvijaḥ kaścid arjunasya priyaḥ sakhā /
MBh, 3, 225, 12.1 tathārjunaḥ sukumāro manasvī vaśe sthito dharmasutasya rājñaḥ /
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 3, 232, 7.1 arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ /
MBh, 3, 232, 20.1 arjuna uvāca /
MBh, 3, 232, 21.2 arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ /
MBh, 3, 234, 6.1 abhikruddhān abhiprekṣya gandharvān arjunas tadā /
MBh, 3, 234, 7.2 āgneyenārjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ //
MBh, 3, 234, 12.2 vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ //
MBh, 3, 234, 17.1 sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ /
MBh, 3, 234, 23.2 antarhitaṃ samālakṣya praharantam athārjunaḥ /
MBh, 3, 234, 24.1 antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā /
MBh, 3, 234, 25.1 sa vadhyamānas tair astrair arjunena mahātmanā /
MBh, 3, 235, 1.2 tato 'rjunaś citrasenaṃ prahasann idam abravīt /
MBh, 3, 235, 8.1 arjuna uvāca /
MBh, 3, 237, 10.2 tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau /
MBh, 3, 238, 1.2 citrasenaṃ samāgamya prahasann arjunas tadā /
MBh, 3, 240, 18.1 yacca te 'ntargataṃ vīra bhayam arjunasambhavam /
MBh, 3, 240, 18.2 tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai //
MBh, 3, 240, 19.2 tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau //
MBh, 3, 240, 22.3 prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ //
MBh, 3, 240, 32.2 arjunasya vadhe krūrām akarot sa matiṃ tadā //
MBh, 3, 240, 38.1 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 240, 38.2 satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam //
MBh, 3, 243, 15.2 pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ //
MBh, 3, 245, 6.1 arjuno yamajau cobhau draupadī ca yaśasvinī /
MBh, 3, 250, 6.1 yudhiṣṭhiro bhīmasenārjunau ca mādryāśca putrau puruṣapravīrau /
MBh, 3, 254, 1.3 bhīmasenārjunau dṛṣṭvā kṣatriyāṇām amarṣiṇām //
MBh, 3, 255, 2.2 bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān //
MBh, 3, 255, 37.1 arjuna uvāca /
MBh, 3, 255, 44.3 kupitā hrīmatī prājñā patī bhīmārjunāvubhau //
MBh, 3, 255, 52.1 bhīmārjunāvapi śrutvā krośamātragataṃ ripum /
MBh, 3, 255, 53.1 idam atyadbhutaṃ cātra cakāra puruṣo 'rjunaḥ /
MBh, 3, 256, 28.2 ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam //
MBh, 3, 285, 16.1 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam /
MBh, 3, 285, 17.2 saṃgrāme yadi nirjetuṃ karṇa kāmayase 'rjunam //
MBh, 3, 286, 7.3 arjunaṃ prati māṃ caiva vijeṣyāmi raṇe 'rjunam //
MBh, 3, 286, 7.3 arjunaṃ prati māṃ caiva vijeṣyāmi raṇe 'rjunam //
MBh, 3, 286, 12.1 arjunena vināśaṃ hi tava dānavasūdanaḥ /
MBh, 3, 293, 19.1 sadā hi tasya spardhāsīd arjunena viśāṃ pate /
MBh, 3, 293, 19.2 arjunasya ca karṇena yato dṛṣṭo babhūva saḥ //
MBh, 3, 295, 5.2 bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau //
MBh, 3, 296, 3.1 arjuna uvāca /
MBh, 3, 297, 2.1 viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam /
MBh, 3, 297, 68.2 priyas te bhīmaseno 'yam arjuno vaḥ parāyaṇam /
MBh, 3, 297, 71.2 arjunaṃ tam apāhāya nakulaṃ jīvam icchasi //
MBh, 4, 1, 7.1 sa sādhu kaunteya ito vāsam arjuna rocaya /
MBh, 4, 1, 8.1 arjuna uvāca /
MBh, 4, 1, 17.1 arjuna uvāca /
MBh, 4, 1, 19.3 arjunenaivam uktastu pratyuvāca yudhiṣṭhiraḥ //
MBh, 4, 2, 11.4 śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.2 varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.5 mahāśanaṃ brāhmaṇaṃ māṃ pramuñcārjuna khāṇḍave /
MBh, 4, 2, 20.43 bībhatsur bhīmadhanvā ca kiṃ kariṣyati cārjunaḥ /
MBh, 4, 2, 20.49 arjuna tvaṃ kathaṃ karma tasya rāṣṭre cariṣyasi //
MBh, 4, 2, 21.1 arjuna uvāca /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 5, 7.3 ehi vīra viśālākṣa vīrasiṃha ivārjuna /
MBh, 4, 5, 8.3 tām ādāyārjunastūrṇaṃ draupadīṃ gajarāḍ iva /
MBh, 4, 5, 8.4 pravavrāja mahābāhur arjunaḥ priyadarśanaḥ /
MBh, 4, 5, 8.7 samprāpya nagarābhyāśam avatārayad arjunaḥ //
MBh, 4, 5, 9.1 sa rājadhānīṃ samprāpya kaunteyo 'rjunam abravīt /
MBh, 4, 5, 11.7 uvāca dharmaputraṃ tam arjunaḥ paravīrahā //
MBh, 4, 5, 12.1 arjuna uvāca /
MBh, 4, 10, 8.1 arjuna uvāca /
MBh, 4, 12, 7.1 vāsāṃsi parijīrṇāni labdhānyantaḥpure 'rjunaḥ /
MBh, 4, 18, 20.1 taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam /
MBh, 4, 23, 18.1 tatastā nartanāgārād viniṣkramya sahārjunāḥ /
MBh, 4, 34, 9.2 kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate //
MBh, 4, 34, 14.2 arjunasya tadānena saṃgṛhītā hayottamāḥ //
MBh, 4, 35, 13.1 arjunasya kilāsīstvaṃ sārathir dayitaḥ purā /
MBh, 4, 36, 17.1 arjuna uvāca /
MBh, 4, 36, 28.1 vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā /
MBh, 4, 36, 30.2 sārūpyam arjunasyeva klībarūpaṃ bibharti ca //
MBh, 4, 36, 34.1 satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam /
MBh, 4, 36, 38.1 so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat /
MBh, 4, 37, 13.3 na cārjunaḥ kalā pūrṇā mama duryodhanasya vā //
MBh, 4, 38, 19.2 vairāṭir arjunaṃ rājann idaṃ vacanam abravīt //
MBh, 4, 38, 37.2 etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham //
MBh, 4, 38, 47.2 ete 'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ //
MBh, 4, 38, 54.2 arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ //
MBh, 4, 39, 2.1 kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ /
MBh, 4, 39, 5.1 arjuna uvāca /
MBh, 4, 39, 5.2 aham asmyarjunaḥ pārthaḥ sabhāstāro yudhiṣṭhiraḥ /
MBh, 4, 39, 8.1 arjuna uvāca /
MBh, 4, 39, 8.3 arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ /
MBh, 4, 39, 10.1 arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsur eva ca /
MBh, 4, 39, 11.1 arjuna uvāca /
MBh, 4, 39, 18.2 karomi karma śuklaṃ ca tena mām arjunaṃ viduḥ //
MBh, 4, 40, 2.1 arjuna uvāca /
MBh, 4, 40, 12.1 arjuna uvāca /
MBh, 4, 40, 27.2 yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe //
MBh, 4, 41, 9.2 uttaraṃ ca pariṣvajya samāśvāsayad arjunaḥ //
MBh, 4, 41, 17.1 arjuna uvāca /
MBh, 4, 42, 20.2 arjunenāsya saṃprītim adhikām upalakṣaye //
MBh, 4, 43, 8.2 ahaṃ cāpi kuruśreṣṭhā arjunānnāvaraḥ kvacit //
MBh, 4, 43, 10.2 dhārtarāṣṭrasya dāsyāmi nihatya samare 'rjunam //
MBh, 4, 44, 22.2 yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā //
MBh, 4, 45, 19.2 astreṇāstraṃ samāhanyāt ko 'rjunena samaḥ pumān //
MBh, 4, 48, 1.3 upāyād arjunastūrṇaṃ rathaghoṣeṇa nādayan //
MBh, 4, 48, 8.1 arjuna uvāca /
MBh, 4, 49, 1.3 duryodhanāyābhimukhaṃ prayāto bhūyo 'rjunaḥ priyam ājau cikīrṣan //
MBh, 4, 50, 4.1 arjuna uvāca /
MBh, 4, 51, 5.2 tacca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame //
MBh, 4, 51, 13.2 arjunasya kurūṇāṃ ca draṣṭuṃ yuddham upāgatāḥ //
MBh, 4, 52, 1.4 arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ //
MBh, 4, 52, 8.2 tvaran gāṇḍīvanirmuktair arjunastasya vājinaḥ /
MBh, 4, 52, 18.1 tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām /
MBh, 4, 52, 25.2 arjunena śarair nunnā pratimārgam athāgamat //
MBh, 4, 53, 1.1 arjuna uvāca /
MBh, 4, 53, 8.2 arjunenaivam uktastu vairāṭir hemabhūṣitān /
MBh, 4, 53, 26.1 sa sāyakamayair jālair arjunasya rathaṃ prati /
MBh, 4, 53, 43.2 nyavārayacchitair bāṇair arjuno jayatāṃ varaḥ //
MBh, 4, 53, 45.1 jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam /
MBh, 4, 53, 45.3 arjunena sahākrīḍaccharaiḥ saṃnataparvabhiḥ //
MBh, 4, 53, 50.1 tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu /
MBh, 4, 53, 53.2 balam āsīt samudbhrāntaṃ droṇārjunasamāgame //
MBh, 4, 53, 55.2 duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat //
MBh, 4, 54, 5.1 hayān asyārjunaḥ sarvān kṛtavān alpajīvitān /
MBh, 4, 54, 14.2 jagmuḥ parikṣayaṃ śīghram abhūt tenādhiko 'rjunaḥ //
MBh, 4, 55, 1.1 arjuna uvāca /
MBh, 4, 55, 13.1 arjuna uvāca /
MBh, 4, 55, 25.2 tato 'rjuna upākrośad uttaraśca mahārathaḥ //
MBh, 4, 56, 20.2 dvitīyenārjunaṃ vīraḥ pratyavidhyat stanāntare //
MBh, 4, 56, 23.2 vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ //
MBh, 4, 57, 1.3 arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata //
MBh, 4, 57, 16.2 arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata //
MBh, 4, 59, 14.2 vyadhamat sāyakair bhīṣmo 'rjunaṃ saṃnivārayat //
MBh, 4, 59, 17.2 duṣkaraṃ kṛtavān bhīṣmo yad arjunam ayodhayat //
MBh, 4, 59, 26.1 arjuno 'pi śarāṃścitrān bhīṣmāya niśitān bahūn /
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 4, 60, 16.1 arjuna uvāca /
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 4, 61, 18.1 tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā /
MBh, 4, 62, 5.1 arjuna uvāca /
MBh, 4, 62, 11.3 vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama //
MBh, 4, 64, 33.3 vasantaṃ tatra nājñāsīd virāṭaḥ pārtham arjunam //
MBh, 4, 65, 7.2 smayamāno 'rjuno rājann idaṃ vacanam abravīt //
MBh, 4, 66, 1.3 katamo 'syārjuno bhrātā bhīmaśca katamo balī //
MBh, 4, 66, 3.1 arjuna uvāca /
MBh, 4, 66, 9.1 arjuno 'haṃ mahārāja vyaktaṃ te śrotram āgataḥ /
MBh, 4, 66, 11.2 yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ /
MBh, 4, 66, 11.3 tadārjunasya vairāṭiḥ kathayāmāsa vikramam //
MBh, 4, 66, 28.2 īkṣitaścārjuno bhrātrā matsyaṃ vacanam abravīt //
MBh, 4, 67, 2.1 arjuna uvāca /
MBh, 4, 67, 11.2 sarve kāmāḥ samṛddhā me saṃbandhī yasya me 'rjunaḥ //
MBh, 5, 1, 5.1 sutāśca sarve drupadasya rājño bhīmārjunau mādravatīsutau ca /
MBh, 5, 7, 10.1 samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca /
MBh, 5, 7, 32.1 arjuna uvāca /
MBh, 5, 8, 18.1 tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāvubhau /
MBh, 5, 8, 26.2 karṇārjunābhyāṃ samprāpte dvairathe rājasattama /
MBh, 5, 8, 27.1 tatra pālyo 'rjuno rājan yadi matpriyam icchasi /
MBh, 5, 18, 18.2 duryodhanāparādhena bhīmārjunabalena ca //
MBh, 5, 22, 9.1 yasyārjunaḥ padavīṃ keśavaśca vṛkodaraḥ sātyako 'jātaśatroḥ /
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 22, 23.1 astraṃ droṇād arjunād vāsudevāt kṛpād bhīṣmād yena kṛtaṃ śṛṇomi /
MBh, 5, 22, 33.1 nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor vā bibhemi /
MBh, 5, 23, 21.1 na hyapaśyaṃ kaṃcid ahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikam arjunena /
MBh, 5, 23, 26.1 ahaṃ paścād arjunam abhyarakṣaṃ mādrīputrau bhīmasenaśca cakre /
MBh, 5, 26, 20.1 yat tat karṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudham arjunena /
MBh, 5, 26, 21.2 anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ //
MBh, 5, 27, 19.1 mahāsahāyaḥ pratapan balasthaḥ puraskṛto vāsudevārjunābhyām /
MBh, 5, 29, 46.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 5, 30, 2.1 janārdanaṃ bhīmasenārjunau ca mādrīsutau sātyakiṃ cekitānam /
MBh, 5, 47, 2.2 duryodhano vācam imāṃ śṛṇotu yad abravīd arjuno yotsyamānaḥ /
MBh, 5, 47, 6.1 ityabravīd arjuno yotsyamāno gāṇḍīvadhanvā lohitapadmanetraḥ /
MBh, 5, 47, 7.1 yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ tathāśvibhyāṃ vāsudevena caiva /
MBh, 5, 48, 15.2 jambhasya grasamānasya yajñam arjuna āhave //
MBh, 5, 48, 17.2 atarpayanmahābāhur arjuno jātavedasam /
MBh, 5, 48, 18.2 vāsudevārjunau vīrau samavetau mahārathau //
MBh, 5, 48, 23.2 paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam //
MBh, 5, 48, 44.2 yad vākyam arjunenoktaṃ saṃjayena niveditam //
MBh, 5, 50, 14.1 astre droṇārjunasamaṃ vāyuvegasamaṃ jave /
MBh, 5, 50, 19.2 pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt //
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 5, 52, 4.1 samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān /
MBh, 5, 52, 6.1 yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt /
MBh, 5, 53, 11.1 pravarṣataḥ śaravrātān arjunasya śitān bahūn /
MBh, 5, 53, 14.2 yasya bhīmārjunau yodhau sa rājā rājasattama //
MBh, 5, 54, 39.1 sa cāpyetad vijānāti vāsudevārjunau tathā /
MBh, 5, 54, 41.1 tasminmayā hate kṣipram arjunaṃ bahavo rathāḥ /
MBh, 5, 54, 55.2 arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha //
MBh, 5, 55, 2.3 bhīmasenārjunau cobhau yamāvapi na bibhyataḥ //
MBh, 5, 55, 6.3 arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ //
MBh, 5, 56, 15.1 arjunasya tu bhāgena karṇo vaikartano mataḥ /
MBh, 5, 56, 16.2 sarvāṃstān arjunaḥ pārthaḥ kalpayāmāsa bhāgataḥ //
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 58, 7.1 arjunotsaṅgagau pādau keśavasyopalakṣaye /
MBh, 5, 58, 7.2 arjunasya ca kṛṣṇāyāṃ satyāyāṃ ca mahātmanaḥ //
MBh, 5, 58, 24.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 58, 30.2 arjunastanmahad vākyam abravīl lomaharṣaṇam //
MBh, 5, 59, 8.2 arjunasyātibhīme 'smin kurupāṇḍusamāgame //
MBh, 5, 59, 20.1 tam arjunaṃ maheṣvāsaṃ mahendropendrarakṣitam /
MBh, 5, 63, 16.1 arjunastat tathākārṣīt kiṃ punaḥ sarva eva te /
MBh, 5, 64, 2.2 yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me //
MBh, 5, 65, 7.2 tayostu tvāṃ saṃnidhau tad vadeyaṃ kṛtsnaṃ mataṃ vāsudevārjunābhyām //
MBh, 5, 65, 9.2 sarvaṃ yāvad vettha tasmin yathāvad yāthātathyaṃ vāsudeve 'rjune ca //
MBh, 5, 66, 1.2 arjuno vāsudevaśca dhanvinau paramārcitau /
MBh, 5, 67, 7.3 pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam //
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 5, 75, 18.2 dhūr arjunena dhāryā syād voḍhavya itaro janaḥ //
MBh, 5, 76, 1.1 arjuna uvāca /
MBh, 5, 77, 16.2 ajānann iva cākasmād arjunādyābhiśaṅkase //
MBh, 5, 79, 4.1 yadi bhīmārjunau kṛṣṇa dharmarājaśca dhārmikaḥ /
MBh, 5, 80, 37.1 yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau /
MBh, 5, 80, 46.1 ahaṃ ca tat kariṣyāmi bhīmārjunayamaiḥ saha /
MBh, 5, 81, 1.1 arjuna uvāca /
MBh, 5, 81, 30.2 bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau //
MBh, 5, 88, 28.2 arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā /
MBh, 5, 88, 28.2 arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā /
MBh, 5, 88, 79.2 arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara //
MBh, 5, 88, 80.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 94, 42.1 naranārāyaṇau yau tau tāvevārjunakeśavau /
MBh, 5, 122, 49.1 ajeyo hyarjunaḥ kruddhaḥ sarvair api surāsuraiḥ /
MBh, 5, 122, 50.2 yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān //
MBh, 5, 122, 54.2 āśaṃsasīha samare vīram arjunam ūrjitam //
MBh, 5, 122, 56.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 123, 14.2 vāsudevārjunau yatra viddhyajeyaṃ balaṃ hi tat //
MBh, 5, 123, 16.1 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ /
MBh, 5, 124, 16.1 arjunena yamābhyāṃ ca tribhistair abhivāditaḥ /
MBh, 5, 129, 7.2 dakṣiṇe 'thārjuno dhanvī halī rāmaśca savyataḥ //
MBh, 5, 135, 1.2 arjunaṃ keśava brūyāstvayi jāte sma sūtake /
MBh, 5, 135, 19.2 arjunaṃ puruṣavyāghraṃ draupadyāḥ padavīṃ cara //
MBh, 5, 135, 20.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 136, 5.1 kṛtāstraṃ hyarjunaṃ prāpya bhīmaṃ ca kṛtaniśramam /
MBh, 5, 138, 21.2 rathaṃ śvetahayair yuktam arjuno vāhayiṣyati //
MBh, 5, 142, 3.2 bhīmārjunābhyāṃ kṛṣṇena yuyudhānayamair api //
MBh, 5, 143, 8.1 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ /
MBh, 5, 143, 9.1 adya paśyantu kuravaḥ karṇārjunasamāgamam /
MBh, 5, 143, 10.1 karṇārjunau vai bhavatāṃ yathā rāmajanārdanau /
MBh, 5, 144, 20.3 yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte //
MBh, 5, 144, 21.1 arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale /
MBh, 5, 144, 21.2 arjunaṃ hi nihatyājau samprāptaṃ syāt phalaṃ mayā /
MBh, 5, 144, 22.2 nirarjunāḥ sakarṇā vā sārjunā vā hate mayi //
MBh, 5, 150, 10.2 bhīmasenārjunau caiva dāśārhasya mate sthitau //
MBh, 5, 150, 11.1 ajātaśatrur apyadya bhīmārjunavaśānugaḥ /
MBh, 5, 151, 17.2 yogam ājñāpayāmāsa bhīmārjunayamaiḥ saha //
MBh, 5, 154, 5.2 bhīmasenārjunau vāpi kṛṣṇo vā pratyapadyata //
MBh, 5, 154, 14.1 arjunasyāpi netā ca saṃyantā caiva vājinām /
MBh, 5, 158, 23.1 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu /
MBh, 5, 159, 1.2 ulūkastvarjunaṃ bhūyo yathoktaṃ vākyam abravīt /
MBh, 5, 159, 11.2 tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ //
MBh, 5, 160, 9.2 tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ //
MBh, 5, 160, 26.1 keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ /
MBh, 5, 161, 3.1 bhīmasenādibhir guptāṃ sārjunaiśca mahārathaiḥ /
MBh, 5, 161, 5.2 arjunaṃ sūtaputrāya bhīmaṃ duryodhanāya ca //
MBh, 5, 169, 15.1 arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ /
MBh, 5, 186, 19.1 arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī /
MBh, 5, 194, 3.1 bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ /
MBh, 5, 195, 7.1 tasmād aham apīcchāmi śrotum arjuna te vacaḥ /
MBh, 6, 19, 22.1 śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ /
MBh, 6, 19, 23.1 pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ /
MBh, 6, 19, 28.2 abhibhūyārjunasyaiko dhvajastasthau mahākapiḥ //
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, 20, 15.2 yenārjunastena rājan kṛtāstrāḥ prayātā vai te trigartāśca śūrāḥ //
MBh, 6, 20, 20.2 tāṃ tveva manye bṛhatīṃ duṣpradhṛṣyāṃ yasyā netārau keśavaścārjunaśca //
MBh, 6, 21, 2.2 abhedyam iva samprekṣya viṣaṇṇo 'rjunam abravīt //
MBh, 6, 21, 6.1 athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā /
MBh, 6, 22, 9.2 ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ //
MBh, 6, BhaGī 1, 4.1 atra śūrā maheṣvāsā bhīmārjunasamā yudhi /
MBh, 6, BhaGī 1, 47.1 evamuktvārjunaḥ saṃkhye rathopastha upāviśat /
MBh, 6, BhaGī 2, 2.3 anāryajuṣṭamasvargyamakīrtikaramarjuna //
MBh, 6, BhaGī 2, 4.1 arjuna uvāca /
MBh, 6, BhaGī 2, 45.1 traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna /
MBh, 6, BhaGī 2, 54.1 arjuna uvāca /
MBh, 6, BhaGī 3, 1.1 arjuna uvāca /
MBh, 6, BhaGī 3, 7.1 yastvindriyāṇi manasā niyamyārabhate 'rjuna /
MBh, 6, BhaGī 3, 36.1 arjuna uvāca /
MBh, 6, BhaGī 4, 4.1 arjuna uvāca /
MBh, 6, BhaGī 4, 5.2 bahūni me vyatītāni janmāni tava cārjuna /
MBh, 6, BhaGī 4, 9.2 tyaktvā dehaṃ punarjanma naiti māmeti so 'rjuna //
MBh, 6, BhaGī 4, 37.1 yathaidhāṃsi samiddho 'gnirbhasmasātkurute 'rjuna /
MBh, 6, BhaGī 5, 1.1 arjuna uvāca /
MBh, 6, BhaGī 6, 16.2 na cātisvapnaśīlasya jāgrato naiva cārjuna //
MBh, 6, BhaGī 6, 32.1 ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna /
MBh, 6, BhaGī 6, 33.1 arjuna uvāca /
MBh, 6, BhaGī 6, 37.1 arjuna uvāca /
MBh, 6, BhaGī 6, 46.2 karmibhyaścādhiko yogī tasmādyogī bhavārjuna //
MBh, 6, BhaGī 7, 16.1 caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna /
MBh, 6, BhaGī 7, 26.1 vedāhaṃ samatītāni vartamānāni cārjuna /
MBh, 6, BhaGī 8, 1.1 arjuna uvāca /
MBh, 6, BhaGī 8, 16.1 ā brahmabhuvanāllokāḥ punarāvartino 'rjuna /
MBh, 6, BhaGī 8, 27.2 tasmātsarveṣu kāleṣu yogayukto bhavārjuna //
MBh, 6, BhaGī 9, 19.2 amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna //
MBh, 6, BhaGī 10, 12.1 arjuna uvāca /
MBh, 6, BhaGī 10, 32.1 sargāṇāmādirantaśca madhyaṃ caivāhamarjuna /
MBh, 6, BhaGī 10, 39.1 yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna /
MBh, 6, BhaGī 10, 42.1 athavā bahunaitena kiṃ jñātena tavārjuna /
MBh, 6, BhaGī 11, 1.1 arjuna uvāca /
MBh, 6, BhaGī 11, 15.1 arjuna uvāca /
MBh, 6, BhaGī 11, 36.1 arjuna uvāca /
MBh, 6, BhaGī 11, 47.2 mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt /
MBh, 6, BhaGī 11, 50.2 ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ /
MBh, 6, BhaGī 11, 51.1 arjuna uvāca /
MBh, 6, BhaGī 11, 54.1 bhaktyā tvananyayā śakya ahamevaṃvidho 'rjuna /
MBh, 6, BhaGī 12, 1.1 arjuna uvāca /
MBh, 6, BhaGī 14, 21.1 arjuna uvāca /
MBh, 6, BhaGī 17, 1.1 arjuna uvāca /
MBh, 6, BhaGī 18, 1.1 arjuna uvāca /
MBh, 6, BhaGī 18, 9.1 kāryamityeva yatkarma niyataṃ kriyate 'rjuna /
MBh, 6, BhaGī 18, 34.1 yayā tu dharmakāmārthāndhṛtyā dhārayate 'rjuna /
MBh, 6, BhaGī 18, 61.1 īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati /
MBh, 6, BhaGī 18, 73.1 arjuna uvāca /
MBh, 6, BhaGī 18, 76.2 keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ //
MBh, 6, 41, 11.1 arjuna uvāca /
MBh, 6, 41, 28.2 kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāviti //
MBh, 6, 43, 9.1 arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam /
MBh, 6, 45, 49.1 tatrārjunaḥ saṃtvaritaḥ śaṅkhasyāsīt puraḥsaraḥ /
MBh, 6, 48, 12.1 arjunastu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 48, 21.2 sahasā pratyudiyāya bhīṣmaḥ śāṃtanavo 'rjunam //
MBh, 6, 48, 23.2 arjunaṃ saptasaptatyā nārācānāṃ samāvṛṇot //
MBh, 6, 48, 41.2 tam arjunaḥ pratyavidhyad daśabhir marmavedhibhiḥ //
MBh, 6, 48, 42.2 arjunaḥ samaraślāghī bhīṣmasyāvārayad diśaḥ //
MBh, 6, 48, 45.2 śīryamāṇānyadṛśyanta bhinnānyarjunasāyakaiḥ //
MBh, 6, 48, 46.1 tathaivārjunamuktāni śarajālāni bhāgaśaḥ /
MBh, 6, 48, 47.1 arjunaḥ pañcaviṃśatyā bhīṣmam ārchacchitaiḥ śaraiḥ /
MBh, 6, 48, 51.1 tato 'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam /
MBh, 6, 48, 67.2 gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate //
MBh, 6, 51, 25.2 arjunasya bhayād rājan samantād vipradudruvuḥ //
MBh, 6, 51, 26.2 patitāḥ pātyamānāśca dṛśyante 'rjunatāḍitāḥ //
MBh, 6, 51, 28.1 sāṅkuśān sapatākāṃśca tatra tatrārjuno nṛṇām /
MBh, 6, 51, 33.2 yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃcana //
MBh, 6, 51, 35.2 arjuno vāsudevaśca dadhmatur vārijottamau //
MBh, 6, 54, 24.1 arjunastu tataḥ kruddhastava sainyaṃ viśāṃ pate /
MBh, 6, 55, 54.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 55, 70.1 arjuno 'pi śaraistīkṣṇair vadhyamāno hi saṃyuge /
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 77.2 cakāra sāhāyyam athārjunasya viṣṇur yathā vṛtraniṣūdanasya //
MBh, 6, 55, 99.1 avasthitaṃ ca praṇipatya kṛṣṇaṃ prīto 'rjunaḥ kāñcanacitramālī /
MBh, 6, 55, 107.1 athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān /
MBh, 6, 55, 125.2 pravartitām arjunabāṇasaṃghair medovasāsṛkpravahāṃ subhīmām //
MBh, 6, 55, 130.1 raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena /
MBh, 6, 56, 6.1 tato raṇāyābhimukhī prayātā pratyarjunaṃ śāṃtanavābhiguptā /
MBh, 6, 56, 23.2 javena śūro 'bhisasāra sarvāṃs tathārjunasyātra suto 'bhimanyuḥ //
MBh, 6, 57, 10.2 nivāryārjunadāyādo jaghāna samare hayān //
MBh, 6, 57, 18.1 so 'rjunaṃ pramukhe yāntaṃ pāñcālyaḥ kurunandana /
MBh, 6, 71, 26.1 bhīmasenārjunayamair guptā cānyair mahārathaiḥ /
MBh, 6, 71, 33.1 tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam /
MBh, 6, 77, 33.1 arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt /
MBh, 6, 77, 40.1 tataḥ kruddho 'rjuno rājann aindram astram udīrayat /
MBh, 6, 78, 8.1 tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam /
MBh, 6, 80, 45.2 yad arjuno raṇe kruddhaḥ saṃyātastāvakān prati //
MBh, 6, 80, 49.1 abhigatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ /
MBh, 6, 80, 50.1 parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha /
MBh, 6, 81, 9.2 abhyudyayuste śitaśastrahastā rirakṣiṣanto ratham arjunasya //
MBh, 6, 82, 37.1 arjunaścāpi saṃkruddhaḥ kṣatriyān kṣatriyarṣabha /
MBh, 6, 82, 45.1 arjuno 'tha suśarmādīn rājñastān sapadānugān /
MBh, 6, 85, 17.1 arjuno draupadeyāśca cekitānaśca saṃyuge /
MBh, 6, 85, 32.1 arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ /
MBh, 6, 86, 6.1 arjunasyātha dāyāda irāvānnāma vīryavān /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 6, 86, 10.2 indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam //
MBh, 6, 86, 14.1 so 'rjunena samājñapto devaloke tadā nṛpa /
MBh, 6, 86, 48.2 prayayau siṃhanādena yatrārjunasuto yuvā //
MBh, 6, 86, 71.1 tasmiṃstu nihate vīre rākṣasenārjunātmaje /
MBh, 6, 86, 75.1 ajānann arjunaścāpi nihataṃ putram aurasam /
MBh, 6, 91, 12.1 arjunena yamābhyāṃ vā bhīmasenena vā punaḥ /
MBh, 6, 91, 81.1 bhīmaseno 'pi samare tāvubhau keśavārjunau /
MBh, 6, 92, 33.1 putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ /
MBh, 6, 92, 35.2 pāṇḍavaṃ rabhasaṃ yuddhe vārayāmāsur arjunam //
MBh, 6, 95, 3.2 dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe //
MBh, 6, 95, 21.3 goptārāv arjunasyaitāvarjuno 'pi śikhaṇḍinaḥ //
MBh, 6, 95, 21.3 goptārāv arjunasyaitāvarjuno 'pi śikhaṇḍinaḥ //
MBh, 6, 95, 24.2 arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha //
MBh, 6, 96, 48.2 dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat //
MBh, 6, 97, 6.1 arjunaśca yathā saṃkhye bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 97, 13.2 arjunasya sutaṃ saṃkhye pīḍayāmāsa bhārata //
MBh, 6, 97, 37.2 arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot //
MBh, 6, 98, 8.1 tato 'rjunaṃ raṇe droṇaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 98, 13.1 arjunastu raṇe nādaṃ vinadya rathināṃ varaḥ /
MBh, 6, 100, 1.2 arjunastu naravyāghra suśarmapramukhānnṛpān /
MBh, 6, 102, 45.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 102, 65.2 niḥśvasantaṃ yathā nāgam arjunaḥ paravīrahā //
MBh, 6, 103, 27.1 arjuno bhīmasenaśca vāyvagnisamatejasau /
MBh, 6, 103, 33.2 māṃsānyutkṛtya vai dadyām arjunārthe mahīpate //
MBh, 6, 103, 38.3 nihanyād arjunaḥ saṃkhye kimu bhīṣmaṃ narādhipa //
MBh, 6, 103, 77.1 arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 103, 84.2 arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt //
MBh, 6, 103, 97.1 arjuna uvāca /
MBh, 6, 104, 18.1 arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 106, 1.2 arjunastu raṇe rājan dṛṣṭvā bhīṣmasya vikramam /
MBh, 6, 106, 17.1 arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam /
MBh, 6, 106, 20.1 eṣo 'rjuno raṇe bhīṣmaṃ prayāti kurunandanaḥ /
MBh, 6, 106, 21.1 arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ /
MBh, 6, 106, 31.1 tato 'rjuno jātamanyur vārṣṇeyaṃ vīkṣya pīḍitam /
MBh, 6, 106, 38.2 arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat //
MBh, 6, 106, 45.2 nirbibheda mahāvīryo vivyathe naiva cārjunāt //
MBh, 6, 107, 53.1 arjuno vāryamāṇastu bahuśastanayena te /
MBh, 6, 108, 16.2 cintayitvā mahābāho bhīṣmārjunasamāgamam //
MBh, 6, 108, 21.1 yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ /
MBh, 6, 109, 43.1 athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham /
MBh, 6, 109, 45.2 arjunasya vadhārthāya bhīmasenasya cobhayoḥ //
MBh, 6, 109, 47.2 abhidrutya raṇe bhīmam arjunaṃ caiva dhanvinau //
MBh, 6, 109, 48.2 tataḥ pravavṛte yuddham arjunasya paraiḥ saha //
MBh, 6, 110, 1.2 arjunastu raṇe śalyaṃ yatamānaṃ mahāratham /
MBh, 6, 110, 7.3 ājaghnur arjunaṃ saṃkhye bhīmasenaṃ ca māriṣa //
MBh, 6, 110, 20.1 putrastu tava taṃ dṛṣṭvā bhīmārjunasamāgamam /
MBh, 6, 110, 36.1 arjunastu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ /
MBh, 6, 111, 6.2 arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ //
MBh, 6, 111, 7.1 daśame 'hani tasmiṃstu bhīṣmārjunasamāgame /
MBh, 6, 112, 53.1 arjunaḥ prāpya gāṅgeyaṃ pīḍayanniśitaiḥ śaraiḥ /
MBh, 6, 112, 56.2 arjunaṃ śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 112, 57.1 arjunastu raṇe nāgam āyāntaṃ rajatopamam /
MBh, 6, 112, 60.1 tato 'rjuno mahārāja bhīṣmam abhyadravad drutam /
MBh, 6, 112, 62.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 6, 112, 81.1 arjunastu mahārāja śikhaṇḍinam abhāṣata /
MBh, 6, 112, 85.2 arjunaṃ samare kruddhaṃ vārayāmāsa sāyakaiḥ //
MBh, 6, 112, 96.1 sa hi taṃ samare rājan vijitya vijayo 'rjunaḥ /
MBh, 6, 112, 97.3 arjunaṃ ca raṇe rājan yodhayan sa vyarājata //
MBh, 6, 112, 107.2 arjunaṃ prati saṃyattā balavanto mahārathāḥ //
MBh, 6, 112, 116.1 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā /
MBh, 6, 114, 60.2 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 70.2 daśame 'hani rājendra bhīṣmārjunasamāgame //
MBh, 6, 116, 18.1 hlādanārthaṃ śarīrasya prayacchāpo mamārjuna /
MBh, 6, 116, 19.1 arjunastu tathetyuktvā ratham āruhya vīryavān /
MBh, 6, 116, 42.2 nāśayatyarjunastāvat saṃdhiste tāta yujyatām //
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 2, 31.1 yasmin rājā satyadhṛtir yudhiṣṭhiraḥ samāsthito bhīmasenārjunau ca /
MBh, 7, 3, 21.1 ko hyarjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati /
MBh, 7, 5, 30.2 agre bhavantaṃ dṛṣṭvā no nārjunaḥ prasahiṣyate //
MBh, 7, 6, 19.1 asyatām arjunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam /
MBh, 7, 7, 3.1 tatrainam arjunaścaiva pārṣataśca sahānugaḥ /
MBh, 7, 9, 19.2 yad vaḥ sa bhairavaṃ kurvann arjuno bhṛśam abhyagāt //
MBh, 7, 10, 38.1 arjunaḥ keśavasyātmā kṛṣṇo 'pyātmā kirīṭinaḥ /
MBh, 7, 10, 38.2 arjune vijayo nityaṃ kṛṣṇe kīrtiśca śāśvatī //
MBh, 7, 10, 40.2 na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam //
MBh, 7, 11, 20.2 na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi /
MBh, 7, 12, 7.1 arjuna uvāca /
MBh, 7, 13, 70.2 nanādārjunadāyādaḥ prekṣamāṇo jayadratham //
MBh, 7, 16, 8.1 arjunena vihīnastu yadi notsṛjate raṇam /
MBh, 7, 16, 37.2 āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati //
MBh, 7, 16, 44.1 arjuna uvāca /
MBh, 7, 16, 48.2 gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe //
MBh, 7, 17, 7.1 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ /
MBh, 7, 17, 12.1 tānyarjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ /
MBh, 7, 17, 13.1 tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ /
MBh, 7, 17, 15.1 bhūya eva tu saṃrabdhāste 'rjunaṃ sahakeśavam /
MBh, 7, 17, 16.1 tataḥ śarasahasrāṇi prāpatann arjunaṃ prati /
MBh, 7, 18, 1.3 vāsudevaṃ mahātmānam arjunaḥ samabhāṣata //
MBh, 7, 18, 4.2 prāveśayata durdharṣo yatra yatraicchad arjunaḥ //
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 18, 12.2 anyonyam arjunaṃ matvā svam ātmānaṃ ca jaghnire //
MBh, 7, 18, 13.1 ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau /
MBh, 7, 18, 18.1 tato naivārjunastatra na ratho na ca keśavaḥ /
MBh, 7, 18, 21.1 tataḥ prasiṣvide kṛṣṇaḥ khinnaścārjunam abravīt /
MBh, 7, 25, 2.1 kim arjunaścāpyakarot saṃśaptakabalaṃ prati /
MBh, 7, 26, 14.1 tasya buddhyā vicāryaitad arjunasya kurūdvaha /
MBh, 7, 26, 16.2 arjunasya vadhopāye tena dvaidham akalpayat //
MBh, 7, 26, 18.2 vyasṛjann arjune rājan saṃśaptakamahārathāḥ //
MBh, 7, 26, 25.2 saṃchinnānyarjunaśaraiḥ śirāṃsyurvīṃ prapedire //
MBh, 7, 27, 7.1 tato 'rjunaḥ suśarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 7, 27, 9.2 cikṣepārjunam ādiśya vāsudevāya tomaram //
MBh, 7, 27, 10.1 śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhir arjunaḥ /
MBh, 7, 27, 16.2 kṛte kṣatravināśāya dhanur āyacchad arjunaḥ //
MBh, 7, 28, 9.2 vyasṛjad vāsudevāya dvidhā tām arjuno 'chinat //
MBh, 7, 28, 10.1 tataśchatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ /
MBh, 7, 28, 11.1 so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ /
MBh, 7, 28, 12.2 tair arjunasya samare kirīṭaṃ parivartitam //
MBh, 7, 28, 18.2 tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata //
MBh, 7, 28, 22.1 tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vacaḥ /
MBh, 7, 29, 2.2 ārchetām arjunaṃ saṃkhye bhrātarau vṛṣakācalau //
MBh, 7, 29, 3.1 tau sametyārjunaṃ vīrau puraḥ paścācca dhanvinau /
MBh, 7, 29, 5.1 tato 'rjunaḥ śaravrātair nānāpraharaṇair api /
MBh, 7, 29, 11.2 saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ //
MBh, 7, 29, 18.2 prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṃ prati //
MBh, 7, 29, 20.1 vividhāni ca rakṣāṃsi kṣudhitānyarjunaṃ prati /
MBh, 7, 29, 23.1 tatastamaḥ prādurabhūd arjunasya rathaṃ prati /
MBh, 7, 29, 24.1 tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt /
MBh, 7, 29, 25.1 ambhasastasya nāśārtham ādityāstram athārjunaḥ /
MBh, 7, 29, 26.2 jaghānāstrabalenāśu prahasann arjunastadā //
MBh, 7, 29, 27.1 tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ /
MBh, 7, 29, 28.1 tato 'rjuno 'stravicchraiṣṭhyaṃ darśayann ātmano 'riṣu /
MBh, 7, 29, 33.2 suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām //
MBh, 7, 29, 34.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 7, 29, 37.1 te 'rjunena śarā muktāḥ kaṅkapatrāstanucchidaḥ /
MBh, 7, 31, 45.1 pradadāha kurūn sarvān arjunaḥ śastratejasā /
MBh, 7, 31, 48.2 na jaghānārjuno yodhān yodhavratam anusmaran //
MBh, 7, 31, 50.2 mā bhaiṣṭeti pratiśrutya yayāvabhimukho 'rjunam //
MBh, 7, 31, 54.1 arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ /
MBh, 7, 31, 58.1 arjunaścāpi rādheyaṃ viddhvā saptabhir āśugaiḥ /
MBh, 7, 31, 68.1 dhṛṣṭadyumnaśca bhīmaśca saubhadro 'rjuna eva ca /
MBh, 7, 32, 4.2 keśavasya ca sauhārde kīrtyamāne 'rjunaṃ prati /
MBh, 7, 32, 13.2 yogena kenacid rājann arjunastvapanīyatām //
MBh, 7, 32, 15.2 āhvayann arjunaṃ saṃkhye dakṣiṇām abhito diśam //
MBh, 7, 32, 16.1 tatrārjunasyātha paraiḥ sārdhaṃ samabhavad raṇaḥ /
MBh, 7, 34, 14.1 etya no nārjuno garhed yathā tāta tathā kuru /
MBh, 7, 34, 15.1 tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā /
MBh, 7, 35, 7.2 pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati //
MBh, 7, 35, 12.1 sa karṇikārapravarocchritadhvajaḥ suvarṇavarmārjunir arjunād varaḥ /
MBh, 7, 36, 7.2 āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ //
MBh, 7, 37, 9.2 kulādhivāsanāmāni śrāvayanto 'rjunātmajam //
MBh, 7, 37, 12.1 jyātalatrasvanair anye garjanto 'rjunanandanam /
MBh, 7, 38, 16.2 arjunasya sutaṃ mūḍhaṃ nābhihantum ihecchati //
MBh, 7, 38, 18.1 arjunasya sutaṃ tveṣa śiṣyatvād abhirakṣati /
MBh, 7, 44, 5.2 spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam //
MBh, 7, 44, 22.1 arjunena tapastaptvā gandharvebhyo yad āhṛtam /
MBh, 7, 47, 9.2 sūtam ekena vivyādha daśabhiścārjunātmajam //
MBh, 7, 48, 37.2 kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam //
MBh, 7, 49, 8.1 kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate 'rjunam /
MBh, 7, 49, 10.1 aham eva subhadrāyāḥ keśavārjunayor api /
MBh, 7, 50, 9.2 vāsudevo 'rjunaścaiva kṛtvā karma suduṣkaram //
MBh, 7, 50, 57.1 kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe /
MBh, 7, 50, 81.1 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam /
MBh, 7, 50, 82.1 sarvāsvavasthāsu hitāvarjunasya manonugau /
MBh, 7, 51, 16.2 tato 'rjuno vacaḥ śrutvā dharmarājena bhāṣitam /
MBh, 7, 51, 41.1 arjunena pratijñāte pāñcajanyaṃ janārdanaḥ /
MBh, 7, 52, 23.2 mamārjunasya ca vibho yathātattvaṃ pracakṣva me //
MBh, 7, 52, 24.2 samam ācāryakaṃ tāta tava caivārjunasya ca /
MBh, 7, 52, 24.3 yogād duḥkhocitatvācca tasmāt tvatto 'dhiko 'rjunaḥ //
MBh, 7, 53, 19.2 yo 'rjunasyāstram astreṇa pratihanyānmahāhave //
MBh, 7, 53, 20.2 ko 'rjunasyāgratastiṣṭhet sākṣād api śatakratuḥ //
MBh, 7, 53, 25.1 sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna /
MBh, 7, 53, 31.1 arjuna uvāca /
MBh, 7, 53, 55.3 saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum //
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 56, 1.2 tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ /
MBh, 7, 56, 12.2 jitvā ripugaṇāṃścaiva pārayatvarjuno vratam //
MBh, 7, 56, 14.1 dharmaputraḥ kathaṃ rājā bhaviṣyati mṛte 'rjune /
MBh, 7, 56, 18.1 arjunena pratijñātam ārtena hatabandhunā /
MBh, 7, 56, 22.1 so 'haṃ śvastat kariṣyāmi yathā kuntīsuto 'rjunaḥ /
MBh, 7, 56, 23.2 kaścinnānyaḥ priyataraḥ kuntīputrānmamārjunāt //
MBh, 7, 56, 25.2 arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ //
MBh, 7, 56, 30.2 iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ //
MBh, 7, 57, 20.2 ātmānam arjuno 'paśyad gagane sahakeśavam //
MBh, 7, 57, 45.1 arjunaścāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata /
MBh, 7, 57, 48.2 vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī //
MBh, 7, 57, 59.1 evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ /
MBh, 7, 57, 60.1 tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam /
MBh, 7, 57, 63.2 vāsudevārjunau devaḥ smayamāno 'bhyabhāṣata //
MBh, 7, 57, 68.2 nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau //
MBh, 7, 57, 78.1 tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunastadā /
MBh, 7, 57, 81.1 anujñātau kṣaṇe tasmin bhavenārjunakeśavau /
MBh, 7, 59, 11.2 arjunasya yathā satyā pratijñā syāccikīrṣitā //
MBh, 7, 59, 17.1 ahaṃ ca tat kariṣyāmi yathā kuntīsuto 'rjunaḥ /
MBh, 7, 59, 18.2 apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ //
MBh, 7, 60, 2.2 samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ //
MBh, 7, 60, 4.1 vyaktam arjuna saṃgrāme dhruvaste vijayo mahān /
MBh, 7, 60, 9.1 abhivādya tu rājānaṃ yuyudhānācyutārjunāḥ /
MBh, 7, 60, 10.2 jagmatuḥ sahitau vīrāvarjunasya niveśanam //
MBh, 7, 60, 22.2 prayāntam arjunaṃ sūtā māgadhāścaiva tuṣṭuvuḥ //
MBh, 7, 60, 26.1 dṛṣṭvārjuno nimittāni vijayāya pradakṣiṇam /
MBh, 7, 61, 38.1 vṛkodarārjunau yatra vṛṣṇivīraśca sātyakiḥ /
MBh, 7, 61, 43.2 saṃnaddhaścārjuno yoddhā teṣāṃ nāsti parājayaḥ //
MBh, 7, 62, 19.1 yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau /
MBh, 7, 63, 9.1 kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ /
MBh, 7, 64, 53.2 tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ //
MBh, 7, 64, 59.2 sādino rathinaścaiva pattayaścārjunārditāḥ //
MBh, 7, 65, 3.2 tathārjunena saṃbhagne tasmiṃstava bale tadā /
MBh, 7, 65, 4.2 na tatra kaścit saṃgrāme śaśākārjunam īkṣitum //
MBh, 7, 65, 5.2 duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt //
MBh, 7, 66, 9.1 tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ /
MBh, 7, 66, 13.2 arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat //
MBh, 7, 66, 19.1 petur aśvasahasrāṇi prahatānyarjuneṣubhiḥ /
MBh, 7, 66, 24.2 arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ //
MBh, 7, 66, 25.2 adṛśyam arjunaṃ cakre nimeṣāccharavṛṣṭibhiḥ //
MBh, 7, 66, 33.1 arjuna uvāca /
MBh, 7, 66, 39.2 bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati //
MBh, 7, 66, 42.2 anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca //
MBh, 7, 67, 5.2 arjuno dhvajinīṃ rājann abhīkṣṇaṃ samakampayat //
MBh, 7, 67, 10.2 yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ //
MBh, 7, 67, 12.1 arjunaḥ śaravarṣaṃ tad brahmāstreṇaiva māriṣa /
MBh, 7, 67, 19.1 tam arjunaḥ śitenājau rājan vivyādha patriṇā /
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 26.1 tataḥ sa kṛtavarmāṇaṃ mohayitvārjunaḥ śaraiḥ /
MBh, 7, 67, 28.1 cakrarakṣau tu pāñcālyāvarjunasya padānugau /
MBh, 7, 67, 37.1 tam arjuno navatyā tu śarāṇāṃ nataparvaṇām /
MBh, 7, 67, 39.1 tasyārjuno dhanuśchittvā śarāvāpaṃ nikṛtya ca /
MBh, 7, 67, 41.1 tato 'rjunaḥ smayann eva śrutāyudham ariṃdamaḥ /
MBh, 7, 67, 61.2 arjunaṃ prativivyādha daśabhiḥ kaṅkapatribhiḥ //
MBh, 7, 68, 9.2 arjunasya vadhaprepsū putrārthe tava dhanvinau //
MBh, 7, 68, 10.1 tāvarjunaṃ sahasreṇa patriṇāṃ nataparvaṇām /
MBh, 7, 68, 29.1 tāvarjuno muhūrtena śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 68, 52.1 sa vājirathamātaṅgānnighnan vyacarad arjunaḥ /
MBh, 7, 68, 57.1 tasyārjunaḥ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ /
MBh, 7, 68, 60.2 arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata //
MBh, 7, 68, 63.2 arjunaṃ vāsudevaṃ ca punaḥ punar atāḍayat //
MBh, 7, 68, 64.1 tasyārjunaḥ kṣuraprābhyāṃ sagadāvudyatau bhujau /
MBh, 7, 69, 5.2 arjunasya vighātāya dāruṇe 'smiñ janakṣaye //
MBh, 7, 69, 17.2 nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ //
MBh, 7, 69, 28.2 nārjunaḥ samare śakyo jetuṃ parapuraṃjayaḥ //
MBh, 7, 69, 38.1 sa tvaṃ kavacam āsthāya kruddham adya raṇe 'rjunam /
MBh, 7, 69, 74.1 vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati /
MBh, 7, 74, 3.2 arjuno vāsudevaśca saindhavāyaiva jagmatuḥ //
MBh, 7, 74, 9.1 rathasthitaḥ krośamātre yān asyatyarjunaḥ śarān /
MBh, 7, 74, 12.2 yathā yayāvarjunasya mano'bhiprāyaśīghragaḥ //
MBh, 7, 74, 18.1 tāvarjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam /
MBh, 7, 74, 19.1 tāvarjuno mahārāja navabhir nataparvabhiḥ /
MBh, 7, 74, 29.1 tasyārjunaḥ śaraiḥ ṣaḍbhir grīvāṃ pādau bhujau śiraḥ /
MBh, 7, 74, 31.1 tān arjunaḥ śaraistūrṇaṃ nihatya bharatarṣabha /
MBh, 7, 74, 35.2 śanakair iva dāśārham arjuno vākyam abravīt //
MBh, 7, 74, 40.1 arjuna uvāca /
MBh, 7, 74, 54.2 asaṃbhrānto mahābāhur arjunaṃ vākyam abravīt //
MBh, 7, 74, 55.1 udapānam ihāśvānāṃ nālam asti raṇe 'rjuna /
MBh, 7, 74, 56.2 abhihatyārjunaścakre vājipānaṃ saraḥ śubham //
MBh, 7, 75, 12.2 arjunena kṛte saṃkhye śaragarbhagṛhe tadā //
MBh, 7, 75, 17.2 samāsthāya mahātejāḥ sārjunaḥ prayayau drutam //
MBh, 7, 76, 42.2 abravīd arjunaṃ rājan prāptakālam idaṃ vacaḥ //
MBh, 7, 77, 24.2 yad arjunahṛṣīkeśau pratyudyāto 'vicārayan //
MBh, 7, 78, 1.2 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ /
MBh, 7, 78, 5.2 abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ //
MBh, 7, 78, 11.1 arjuna uvāca /
MBh, 7, 78, 21.2 evam uktvārjuno bāṇān abhimantrya vyakarṣayat /
MBh, 7, 78, 29.2 avidhyaddhastatalayor ubhayor arjunastadā //
MBh, 7, 78, 32.1 atha nārjunagovindau ratho vāpi vyadṛśyata /
MBh, 7, 78, 33.1 tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm /
MBh, 7, 78, 35.1 tato 'rjunaṃ vṛṣṇivīrastvarito vākyam abravīt /
MBh, 7, 78, 36.2 mahatā śaravarṣeṇa talaśabdena cārjunaḥ //
MBh, 7, 79, 17.2 kṛte pratikariṣyantaḥ keśavasyārjunasya ca //
MBh, 7, 79, 22.2 arjunaṃ ca tribhir bhallair dhvajam aśvāṃśca pañcabhiḥ //
MBh, 7, 79, 23.1 tam arjunaḥ pṛṣatkānāṃ śataiḥ ṣaḍbhir atāḍayat /
MBh, 7, 79, 32.2 arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha //
MBh, 7, 80, 29.1 daśamastvarjunasyāsīd eka eva mahākapiḥ /
MBh, 7, 80, 29.2 adīpyatārjuno yena himavān iva vahninā //
MBh, 7, 80, 30.2 kārmukāṇyādadustūrṇam arjunārthe paraṃtapāḥ //
MBh, 7, 80, 36.1 tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ /
MBh, 7, 80, 38.1 saṃvṛte narasiṃhaistaiḥ kurūṇām ṛṣabhe 'rjune /
MBh, 7, 81, 1.2 arjune saindhavaṃ prāpte bhāradvājena saṃvṛtāḥ /
MBh, 7, 85, 46.2 kuru kṛcchre sahāyārtham arjunasya nararṣabha //
MBh, 7, 85, 63.2 tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān //
MBh, 7, 85, 85.2 arjunasya paritrāṇaṃ kartavyam iti saṃyuge //
MBh, 7, 85, 88.1 arjunastveva vārṣṇeya pīḍito bahubhir yudhi /
MBh, 7, 85, 97.1 tavārjuno gurustāta dharmātmā śinipuṃgava /
MBh, 7, 85, 99.1 vāsudevamataṃ caitanmama caivārjunasya ca /
MBh, 7, 86, 10.1 dṛḍhaṃ tvabhiparīto 'ham arjunena punaḥ punaḥ /
MBh, 7, 86, 25.2 tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ //
MBh, 7, 86, 27.1 mā ca te bhayam adyāstu rājann arjunasaṃbhavam /
MBh, 7, 86, 29.2 ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm //
MBh, 7, 86, 34.1 mayi cāpyapayāte vai gacchamāne 'rjunaṃ prati /
MBh, 7, 86, 41.1 ātmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati /
MBh, 7, 87, 75.2 didṛkṣur arjunaṃ rājan dharmarājasya śāsanāt //
MBh, 7, 89, 27.1 arjunaṃ samare dṛṣṭvā saindhavasyāgrataḥ sthitam /
MBh, 7, 89, 30.1 dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam /
MBh, 7, 89, 31.1 dṛṣṭvā senāṃ vyatikrāntāṃ sātvatenārjunena ca /
MBh, 7, 89, 33.1 śūnyān kṛtān rathopasthān sātvatenārjunena ca /
MBh, 7, 89, 43.1 arjunaścāpi yaccakre sindhurājavadhaṃ prati /
MBh, 7, 94, 17.1 tato yayāvarjunam eva yena nivārya sainyaṃ tava mārgaṇaughaiḥ /
MBh, 7, 95, 10.2 anastaṃgata āditye hantā saindhavam arjunaḥ //
MBh, 7, 95, 27.2 dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ //
MBh, 7, 95, 47.1 taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate /
MBh, 7, 96, 1.2 jitvā yavanakāmbojān yuyudhānastato 'rjunam /
MBh, 7, 96, 28.3 atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha //
MBh, 7, 97, 1.2 saṃpramṛdya mahat sainyaṃ yāntaṃ śaineyam arjunam /
MBh, 7, 99, 17.2 dhanuścāsya raṇe chittvā vismayann arjunaṃ yayau //
MBh, 7, 100, 19.2 hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam //
MBh, 7, 102, 15.1 yathaiva ca mama prītir arjune śatrusūdane /
MBh, 7, 102, 37.2 arjunārthaṃ mahābāho sātvatasya ca kāraṇāt //
MBh, 7, 102, 42.1 na te 'rjunastathā jñeyo jñātavyaḥ sātyakir yathā /
MBh, 7, 102, 83.1 tavārjuno nānumate brahmabandho raṇājiram /
MBh, 7, 102, 84.2 nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ //
MBh, 7, 103, 25.1 so 'paśyad arjunaṃ tatra yudhyamānaṃ nararṣabham /
MBh, 7, 103, 26.1 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān /
MBh, 7, 103, 28.1 vāsudevārjunau śrutvā ninādaṃ tasya śuṣmiṇaḥ /
MBh, 7, 103, 43.2 anastamita āditye sameṣyāmyaham arjunam //
MBh, 7, 105, 1.2 tasmin vilulite sainye saindhavāyārjune gate /
MBh, 7, 105, 3.2 arjuno bhīmasenaśca sātyakiścāparājitaḥ //
MBh, 7, 105, 6.2 nirjayaṃ tava viprāgrya sātvatenārjunena ca //
MBh, 7, 105, 24.2 praviṣṭe tvarjune rājaṃstava sainyaṃ yuyutsayā //
MBh, 7, 106, 1.3 arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ //
MBh, 7, 106, 7.1 yau tau samīyatur vīrāvarjunasya rathaṃ prati /
MBh, 7, 112, 15.2 uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau //
MBh, 7, 114, 62.2 dṛṣṭvārjunahatānnāgān patitān parvatopamān /
MBh, 7, 114, 89.1 tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ /
MBh, 7, 114, 93.2 kaṅkabarhiṇavāsobhir balaṃ vyadhamad arjunaḥ //
MBh, 7, 115, 19.2 tato 'nvayād arjunam eva vīraḥ sainyāni rājaṃstava saṃnivārya //
MBh, 7, 116, 13.1 tam āyāntam abhiprekṣya keśavo 'rjunam abravīt /
MBh, 7, 117, 5.2 drakṣyatastvāṃ raṇe vīrau sahitau keśavārjunau //
MBh, 7, 117, 42.1 kṣīṇāyudhe sātvate yudhyamāne tato 'bravīd arjunaṃ vāsudevaḥ /
MBh, 7, 117, 44.2 yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna //
MBh, 7, 117, 46.2 keśavārjunayo rājan samare prekṣamāṇayoḥ //
MBh, 7, 117, 47.1 atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata /
MBh, 7, 117, 48.2 tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim //
MBh, 7, 117, 54.2 vāsudevastato rājan bhūyo 'rjunam abhāṣata //
MBh, 7, 117, 60.2 vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata //
MBh, 7, 118, 29.1 arjuna uvāca /
MBh, 7, 118, 37.2 arjunena hataṃ pūrvaṃ yajjaghāna kurūdvaham //
MBh, 7, 120, 2.3 vāsudevaṃ mahābāhur arjunaḥ samacūcudat //
MBh, 7, 120, 10.2 arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati //
MBh, 7, 120, 11.2 yathā na vadhyeta raṇe 'rjunena jayadrathaḥ karṇa tathā kuruṣva //
MBh, 7, 120, 29.1 adya yotsye 'rjunam ahaṃ pauruṣaṃ svaṃ vyapāśritaḥ /
MBh, 7, 120, 31.2 arjuno niśitair bāṇair jaghāna tava vāhinīm //
MBh, 7, 120, 43.1 saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau /
MBh, 7, 120, 46.2 śāradvatīsuto rājann arjunaṃ pratyavārayat //
MBh, 7, 120, 64.3 tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ //
MBh, 7, 120, 73.2 yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam /
MBh, 7, 120, 77.2 aśvatthāmā mahārāja bhūyo 'rjunam ayodhayat //
MBh, 7, 120, 83.1 athārjunaḥ sarvatodhāram astraṃ prāduścakre trāsayan dhārtarāṣṭrān /
MBh, 7, 121, 5.1 sa tān rathavarān rājann abhyatikrāmad arjunaḥ /
MBh, 7, 121, 12.1 tribhistu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam /
MBh, 7, 121, 13.1 sa vikṣipyārjunastīkṣṇān saindhavapreṣitāñ śarān /
MBh, 7, 121, 31.2 visasarjārjunastūrṇaṃ saindhavasya vadhe vṛtaḥ //
MBh, 7, 121, 48.1 arjuno 'pi raṇe yodhāṃstāvakān rathasattamān /
MBh, 7, 122, 87.2 śataśo nihatāḥ śūrāḥ sātvatenārjunena ca //
MBh, 7, 123, 7.2 tato 'rjuno 'bravīt karṇaṃ kiṃcid abhyetya saṃyuge //
MBh, 7, 123, 18.1 arjunena pratijñāte vadhe karṇasutasya tu /
MBh, 7, 123, 27.1 tam arjunaḥ pratyuvāca prasādāt tava mādhava /
MBh, 7, 125, 1.4 amanyatārjunasamo yodho bhuvi na vidyate //
MBh, 7, 126, 7.1 etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge /
MBh, 7, 126, 23.2 āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ //
MBh, 7, 139, 8.1 tato 'rjuno mahārāja kauravāṇām anīkinīm /
MBh, 7, 139, 26.1 tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ /
MBh, 7, 139, 30.1 arjunaḥ kauravaṃ sainyam arjunaṃ cāpi kauravāḥ /
MBh, 7, 139, 30.1 arjunaḥ kauravaṃ sainyam arjunaṃ cāpi kauravāḥ /
MBh, 7, 140, 16.1 arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham /
MBh, 7, 142, 15.2 eṣo 'rjuno raṇe yatto yudhyate kurubhiḥ saha /
MBh, 7, 142, 37.2 rurodhārjunam āyāntaṃ prabhañjanam ivādrirāṭ /
MBh, 7, 142, 37.3 kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani //
MBh, 7, 142, 39.1 tam arjunaḥ śatenaiva patriṇām abhyatāḍayat /
MBh, 7, 142, 42.1 taṃ vijityārjunastūrṇaṃ droṇāntikam upāyayau /
MBh, 7, 145, 51.2 śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati //
MBh, 7, 146, 25.1 śakuniścārjunaṃ rājan parivārya samantataḥ /
MBh, 7, 146, 26.1 te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati /
MBh, 7, 146, 26.2 arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ //
MBh, 7, 146, 27.1 tānyarjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 7, 146, 28.2 vivyādha niśitair bāṇair arjunaṃ prahasann iva //
MBh, 7, 146, 29.2 tam arjunastu viṃśatyā vivyādha yudhi bhārata //
MBh, 7, 146, 34.1 arjunastu drutaṃ gatvā śakuner dhanur ācchinat /
MBh, 7, 155, 5.2 abravīd arjuno rājannātihṛṣṭamanā iva //
MBh, 7, 156, 1.1 arjuna uvāca /
MBh, 7, 157, 28.1 arjunaṃ cāpi kaunteyaṃ sadā rakṣati keśavaḥ /
MBh, 7, 158, 5.1 prabhātamātre śvobhūte keśavāyārjunāya vā /
MBh, 7, 159, 31.2 sukham āptavatī vīram arjunaṃ pratyapūjayat //
MBh, 7, 160, 13.1 manyase yacca kaunteyam arjunaṃ śrāntam āhave /
MBh, 7, 160, 21.1 taṃ tathābhipraśaṃsantam arjunaṃ kupitastadā /
MBh, 7, 160, 22.2 haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm //
MBh, 7, 160, 26.2 yuddhe hyarjunam āsādya svastimān ko vrajed gṛhān //
MBh, 7, 160, 29.2 tvam asya mūlaṃ vairasya tasmād āsādayārjunam //
MBh, 7, 160, 30.2 durdyūtadevī gāndhāriḥ prayātvarjunam āhave //
MBh, 7, 161, 4.1 dvaidhībhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt /
MBh, 7, 161, 7.2 arjunārjuna bībhatso śṛṇu me tattvato vacaḥ /
MBh, 7, 161, 7.2 arjunārjuna bībhatso śṛṇu me tattvato vacaḥ /
MBh, 7, 162, 20.2 balam āsīt tadā sarvam ṛte droṇārjunāvubhau //
MBh, 7, 162, 24.1 na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram /
MBh, 7, 162, 33.2 vṛkodareṇa rādheyo bhāradvājena cārjunaḥ //
MBh, 7, 163, 21.1 tathā droṇārjunau citram ayudhyetāṃ mahārathau /
MBh, 7, 163, 30.2 tasyāstrasya vighātārthaṃ tat tat sa kurute 'rjunaḥ //
MBh, 7, 163, 31.2 arjunenārjunaṃ droṇo manasaivābhyapūjayat //
MBh, 7, 163, 31.2 arjunenārjunaṃ droṇo manasaivābhyapūjayat //
MBh, 7, 163, 33.2 yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan //
MBh, 7, 164, 56.1 abhidravārjuna kṣipraṃ kurūn droṇād apānuda /
MBh, 7, 164, 65.2 na cainam arjuno jātu pratiyudhyeta dharmavit //
MBh, 7, 164, 66.2 matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt //
MBh, 7, 165, 51.2 utkrośann arjunaścaiva sānukrośastam ādravat //
MBh, 7, 165, 52.1 krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ /
MBh, 7, 165, 121.2 tathaiva cārjuno vāhād avaruhyainam ādravat //
MBh, 7, 165, 123.1 tathāpi vāryamāṇena kauravair arjunena ca /
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 7, 167, 9.3 punaśca tumulaṃ śabdaṃ śrutvārjunam abhāṣata //
MBh, 7, 167, 25.1 arjuna uvāca /
MBh, 7, 168, 1.2 arjunasya vacaḥ śrutvā nocustatra mahārathāḥ /
MBh, 7, 168, 2.2 utsmayann iva kaunteyam arjunaṃ bharatarṣabha //
MBh, 7, 168, 31.2 jānan dharmārthatattvajñaḥ kim arjuna vigarhase //
MBh, 7, 168, 36.1 avadhaścāpi śatrūṇām adharmaḥ śiṣyate 'rjuna /
MBh, 7, 168, 39.1 nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna /
MBh, 7, 169, 7.1 arjunastu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam /
MBh, 7, 171, 2.2 arjunasya laghutvācca saṃvṛtatvācca tejasaḥ //
MBh, 7, 171, 10.1 arjuno vāsudevaśca tvaramāṇau mahādyutī /
MBh, 7, 171, 61.1 tato 'rjunaṃ ṣaḍbhir athājaghāna drauṇāyanir daśabhir vāsudevam /
MBh, 7, 172, 2.2 saṃsthāpyamānā yatnena govindenārjunena ca //
MBh, 7, 172, 32.1 arjunastu mahārāja brāhmam astram udairayat /
MBh, 7, 172, 35.1 tato vīrau maheṣvāsau vimuktau keśavārjunau /
MBh, 7, 172, 38.2 tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau //
MBh, 7, 172, 49.1 kenemau martyadharmāṇau nāvadhīt keśavārjunau /
MBh, 7, 172, 80.2 tulyam etena devena taṃ jānīhyarjunaṃ sadā //
MBh, 8, 2, 20.2 hatvā sahasraśo yodhān arjunena nipātitaḥ //
MBh, 8, 4, 12.2 arjunena hato rājan mahāvīryo jayadrathaḥ //
MBh, 8, 4, 51.3 evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame //
MBh, 8, 4, 54.1 tathārjunena nihato dvairathe yuddhadurmadaḥ /
MBh, 8, 5, 42.2 so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām //
MBh, 8, 5, 76.1 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye /
MBh, 8, 5, 92.2 karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt //
MBh, 8, 7, 30.2 nārjunaṃ jahatur yuddhe pālyamānau kirīṭinā //
MBh, 8, 12, 1.2 yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ /
MBh, 8, 12, 5.3 bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe //
MBh, 8, 12, 7.1 dvipān hayān rathāṃś caiva sārohān arjuno raṇe /
MBh, 8, 12, 10.1 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ /
MBh, 8, 12, 13.2 mahārathasahasrasya samaṃ karmārjuno 'karot //
MBh, 8, 12, 14.3 keśavārjunayor mūrdhni prāha vāk cāśarīriṇī //
MBh, 8, 12, 15.2 yau sadā bibhratur vīrau tāv imau keśavārjunau //
MBh, 8, 12, 20.2 bahu mene 'rjuno ''tmānam idaṃ cāha janārdanam //
MBh, 8, 12, 26.2 vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ //
MBh, 8, 12, 27.1 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam /
MBh, 8, 12, 28.1 sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau /
MBh, 8, 12, 29.2 sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam //
MBh, 8, 12, 50.1 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam /
MBh, 8, 12, 52.1 tato 'rjunaḥ sarvatodhāram astram avāsṛjad vāsudevābhiguptaḥ /
MBh, 8, 12, 53.1 sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasv atiraudrakarmā /
MBh, 8, 12, 54.1 drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ /
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 12, 63.1 tam arjunas tāṃś ca punas tvadīyān abhyarditas tair avikṛttaśastraiḥ /
MBh, 8, 12, 65.2 teṣāṃ ca pañcārjunam abhyavidhyan pañcācyutaṃ nirbibhiduḥ sumuktāḥ //
MBh, 8, 12, 67.1 athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam /
MBh, 8, 12, 71.1 saṃśaptakān abhimukhau prayātau keśavārjunau /
MBh, 8, 13, 2.1 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt /
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 13, 10.1 tato 'rjunaṃ dvādaśabhiḥ śarottamair janārdanaṃ ṣoḍaśabhiḥ samārdayat /
MBh, 8, 13, 12.1 tato 'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā /
MBh, 8, 13, 17.1 sa tomarair arkakaraprabhais tribhir janārdanaṃ pañcabhir eva cārjunam /
MBh, 8, 13, 23.1 athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan /
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 14, 5.2 āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 14, 8.1 te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan /
MBh, 8, 14, 9.1 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ /
MBh, 8, 14, 10.3 vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran //
MBh, 8, 14, 13.1 sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ /
MBh, 8, 14, 18.1 athārjunarathaṃ vīrās tvadīyāḥ samupādravan /
MBh, 8, 14, 20.2 vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ //
MBh, 8, 14, 23.1 tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā /
MBh, 8, 14, 24.1 ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiścid raṇe 'rjunaḥ /
MBh, 8, 14, 54.1 jalārthaṃ ca gatāḥ kecinniṣprāṇā bahavo 'rjuna /
MBh, 8, 14, 58.1 etat tavaivānurūpaṃ karmārjuna mahāhave /
MBh, 8, 15, 3.2 droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān /
MBh, 8, 15, 4.2 vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati //
MBh, 8, 16, 1.2 pāṇḍye hate kim akarod arjuno yudhi saṃjaya /
MBh, 8, 16, 4.2 hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam /
MBh, 8, 18, 57.1 arjunaṃ bhīmasenaṃ vā samare prāpya sārathe /
MBh, 8, 19, 5.1 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave /
MBh, 8, 19, 6.1 te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ /
MBh, 8, 21, 13.2 arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau //
MBh, 8, 21, 15.1 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ /
MBh, 8, 21, 19.1 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ /
MBh, 8, 21, 23.1 atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ /
MBh, 8, 21, 31.1 atha karṇāstram astreṇa pratihatyārjunaḥ svayam /
MBh, 8, 21, 39.2 parān avahasantaś ca stuvantaś cācyutārjunau //
MBh, 8, 22, 1.2 svena chandena naḥ sarvān nāvadhīd vyaktam arjunaḥ /
MBh, 8, 22, 8.1 yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā /
MBh, 8, 22, 31.2 nābhūt samāgamo rājan mama caivārjunasya ca //
MBh, 8, 22, 34.2 āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca //
MBh, 8, 22, 38.2 yena yotsye mahābāhum arjunaṃ jayatāṃ varam /
MBh, 8, 22, 41.2 nihatya samare vīram arjunaṃ jayatāṃ varam //
MBh, 8, 22, 53.2 śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham //
MBh, 8, 23, 13.1 pūrvaṃ na samare hy evam avadhīd arjuno ripūn /
MBh, 8, 26, 18.2 arjunaṃ bhīmasenaṃ ca nihantārāv iti dhruvam //
MBh, 8, 26, 45.2 na vo mad anyaḥ prasahed raṇe 'rjunaṃ kramāgataṃ mṛtyum ivograrūpiṇam //
MBh, 8, 26, 51.1 yatra rājā pāṇḍavaḥ satyasaṃdho vyavasthito bhīmasenārjunau ca /
MBh, 8, 26, 58.2 imaṃ samāsthāya rathaṃ ratharṣabhaṃ raṇe haniṣyāmy aham arjunaṃ balāt //
MBh, 8, 26, 63.2 prasabham iha vilokya ko haret puruṣavarāvarajām ṛte 'rjunāt //
MBh, 8, 26, 64.2 mṛgavadhakalahe ṛte 'rjunāt surapativīryasamaprabhāvataḥ //
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 27, 4.1 sa cet tad abhimanyeta puruṣo 'rjunadarśivān /
MBh, 8, 27, 6.1 sa cet tad abhimanyeta puruṣo 'rjunadarśivān /
MBh, 8, 27, 10.1 sa cet tad abhimanyeta puruṣo 'rjunadarśivān /
MBh, 8, 27, 12.2 tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau //
MBh, 8, 27, 28.2 svavīrye 'haṃ parāśvasya prārthayāmy arjunaṃ raṇe /
MBh, 8, 27, 31.2 anvetāraḥ kaṅkapatrāḥ śitāgrās tadā tapsyasy arjunasyābhiyogāt //
MBh, 8, 27, 33.2 tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum //
MBh, 8, 27, 34.2 sutīkṣṇadhāropamakarmaṇā tvaṃ yuyutsase yo 'rjunenādya karṇa //
MBh, 8, 27, 35.2 samāhvayet tadvad etat tavādya samāhvānaṃ sūtaputrārjunasya //
MBh, 8, 27, 43.2 kāmatoyapradaṃ loke naraparjanyam arjunam //
MBh, 8, 27, 55.1 arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān /
MBh, 8, 27, 65.1 arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣyakapidhvajau /
MBh, 8, 28, 66.1 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau /
MBh, 8, 29, 1.3 uvāca śalyaṃ viditaṃ mamaitad yathāvidhāv arjunavāsudevau //
MBh, 8, 29, 2.1 śaure rathaṃ vāhayato 'rjunasya balaṃ mahāstrāṇi ca pāṇḍavasya /
MBh, 8, 29, 19.2 kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā mām avocaḥ pauruṣam arjunasya //
MBh, 8, 30, 82.2 sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau //
MBh, 8, 31, 8.2 ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram //
MBh, 8, 31, 10.2 śṛṇu vyūhasya racanām arjunaś ca yathā gataḥ /
MBh, 8, 31, 15.1 samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ /
MBh, 8, 31, 16.2 āhvayanto 'rjunaṃ tasthuḥ keśavaṃ ca mahābalam //
MBh, 8, 31, 29.1 paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe /
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 8, 31, 50.2 paśya karṇārjunasyaitāḥ saudāminya ivāmbude //
MBh, 8, 31, 54.2 vāsudevārjunau karṇa draṣṭāsy ekarathasthitau //
MBh, 8, 31, 57.3 etadanto 'rjunaḥ śalya nimagnaḥ śokasāgare //
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 31, 61.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 8, 31, 66.2 vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi //
MBh, 8, 32, 3.3 avyūhatārjuno vyūhaṃ putrasya tava durnaye //
MBh, 8, 32, 7.2 kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ //
MBh, 8, 32, 9.2 pattimacchūravīraughair drutam arjunam ādravat //
MBh, 8, 34, 21.2 arjunaṃ samare hanyāṃ māṃ vā hanyād dhanaṃjayaḥ /
MBh, 8, 34, 26.2 hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ /
MBh, 8, 37, 11.2 arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva /
MBh, 8, 37, 30.2 arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ /
MBh, 8, 37, 33.3 na hi kaścit pumāṃs tatra yo 'rjunaṃ pratyayudhyata //
MBh, 8, 40, 79.1 arjuno jayatāṃ śreṣṭho vāsudevam athābravīt /
MBh, 8, 40, 85.2 abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava //
MBh, 8, 40, 88.1 tau vidārya mahāsenāṃ praviṣṭau keśavārjunau /
MBh, 8, 40, 103.1 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam /
MBh, 8, 40, 110.2 arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau //
MBh, 8, 40, 124.1 kaccit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna /
MBh, 8, 41, 4.1 kauravān dravato hy eṣa karṇo dhārayate 'rjuna /
MBh, 8, 42, 40.1 etasminn eva kāle tu mādhavo 'rjunam abravīt /
MBh, 8, 42, 49.1 arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ /
MBh, 8, 42, 52.2 arjunaṃ samare kruddhaḥ prekṣamāṇo muhur muhuḥ /
MBh, 8, 43, 57.2 patākā viprakīryante chatrāṇy etāni cārjuna //
MBh, 8, 43, 69.2 nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ //
MBh, 8, 43, 76.3 arjuno vyadhamacchiṣṭān ahitān niśitaiḥ śaraiḥ //
MBh, 8, 44, 13.2 arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ //
MBh, 8, 45, 3.2 arjunaṃ vāsudevaṃ ca chādayāmāsa patribhiḥ //
MBh, 8, 45, 5.1 arjunas tu tato divyam astraṃ cakre hasann iva /
MBh, 8, 45, 9.1 tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ /
MBh, 8, 45, 12.1 tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā /
MBh, 8, 45, 16.1 tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 8, 45, 44.2 arjunaṃ vāsudevaṃ ca vyākrośanta muhur muhuḥ /
MBh, 8, 45, 51.1 arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ /
MBh, 8, 45, 59.1 arjuna uvāca /
MBh, 8, 45, 62.3 ahaṃ hi yady arjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ //
MBh, 8, 45, 63.1 tato 'bravīd arjuno bhīmasenaṃ saṃśaptakāḥ pratyanīkaṃ sthitā me /
MBh, 8, 45, 64.1 athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra /
MBh, 8, 46, 1.2 mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau /
MBh, 8, 46, 3.3 priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau //
MBh, 8, 46, 10.1 tena yuddham adīnena mayā hy adyācyutārjunau /
MBh, 8, 46, 28.1 dhṛtarāṣṭro hi yodheṣu sarveṣv eva sadārjuna /
MBh, 8, 48, 4.1 anvāśiṣma vayam arjuna tvayi yiyāsavo bahu kalyāṇam iṣṭam /
MBh, 8, 49, 8.2 arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan //
MBh, 8, 49, 33.1 arjuna uvāca /
MBh, 8, 49, 39.1 tad bhūtaṃ sarvabhūtānām abhāvāya kilārjuna /
MBh, 8, 49, 57.1 arjuna uvāca /
MBh, 8, 49, 72.3 tato 'bravīd arjuno dharmarājam anuktapūrvaṃ paruṣaṃ prasahya //
MBh, 8, 49, 110.2 vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati //
MBh, 8, 50, 9.1 tato 'rjuno mahārāja lajjayā vai samanvitaḥ /
MBh, 8, 50, 31.1 arjuna uvāca /
MBh, 8, 50, 38.3 arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 8, 50, 44.2 tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire //
MBh, 8, 50, 53.2 vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna /
MBh, 8, 51, 1.2 tataḥ punar ameyātmā keśavo 'rjunam abravīt /
MBh, 8, 51, 60.3 tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna //
MBh, 8, 54, 20.2 āyātv ihādyārjunaḥ śatrughātī śakras tūrṇaṃ yajña ivopahūtaḥ //
MBh, 8, 54, 29.3 dasīśataṃ cāpi rathāṃś ca viṃśatiṃ yad arjunaṃ vedayase viśoka //
MBh, 8, 55, 1.3 arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ //
MBh, 8, 55, 2.1 arjunasya vacaḥ śrutvā govindo 'rjunam abravīt /
MBh, 8, 55, 2.1 arjunasya vacaḥ śrutvā govindo 'rjunam abravīt /
MBh, 8, 55, 14.2 arjuno vyadhamat sainyaṃ mahāvāto ghanān iva //
MBh, 8, 55, 15.1 te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ /
MBh, 8, 55, 16.1 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 8, 55, 18.2 arjuno niśitair bāṇair anayad yamasādanam //
MBh, 8, 55, 19.2 arjunaṃ samabhityajya dudruvur vai diśo bhayāt //
MBh, 8, 55, 21.1 tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ /
MBh, 8, 57, 1.2 arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidham /
MBh, 8, 57, 16.2 arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn //
MBh, 8, 57, 23.2 arjunaṃ samare kruddhaṃ yo velām iva dhārayet //
MBh, 8, 57, 28.2 arjunasya bhayāt tūrṇaṃ nirapekṣā janādhipāḥ //
MBh, 8, 57, 52.1 nirundhatābhidravatācyutārjunau śrameṇa saṃyojayatāśu sarvataḥ /
MBh, 8, 57, 53.1 tatheti coktvā tvaritāḥ sma te 'rjunaṃ jighāṃsavo vīratamāḥ samabhyayuḥ /
MBh, 8, 57, 53.2 nadīnadān bhūrijalo mahārṇavo yathā tathā tān samare 'rjuno 'grasat //
MBh, 8, 57, 57.1 sa gāṇḍivābhyāyatapūrṇamaṇḍalas tapan ripūn arjunabhāskaro babhau /
MBh, 8, 57, 64.3 tato 'rjunasyāśu rathena keśavaś cakāra śatrūn apasavyam āturān //
MBh, 8, 58, 9.3 kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ //
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 58, 25.2 tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune //
MBh, 8, 59, 1.4 parivavrur naravyāghrā naravyāghraṃ raṇe 'rjunam //
MBh, 8, 59, 4.2 jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ //
MBh, 8, 59, 22.2 dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati //
MBh, 8, 59, 23.1 hatāvaśiṣṭāṃs turagān arjunena mahājavān /
MBh, 8, 59, 27.2 punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt //
MBh, 8, 59, 29.2 dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ //
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
MBh, 8, 61, 15.2 punar āha mahārāja smayaṃs tau keśavārjunau //
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 63, 12.2 bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame //
MBh, 8, 63, 30.2 mitho bhedāś ca bhūtānām āsan karṇārjunāntare /
MBh, 8, 63, 31.2 pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame //
MBh, 8, 63, 36.3 viṣavanto mahāroṣā nāgāś cārjunato 'bhavan //
MBh, 8, 63, 37.2 ete 'bhavann arjunataḥ kṣudrasarpās tu karṇataḥ //
MBh, 8, 63, 40.1 devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan /
MBh, 8, 63, 40.2 yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ //
MBh, 8, 63, 41.2 tumburupramukhā rājan gandharvāś ca yato 'rjunaḥ //
MBh, 8, 63, 43.2 didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam //
MBh, 8, 63, 48.2 karṇārjunavināśena mā naśyatv akhilaṃ jagat //
MBh, 8, 63, 62.2 vāsudevārjunau vīrau karṇaśalyau ca bhārata //
MBh, 8, 63, 75.2 evam eva tu govindam arjunaḥ pratyabhāṣata /
MBh, 8, 63, 78.2 arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 8, 64, 16.1 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunam ātatāyinaḥ /
MBh, 8, 65, 1.3 vaikartanaḥ sūtaputro 'rjunaś ca durmantrite tava putrasya rājan //
MBh, 8, 65, 8.2 cakampatuś connamataḥ sma vismayād viyadgatāś cārjunakarṇasaṃyuge //
MBh, 8, 65, 9.2 yadārjunaṃ mattam iva dvipo dvipaṃ samabhyayād ādhirathir jighāṃsayā //
MBh, 8, 65, 10.1 abhyakrośan somakās tatra pārthaṃ tvarasva yāhy arjuna vidhya karṇam /
MBh, 8, 65, 11.2 jahy arjunaṃ karṇa tataḥ sacīrāḥ punar vanaṃ yāntu cirāya pārthāḥ //
MBh, 8, 65, 12.2 tam arjunaḥ pratyavidhyacchitāgraiḥ kakṣāntare daśabhir atīva kruddhaḥ //
MBh, 8, 65, 13.1 parasparaṃ tau viśikhaiḥ sutīkṣṇais tatakṣatuḥ sūtaputro 'rjunaś ca /
MBh, 8, 65, 45.2 na vivyathe bhārata tatra karṇaḥ pratīpam evārjunam abhyadhāvat //
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 8, 66, 3.2 tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne //
MBh, 8, 66, 4.1 tato vimardaḥ sumahān babhūva tasyārjunasyādhiratheś ca rājan /
MBh, 8, 66, 12.1 athārjunasyottamagātrabhūṣaṇaṃ dharāviyaddyosalileṣu viśrutam /
MBh, 8, 66, 17.1 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo 'rjunamūrdhato balāt /
MBh, 8, 66, 19.1 tataḥ samudgrathya sitena vāsasā svamūrdhajān avyathitaḥ sthito 'rjunaḥ /
MBh, 8, 66, 20.2 mahoragaḥ kṛtavairo 'rjunena kirīṭam āsādya samutpapāta //
MBh, 8, 66, 26.1 tato 'rjuno dvādaśabhir vimuktair ākarṇamuktair niśitaiḥ samarpya /
MBh, 8, 66, 29.1 janārdanaṃ dvādaśabhiḥ parābhinan navair navatyā ca śarais tathārjunam /
MBh, 8, 66, 31.1 tataḥ śarāṇāṃ navatīr navārjunaḥ sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ /
MBh, 8, 66, 35.2 tatakṣa karṇaṃ bahubhiḥ śarottamair bibheda marmasv api cārjunas tvaran //
MBh, 8, 66, 41.2 vyadhvaṃsayan arjunabāhumuktāḥ śarāḥ samāsādya diśaḥ śitāgrāḥ //
MBh, 8, 66, 44.1 evaṃ bruvan praskhalitāśvasūto vicālyamāno 'rjunaśastrapātaiḥ /
MBh, 8, 66, 46.1 tato 'rjunaḥ saptadaśa tigmatejān ajihmagān /
MBh, 8, 66, 48.2 aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat //
MBh, 8, 66, 52.2 brahmāstram arjunaś cāpi saṃmantryātha prayojayat //
MBh, 8, 66, 53.1 chādayitvā tato bāṇaiḥ karṇaṃ prabhrāmya cārjunaḥ /
MBh, 8, 66, 57.1 tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam /
MBh, 8, 66, 60.2 so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava //
MBh, 8, 66, 62.2 śaraṇāgate nyastaśastre tathā vyasanage 'rjuna //
MBh, 8, 67, 31.2 balinārjunakālena nīto 'staṃ karṇabhāskaraḥ //
MBh, 8, 67, 36.2 avekṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ vapuṣā jvalantam //
MBh, 8, 68, 1.2 śalyas tu karṇārjunayor vimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ /
MBh, 8, 68, 6.1 kṛtvā vimardaṃ bhṛśam arjunena karṇaṃ hataṃ kesariṇeva nāgam /
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 21.1 śarās tu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān /
MBh, 8, 68, 33.2 nirīkṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ yaśasā jvalantam //
MBh, 8, 68, 51.1 śaśiprakāśānanam arjuno yadā kṣureṇa karṇasya śiro nyapātayat /
MBh, 8, 68, 52.1 sa devagandharvamanuṣyapūjitaṃ nihatya karṇaṃ ripum āhave 'rjunaḥ /
MBh, 8, 68, 61.1 samācitau karṇaśaraiḥ paraṃtapāv ubhau vyabhātāṃ samare 'cyutārjunau /
MBh, 8, 69, 8.2 yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai //
MBh, 8, 69, 21.2 uvāca dharmabhṛt pārtha ubhau tau keśavārjunau //
MBh, 8, 69, 27.2 kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam //
MBh, 8, 69, 34.2 arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 2, 59.2 arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī //
MBh, 9, 3, 22.2 tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ /
MBh, 9, 3, 47.2 arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam //
MBh, 9, 4, 12.1 abhimanyor vināśena na śarma labhate 'rjunaḥ /
MBh, 9, 6, 28.1 śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata /
MBh, 9, 7, 30.1 hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā /
MBh, 9, 8, 36.2 arjuno bhīmasenaśca mohayāṃcakratuḥ parān //
MBh, 9, 10, 35.1 duryodhano yudhāṃ śreṣṭhāvāhave keśavārjunau /
MBh, 9, 13, 1.2 arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ /
MBh, 9, 13, 4.1 te 'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ /
MBh, 9, 13, 5.2 arjunasya rathopasthaṃ pūrayāmāsur añjasā //
MBh, 9, 13, 10.1 tato 'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ /
MBh, 9, 13, 25.1 tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ /
MBh, 9, 13, 31.2 arjunastvarito jaghne pañcabhiḥ sāyakottamaiḥ //
MBh, 9, 13, 42.2 arjunaṃ yodhayāmāsa saṃśaptakavṛto raṇe //
MBh, 9, 13, 43.1 tatra yuddhaṃ mahaccāsīd arjunasya paraiḥ saha /
MBh, 9, 13, 44.2 yad eko yugapad vīrān samayodhayad arjunaḥ //
MBh, 9, 13, 45.1 vimardastu mahān āsīd arjunasya paraiḥ saha /
MBh, 9, 17, 7.1 tato 'rjunaśca bhīmaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 18, 18.2 adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge //
MBh, 9, 23, 52.1 te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave /
MBh, 9, 24, 25.1 tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ /
MBh, 9, 24, 52.2 gadayā bhīmasenena nārācair arjunena ca //
MBh, 9, 26, 27.2 bhīmaseno 'rjunaścaiva sahadevaśca māriṣa /
MBh, 9, 26, 35.2 arjunaṃ vāsudevaṃ ca śaravarṣair avākiran //
MBh, 9, 26, 41.1 tam arjunaḥ pṛṣatkānāṃ śatena bharatarṣabha /
MBh, 9, 28, 2.1 tān arjunaḥ pratyagṛhṇāt sahadevajaye dhṛtaḥ /
MBh, 9, 28, 31.2 rathe śvetahaye tiṣṭhann arjuno bahvaśobhata //
MBh, 9, 29, 51.1 arjuno bhīmasenaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 32, 2.2 arjunaṃ nakulaṃ vāpi sahadevam athāpi vā //
MBh, 9, 32, 30.2 suyodhane dhārtarāṣṭre khāṇḍave 'gnim ivārjunaḥ //
MBh, 9, 53, 2.2 ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam //
MBh, 9, 57, 1.3 athābravīd arjunastu vāsudevaṃ yaśasvinam //
MBh, 9, 60, 28.2 kiṃ na vijñātam etanme yad arjunam avocathāḥ //
MBh, 9, 61, 15.2 abhavan vismitā rājann arjunaścedam abravīt //
MBh, 9, 61, 18.2 astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna /
MBh, 10, 4, 30.1 vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān /
MBh, 10, 9, 30.1 dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim /
MBh, 10, 10, 8.2 bhīmaseno 'rjunaścaiva mādrīputrau ca pāṇḍavau //
MBh, 10, 13, 5.2 arjunaḥ satyakarmā ca kururājo yudhiṣṭhiraḥ //
MBh, 10, 14, 1.3 drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata //
MBh, 10, 14, 2.1 arjunārjuna yad divyam astraṃ te hṛdi vartate /
MBh, 10, 14, 2.1 arjunārjuna yad divyam astraṃ te hṛdi vartate /
MBh, 10, 15, 9.2 paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata //
MBh, 10, 15, 10.2 guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ //
MBh, 10, 15, 20.2 visṛṣṭam arjunenedaṃ punaśca pratisaṃhṛtam //
MBh, 11, 15, 7.2 taṃ dṛṣṭvā cārjuno 'gacchad vāsudevasya pṛṣṭhataḥ //
MBh, 11, 18, 22.1 sahaiva sahadevena nakulenārjunena ca /
MBh, 11, 23, 26.1 arjunasya vinetāram ācāryaṃ sātyakestathā /
MBh, 11, 24, 8.2 chinnabāhuṃ naravyāghram arjunena nipātitam //
MBh, 11, 24, 19.2 arjunasya mahat karma svayaṃ vā sa kirīṭavān //
MBh, 11, 27, 7.2 arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ //
MBh, 12, 1, 13.3 brāhmaṇānāṃ prasādena bhīmārjunabalena ca //
MBh, 12, 1, 33.2 sakarṇā vā hate pārthe sārjunā vā hate mayi //
MBh, 12, 1, 35.2 so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ //
MBh, 12, 1, 38.2 karṇārjunasahāyo 'haṃ jayeyam api vāsavam //
MBh, 12, 2, 2.2 na karṇārjunayoḥ kiṃcid aviṣahyaṃ bhaved raṇe //
MBh, 12, 2, 10.2 arjunena samo yuddhe bhaveyam iti me matiḥ //
MBh, 12, 7, 2.2 dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ //
MBh, 12, 8, 1.2 athārjuna uvācedam adhikṣipta ivākṣamī /
MBh, 12, 11, 1.1 arjuna uvāca /
MBh, 12, 12, 1.2 arjunasya vacaḥ śrutvā nakulo vākyam abravīt /
MBh, 12, 15, 1.2 yājñasenyā vacaḥ śrutvā punar evārjuno 'bravīt /
MBh, 12, 16, 1.2 arjunasya vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ /
MBh, 12, 18, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt /
MBh, 12, 19, 5.2 nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna //
MBh, 12, 19, 21.2 katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi //
MBh, 12, 22, 1.2 tasmin vākyāntare vākyaṃ punar evārjuno 'bravīt /
MBh, 12, 27, 11.2 na bāṇaiḥ pātayāmāsa so 'rjunena nipātitaḥ //
MBh, 12, 29, 5.2 bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt //
MBh, 12, 34, 4.1 na tvaṃ hantā na bhīmo 'pi nārjuno na yamāvapi /
MBh, 12, 38, 34.2 arjunaḥ pāṇḍuraṃ chatraṃ dhārayāmāsa bhānumat //
MBh, 12, 39, 4.2 bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau //
MBh, 12, 40, 3.1 madhye kṛtvā tu rājānaṃ bhīmasenārjunāvubhau /
MBh, 12, 44, 2.2 sāntvayann abravīd dhīmān arjunaṃ yamajau tathā //
MBh, 12, 44, 9.2 pratipede mahābāhur arjuno rājaśāsanāt //
MBh, 12, 44, 15.1 saha sātyakinā śaurir arjunasya niveśanam /
MBh, 12, 49, 30.2 arjuno nāma tejasvī kṣatriyo haihayānvayaḥ //
MBh, 12, 49, 36.1 āpavastaṃ tato roṣācchaśāpārjunam acyuta /
MBh, 12, 49, 37.2 dagdhaṃ tasmād raṇe rāmo bāhūṃste chetsyate 'rjuna //
MBh, 12, 49, 38.1 arjunastu mahārāja balī nityaṃ śamātmakaḥ /
MBh, 12, 49, 41.1 tato 'rjunasya bāhūṃstu chittvā vai pauruṣānvitaḥ /
MBh, 12, 49, 42.1 arjunasya sutāste tu sambhūyābuddhayastadā /
MBh, 12, 53, 18.1 tato yudhiṣṭhiro rājā yamau bhīmārjunāvapi /
MBh, 12, 54, 5.2 dhṛtarāṣṭraśca kṛṣṇaśca bhīmārjunayamāstathā //
MBh, 12, 151, 32.2 balena na samā rājann arjunasya mahātmanaḥ //
MBh, 12, 328, 5.1 arjuna uvāca /
MBh, 12, 328, 8.3 purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna //
MBh, 12, 328, 51.1 evaṃ hi varadaṃ nāma keśaveti mamārjuna /
MBh, 12, 329, 1.1 arjuna uvāca /
MBh, 12, 330, 14.2 kṛṣṇo varṇaśca me yasmāt tasmāt kṛṣṇo 'ham arjuna //
MBh, 12, 330, 50.1 arjuna uvāca /
MBh, 12, 336, 8.3 arjune vimanaske ca gītā bhagavatā svayam //
MBh, 13, 27, 2.1 gāṅgeyam arjunenājau nihataṃ bhūrivarcasam /
MBh, 13, 137, 2.3 pavanasya ca saṃvādam arjunasya ca bhārata //
MBh, 13, 137, 13.1 arjuna uvāca /
MBh, 13, 137, 21.1 arjunasya vacaḥ śrutvā vitrastābhūnniśācarī /
MBh, 13, 137, 25.1 arjuna uvāca /
MBh, 13, 138, 13.1 agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam /
MBh, 13, 141, 1.2 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 15.1 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 142, 1.2 tūṣṇīm āsīd arjunastu pavanastvabravīt punaḥ /
MBh, 13, 142, 19.1 ityuktavacanaṃ vāyum arjunaḥ pratyabhāṣata /
MBh, 13, 154, 10.2 cāmaravyajane śubhre bhīmasenārjunāv ubhau /
MBh, 14, 15, 25.1 tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna /
MBh, 14, 15, 28.1 prayojanaṃ ca nirvṛttam iha vāse mamārjuna /
MBh, 14, 15, 34.1 itīdam uktaṃ sa tadā mahātmanā janārdanenāmitavikramo 'rjunaḥ /
MBh, 14, 16, 1.3 keśavārjunayoḥ kā nu kathā samabhavad dvija //
MBh, 14, 16, 4.1 tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ /
MBh, 14, 29, 2.1 kārtavīryārjuno nāma rājā bāhusahasravān /
MBh, 14, 29, 6.1 arjuna uvāca /
MBh, 14, 34, 11.1 arjuna uvāca /
MBh, 14, 35, 1.1 arjuna uvāca /
MBh, 14, 50, 44.1 arjuna uvāca /
MBh, 14, 62, 3.4 arjunaṃ bhīmasenaṃ ca mādrīputrau yamāvapi //
MBh, 14, 62, 16.3 arjunapramukhāścāpi tathetyevābruvanmudā //
MBh, 14, 66, 5.2 bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau //
MBh, 14, 70, 25.1 bhīmasenārjunau caiva tathā mādravatīsutau /
MBh, 14, 71, 22.2 ehyarjuna tvayā vīra hayo 'yaṃ paripālyatām /
MBh, 14, 72, 6.2 babhūvur arjunaścaiva pradīpta iva pāvakaḥ //
MBh, 14, 72, 26.2 arjunasya mahīpālair nānādeśanivāsibhiḥ //
MBh, 14, 74, 14.1 arjunastān asaṃprāptān gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 14, 74, 16.1 tato 'rjunastūrṇataraṃ rukmapuṅkhān ajihmagān /
MBh, 14, 75, 1.3 arjunasya narendreṇa vṛtreṇeva śatakratoḥ //
MBh, 14, 75, 3.1 arjunārjuna tiṣṭhasva na me jīvan vimokṣyase /
MBh, 14, 75, 3.1 arjunārjuna tiṣṭhasva na me jīvan vimokṣyase /
MBh, 14, 75, 13.1 sa nāgapravaro vīryād arjunena nivāritaḥ /
MBh, 14, 75, 14.2 utsasarja śitān bāṇān arjune krodhamūrchitaḥ //
MBh, 14, 75, 15.1 arjunastu mahārāja śaraiḥ śaravighātibhiḥ /
MBh, 14, 77, 20.2 yathāprāṇaṃ yathotsāhaṃ yodhayāmāsur arjunam //
MBh, 14, 77, 26.1 ityuktastasya pitaraṃ sa papracchārjunastadā /
MBh, 14, 78, 37.2 pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ //
MBh, 14, 80, 13.2 kṛtaṃ priyaṃ mayā te 'dya nihatya samare 'rjunam //
MBh, 14, 82, 1.1 arjuna uvāca /
MBh, 14, 82, 15.1 tad anenābhiṣaṅgeṇa vayam apyarjunaṃ śubhe /
MBh, 14, 83, 22.2 naicchat tāḍayituṃ dhīmān arjunaḥ samarāgraṇīḥ //
MBh, 14, 83, 27.1 tam arjunaḥ samāśvāsya punar evedam abravīt /
MBh, 14, 85, 5.2 kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ //
MBh, 14, 86, 2.2 śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat //
MBh, 14, 88, 7.2 arjunaṃ kathayāmāsa bahusaṃgrāmakarśitam //
MBh, 14, 89, 12.1 tathā kathayatām eva teṣām arjunasaṃkathāḥ /
MBh, 14, 89, 13.2 upāyātaṃ naravyāghram arjunaṃ pratyavedayat //
MBh, 14, 89, 17.1 tatra harṣakalā vāco narāṇāṃ śuśruve 'rjunaḥ /
MBh, 14, 89, 18.2 cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam //
MBh, 14, 91, 11.2 arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā //
MBh, 14, 94, 5.1 yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ /
MBh, 15, 16, 5.1 caturbhiḥ pāṇḍuputraiśca bhīmārjunayamair nṛpa /
MBh, 15, 16, 18.2 na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ //
MBh, 15, 18, 1.1 arjuna uvāca /
MBh, 15, 18, 5.2 ityukte dharmarājastam arjunaṃ pratyapūjayat /
MBh, 15, 18, 10.1 yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani /
MBh, 15, 19, 9.1 vṛkodarakṛte cāham arjunaśca punaḥ punaḥ /
MBh, 15, 21, 7.1 tathārjunastīvraduḥkhābhitapto muhur muhur niḥśvasan bhāratāgryaḥ /
MBh, 15, 22, 15.1 bhīmasenārjunau caiva nakulaśca kurūdvaha /
MBh, 15, 30, 1.3 arjunapramukhair guptāṃ lokapālopamair naraiḥ //
MBh, 15, 30, 11.1 arjunaśca mahātejā rathenādityavarcasā /
MBh, 15, 31, 11.1 anantaraṃ ca rājānaṃ bhīmasenam athārjunam /
MBh, 15, 32, 3.2 bhīmārjunayamāścaiva draupadī ca yaśasvinī //
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
MBh, 15, 35, 7.2 bhīmārjunayamāścaiva kaccid ete 'pi sāntvitāḥ //
MBh, 15, 44, 47.1 arjunaṃ ca samāśliṣya yamau ca puruṣarṣabhau /
MBh, 16, 5, 3.1 tato 'rjunaḥ kṣipram ihopayātu śrutvā mṛtān yādavān brahmaśāpāt /
MBh, 16, 6, 3.1 tato 'rjunastān āmantrya keśavasya priyaḥ sakhā /
MBh, 16, 6, 6.2 tāsām āsīnmahānnādo dṛṣṭvaivārjunam āgatam //
MBh, 16, 6, 7.1 tāstu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ /
MBh, 16, 6, 11.1 tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ /
MBh, 16, 7, 3.1 samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ /
MBh, 16, 7, 4.2 yair jitā bhūmipālāśca daityāśca śataśo 'rjuna /
MBh, 16, 7, 4.3 tān dṛṣṭvā neha paśyāmi jīvāmyarjuna durmaraḥ //
MBh, 16, 7, 5.1 yau tāvarjuna śiṣyau te priyau bahumatau sadā /
MBh, 16, 7, 8.1 na tu garhāmi śaineyaṃ hārdikyaṃ cāham arjuna /
MBh, 16, 7, 15.1 yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu /
MBh, 16, 7, 15.1 yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu /
MBh, 16, 8, 7.2 praviveśārjunaḥ śūraḥ śocamāno mahārathān //
MBh, 16, 8, 46.1 ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram /
MBh, 16, 8, 49.2 uvāca tānmahābāhur arjunaḥ prahasann iva //
MBh, 16, 8, 52.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat /
MBh, 16, 8, 74.1 sa tat kṛtvā prāptakālaṃ bāṣpeṇāpihito 'rjunaḥ /
MBh, 16, 9, 1.2 praviśann arjuno rājann āśramaṃ satyavādinaḥ /
MBh, 16, 9, 2.2 arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ //
MBh, 16, 9, 7.1 arjuna uvāca /
MBh, 17, 1, 2.3 prasthāne matim ādhāya vākyam arjunam abravīt //
MBh, 17, 1, 5.1 arjunasya mataṃ jñātvā bhīmaseno yamau tathā /
MBh, 17, 1, 19.1 bhīmārjunau yamau caiva draupadī ca yaśasvinī /
MBh, 17, 1, 29.2 arjunastasya cānveva yamau caiva yathākramam //
MBh, 17, 1, 35.2 arjunāśvisutau vīrau nibodhata vaco mama //
MBh, 17, 1, 36.2 arjunasya prabhāveṇa tathā nārāyaṇasya ca //
MBh, 17, 2, 21.2 ekāhnā nirdaheyaṃ vai śatrūn ityarjuno 'bravīt /
MBh, 17, 3, 19.1 bhīmārjunau parityajya yatra tvaṃ bhrātarāv ubhau /
MBh, 18, 2, 10.2 arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau //
MBh, 18, 2, 40.2 karṇo 'haṃ bhīmaseno 'ham arjuno 'ham iti prabho //