Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvidhāna
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 7, 7.0 aṣṭādaśāṣṭādaśākṣarāṇi bhavanti yāni daśa nava prāṇā ātmaiva daśamaḥ sātmanaḥ saṃskṛtir aṣṭāvaṣṭā udyante //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
Aitareyabrāhmaṇa
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 7, 33, 5.0 śaṃ na edhi hṛde pītaḥ pra ṇa āyur jīvase soma tārīr ity ātmanaḥ pratyabhimarśaḥ //
AB, 7, 34, 5.0 samāna ātmanaḥ pratyabhimarśaḥ samānam āpyāyanaṃ camasasya //
Atharvaveda (Paippalāda)
AVP, 4, 15, 5.1 yadi śīrṇaṃ yadi dyuttam asthi peṣṭraṃ ta ātmanaḥ /
AVP, 12, 18, 6.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdham uta yat piśācaiḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 5.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 2.2 nirviśaṅkena kartavyaṃ yadīcchecchreya ātmanaḥ //
BaudhDhS, 1, 9, 6.2 śucīny ātmana etāni pareṣām aśucīni tu //
BaudhDhS, 2, 1, 39.2 yan ma ātmano mindābhūt /
BaudhDhS, 2, 17, 15.1 ātmānam ātmana āśramād āśramam upanīya brahmapūto bhavatīti vijñāyate //
BaudhDhS, 4, 5, 15.1 yat ātmano 'pramattasya dvādaśāham abhojanam /
BaudhDhS, 4, 7, 3.2 kālena yāvatopaiti vigrahaḥ śuddhim ātmanaḥ //
BaudhDhS, 4, 8, 2.1 ācāryasya pitur mātur ātmanaś ca kriyām imām /
BaudhDhS, 4, 8, 6.2 punāti cātmano vaṃśyān daśa pūrvān daśāvarān //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 39.1 ya ātmanaḥ śreyāṃsam icchet tasmai śeṣaṃ dadyād iti //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 6, 9.3 kurvāṇā cīram ātmanaḥ /
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 2, 6, 3.0 uktāny ṛtunakṣatrāṇy uktam ātmanaḥ puraścaraṇam //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.12 ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam //
BĀU, 2, 4, 6.1 brahma taṃ parādād yo 'nyatrātmano brahma veda /
BĀU, 2, 4, 6.2 kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda /
BĀU, 2, 4, 6.3 lokās taṃ parādur yo 'nyatrātmano lokān veda /
BĀU, 2, 4, 6.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 2, 4, 6.5 bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda /
BĀU, 2, 4, 6.6 sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda /
BĀU, 2, 5, 14.2 asyātmanaḥ sarvāṇi bhūtāni madhu /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 10.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
Chāndogyopaniṣad
ChU, 5, 12, 2.3 mūdhā tv eṣa ātmana iti hovāca /
ChU, 5, 13, 2.4 cakṣuṣ ṭv etad ātmana iti hovāca /
ChU, 5, 14, 2.3 prāṇas tv eṣa ātmana iti hovāca /
ChU, 5, 15, 2.3 saṃdehas tv eṣa ātmana iti hovāca /
ChU, 5, 16, 2.3 bastis tv eṣa ātmana iti hovāca /
ChU, 5, 17, 2.3 pādau tv etāv ātmana iti hovāca /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 8, 5, 2.2 brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate /
ChU, 8, 8, 1.1 udaśarāva ātmānam avekṣya yad ātmano na vijānīthas tan me prabrūtam iti /
ChU, 8, 12, 1.2 tad asyāmṛtasyāśarīrasyātmano 'dhiṣṭhānam /
Gautamadharmasūtra
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 4, 5, 21.0 ekabhūyāṃsy ātmano yugmāni kuryāt //
Gopathabrāhmaṇa
GB, 1, 2, 4, 18.0 yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati //
GB, 1, 2, 7, 6.0 yan niṣṭhīvati madhya eva tadātmano niṣṭhīvati //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 9.2 yanma ātmano mindābhūt /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 70, 10.0 samudrasya hṛdaya iti madhyato vā ātmano hṛdayaṃ tasmān madhyataḥ sadasa audumbarī mīyate //
JB, 1, 78, 17.0 yad evāsya tatrātmano 'mīyata tad etenāpyāyayata //
JB, 1, 78, 19.0 yad evāsyātrātmano mīyate tad etenaivāpyāyayate //
JB, 1, 85, 16.0 tasmād yad avacchidyeraṃs turīyeṇātmano yātayeyuḥ //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 167, 15.0 taddhāpi chāyāṃ paryavekṣetātmano 'praṇāśāya //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 2, 250, 1.0 tām abruvan somāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 2.0 sā babhruḥ piṅgākṣy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 6.0 tām abruvann indrāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 7.0 sā śabalī paṣṭhauhy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 11.0 tām abruvan yamāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 12.0 sā dhūmrā dityauhy udaid īrmato hrasīyasī paścād varṣīyasī jaratīva kuṣṭhāśṛṅgī tṛtīyena cātmanas tṛtīyena ca sahasrasya //
Jaiminīyaśrautasūtra
JaimŚS, 20, 7.0 taddhāpi chāyāṃ paryavekṣeta ātmano 'praṇāśāya //
Kauśikasūtra
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 21.0 so 'yam ātmano 'tīkāśaḥ //
Kaṭhopaniṣad
KaṭhUp, 2, 21.2 tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
Kāṭhakasaṃhitā
KS, 7, 6, 40.0 yad evāsyonam ātmanas tad āpūrayate //
KS, 9, 11, 19.0 tasmād dakṣiṇo 'rdha ātmano vīryāvattaraḥ //
KS, 9, 13, 16.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhaye ya evaṃ veda //
KS, 11, 2, 20.0 ātmano 'hiṃsāyai //
KS, 19, 11, 58.0 tasmād dakṣiṇo 'rdha ātmano vīryāvattaraḥ //
KS, 21, 2, 21.0 purīṣaṃ vā ātmano madhyam //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 9, 20.0 bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 9, 5, 34.0 na vāco nātmano gṛhe ya evaṃ veda //
MS, 2, 3, 3, 21.0 ātmano 'hiṃsāyai //
MS, 2, 4, 2, 30.0 ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyam //
MS, 3, 1, 8, 35.0 ātmano 'hiṃsāyai //
MS, 3, 2, 10, 8.0 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ //
MS, 3, 2, 10, 54.0 purīṣaṃ madhyam ātmanaḥ //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 13.0 dakṣiṇato bṛhat kāryaṃ dakṣiṇo vā ardha ātmano vīryavattaraḥ //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 6, 4, 6.0 madhyato vā ātmano hṛdayaṃ tasmān madhye sadasa audumbarī mīyate //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 8.1 ātmano gopīthāya /
TB, 2, 1, 4, 8.8 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ /
TB, 2, 2, 5, 5.3 ātmana evaiṣā parīttiḥ /
TB, 2, 3, 2, 1.5 ātmano 'nārtyai /
TB, 2, 3, 7, 2.1 kusindhaṃ cātmanaḥ spṛṇoti /
TB, 2, 3, 7, 2.6 catvāri cātmano 'ṅgāni spṛṇoti /
TB, 2, 3, 7, 3.1 tāni cātmanaḥ spṛṇoti /
TB, 2, 3, 7, 3.8 tāni cātmanaḥ spṛṇoti /
TB, 2, 3, 7, 4.3 sapta cātmanaḥ śīrṣaṇyān prāṇān spṛṇoti /
Taittirīyasaṃhitā
TS, 1, 7, 6, 31.1 tasmād dakṣino 'rdha ātmano vīryāvattaraḥ //
TS, 2, 2, 6, 3.7 ātmano vā eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ vā puruṣaṃ vā /
TS, 2, 2, 6, 4.4 nātmano mātrām āpnoti /
TS, 5, 2, 1, 3.4 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ /
TS, 5, 3, 5, 18.1 purīṣaṃ vai madhyam ātmanaḥ //
TS, 6, 1, 8, 5.5 ardho vā eṣa ātmano yat patnī /
TS, 6, 1, 10, 26.0 paśubhya eva tad adhvaryur nihnuta ātmano 'nāvraskāya //
TS, 6, 2, 2, 33.0 ojiṣṭhaṃ hi te tad ātmanaḥ samavādyanta //
TS, 6, 2, 2, 66.0 prajā hy ātmano 'ntaratarā //
TS, 6, 2, 5, 42.0 na pravastavyam ātmano gopīthāya //
TS, 6, 2, 5, 45.0 na pravastavyam ātmano guptyai //
TS, 6, 3, 2, 6.5 ātmanaḥ pūrvā tanūr ādeyety āhuḥ /
TS, 6, 3, 8, 3.2 parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt paśubhya eva tan nihnuta ātmano 'nāvraskāya /
Taittirīyopaniṣad
TU, 1, 4, 2.1 kurvāṇā cīram ātmanaḥ /
Taittirīyāraṇyaka
TĀ, 2, 8, 10.0 yadi manyetopadasyāmīty odanaṃ dhānāḥ saktūn ghṛtam ity anuvratayed ātmano 'nupadāsāya //
TĀ, 5, 3, 2.2 ātmano gopīthāya /
TĀ, 5, 4, 1.5 ātmano 'nārtyai /
TĀ, 5, 4, 13.3 ātmano gopīthāya /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 4.0 yanma ātmanaḥ punar agniś cakṣuriti mindāhutī //
VaikhGS, 2, 16, 2.0 sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati //
VaikhGS, 3, 1, 4.0 yadṛtvijo yajñasyātmano 'laṃkṛtya kanyāṃ pratipādayati sa daivaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 12, 41.3 avyavasthā ca sarvatra etan nāśanam ātmana iti //
VasDhS, 26, 16.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
VasDhS, 27, 2.2 tathā dahati vedāgniḥ karmajaṃ doṣam ātmanaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
ĀpDhS, 2, 9, 12.0 tathā cātmano 'nuparodhaṃ kuryād yathā karmasv asamarthaḥ syāt //
ĀpDhS, 2, 12, 12.0 pṛṣṭhataś cātmanaḥ pāṇī na saṃśleṣayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 13.2 tam prati brūyādudānaṃ vai ... udānenātmanaḥ ... syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 2, 2, 1, 1.2 tad yat pūrṇāhutiṃ juhoty annādaṃ vā etam ātmano janayate yad agniṃ /
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 4, 5, 4, 6.3 bahu vā idam ātmana ekaikam atiriktaṃ klomahṛdayaṃ tvad yat tvat //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 10, 1, 4, 9.3 rūpam eva tat prajāpatir hiraṇmayam antata ātmano 'kuruta /
ŚBM, 10, 1, 4, 9.4 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 10, 1, 4, 9.6 tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute /
ŚBM, 10, 1, 4, 9.7 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 10, 4, 2, 18.3 sa pañcadaśāhno rūpāṇy apaśyad ātmanas tanvo muhūrtāṃl lokampṛṇāḥ pañcadaśaiva rātreḥ /
ŚBM, 10, 5, 2, 8.4 ardham u haitad ātmano yan mithunam /
ŚBM, 10, 5, 3, 3.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān manomayān manaścitaḥ /
ŚBM, 10, 5, 3, 4.6 sā ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān vāṅmayān vākcitaḥ /
ŚBM, 10, 5, 3, 5.6 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān prāṇamayān prāṇacitaḥ /
ŚBM, 10, 5, 3, 6.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāṃś cakṣurmayāṃś cakṣuścitaḥ /
ŚBM, 10, 5, 3, 7.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāñchrotramayāñchrotracitaḥ /
ŚBM, 10, 5, 3, 9.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān karmamayān karmacitaḥ /
ŚBM, 10, 5, 3, 11.5 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān agnimayān agnicitaḥ /
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 2.0 nāntarā gamanaṃ kuryād ātmano daṇḍasya //
ŚāṅkhGS, 4, 5, 16.1 tasmāt ṣaṭkarmanityenātmano mantrasiddhaye /
ŚāṅkhGS, 4, 12, 5.0 asāv ahaṃ bho 3 ity ātmano nāmādiśya vyatyasya pāṇī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 2, 7, 4.0 madhye vā idam ātmano 'nnaṃ dhīyate //
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
Ṛgvidhāna
ṚgVidh, 1, 2, 3.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
ṚgVidh, 1, 2, 4.2 tapoyuktasya sidhyanti karmāṇi niyatātmanaḥ //
ṚgVidh, 1, 8, 3.1 yatātmano 'pramattasya dvādaśāham abhojanam /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 5.2 cintayed ātmano raśmīn pratyāhāraḥ sa ucyate //
Arthaśāstra
ArthaŚ, 1, 15, 59.3 gūhet kūrmevāṅgāni yat syād vivṛtam ātmanaḥ //
ArthaŚ, 1, 16, 8.1 anīkasthānayuddhapratigrahāpasārabhūmīr ātmanaḥ parasya cāvekṣeta //
ArthaŚ, 1, 19, 4.2 tasmād utthānam ātmanaḥ kurvīta //
ArthaŚ, 2, 16, 23.1 ātmano vā bhūmiṃ prāptaḥ sarvadeyaviśuddhaṃ vyavahareta //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 14, 4, 14.1 etaiḥ kṛtvā pratīkāraṃ svasainyānām athātmanaḥ /
Avadānaśataka
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 8.0 supa ātmanaḥ kyac //
Aṣṭādhyāyī, 6, 4, 141.0 mantreṣv āṅy āder ātmanaḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 16.2 tad vidvān akṣaraṃ dhyāyed yadīcchecchāntim ātmanaḥ //
Buddhacarita
BCar, 1, 4.2 svapne viśantaṃ vapurātmanaḥ sā na tannimittaṃ samavāpa tāpam //
BCar, 3, 25.2 tatpūrvamālokya jaharṣa kiṃcinmene punarbhāvamivātmanaśca //
BCar, 4, 88.2 ātmano 'pyanabhipretaṃ mohāttatra ratirbhavet //
BCar, 6, 5.2 darśitā saumya madbhaktirvikramaścāyamātmanaḥ //
BCar, 8, 11.2 pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ //
BCar, 8, 78.1 vibhordaśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ /
BCar, 9, 61.2 yadātmanastasya ca tena yogaḥ svābhāvikaṃ tatkathayanti tajjñāḥ //
BCar, 9, 75.2 vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ //
BCar, 9, 75.2 vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ //
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 11, 70.2 avāyur āryairava satsutānava śriyaśca rājannava dharmamātmanaḥ //
BCar, 12, 74.2 ātmanastu sthitiryatra tatra sūkṣmamidaṃ trayam //
BCar, 12, 95.2 varṣāṇi ṣaṭ śamaprepsurakarotkārśyamātmanaḥ //
BCar, 13, 49.2 babhrāma tatrāniyataṃ na tasthau calātmano buddhirivāgameṣu //
BCar, 14, 6.1 ityevaṃ smaratastasya babhūva niyatātmanaḥ /
Carakasaṃhitā
Ca, Sū., 7, 54.2 prājñaḥ prāgeva tat kuryāddhitaṃ vidyādyadātmanaḥ //
Ca, Sū., 9, 24.1 śāstraṃ jyotiḥ prakāśārthaṃ darśanaṃ buddhirātmanaḥ /
Ca, Sū., 11, 10.2 nirantaraṃ nāvayavaḥ kaścit sūkṣmasya cātmanaḥ //
Ca, Sū., 11, 15.1 nāstikasyāsti naivātmā yadṛcchopahatātmanaḥ /
Ca, Sū., 11, 63.2 bheṣajaiḥ pratikurvīta ya icchet sukhamātmanaḥ //
Ca, Sū., 17, 38.1 saṃkledāt krimayaścāsya bhavantyupahatātmanaḥ /
Ca, Sū., 24, 26.1 malināhāraśīlasya rajomohāvṛtātmanaḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 5.2 sāhasaṃ varjayet karma rakṣañjīvitamātmanaḥ /
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 8.4 tasmāt puruṣo matimānātmanaḥ śarīramanurakṣañchukramanurakṣet /
Ca, Nid., 6, 9.2 āhārasya paraṃ dhāma śukraṃ tadrakṣyamātmanaḥ /
Ca, Nid., 7, 21.1 prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ /
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 3, 15.2 sadvṛttasyānuvṛttiśca praśamo guptirātmanaḥ //
Ca, Vim., 8, 3.1 buddhimānātmanaḥ kāryagurulāghavaṃ karmaphalamanubandhaṃ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ śāstramevāditaḥ parīkṣeta /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan /
Ca, Vim., 8, 18.5 etān guṇān gurulāghavataḥ parasya caivātmanaśca tulayet //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Śār., 1, 72.2 buddhiḥ smṛtirahaṅkāro liṅgāni paramātmanaḥ //
Ca, Śār., 1, 82.1 ādirnāstyātmanaḥ kṣetrapāraṃparyamanādikam /
Ca, Śār., 1, 101.1 tattvajñāne smṛtiryasya rajomohāvṛtātmanaḥ /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 22.1 nātmanaḥ karaṇābhāvālliṅgamapyupalabhyate /
Ca, Indr., 8, 22.1 na bibharti śiro grīvā na pṛṣṭhaṃ bhāramātmanaḥ /
Ca, Cik., 3, 19.2 rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 2, 186.3 drauṇeśca drohabuddhitvaṃ vīkṣya pāpātmanastathā //
MBh, 1, 2, 188.1 gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ /
MBh, 1, 2, 224.1 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ /
MBh, 1, 7, 3.2 sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān //
MBh, 1, 7, 12.1 cintayitvā tato vahniścakre saṃhāram ātmanaḥ /
MBh, 1, 7, 22.3 devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam //
MBh, 1, 13, 20.4 ātmano 'rthe 'smadarthe ca dharma ityeva cābhibho //
MBh, 1, 14, 21.5 svatejasā prajvalantam ātmanaḥ samatejasam /
MBh, 1, 14, 23.1 ādāsyann ātmano bhojyam annaṃ vihitam asya yat /
MBh, 1, 20, 15.2 tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha /
MBh, 1, 20, 15.11 sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam /
MBh, 1, 20, 15.12 śarīrapratisaṃhāram ātmanaḥ sampracakrame /
MBh, 1, 20, 15.15 aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt /
MBh, 1, 25, 25.2 upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ /
MBh, 1, 33, 31.3 jñātivargasya sauhārdād ātmanaśca bhujaṃgamāḥ /
MBh, 1, 36, 26.3 pitrā ca tava tat karma nānurūpam ivātmanaḥ /
MBh, 1, 37, 20.5 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ /
MBh, 1, 38, 8.4 narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ //
MBh, 1, 45, 27.2 tasya śuddhātmanaḥ prādāt skandhe bharatasattama //
MBh, 1, 46, 41.1 uttaṅkasya priyaṃ kurvann ātmanaśca mahat priyam /
MBh, 1, 49, 25.3 ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam //
MBh, 1, 58, 41.1 tat pradhānātmanastasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ /
MBh, 1, 67, 7.1 ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ /
MBh, 1, 67, 7.1 ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ /
MBh, 1, 67, 7.2 ātmano mitram ātmaiva tathā cātmātmanaḥ pitā /
MBh, 1, 67, 7.2 ātmano mitram ātmaiva tathā cātmātmanaḥ pitā /
MBh, 1, 67, 7.3 ātmanaivātmano dānaṃ kartum arhasi dharmataḥ //
MBh, 1, 68, 50.3 ātmano 'rdham iti śrautaṃ sā rakṣati dhanaṃ prajā /
MBh, 1, 68, 51.1 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam /
MBh, 1, 68, 51.3 devānām api kā śaktiḥ kartuṃ saṃbhavam ātmanaḥ /
MBh, 1, 68, 69.19 sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ /
MBh, 1, 69, 1.3 ātmano bilvamātrāṇi paśyann api na paśyasi //
MBh, 1, 69, 6.1 virūpo yāvad ādarśe nātmanaḥ paśyate mukham /
MBh, 1, 69, 10.3 ātmano duṣṭabhāvatvājjānan nīco 'prasannadhīḥ /
MBh, 1, 69, 26.2 ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam /
MBh, 1, 69, 28.4 saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam /
MBh, 1, 69, 31.1 jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam /
MBh, 1, 75, 5.2 yathemam ātmano doṣaṃ na niyacchasyupekṣase //
MBh, 1, 76, 27.2 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ /
MBh, 1, 79, 14.2 evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 23.29 evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ /
MBh, 1, 80, 11.2 yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ //
MBh, 1, 80, 18.6 ātmanaḥ sadṛśaḥ putraḥ pitṛdevarṣipūjane /
MBh, 1, 83, 2.3 ātmanastapasā tulyaṃ kaṃcit paśyāmi vāsava //
MBh, 1, 92, 46.2 uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ /
MBh, 1, 93, 38.2 prajā hyanṛtavākyena hiṃsyām apyātmanastathā /
MBh, 1, 95, 6.2 manuṣyaṃ na hi mene sa kaṃcit sadṛśam ātmanaḥ //
MBh, 1, 96, 23.2 rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'pyabhyapūjayan /
MBh, 1, 96, 55.1 ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite /
MBh, 1, 97, 16.1 tyajecca pṛthivī gandham āpaśca rasam ātmanaḥ /
MBh, 1, 97, 22.3 ātmanaśca hitaṃ tāta priyaṃ ca mama bhārata //
MBh, 1, 100, 28.4 pralambham ātmanaścaiva śūdrāyāḥ putrajanma ca //
MBh, 1, 106, 14.2 putrān vinayasampannān ātmanaḥ sadṛśān guṇaiḥ //
MBh, 1, 107, 8.1 sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ /
MBh, 1, 107, 10.2 udarasyātmanaḥ sthairyam upalabhyānvacintayat //
MBh, 1, 107, 14.2 sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye //
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 110, 25.1 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ /
MBh, 1, 111, 21.3 ātmano mṛgaśāpena jānann upahatāṃ kriyām /
MBh, 1, 115, 10.1 mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ /
MBh, 1, 116, 11.1 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā /
MBh, 1, 117, 28.2 praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ //
MBh, 1, 119, 8.2 mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ //
MBh, 1, 121, 16.11 ācakhyāvātmano nāma janma cāṅgirasaḥ kule /
MBh, 1, 123, 36.2 pratijñām ātmano rakṣan satye ca nirataḥ sadā //
MBh, 1, 123, 37.2 chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ /
MBh, 1, 128, 4.115 darśayan sarvasainyānāṃ bāhvor balam athātmanaḥ /
MBh, 1, 131, 11.2 ātmanaścāsahāyatvaṃ tatheti pratyuvāca tam //
MBh, 1, 137, 16.32 ātmanaśca pituścaiva satyadharmāryavṛttibhiḥ /
MBh, 1, 142, 23.3 māhātmyam ātmano vettha narāṇāṃ hitakāmyayā /
MBh, 1, 143, 19.15 ātmanaśca tathā kuntyā ekoddeśe cakāra sā /
MBh, 1, 144, 3.1 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ /
MBh, 1, 146, 18.1 samprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ /
MBh, 1, 146, 27.4 ātmano vidyamānatvād bhuvanāni caturdaśa /
MBh, 1, 149, 6.1 ātmanastu mayā śreyo boddhavyam iti rocaye /
MBh, 1, 149, 8.1 na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe /
MBh, 1, 157, 10.1 atheśvaram uvācedam ātmanaḥ sā vaco hitam /
MBh, 1, 159, 10.2 dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ //
MBh, 1, 160, 27.2 avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam //
MBh, 1, 161, 14.2 nāham īśātmano rājan kanyā pitṛmatī hyaham /
MBh, 1, 165, 4.1 tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ /
MBh, 1, 166, 15.2 tāvubhāvupacakrāma cikīrṣann ātmanaḥ priyam //
MBh, 1, 170, 10.2 sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ //
MBh, 1, 170, 14.2 prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ //
MBh, 1, 172, 1.3 nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt //
MBh, 1, 172, 12.10 ātmanaivātmanastena sṛṣṭo mṛtyustadābhavat /
MBh, 1, 173, 9.1 sa kadācit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ /
MBh, 1, 184, 5.2 tataśca śeṣaṃ pravibhajya śīghram ardhaṃ caturṇāṃ mama cātmanaśca //
MBh, 1, 192, 7.35 prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca /
MBh, 1, 192, 7.215 ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ /
MBh, 1, 192, 21.19 ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ /
MBh, 1, 192, 27.1 sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ /
MBh, 1, 206, 20.2 ananyāṃ nandayasvādya pradānenātmano rahaḥ //
MBh, 1, 207, 2.2 bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ //
MBh, 1, 207, 8.2 ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu //
MBh, 1, 212, 1.132 niśamya vividhaṃ tasya loke caritam ātmanaḥ /
MBh, 1, 212, 1.244 bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca /
MBh, 1, 212, 1.336 ātmanaśca samuddiśya mahāvratasamāpanam /
MBh, 1, 212, 29.2 prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ //
MBh, 1, 213, 67.1 āgame ca prayoge ca cakre tulyam ivātmanaḥ /
MBh, 1, 214, 12.1 sa hi sarvasya lokasya hitam ātmana eva ca /
MBh, 1, 215, 11.105 iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām /
MBh, 1, 219, 8.2 babhūva rūpam atyugraṃ sarvabhūtātmanastadā //
MBh, 2, 12, 17.1 śrutvā suhṛdvacastacca jānaṃścāpyātmanaḥ kṣamam /
MBh, 2, 13, 23.1 na kulaṃ na balaṃ rājann abhijānaṃstathātmanaḥ /
MBh, 2, 14, 8.2 jayet samyaṅ nayo rājannītyārthān ātmano hitān //
MBh, 2, 20, 14.1 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa /
MBh, 2, 21, 20.2 pīḍyamāno hi kārtsnyena jahyājjīvitam ātmanaḥ //
MBh, 2, 34, 19.1 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase /
MBh, 2, 43, 28.2 sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca //
MBh, 2, 44, 6.1 tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ /
MBh, 2, 50, 11.2 bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ //
MBh, 2, 51, 7.1 nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ /
MBh, 2, 64, 9.2 santaḥ prativijānanto labdhvā pratyayam ātmanaḥ //
MBh, 2, 65, 9.2 santaḥ prativijānanto labdhvā pratyayam ātmanaḥ //
MBh, 3, 2, 12.3 nyūnabhāvāt tu paśyāmi pratyādeśam ivātmanaḥ //
MBh, 3, 7, 19.2 prajāgare prapaśyāmi vicitraṃ deham ātmanaḥ //
MBh, 3, 11, 20.1 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ /
MBh, 3, 29, 31.1 deśakālau tu samprekṣya balābalam athātmanaḥ /
MBh, 3, 31, 20.2 īśvarasya vaśe lokas tiṣṭhate nātmano yathā //
MBh, 3, 31, 24.2 īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ //
MBh, 3, 31, 27.1 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
MBh, 3, 32, 7.1 dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ /
MBh, 3, 33, 54.2 ānṛṇyam āpnoti naraḥ parasyātmana eva ca //
MBh, 3, 34, 11.1 athainām anvavekṣasva mṛgacaryām ivātmanaḥ /
MBh, 3, 34, 14.2 aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam //
MBh, 3, 34, 21.1 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā /
MBh, 3, 49, 10.1 te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ /
MBh, 3, 51, 7.2 apaśyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram //
MBh, 3, 58, 19.2 bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ //
MBh, 3, 59, 14.1 so 'vastratām ātmanaś ca tasyāścāpy ekavastratām /
MBh, 3, 65, 19.2 dhārayatyātmano dehaṃ na śokenāvasīdati //
MBh, 3, 70, 34.1 evam ukto nalo rājā nyayacchat kopam ātmanaḥ /
MBh, 3, 72, 24.1 sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ /
MBh, 3, 74, 23.1 svairavṛttā yathākāmam anurūpam ivātmanaḥ /
MBh, 3, 81, 125.1 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum /
MBh, 3, 94, 16.2 ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam //
MBh, 3, 94, 18.2 nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ //
MBh, 3, 98, 2.3 agastyasya mahārāja prabhāvam amitātmanaḥ //
MBh, 3, 110, 27.1 etacchrutvā vaco rājan kṛtvā niṣkṛtim ātmanaḥ /
MBh, 3, 115, 5.2 āyān evāsi vidito rāmasya viditātmanaḥ /
MBh, 3, 115, 22.2 ātmanaścaiva mātuśca prasādaṃ ca cakāra saḥ //
MBh, 3, 131, 22.3 ātmano māṃsam utkṛtya kapotatulayā dhṛtam //
MBh, 3, 139, 17.2 sa cāpi varayāmāsa pitur utthānam ātmanaḥ //
MBh, 3, 163, 40.1 evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ /
MBh, 3, 169, 3.2 saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ //
MBh, 3, 169, 30.2 vidhattāṃ bhagavān atretyātmano hitakāmyayā //
MBh, 3, 181, 41.2 mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 184, 11.2 saptāvarān sapta pūrvān punāti pitāmahān ātmanaḥ karmabhiḥ svaiḥ //
MBh, 3, 191, 3.2 na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam //
MBh, 3, 200, 6.2 ātmanaḥ karmadoṣāṇi na vijānātyapaṇḍitaḥ //
MBh, 3, 200, 41.1 saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ /
MBh, 3, 206, 9.4 duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ //
MBh, 3, 238, 27.3 sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ //
MBh, 3, 240, 5.1 śrūyatāṃ ca prabho tattvaṃ divyatāṃ cātmano nṛpa /
MBh, 3, 246, 17.1 bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ /
MBh, 3, 254, 8.2 paraihyenaṃ mūḍha javena bhūtaye tvam ātmanaḥ prāñjalir nyastaśastraḥ //
MBh, 3, 261, 24.3 ātmano balam ājñāya tata enam uvāca ha //
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 273, 15.1 indrajit kṛtakarmā tu pitre karma tadātmanaḥ /
MBh, 3, 274, 11.1 jahīmān rākṣasān pāpān ātmanaḥ pratirūpakān /
MBh, 3, 274, 11.2 jaghāna rāmastāṃścānyān ātmanaḥ pratirūpakān //
MBh, 3, 275, 32.1 vadhārtham ātmanas tena hṛtā sītā durātmanā /
MBh, 3, 277, 32.3 svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmanaḥ //
MBh, 3, 281, 77.2 kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ //
MBh, 3, 282, 23.2 cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase //
MBh, 3, 282, 40.2 labdhaṃ pituḥ putraśataṃ putrāṇām ātmanaḥ śatam //
MBh, 3, 285, 1.2 māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā /
MBh, 3, 286, 9.2 bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ //
MBh, 3, 291, 5.2 kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam //
MBh, 3, 297, 40.2 devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ /
MBh, 4, 4, 36.1 śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet /
MBh, 4, 5, 21.18 tad asajyaṃ dhanuścakre nakulo dhanur ātmanaḥ /
MBh, 4, 8, 26.1 yathā karkaṭakī garbham ādhatte mṛtyum ātmanaḥ /
MBh, 4, 19, 22.1 yā na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ /
MBh, 4, 21, 29.2 ātmanaścaiva bhadraṃ te kuru mānaṃ kulasya ca //
MBh, 4, 28, 6.1 svarāṣṭrapararāṣṭreṣu jñātavyaṃ balam ātmanaḥ /
MBh, 4, 28, 9.1 tāta manyāmi tat sarvaṃ budhyasva balam ātmanaḥ /
MBh, 4, 48, 18.1 tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ /
MBh, 5, 11, 2.2 pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ //
MBh, 5, 26, 8.2 yathātmanaḥ paśyati vṛttam eva tathā pareṣām api so 'bhyupaiti //
MBh, 5, 26, 13.2 durbhāṣiṇo manyuvaśānugasya kāmātmano durhṛdo bhāvanasya //
MBh, 5, 30, 33.2 yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam //
MBh, 5, 32, 15.1 aṅgātmanaḥ karma nibodha rājan dharmārthayuktād āryavṛttād apetam /
MBh, 5, 33, 37.1 ātmano balam ajñāya dharmārthaparivarjitam /
MBh, 5, 34, 9.2 utthānam ātmanaścaiva dhīraḥ kurvīta vā na vā //
MBh, 5, 34, 62.2 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ //
MBh, 5, 34, 62.2 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ //
MBh, 5, 36, 20.2 adhamāṃstu na seveta ya icchecchreya ātmanaḥ //
MBh, 5, 37, 36.1 hitaṃ yat sarvabhūtānām ātmanaśca sukhāvaham /
MBh, 5, 38, 22.1 sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ /
MBh, 5, 39, 16.1 jñātayo vardhanīyāstair ya icchantyātmanaḥ śubham /
MBh, 5, 39, 57.1 na tatparasya saṃdadhyāt pratikūlaṃ yadātmanaḥ /
MBh, 5, 54, 64.2 guṇodayaṃ bahuguṇam ātmanaśca viśāṃ pate //
MBh, 5, 65, 3.2 ātmanaśca pareṣāṃ ca pāṇḍavānāṃ ca niścayam //
MBh, 5, 67, 17.3 ātmanastu kriyopāyo nānyatrendriyanigrahāt //
MBh, 5, 70, 8.2 lubdhaḥ pāpena manasā carann asamam ātmanaḥ //
MBh, 5, 70, 12.2 mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ //
MBh, 5, 70, 67.2 saṃśayācca samucchedād dviṣatām ātmanastathā //
MBh, 5, 74, 5.2 ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ //
MBh, 5, 74, 6.1 sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ /
MBh, 5, 74, 6.2 ativādāpaviddhastu vakṣyāmi balam ātmanaḥ //
MBh, 5, 78, 2.2 saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ //
MBh, 5, 78, 3.2 ātmanaśca mataṃ vīra kathitaṃ bhavatāsakṛt //
MBh, 5, 93, 60.1 anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ /
MBh, 5, 103, 29.2 tena manyāmyahaṃ vīryam ātmano 'sadṛśaṃ paraiḥ //
MBh, 5, 110, 10.2 na śṛṇomi na paśyāmi nātmano vedmi kāraṇam //
MBh, 5, 110, 13.1 śarīre tu na paśyāmi tava caivātmanaśca ha /
MBh, 5, 110, 17.2 tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ //
MBh, 5, 118, 7.2 ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī //
MBh, 5, 122, 22.2 ātmano matam utsṛjya sa loke sukham edhate //
MBh, 5, 125, 5.1 na cāhaṃ lakṣaye kaṃcid vyabhicāram ihātmanaḥ /
MBh, 5, 131, 19.1 kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ /
MBh, 5, 131, 35.1 ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam /
MBh, 5, 153, 18.1 na tu paśyāmi yoddhāram ātmanaḥ sadṛśaṃ bhuvi /
MBh, 5, 156, 5.2 na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ //
MBh, 5, 156, 9.1 ya ātmano duścaritād aśubhaṃ prāpnuyānnaraḥ /
MBh, 5, 159, 10.2 kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ //
MBh, 5, 160, 5.1 sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ /
MBh, 5, 162, 15.1 rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanastathā /
MBh, 5, 162, 16.1 pitāmaho hi kuśalaḥ pareṣām ātmanastathā /
MBh, 5, 162, 23.3 na tvātmano guṇān vaktum arhāmi vidito 'smi te //
MBh, 5, 166, 19.1 ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ /
MBh, 5, 178, 18.2 gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ /
MBh, 5, 181, 1.2 ātmanastu tataḥ sūto hayānāṃ ca viśāṃ pate /
MBh, 6, 6, 15.1 yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ /
MBh, 6, 16, 2.1 ya ātmano duścaritād aśubhaṃ prāpnuyānnaraḥ /
MBh, 6, BhaGī 4, 40.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
MBh, 6, BhaGī 4, 42.1 tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ /
MBh, 6, BhaGī 5, 16.1 jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ /
MBh, 6, BhaGī 6, 5.2 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
MBh, 6, BhaGī 6, 5.2 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
MBh, 6, BhaGī 6, 6.1 bandhurātmātmanastasya yenātmaivātmanā jitaḥ /
MBh, 6, BhaGī 6, 7.1 jitātmanaḥ praśāntasya paramātmā samāhitaḥ /
MBh, 6, BhaGī 6, 11.1 śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ /
MBh, 6, BhaGī 6, 19.2 yogino yatacittasya yuñjato yogamātmanaḥ //
MBh, 6, BhaGī 8, 12.2 mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām //
MBh, 6, BhaGī 9, 26.2 tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ //
MBh, 6, BhaGī 10, 18.1 vistareṇātmano yogaṃ vibhūtiṃ ca janārdana /
MBh, 6, BhaGī 16, 21.1 trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ /
MBh, 6, BhaGī 16, 22.2 ācaratyātmanaḥ śreyas tato yāti parāṃ gatim //
MBh, 6, BhaGī 17, 19.1 mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ /
MBh, 6, BhaGī 18, 39.1 yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ /
MBh, 6, 41, 42.3 jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ //
MBh, 6, 41, 58.2 hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ /
MBh, 6, 46, 9.1 ātmano buddhidaurbalyād bhīṣmam āsādya keśava /
MBh, 6, 49, 12.1 taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ /
MBh, 6, 62, 35.1 tasya māhātmyayogena yogenātmana eva ca /
MBh, 6, 65, 4.2 tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ //
MBh, 6, 73, 60.1 dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ /
MBh, 6, 78, 5.2 sarvātmanā kuruśreṣṭhastyaktvā jīvitam ātmanaḥ //
MBh, 6, 82, 53.1 rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi /
MBh, 6, 87, 18.1 amarṣavaśam āpannastyaktvā jīvitam ātmanaḥ /
MBh, 6, 88, 12.1 kṣatradharmaṃ puraskṛtya ātmanaścābhimānitām /
MBh, 6, 91, 2.2 ghaṭotkacasya vijayam ātmanaśca parājayam //
MBh, 6, 95, 2.2 manyamānaḥ sa taṃ rājan pratyādeśam ivātmanaḥ //
MBh, 6, 98, 4.2 na droṇaḥ samare pārthaṃ jānīte priyam ātmanaḥ /
MBh, 6, 103, 18.2 ātmano buddhidaurbalyād bhīṣmam āsādya saṃyuge //
MBh, 6, 103, 45.2 tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ /
MBh, 6, 103, 59.1 bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ /
MBh, 6, 104, 10.2 abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ //
MBh, 6, 104, 29.2 abhyadravata durdharṣastyaktvā jīvitam ātmanaḥ //
MBh, 6, 104, 45.1 pāṇḍavānāṃ priyaṃ kurvann ātmanaśca narottama /
MBh, 6, 105, 23.2 cintayitvā muhūrtaṃ tu kṛtvā niścayam ātmanaḥ /
MBh, 6, 111, 11.1 sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe /
MBh, 6, 114, 33.3 tasmānmṛtyum ahaṃ manye prāptakālam ivātmanaḥ //
MBh, 6, 114, 65.1 tasya tacchatadhā carma vyadhamad daṃśitātmanaḥ /
MBh, 7, 9, 73.2 tānyahaṃ kīrtayiṣyāmi bhaktyā sthairyārtham ātmanaḥ //
MBh, 7, 11, 20.3 manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmanaḥ //
MBh, 7, 13, 29.1 śalyastu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ /
MBh, 7, 13, 51.2 bhrāntāsir acaranmārgān darśayan vīryam ātmanaḥ //
MBh, 7, 13, 60.1 sa darśayitvā sainyānāṃ svabāhubalam ātmanaḥ /
MBh, 7, 18, 12.1 ātmanaḥ pratirūpaistair nānārūpair vimohitāḥ /
MBh, 7, 29, 28.1 tato 'rjuno 'stravicchraiṣṭhyaṃ darśayann ātmano 'riṣu /
MBh, 7, 30, 10.2 akampayaṃstvanīkāni smarantaḥ kleśam ātmanaḥ //
MBh, 7, 38, 19.1 saṃrakṣyamāṇo droṇena manyate vīryam ātmanaḥ /
MBh, 7, 53, 11.1 athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ /
MBh, 7, 57, 1.3 pratijñām ātmano rakṣanmumohācintyavikramaḥ //
MBh, 7, 57, 47.2 vriyatām ātmanaḥ śreyastat sarvaṃ pradadāni vām //
MBh, 7, 57, 61.1 taṃ copahāraṃ svakṛtaṃ naiśaṃ naityakam ātmanaḥ /
MBh, 7, 61, 50.2 lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ //
MBh, 7, 75, 21.2 darśayitvātmano vīryaṃ prayātau sarvarājasu //
MBh, 7, 77, 6.1 so 'yaṃ prāptastavākṣepaṃ paśya sāphalyam ātmanaḥ /
MBh, 7, 85, 101.2 yathārham ātmanaḥ karma raṇe sātvata darśaya //
MBh, 7, 86, 26.1 kuru tvam ātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 35.2 pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata //
MBh, 7, 86, 36.1 kuruṣvādyātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 40.1 kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati /
MBh, 7, 87, 2.1 apavādaṃ hyātmanaśca lokād rakṣan viśeṣataḥ /
MBh, 7, 87, 28.2 svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ //
MBh, 7, 100, 16.2 ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān //
MBh, 7, 102, 23.1 avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam /
MBh, 7, 105, 19.1 atra sarve mahārāja tyaktvā jīvitam ātmanaḥ /
MBh, 7, 111, 35.1 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ /
MBh, 7, 112, 32.2 ācakhyāviva tad yuddhaṃ vijayaṃ cātmano mahat //
MBh, 7, 120, 46.1 siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ /
MBh, 7, 122, 37.3 śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ //
MBh, 7, 126, 24.2 na kiṃcid anupaśyāmi jīvitatrāṇam ātmanaḥ //
MBh, 7, 133, 29.2 sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ //
MBh, 7, 145, 47.2 karoti pāṇḍavo vyaktaṃ karmaupayikam ātmanaḥ //
MBh, 7, 148, 47.1 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ /
MBh, 7, 149, 35.3 punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ //
MBh, 7, 164, 76.2 anucintyātmanaḥ putram aviṣahyam arātibhiḥ //
MBh, 7, 164, 77.1 sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ /
MBh, 7, 164, 94.2 ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ //
MBh, 7, 165, 60.2 ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ //
MBh, 7, 166, 34.1 āryeṇa tu na vaktavyā kadācit stutir ātmanaḥ /
MBh, 7, 167, 32.2 tanna jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ //
MBh, 7, 168, 17.1 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam /
MBh, 7, 168, 38.1 pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ /
MBh, 7, 169, 13.2 nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ //
MBh, 7, 170, 27.1 vāsudevo 'pi dharmātmā kariṣyatyātmanaḥ kṣamam /
MBh, 7, 170, 27.2 upadeṣṭuṃ samartho 'yaṃ lokasya kimutātmanaḥ //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 8, 3, 10.1 garhayitvātmano buddhiṃ śakuneḥ saubalasya ca /
MBh, 8, 4, 2.1 duṣpraṇītena me tāta manasābhiplutātmanaḥ /
MBh, 8, 4, 25.1 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ /
MBh, 8, 8, 39.1 saṃnivartyātmano nāgaṃ kṣemadhūrtiḥ prayatnataḥ /
MBh, 8, 15, 4.1 tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate /
MBh, 8, 24, 39.1 tapoviśeṣair bahubhir yogaṃ yo veda cātmanaḥ /
MBh, 8, 24, 39.2 yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā //
MBh, 8, 24, 41.2 ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani /
MBh, 8, 25, 9.2 ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham //
MBh, 8, 27, 56.1 evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave /
MBh, 8, 27, 69.2 nāhaṃ bibhemi kṛṣṇābhyāṃ vijānann ātmano balam //
MBh, 8, 28, 33.2 visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām //
MBh, 8, 30, 84.2 tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ //
MBh, 8, 40, 120.1 sa vikramaṃ hṛtaṃ mene ātmanaḥ sumahātmanā /
MBh, 8, 42, 21.3 nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ //
MBh, 8, 43, 16.1 tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ /
MBh, 8, 43, 42.2 vadhāya cātmano 'bhyeti dīpasya śalabho yathā //
MBh, 8, 46, 17.2 ātmano maraṇaṃ jānan vādhrīṇasa iva dvipaḥ //
MBh, 8, 49, 91.2 prabrūhi pārtha svaguṇān ihātmanas tathā svahārdaṃ bhavatīha sadyaḥ //
MBh, 8, 51, 31.1 darśayitvātmano rūpaṃ rudropendrasamaṃ yudhi /
MBh, 8, 57, 24.2 eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ //
MBh, 8, 57, 51.3 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān //
MBh, 9, 3, 40.1 ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ /
MBh, 9, 23, 45.1 vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati /
MBh, 9, 24, 46.2 rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ //
MBh, 9, 26, 12.2 dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ //
MBh, 9, 30, 17.1 jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ /
MBh, 9, 30, 21.1 sa kathaṃ kaurave vaṃśe praśaṃsañ janma cātmanaḥ /
MBh, 9, 30, 27.1 sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ /
MBh, 9, 34, 62.2 śāpaṃ ca kāraṇaṃ caiva yakṣmāṇaṃ ca tathātmanaḥ //
MBh, 9, 35, 10.2 jagāma bhagavān sthānam anurūpam ivātmanaḥ //
MBh, 9, 38, 29.1 sarasvatyuttare tīre yastyajed ātmanastanum /
MBh, 9, 39, 23.2 niyamaiścopavāsaiśca karśayan deham ātmanaḥ //
MBh, 9, 40, 2.1 tapasā ghorarūpeṇa karśayan deham ātmanaḥ /
MBh, 9, 47, 24.2 tataḥ saṃdarśayāmāsa kanyāyai rūpam ātmanaḥ //
MBh, 9, 51, 7.2 ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata //
MBh, 9, 51, 8.1 tataḥ sā tapasogreṇa pīḍayitvātmanastanum /
MBh, 9, 55, 22.2 ekāhnā vinihatyemaṃ bhaviṣyāmyātmano 'nṛṇaḥ //
MBh, 9, 55, 28.1 rājñaśca dhṛtarāṣṭrasya tathā tvam api cātmanaḥ /
MBh, 9, 56, 66.1 tato muhūrtād upalabhya cetanāṃ pramṛjya vaktraṃ rudhirārdram ātmanaḥ /
MBh, 9, 58, 20.1 ātmano hyaparādhena mahad vyasanam īdṛśam /
MBh, 9, 59, 11.3 viparītaṃ dviṣatsvetat ṣaḍvidhā vṛddhir ātmanaḥ //
MBh, 9, 62, 50.1 etat sarvam anudhyātvā ātmanaśca vyatikramam /
MBh, 9, 64, 31.2 kṛtaṃ bhavadbhiḥ sadṛśam anurūpam ivātmanaḥ //
MBh, 10, 2, 18.2 sa karotyātmano 'narthān naiṣa buddhimatāṃ nayaḥ //
MBh, 10, 7, 64.1 evam uktvā maheṣvāsaṃ bhagavān ātmanastanum /
MBh, 10, 8, 9.2 advāreṇābhyavaskandya vihāya bhayam ātmanaḥ //
MBh, 10, 14, 3.1 bhrātṝṇām ātmanaścaiva paritrāṇāya bhārata /
MBh, 11, 1, 17.1 na smarāmyātmanaḥ kiṃcit purā saṃjaya duṣkṛtam /
MBh, 11, 12, 9.1 ātmano 'tikramaṃ paśya putrasya ca durātmanaḥ /
MBh, 11, 24, 14.2 yasmāt prāyopaviṣṭasya prāhārṣīt saṃśitātmanaḥ //
MBh, 11, 24, 26.2 vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca //
MBh, 12, 5, 5.1 sa vikāraṃ śarīrasya dṛṣṭvā nṛpatir ātmanaḥ /
MBh, 12, 7, 30.1 ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 12, 34, 9.1 ātmanaśca vijānīhi niyamavrataśīlatām /
MBh, 12, 35, 25.1 prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā /
MBh, 12, 57, 18.2 vettā ca daśavargasya sthānavṛddhikṣayātmanaḥ //
MBh, 12, 58, 11.1 upajāpaśca bhṛtyānām ātmanaḥ paradarśanāt /
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 64, 8.1 ekaikam ātmanaḥ karma tulayitvāśrame purā /
MBh, 12, 71, 6.1 arthān brūyānna cāsatsu guṇān brūyānna cātmanaḥ /
MBh, 12, 72, 15.1 arthamūlo 'pahiṃsāṃ ca kurute svayam ātmanaḥ /
MBh, 12, 79, 14.3 brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ //
MBh, 12, 79, 26.1 ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ /
MBh, 12, 79, 28.3 evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ //
MBh, 12, 80, 14.3 anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ //
MBh, 12, 80, 18.2 avyavasthā ca sarvatra tad vai nāśanam ātmanaḥ //
MBh, 12, 81, 6.2 sarve nityaṃ śaṅkitavyāḥ pratyakṣaṃ kāryam ātmanaḥ //
MBh, 12, 82, 12.2 vaktum arhasi yacchreyo jñātīnām ātmanastathā //
MBh, 12, 83, 21.2 kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam //
MBh, 12, 83, 60.2 svasti cecchāmi bhavataḥ pareṣāṃ ca yathātmanaḥ //
MBh, 12, 84, 46.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 88, 16.1 nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā /
MBh, 12, 89, 3.1 yathā tāsāṃ ca manyeta śreya ātmana eva ca /
MBh, 12, 94, 21.1 dṛḍhamūlas tvaduṣṭātmā viditvā balam ātmanaḥ /
MBh, 12, 94, 28.2 ātmano matam utsṛjya taṃ loko 'nuvidhīyate //
MBh, 12, 95, 7.2 vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ //
MBh, 12, 97, 23.2 na māyayā na dambhena ya icched bhūtim ātmanaḥ //
MBh, 12, 99, 50.3 yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān //
MBh, 12, 105, 18.1 ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi /
MBh, 12, 105, 21.2 naitanmameti tanmatvā kurvīta priyam ātmanaḥ //
MBh, 12, 105, 46.2 paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ /
MBh, 12, 113, 10.1 sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ /
MBh, 12, 114, 3.2 papraccha saritaḥ sarvāḥ saṃśayaṃ jātam ātmanaḥ //
MBh, 12, 114, 13.1 sārāsāraṃ balaṃ vīryam ātmano dviṣataśca yaḥ /
MBh, 12, 115, 3.2 duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai //
MBh, 12, 120, 10.2 jātapakṣaḥ parispanded rakṣed vaikalyam ātmanaḥ //
MBh, 12, 120, 18.2 ātmanaḥ parimarśena buddhiṃ buddhyā vicārayet /
MBh, 12, 121, 9.2 tasya lopaḥ kathaṃ na syāl lokeṣvavahitātmanaḥ /
MBh, 12, 124, 24.2 ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ /
MBh, 12, 124, 65.1 yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam /
MBh, 12, 126, 21.2 bāliśāṃ buddhim āsthāya mandabhāgyatayātmanaḥ //
MBh, 12, 128, 18.1 sannātmā naiva dharmasya na parasya na cātmanaḥ /
MBh, 12, 129, 5.2 ātmanaḥ saṃnirodhena saṃdhiṃ tenābhiyojayet //
MBh, 12, 130, 5.1 suroṣeṇātmano rājan rājye sthitim akopayan /
MBh, 12, 136, 29.2 apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam //
MBh, 12, 136, 51.1 mayā hyupāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ /
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 122.1 tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe /
MBh, 12, 136, 126.2 na te 'sti bhayam asmatto jīvitenātmanaḥ śape //
MBh, 12, 136, 143.1 ātmanaścapalo nāsti kuto 'nyeṣāṃ bhaviṣyati /
MBh, 12, 136, 173.1 na tvātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate /
MBh, 12, 136, 186.1 tasmāt sarvāsvavasthāsu rakṣejjīvitam ātmanaḥ /
MBh, 12, 136, 187.2 nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ //
MBh, 12, 136, 191.1 tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ /
MBh, 12, 137, 74.2 ātmano balam ajñātvā tadantaṃ tasya jīvitam //
MBh, 12, 138, 24.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
MBh, 12, 138, 29.1 kālākālau sampradhārya balābalam athātmanaḥ /
MBh, 12, 138, 39.2 ātmanaścāpi boddhavyāścārāḥ praṇihitāḥ paraiḥ //
MBh, 12, 138, 40.1 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca /
MBh, 12, 142, 36.2 babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ //
MBh, 12, 148, 19.1 ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ /
MBh, 12, 150, 35.2 te hi jānanti vāyośca balam ātmana eva ca //
MBh, 12, 151, 6.2 ahaṃ vāyuḥ prabhāvaṃ te darśayāmyātmano balam //
MBh, 12, 153, 2.2 karoti pāpaṃ yo 'jñānānnātmano vetti ca kṣamam /
MBh, 12, 156, 19.2 tāṃ bhajeta sadā prājño ya icched bhūtim ātmanaḥ //
MBh, 12, 159, 19.1 kṣatriyo bāhuvīryeṇa taratyāpadam ātmanaḥ /
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 159, 31.2 gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ //
MBh, 12, 170, 6.1 na vai carasi yacchreya ātmano vā yad īhase /
MBh, 12, 171, 31.1 sarvabhūtānyahaṃ dehe paśyanmanasi cātmanaḥ /
MBh, 12, 171, 44.2 na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ //
MBh, 12, 174, 20.2 peśalaṃ cānurūpaṃ ca kartavyaṃ hitam ātmanaḥ //
MBh, 12, 186, 23.1 pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt /
MBh, 12, 187, 31.1 atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ /
MBh, 12, 188, 16.2 na nirvedaṃ munir gacchet kuryād evātmano hitam //
MBh, 12, 188, 21.2 sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ //
MBh, 12, 192, 21.2 tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi //
MBh, 12, 195, 14.1 yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ svapnāntare paśyati cātmano 'nyat /
MBh, 12, 195, 16.1 na cakṣuṣā paśyati rūpam ātmano na cāpi saṃsparśam upaiti kiṃcit /
MBh, 12, 196, 4.1 na cakṣuṣā paśyati rūpam ātmano na paśyati sparśam indriyendriyam /
MBh, 12, 202, 30.1 sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ /
MBh, 12, 208, 12.2 tasmānmanovākśarīrair ācared dhairyam ātmanaḥ //
MBh, 12, 208, 17.2 mano buddhyā nigṛhṇīyād viṣayānmanasātmanaḥ //
MBh, 12, 211, 23.1 anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ /
MBh, 12, 212, 30.1 yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ /
MBh, 12, 215, 12.2 prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ //
MBh, 12, 217, 3.1 dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale /
MBh, 12, 217, 5.2 anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ /
MBh, 12, 217, 24.1 icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ /
MBh, 12, 220, 63.2 na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ //
MBh, 12, 221, 52.1 vartayantyeva pitari putrāḥ prabhavatātmanaḥ /
MBh, 12, 221, 62.2 apācayann ātmano 'rthe vṛthāmāṃsānyabhakṣayan //
MBh, 12, 225, 8.1 tatastu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ /
MBh, 12, 228, 4.3 jñānena yacched ātmānaṃ ya icchecchāntim ātmanaḥ //
MBh, 12, 231, 31.1 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 12, 232, 2.3 ātmano dhyāyinastāta jñānam etad anuttamam //
MBh, 12, 232, 30.1 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ /
MBh, 12, 234, 1.3 buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham //
MBh, 12, 234, 6.2 ātmanaśca hṛdi śreyastvanviccha manasātmani //
MBh, 12, 236, 4.2 gṛhasthastu yadā paśyed valīpalitam ātmanaḥ /
MBh, 12, 237, 10.2 tūṣṇīm āsīta nindāyāṃ kurvan bheṣajam ātmanaḥ //
MBh, 12, 238, 8.2 ātmanaḥ saṃpradānena martyo mṛtyum upāśnute //
MBh, 12, 240, 3.1 buddhir ātmā manuṣyasya buddhir evātmano ''tmikā /
MBh, 12, 241, 8.2 evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ //
MBh, 12, 242, 8.2 ātmano nābhijānīte kva me puṣpaṃ kva me phalam //
MBh, 12, 242, 20.1 ātmano 'vyayino jñātvā idaṃ putrānuśāsanam /
MBh, 12, 243, 18.1 saṃgopya hyātmano dvārāṇyapidhāya vicintayan /
MBh, 12, 251, 16.2 na hi duścaritaṃ kiṃcid ātmano 'nyeṣu paśyati //
MBh, 12, 251, 19.1 yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ /
MBh, 12, 251, 19.2 na tat pareṣu kurvīta jānann apriyam ātmanaḥ //
MBh, 12, 251, 21.2 yad yad ātmana iccheta tat parasyāpi cintayet //
MBh, 12, 260, 10.2 sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ //
MBh, 12, 260, 23.2 ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ //
MBh, 12, 262, 12.3 durbalātmana utpannaṃ prāyaścittam iti śrutiḥ //
MBh, 12, 264, 17.1 tasya tena tu bhāvena mṛgahiṃsātmanastadā /
MBh, 12, 266, 10.2 kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ //
MBh, 12, 266, 12.2 jñānam ātmā mahān yacchet taṃ yacchecchāntir ātmanaḥ //
MBh, 12, 268, 13.1 cāritram ātmanaḥ paśyaṃścandraśuddham anāmayam /
MBh, 12, 271, 13.1 līlayālpaṃ yathā gātrāt pramṛjyād ātmano rajaḥ /
MBh, 12, 271, 51.2 ceṣṭātmano devagaṇāśca sarve ye brahmalokād amarāḥ sma te 'pi //
MBh, 12, 276, 1.2 atattvajñasya śāstrāṇāṃ satataṃ saṃśayātmanaḥ /
MBh, 12, 276, 47.2 āditastanna kartavyam icchatā bhavam ātmanaḥ //
MBh, 12, 276, 57.2 na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ //
MBh, 12, 276, 58.1 evaṃ pravartamānasya vṛttiṃ praṇihitātmanaḥ /
MBh, 12, 277, 23.2 svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ //
MBh, 12, 280, 18.1 saṃcintya manasā rājan viditvā śaktim ātmanaḥ /
MBh, 12, 281, 11.1 vācaḥ śeṣāvahāryeṇa pālanenātmano 'pi ca /
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 287, 39.1 sarvāṇi karmāṇi purā kṛtāni śubhāśubhānyātmano yānti jantoḥ /
MBh, 12, 289, 30.1 ātmanaśca samādhāne dhāraṇāṃ prati cābhibho /
MBh, 12, 290, 81.3 kāraṇānyātmanastāni sūkṣmaḥ paśyati taistu saḥ //
MBh, 12, 292, 45.2 aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ //
MBh, 12, 292, 46.1 asattvaṃ sattvam ātmānam atattvaṃ tattvam ātmanaḥ /
MBh, 12, 292, 46.2 amṛtyur mṛtyum ātmānam acaraścaram ātmanaḥ //
MBh, 12, 292, 47.1 akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ /
MBh, 12, 292, 48.1 abhavo bhavam ātmānam abhayo bhayam ātmanaḥ /
MBh, 12, 295, 19.2 prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ //
MBh, 12, 308, 75.1 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ /
MBh, 12, 308, 94.2 śrotuścaivātmanaścaiva sa vaktā netaro nṛpa //
MBh, 12, 316, 19.2 etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ //
MBh, 12, 316, 21.1 nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ /
MBh, 12, 318, 48.1 tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ /
MBh, 12, 320, 30.2 saktatām ātmanaścaiva prīto 'bhūd vrīḍitaśca ha //
MBh, 12, 324, 29.2 ananyabhaktasya satastatparasya jitātmanaḥ //
MBh, 12, 326, 105.3 paramātmānam īśānam ātmanaḥ prabhavaṃ tathā //
MBh, 12, 327, 9.1 pralayaṃ na vijānanti ātmanaḥ parinirmitam /
MBh, 12, 327, 37.2 kathaṃ balakṣayo na syād yuṣmākaṃ hyātmanaśca me //
MBh, 12, 328, 3.3 prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam //
MBh, 12, 329, 46.8 gatvā cātmanaḥ snapanam akarot /
MBh, 12, 331, 21.1 paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat /
MBh, 12, 332, 4.1 tapo hi tapyatastasya yat sthānaṃ paramātmanaḥ /
MBh, 12, 334, 8.2 tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ /
MBh, 12, 335, 1.2 śrutaṃ bhagavatastasya māhātmyaṃ paramātmanaḥ /
MBh, 12, 337, 55.1 tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ /
MBh, 12, 344, 3.2 eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā //
MBh, 13, 2, 28.2 varayāmyātmano 'rthāya duryodhanasutām iti //
MBh, 13, 2, 42.2 apyātmanaḥ pradānena na te kāryā vicāraṇā //
MBh, 13, 2, 53.2 pradānenātmano rājñi kartum arhasi me priyam //
MBh, 13, 6, 27.1 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ /
MBh, 13, 6, 27.1 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ /
MBh, 13, 6, 27.2 ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca //
MBh, 13, 10, 16.4 vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ //
MBh, 13, 12, 5.2 antaraṃ tasya rājarṣer anvicchanniyatātmanaḥ //
MBh, 13, 14, 80.1 tato 'ham abruvaṃ bālyājjananīm ātmanastadā /
MBh, 13, 15, 50.2 kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi //
MBh, 13, 36, 8.2 samādhim ātmano nityam anulomam acintayan //
MBh, 13, 37, 11.2 sarvatra cānavasthānam etannāśanam ātmanaḥ //
MBh, 13, 40, 53.2 tapaśca vipulaṃ dṛṣṭvā guror ātmana eva ca //
MBh, 13, 42, 24.2 avāṅmukho nyastaśirā dadhyau duṣkṛtam ātmanaḥ //
MBh, 13, 42, 28.2 janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ //
MBh, 13, 60, 17.2 ātmanaśca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata //
MBh, 13, 62, 9.2 dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā //
MBh, 13, 62, 10.2 nidadhāti nidhiṃ śreṣṭhaṃ pāralaukikam ātmanaḥ //
MBh, 13, 63, 18.1 svātāvatha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ /
MBh, 13, 66, 16.2 tacca dadyānnaro nityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 76, 16.1 itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ /
MBh, 13, 83, 33.2 naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata //
MBh, 13, 91, 9.1 tasyāsīt pratibuddhasya śokena pihitātmanaḥ /
MBh, 13, 91, 16.1 tat kṛtvā sa muniśreṣṭho dharmasaṃkaram ātmanaḥ /
MBh, 13, 91, 18.1 tataḥ saṃcintayāmāsa vaṃśakartāram ātmanaḥ /
MBh, 13, 101, 52.2 dīpadātā bhavennityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 107, 8.1 tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ /
MBh, 13, 107, 122.1 parivādaṃ na ca brūyāt pareṣām ātmanastathā /
MBh, 13, 111, 7.1 rajastamaḥ sattvam atho yeṣāṃ nirdhautam ātmanaḥ /
MBh, 13, 112, 50.2 ātmanaḥ kāmakāreṇa so 'pi haṃsaḥ prajāyate //
MBh, 13, 112, 106.2 na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃcana //
MBh, 13, 114, 5.2 ātmanaḥ sukham anvicchanna sa pretya sukhī bhavet //
MBh, 13, 114, 8.1 na tat parasya saṃdadyāt pratikūlaṃ yad ātmanaḥ /
MBh, 13, 116, 21.2 prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā //
MBh, 13, 116, 31.2 tasmād vivarjayenmāṃsaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 121, 7.2 ātmanaśca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca //
MBh, 13, 128, 4.2 caturmukhaśca saṃvṛtto darśayan yogam ātmanaḥ //
MBh, 13, 129, 25.2 ātmanyevātmano bhāvaṃ samāsajyāṭati dvijaḥ //
MBh, 13, 130, 31.2 tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ //
MBh, 13, 137, 17.2 ātmasaṃbhāvitān viprān sthāpayāmyātmano vaśe //
MBh, 13, 145, 16.2 ṛṣayaḥ sarvabhūtānām ātmanaśca hitaiṣiṇaḥ //
MBh, 13, 146, 5.1 ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha /
MBh, 14, 1, 12.1 svasti ced icchase rājan kulasyātmana eva ca /
MBh, 14, 15, 10.2 apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ //
MBh, 14, 16, 37.3 tataḥ siddhir iyaṃ prāptā prasādād ātmano mayā //
MBh, 14, 16, 38.2 ā siddher ā prajāsargād ātmano me gatiḥ śubhā //
MBh, 14, 17, 8.1 sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā /
MBh, 14, 18, 24.1 śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ /
MBh, 14, 26, 9.1 teṣāṃ prādravamāṇānām upadeśārtham ātmanaḥ /
MBh, 14, 28, 22.2 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 14, 28, 24.1 samasya sarvabhūteṣu nirmamasya jitātmanaḥ /
MBh, 14, 34, 7.2 paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate //
MBh, 14, 40, 8.1 ātmano mahato veda yaḥ puṇyāṃ gatim uttamām /
MBh, 14, 42, 49.1 yadā paśyati bhūtāni prasannātmātmano hṛdi /
MBh, 14, 60, 12.2 bālabhāvena vijayam ātmano 'kathayat prabhuḥ //
MBh, 14, 77, 11.1 etacchrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ /
MBh, 14, 81, 7.2 mā pāpam ātmanaḥ putra śaṅkethāstvaṇvapi prabho //
MBh, 15, 5, 8.1 so 'ham etānyalīkāni nivṛttānyātmanaḥ sadā /
MBh, 15, 5, 18.1 ātmanastu hitaṃ mukhyaṃ pratikartavyam adya me /
MBh, 15, 9, 11.2 kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmanaḥ //
MBh, 15, 11, 1.2 maṇḍalāni ca budhyethāḥ pareṣām ātmanastathā /
MBh, 15, 12, 2.1 rājendra paryupāsīthāśchittvā dvaividhyam ātmanaḥ /
MBh, 15, 12, 5.2 ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ //
MBh, 15, 20, 14.1 evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanastathā /
MBh, 15, 33, 29.1 paurāṇam ātmanaḥ sarvaṃ vidyāvān sa viśāṃ pate /
MBh, 15, 34, 18.1 sa tam abhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ /
MBh, 15, 36, 24.1 adya cāpyavagacchāmi gatim iṣṭām ihātmanaḥ /
MBh, 15, 38, 9.2 dvidhā kṛtvātmano dehaṃ bhūmau ca gagane 'pi ca /
MBh, 15, 39, 12.1 dvidhā kṛtvātmano deham ādityaṃ tapatāṃ varam /
MBh, 16, 3, 14.2 grahair apaśyan sarve te nātmanastu kathaṃcana //
MBh, 17, 1, 14.2 sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ //
MBh, 17, 2, 10.2 ātmanaḥ sadṛśaṃ prājñaṃ naiṣo 'manyata kaṃcana /
MBh, 18, 1, 14.1 vīralokagatiṃ prāpto yuddhe hutvātmanastanum /
MBh, 18, 3, 28.2 dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ //
Manusmṛti
ManuS, 1, 12.2 svayam evātmano dhyānāt tad aṇḍam akarod dvidhā //
ManuS, 1, 32.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
ManuS, 2, 6.2 ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca //
ManuS, 2, 12.1 vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
ManuS, 2, 175.2 saṃniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ //
ManuS, 2, 180.2 kāmāddhi skandayan reto hinasti vratam ātmanaḥ //
ManuS, 2, 226.2 mātā pṛthivyā mūrtis tu bhrātā svomūrtir ātmanaḥ //
ManuS, 2, 248.2 prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ //
ManuS, 3, 72.1 devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ /
ManuS, 3, 115.2 sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ //
ManuS, 4, 55.2 na caiva pralikhed bhūmiṃ nātmano 'paharet srajam //
ManuS, 4, 82.1 na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ /
ManuS, 4, 252.2 ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //
ManuS, 4, 258.1 ekākī cintayen nityaṃ vivikte hitam ātmanaḥ /
ManuS, 5, 149.1 pitrā bhartrā sutair vāpi necched viraham ātmanaḥ /
ManuS, 6, 2.1 gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ /
ManuS, 6, 24.2 tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ //
ManuS, 7, 34.1 atas tu viparītasya nṛpater ajitātmanaḥ /
ManuS, 7, 57.2 samastānāṃ ca kāryeṣu vidadhyāddhitam ātmanaḥ //
ManuS, 7, 76.1 tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ /
ManuS, 7, 105.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
ManuS, 7, 139.1 nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā /
ManuS, 7, 139.2 ucchindan hy ātmano mūlam ātmānaṃ tāṃś ca pīḍayet //
ManuS, 7, 142.1 evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ /
ManuS, 7, 169.1 yadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ /
ManuS, 7, 173.2 tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ //
ManuS, 8, 84.1 ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ /
ManuS, 8, 84.1 ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ /
ManuS, 8, 312.2 bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ //
ManuS, 8, 349.1 ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare /
ManuS, 8, 390.2 na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ //
ManuS, 9, 2.2 viṣayeṣu ca sajantyaḥ saṃsthāpyā ātmano vaśe //
ManuS, 9, 28.2 dārādhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha //
ManuS, 9, 94.1 devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ /
ManuS, 11, 34.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
ManuS, 11, 73.1 lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ /
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 115.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale /
ManuS, 11, 161.1 abhojyam annaṃ nāttavyam ātmanaḥ śuddhim icchatā /
ManuS, 11, 216.1 yatātmano 'pramattasya dvādaśāham abhojanam /
ManuS, 12, 12.1 yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate /
ManuS, 12, 24.1 sattvaṃ rajas tamaścaiva trīn vidyād ātmano guṇān /
ManuS, 12, 28.1 yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ /
ManuS, 12, 101.2 tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 16.1 ātmanaśca satattvaṃ ye bhāvānāṃ ca pṛthak pṛthak /
Nyāyasūtra
NyāSū, 1, 1, 10.0 icchādveṣaprayatnasukhaduḥkhajñānāni ātmano liṅgam iti //
NyāSū, 2, 1, 24.0 jñānaliṅgatvāt ātmano nānavarodhaḥ //
NyāSū, 3, 2, 40.0 smaraṇaṃ tu ātmano jñasvābhāvyāt //
Rāmāyaṇa
Rām, Bā, 2, 12.2 ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata //
Rām, Bā, 2, 31.1 dharmātmano guṇavato loke rāmasya dhīmataḥ /
Rām, Bā, 7, 16.2 nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ //
Rām, Bā, 13, 30.2 yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ //
Rām, Bā, 15, 24.2 pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ //
Rām, Bā, 41, 7.1 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ /
Rām, Bā, 56, 1.1 tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ /
Rām, Bā, 63, 15.2 indriyair ajitai rāma na lebhe śāntim ātmanaḥ //
Rām, Bā, 71, 5.2 asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi /
Rām, Ay, 2, 30.1 balam ārogyam āyuś ca rāmasya viditātmanaḥ /
Rām, Ay, 4, 14.2 devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ //
Rām, Ay, 4, 29.1 praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane /
Rām, Ay, 6, 3.1 śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam /
Rām, Ay, 9, 19.2 mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ //
Rām, Ay, 10, 12.1 ātmano jīvitenāpi brūhi yan manasecchasi /
Rām, Ay, 10, 20.1 tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ /
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 16, 15.1 yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ /
Rām, Ay, 17, 10.1 tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ /
Rām, Ay, 20, 4.1 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ /
Rām, Ay, 27, 32.1 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ /
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 35, 12.2 āruroha varārohā kṛtvālaṃkāram ātmanaḥ //
Rām, Ay, 46, 56.2 lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ //
Rām, Ay, 52, 12.1 sūta madvacanāt tasya tātasya viditātmanaḥ /
Rām, Ay, 57, 4.2 tad eva labhate bhadre kartā karmajam ātmanaḥ //
Rām, Ay, 57, 23.1 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ /
Rām, Ay, 58, 25.1 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau /
Rām, Ay, 60, 5.1 bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ /
Rām, Ay, 66, 28.2 paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ //
Rām, Ay, 72, 2.1 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ /
Rām, Ay, 86, 25.3 yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ //
Rām, Ay, 91, 6.2 bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ //
Rām, Ay, 98, 15.1 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ /
Rām, Ay, 98, 23.2 ātmano nāvabudhyante manuṣyā jīvitakṣayam //
Rām, Ay, 102, 31.1 sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi /
Rām, Ay, 108, 6.2 lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ //
Rām, Ay, 109, 15.2 śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm //
Rām, Ār, 3, 2.2 pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ //
Rām, Ār, 4, 4.1 tasya devaprabhāvasya tapasā bhāvitātmanaḥ /
Rām, Ār, 8, 16.2 vane tu vicaraty eva rakṣan pratyayam ātmanaḥ //
Rām, Ār, 10, 33.1 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ /
Rām, Ār, 13, 3.2 uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ //
Rām, Ār, 19, 5.1 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ /
Rām, Ār, 33, 3.1 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ /
Rām, Ār, 34, 22.2 kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca //
Rām, Ār, 35, 17.1 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ /
Rām, Ār, 35, 21.2 mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ //
Rām, Ār, 35, 22.2 ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ /
Rām, Ār, 36, 27.1 mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ /
Rām, Ār, 38, 9.2 udyatāñjalinā rājño ya icched bhūtim ātmanaḥ //
Rām, Ār, 42, 15.2 mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ /
Rām, Ār, 43, 33.2 ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ //
Rām, Ār, 45, 45.2 kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham //
Rām, Ār, 48, 7.2 yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt //
Rām, Ār, 49, 26.2 vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat //
Rām, Ār, 50, 4.1 na nūnaṃ rāma jānāsi mahad vyasanam ātmanaḥ /
Rām, Ār, 51, 12.1 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa /
Rām, Ār, 51, 15.1 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase /
Rām, Ār, 52, 6.1 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ /
Rām, Ār, 52, 11.2 praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ //
Rām, Ār, 54, 17.2 ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca //
Rām, Ār, 54, 19.3 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ //
Rām, Ār, 55, 10.2 ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā /
Rām, Ār, 59, 10.2 tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ //
Rām, Ār, 62, 19.1 divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam /
Rām, Ār, 63, 2.1 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ /
Rām, Ār, 64, 4.2 sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ //
Rām, Ār, 64, 36.2 maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām //
Rām, Ki, 4, 10.1 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ /
Rām, Ki, 6, 22.2 ātmano jīvitāntāya mṛtyudvāram apāvṛtam //
Rām, Ki, 10, 20.1 tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ /
Rām, Ki, 11, 6.2 vālinā tarasā bhagnā balaṃ prathayatātmanaḥ //
Rām, Ki, 12, 34.1 abhijñānaṃ kuruṣva tvam ātmano vānareśvara /
Rām, Ki, 18, 14.1 yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ /
Rām, Ki, 19, 17.2 ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī //
Rām, Ki, 24, 7.2 na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ //
Rām, Ki, 26, 21.1 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi /
Rām, Ki, 27, 45.2 uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanam ātmanaḥ śubham //
Rām, Ki, 62, 10.1 niśākarasya maharṣeḥ prabhāvād amitātmanaḥ /
Rām, Ki, 65, 36.2 praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanastadā //
Rām, Su, 1, 97.3 mānuṣaṃ dhārayan rūpam ātmanaḥ śikhare sthitaḥ //
Rām, Su, 1, 151.1 sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ /
Rām, Su, 2, 36.1 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ /
Rām, Su, 2, 40.1 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ /
Rām, Su, 11, 11.1 āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ /
Rām, Su, 14, 18.1 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ /
Rām, Su, 14, 24.2 dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī //
Rām, Su, 14, 27.2 dhārayatyātmano dehaṃ na duḥkhenāvasīdati //
Rām, Su, 17, 6.1 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ /
Rām, Su, 19, 16.2 vratasnātasya viprasya vidyeva viditātmanaḥ //
Rām, Su, 20, 14.1 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ /
Rām, Su, 20, 19.1 tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca /
Rām, Su, 23, 5.1 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ /
Rām, Su, 24, 10.1 pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam /
Rām, Su, 24, 40.2 mayā rāmasya rājarṣer bhāryayā paramātmanaḥ //
Rām, Su, 28, 42.1 ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ /
Rām, Su, 35, 44.2 avaśyaṃ sampradhāryāśu kāryasiddhir ihātmanaḥ //
Rām, Su, 36, 8.2 sāmarthyād ātmanaścaiva mayaitat samudāhṛtam //
Rām, Su, 40, 23.1 ātmanaḥ sadṛśāñ śūrān kiṃkarānnāma rākṣasān /
Rām, Su, 46, 9.2 tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam //
Rām, Su, 46, 37.2 pitāmahānugraham ātmanaśca vicintayāmāsa haripravīraḥ //
Rām, Su, 46, 40.1 sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaśca /
Rām, Su, 49, 24.2 ātmanaḥ sāsurair devair hetustatrāpyayaṃ mahān //
Rām, Su, 49, 29.2 rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ //
Rām, Su, 53, 19.1 na hi dharmātmanastasya bhāryām amitatejasaḥ /
Rām, Su, 56, 133.1 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ /
Rām, Yu, 2, 6.1 nirutsāhasya dīnasya śokaparyākulātmanaḥ /
Rām, Yu, 15, 13.1 na cāpyaham anukto vai prabrūyām ātmano guṇān /
Rām, Yu, 22, 14.2 vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi //
Rām, Yu, 23, 19.2 puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase //
Rām, Yu, 23, 37.1 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ /
Rām, Yu, 23, 42.1 tatastatheti pratigṛhya tad vaco balādhipāste mahad ātmano balam /
Rām, Yu, 24, 7.1 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ /
Rām, Yu, 24, 10.1 vikrānto rakṣitā nityam ātmanaśca parasya ca /
Rām, Yu, 25, 25.3 rākṣasānāṃ ca sarveṣām ātmanaśca vadhena hi //
Rām, Yu, 31, 14.2 paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ //
Rām, Yu, 31, 78.1 bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ /
Rām, Yu, 31, 79.2 vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat //
Rām, Yu, 36, 11.1 indrajit tvātmanaḥ karma tau śayānau samīkṣya ca /
Rām, Yu, 38, 7.2 nātmanastāni paśyāmi paśyantī hatalakṣaṇā //
Rām, Yu, 47, 87.1 pitṛmāhātmyasaṃyogād ātmanaścāpi tejasā /
Rām, Yu, 51, 13.1 hitānubandham ālokya kāryākāryam ihātmanaḥ /
Rām, Yu, 52, 4.2 ātmanaśca pareṣāṃ ca budhyate rākṣasarṣabha //
Rām, Yu, 55, 60.2 ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati //
Rām, Yu, 75, 18.1 indrajit tvātmanaḥ karma prasamīkṣyādhigamya ca /
Rām, Yu, 78, 30.2 lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ //
Rām, Yu, 80, 32.1 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ /
Rām, Yu, 84, 7.1 ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram /
Rām, Yu, 84, 27.2 mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā //
Rām, Yu, 86, 20.1 sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ /
Rām, Yu, 89, 3.2 paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ //
Rām, Yu, 92, 25.1 prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ /
Rām, Yu, 96, 13.1 tayā dharṣaṇayā kruddho mātaler na tathātmanaḥ /
Rām, Yu, 97, 13.2 dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ //
Rām, Yu, 103, 4.2 adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ //
Rām, Yu, 103, 23.2 niveśaya manaḥ sīte yathā vā sukham ātmanaḥ //
Rām, Yu, 116, 70.1 avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī /
Rām, Utt, 2, 15.1 dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ /
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 10, 9.1 evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ /
Rām, Utt, 13, 11.2 kulānurūpaṃ dharmajño vṛttaṃ saṃsmṛtya cātmanaḥ //
Rām, Utt, 15, 18.2 sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim //
Rām, Utt, 22, 42.1 daśagrīvastu taṃ jitvā nāma viśrāvya cātmanaḥ /
Rām, Utt, 23, 45.1 rākṣasendrastu tacchrutvā nāma viśrāvya cātmanaḥ /
Rām, Utt, 24, 11.1 na khalvidānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ /
Rām, Utt, 33, 22.2 nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ //
Rām, Utt, 35, 12.1 na hi veditavānmanye hanūmān ātmano balam /
Rām, Utt, 35, 28.1 tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ /
Rām, Utt, 35, 58.2 prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam //
Rām, Utt, 36, 39.1 eṣa śāpavaśād eva na veda balam ātmanaḥ /
Rām, Utt, 46, 7.1 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ /
Rām, Utt, 46, 9.1 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ /
Rām, Utt, 53, 20.1 sa prabhāvena śūlasya daurātmyenātmanastathā /
Rām, Utt, 55, 15.2 diśaḥ sarvāḥ samālokya prāpnotyāhāram ātmanaḥ //
Rām, Utt, 72, 4.1 paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ /
Rām, Utt, 73, 7.2 draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ //
Rām, Utt, 86, 4.2 karotvihātmanaḥ śuddhim anumānya mahāmunim //
Rām, Utt, 94, 12.2 kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā //
Rām, Utt, 98, 8.2 ātmanaśca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha //
Saundarānanda
SaundĀ, 1, 20.1 arharūpā hyanarhasya mahātmānaścalātmanaḥ /
SaundĀ, 8, 7.1 iti tena sa coditastadā vyavasāyaṃ pravivakṣur ātmanaḥ /
SaundĀ, 8, 10.2 adhṛtau yadi hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ //
SaundĀ, 8, 24.2 aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate //
SaundĀ, 8, 57.2 nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam //
SaundĀ, 9, 3.1 na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtātmanaḥ /
SaundĀ, 9, 48.2 niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye //
SaundĀ, 10, 56.2 mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ //
SaundĀ, 11, 10.1 abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ /
SaundĀ, 12, 11.2 so 'bhyagacchad guruṃ kāle vivakṣurbhāvamātmanaḥ //
SaundĀ, 15, 20.2 anarthajanakāstulyamātmanaśca parasya ca //
SaundĀ, 15, 24.1 sattvānāmupaghātāya parikleśāya cātmanaḥ /
SaundĀ, 16, 61.2 dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ //
SaundĀ, 16, 62.2 dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ //
SaundĀ, 16, 62.2 dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ //
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
SaundĀ, 18, 23.2 jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya //
SaundĀ, 18, 23.2 jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya //
SaundĀ, 18, 57.1 vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho /
Agnipurāṇa
AgniPur, 17, 16.2 dvidhā kṛtvātmano dehamardhena puruṣo 'bhavat //
Amaruśataka
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 30.1 sarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ /
AHS, Sū., 2, 27.2 na kaṃcid ātmanaḥ śatruṃ nātmānaṃ kasyacid ripum //
AHS, Śār., 5, 11.2 śiraḥ śirodharā voḍhuṃ pṛṣṭhaṃ vā bhāram ātmanaḥ //
AHS, Śār., 5, 40.2 apasvaraṃ bhāṣamāṇaṃ prāptaṃ maraṇam ātmanaḥ //
AHS, Utt., 14, 9.1 atha sādhāraṇe kāle śuddhasaṃbhojitātmanaḥ /
AHS, Utt., 39, 3.1 pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ /
Bhallaṭaśataka
BhallŚ, 1, 74.1 saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam /
Bodhicaryāvatāra
BoCA, 6, 11.2 priyāṇāmātmano vāpi śatroścaitadviparyayāt //
BoCA, 8, 95.2 tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ //
BoCA, 8, 96.2 tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram //
BoCA, 8, 147.2 kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 60.1 uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ /
BKŚS, 7, 69.2 khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti //
BKŚS, 10, 196.2 prātaḥ sādaram ādatta citraṃ maṇḍanam ātmanaḥ //
BKŚS, 16, 75.1 dattako 'pi karāgreṇa pidhāya mukham ātmanaḥ /
BKŚS, 18, 246.1 tasmai ca kathayāmi sma prakṛṣṭān ātmano guṇān /
BKŚS, 19, 188.2 ātmano rājaputryāś ca vidhātuś ca kṛtārthatām //
BKŚS, 20, 66.2 ātmanaḥ pāṇipādasya praśaṃsāmi guṇān iti //
BKŚS, 21, 127.2 śvaśrūśvaśurayoḥ khedam ātmanaś cākarod vṛthā //
BKŚS, 21, 159.1 tenātmanaś ca tasyāś ca dvijādijanasaṃnidhau /
BKŚS, 22, 156.2 gamanaṃ cātmanaḥ śreyas tato nirgantum aihata //
BKŚS, 22, 181.1 śanaiś cākathayat tasyai vṛttaṃ vṛttāntam ātmanaḥ /
BKŚS, 24, 35.2 kṣiptatrailokyasaundaryam ākhyātaṃ straiṇam ātmanaḥ //
Daśakumāracarita
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 46.1 punarahamabhilikhyātmanaḥ pratikṛtim iyamamuṣyai neyā //
DKCar, 2, 8, 45.2 tatrāpi prāḍvivākādayaḥ svecchayā jayaparājayau vidadhānāḥ pāpenākīrtyā ca bhartāramātmanaścārthairyojayanti //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
Divyāvadāna
Divyāv, 7, 148.0 tayā ātmano 'rthe 'lavaṇikā kulmāṣapiṇḍakā sampāditā //
Divyāv, 7, 152.0 mayā ātmano 'rthe 'lavaṇikā kulmāṣapiṇḍikā sādhitā //
Divyāv, 13, 64.1 tata ātmano nāmnā tathaiva yojitāḥ śobhanaṃ bhaktaṃ sampannam //
Divyāv, 13, 254.1 tena pitur nāmaśravaṇādātmano nāma smṛtam //
Divyāv, 13, 285.2 ehyehi yadi dūto 'si tasya śāntātmano muneḥ /
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 253.1 samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ kuto hyahaṃ cyutaḥ kutropapanna iti //
Divyāv, 18, 256.1 yataḥ saṃlakṣayaty anāgatāpyātmano jātisaṃtatir nirantaramanuparataprabandhena narakapretopapattiḥ //
Harivaṃśa
HV, 1, 37.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
HV, 3, 7.3 nāśāya vacanaṃ teṣāṃ śāpāyaivātmanas tathā //
HV, 6, 1.2 ekasyārthāya yo hanyād ātmano vā parasya vā /
HV, 17, 2.1 tathety uktvā ca tasyāsīt tadā yogātmano matiḥ /
HV, 27, 31.2 ātmano vipulaṃ vaṃśaṃ prajāvān āpnute naraḥ //
Harṣacarita
Harṣacarita, 1, 269.1 mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhmaṇādhivāsam agamat //
Kirātārjunīya
Kir, 2, 9.1 acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ /
Kir, 2, 17.1 dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam /
Kir, 9, 66.1 bhartṛṣūpasakhi nikṣipatīnām ātmano madhumadodyamitānām /
Kir, 11, 29.2 yadi neṣṭātmanaḥ pīḍā mā sañji bhavatā jane //
Kumārasaṃbhava
KumSaṃ, 3, 75.1 śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca /
KumSaṃ, 5, 2.1 iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ /
KumSaṃ, 5, 6.2 ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye //
KumSaṃ, 6, 17.2 manorathasyāviṣayaṃ manoviṣayam ātmanaḥ //
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 51.2 kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ //
Kāmasūtra
KāSū, 2, 7, 33.2 ātmanaśca balaṃ jñātvā tathā yuñjīta śāstravit //
KāSū, 2, 9, 27.1 śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 2, 23.1 ātmanaḥ prītijananaṃ yoṣitāṃ mānavardhanam /
KāSū, 3, 3, 3.17 pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet /
KāSū, 3, 3, 3.25 tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet /
KāSū, 3, 3, 5.3 rucyam ātmano 'ṅgam apadeśena prakāśayati /
KāSū, 3, 5, 8.1 aṣṭamīcandrikādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃcid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet /
KāSū, 4, 2, 3.1 adhividyamānā ca yāvacchaktiyogād ātmano 'dhikatvena sthitiṃ kārayet //
KāSū, 4, 2, 23.1 ātmanaśca sapatnīvikārajaṃ duḥkhaṃ nācakṣīta //
KāSū, 4, 2, 35.1 ātmanaścittānukūlyād iti vātsyāyanaḥ //
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
KāSū, 4, 2, 47.1 tanmitrāṇi copagṛhya tair bhaktim ātmanaḥ prakāśayet //
KāSū, 4, 2, 50.1 śayane tatsātmyenātmano 'nurāgapratyānayanam //
KāSū, 5, 1, 15.1 yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi //
KāSū, 5, 1, 18.1 siddhatām ātmano jñātvā liṅgānyunnīya yoṣitām /
KāSū, 5, 2, 5.2 svābhāvikam ātmano bhavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabhavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
KāSū, 5, 2, 7.4 tām ātmano dāraiḥ saha visrambhagoṣṭhyāṃ viviktāsane ca yojayet nityadarśanārthaṃ viśvāsanārthaṃ ca /
KāSū, 5, 2, 7.5 suvarṇakāramaṇikāravaikaṭikanīlīkusumbharañjakādiṣu ca kāmārthinyāṃ sahātmano vaśyaiścaiṣāṃ tatsaṃpādane svayaṃ prayateta /
KāSū, 5, 2, 13.1 na tarkayeta medhāvī jānan pratyayam ātmanaḥ //
KāSū, 5, 3, 16.1 ākāreṇātmano bhāvaṃ yā nārī prāk prayojayet /
KāSū, 5, 4, 19.2 ātmanaśca vaicakṣaṇyaṃ prakāśayet /
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 2, 5.17 svayaṃ vātmano vṛttigrahaṇam /
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Kātyāyanasmṛti
KātySmṛ, 1, 125.1 sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ /
KātySmṛ, 1, 715.1 svatantrasyātmano dānād dāsatvaṃ dāravad bhṛguḥ /
Kūrmapurāṇa
KūPur, 1, 1, 117.2 prāptavānātmano dhāma yattanmokṣākhyamavyayam //
KūPur, 1, 7, 19.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
KūPur, 1, 7, 39.1 yuktātmanastamomātrā udriktābhūt prajāpateḥ /
KūPur, 1, 9, 28.2 ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ //
KūPur, 1, 9, 31.1 kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā /
KūPur, 1, 10, 16.2 vyājahārātmanaḥ putraṃ mohanāśāya padmajam //
KūPur, 1, 10, 17.3 yaduktavānātmano 'sau putratve tava śaṅkaraḥ //
KūPur, 1, 11, 12.2 hitāya sarvadevānāṃ trilokasyātmano 'pi ca //
KūPur, 1, 11, 40.2 anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ //
KūPur, 1, 11, 320.2 jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me //
KūPur, 1, 15, 51.2 samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām /
KūPur, 1, 24, 2.2 cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram //
KūPur, 1, 25, 57.2 tato 'haṃ svātmano mūlaṃ jñāpayan pūjayāmi tam //
KūPur, 1, 48, 16.2 sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ //
KūPur, 1, 51, 15.1 dālabhyaśca mahāyogī dharmātmano mahaujasaḥ /
KūPur, 2, 2, 49.1 paśyanti ṛṣayo hetumātmanaḥ sūkṣmadarśinaḥ /
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
KūPur, 2, 11, 44.2 samāsītātmanaḥ padmametadāsanamuttamam //
KūPur, 2, 11, 46.2 samāsītātmanaḥ proktamāsanaṃ svastikaṃ param //
KūPur, 2, 11, 65.2 plāvayitvātmano dehaṃ tenaiva jñānavāriṇā //
KūPur, 2, 12, 33.1 ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ /
KūPur, 2, 13, 6.2 strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca //
KūPur, 2, 13, 7.2 keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca //
KūPur, 2, 15, 9.1 āhared vidhivad dārān sadṛśānātmanaḥ śubhān /
KūPur, 2, 16, 35.2 ātmanaḥ pratikūlāni pareṣāṃ na samācaret //
KūPur, 2, 16, 50.1 nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
KūPur, 2, 16, 64.1 na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ /
KūPur, 2, 31, 62.2 ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava //
KūPur, 2, 34, 61.2 maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ //
KūPur, 2, 34, 68.2 tavaitat kathitaṃ samyak sraṣṭvatvaṃ paramātmanaḥ //
KūPur, 2, 37, 102.2 māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ //
Liṅgapurāṇa
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 4, 56.2 aprākṛtasya tasyādirmadhyāntaṃ nāsti cātmanaḥ //
LiPur, 1, 6, 12.1 ātmanastu samān sarvānsarvalokanamaskṛtān /
LiPur, 1, 6, 21.1 niṣkalasyātmanaḥ śambhoḥ svecchādhṛtaśarīriṇaḥ /
LiPur, 1, 8, 3.1 sarvārthajñānaniṣpattirātmano yoga ucyate /
LiPur, 1, 9, 23.1 saṃtyājyaṃ sarvathā sarvamaupasargikamātmanaḥ /
LiPur, 1, 9, 38.2 dvābhyāṃ rūpaviniṣpattir vinā taistribhir ātmanaḥ //
LiPur, 1, 20, 30.2 sūkṣmaṃ kṛtvātmano rūpaṃ nābhyāṃ dvāramavindata //
LiPur, 1, 20, 31.2 ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ //
LiPur, 1, 20, 51.2 āśu dvārāṇi sarvāṇi ghāṭitāni mayātmanaḥ //
LiPur, 1, 24, 148.2 ātmano yajate nityaṃ śraddhayā bhagavānprabhuḥ //
LiPur, 1, 26, 29.2 evamācamya cāstīrya darbhapiñjūlam ātmanaḥ //
LiPur, 1, 26, 30.1 kṛtvā pāṇitale dhīmānātmano dakṣiṇottaram /
LiPur, 1, 26, 33.1 brahmayajñādatha snānaṃ kṛtvādau sarvathātmanaḥ /
LiPur, 1, 27, 21.1 uttare cātmanaḥ puṇyāṃ bhāryāṃ ca marutāṃ śubhām /
LiPur, 1, 28, 12.3 tathā kārayitā caiva kurvato 'lpātmanas tathā //
LiPur, 1, 29, 32.2 kṣīrodaṃ pūrvavaccakre nivāsaṃ cātmanaḥ prabhuḥ //
LiPur, 1, 29, 45.2 tyaktvā cātithipūjāṃ tāmātmano bhuvi śodhanam //
LiPur, 1, 35, 9.1 dadhīcaś cyāvaniś cogro gauravādātmano dvijaḥ /
LiPur, 1, 36, 57.1 ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān /
LiPur, 1, 41, 11.1 athārdhamātrāṃ kalyāṇīmātmanaḥ parameśvarīm /
LiPur, 1, 41, 15.2 nārāyaṇo'pi bhagavān dvidhā kṛtvātmanastanum //
LiPur, 1, 43, 29.2 kuśeśayamayīṃ mālāṃ samunmucyātmanastadā //
LiPur, 1, 53, 50.2 asyātmano maheśasya mahādevasya dhīmataḥ //
LiPur, 1, 64, 40.1 ātmano yaddhi kathitamapyardhamiti paṇḍitaiḥ /
LiPur, 1, 67, 11.1 abhiṣicya tato rājyaṃ pūruṃ sa sutam ātmanaḥ /
LiPur, 1, 70, 119.2 āpūrya tābhir ayanaṃ kṛtavānātmano yataḥ //
LiPur, 1, 70, 171.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
LiPur, 1, 70, 305.1 nādhikānna ca hīnāṃstānmānasānātmanaḥ samān /
LiPur, 1, 70, 315.2 sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te //
LiPur, 1, 71, 22.2 ālayaṃ cātmanaḥ kṛtvā tatrāste balavāṃstadā //
LiPur, 1, 73, 7.1 tasmāt sampūjayelliṅgaṃ ya icchetsiddhimātmanaḥ /
LiPur, 1, 85, 90.1 vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ /
LiPur, 1, 87, 5.2 jñānaṃ dhyānaṃ ca bandhaś ca mokṣo nāstyātmano dvijāḥ //
LiPur, 1, 88, 85.2 rudro vai hyātmanaḥ prāṇa evamāpyāyayetsvayam //
LiPur, 1, 92, 56.2 ātmanaścaiva sāyujyamīpsitaṃ sthānameva ca //
LiPur, 1, 94, 28.2 daṃṣṭrāṃ jagrāha dṛṣṭvā tāṃ bhūṣaṇārthamathātmanaḥ //
LiPur, 1, 95, 11.2 durlaṅghyāṃ cātmano dṛṣṭvā śakrādibhir api svayam //
LiPur, 1, 95, 30.1 na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ /
LiPur, 1, 96, 4.1 ātmano bhairavaṃ rūpaṃ mahāpralayakārakam /
LiPur, 1, 99, 12.2 sasarja devīṃ vāmāṅgātpatnīṃ caivātmanaḥ samām //
LiPur, 1, 99, 16.2 bhasmīkṛtvātmano dehaṃ yogamārgeṇa sā punaḥ //
LiPur, 1, 103, 47.2 abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā //
LiPur, 1, 106, 13.2 kaṇṭhasthena viṣeṇāsya tanuṃ cakre tadātmanaḥ //
LiPur, 1, 107, 7.1 duḥkhitā vilalāpārtā smṛtvā nairdhanyamātmanaḥ /
LiPur, 1, 108, 9.2 sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ //
LiPur, 2, 12, 9.1 candrākhyakiraṇāstasya dhūrjaṭerbhāskarātmanaḥ /
LiPur, 2, 12, 11.1 divākarātmanastasya harikeśāhvayaḥ karaḥ /
LiPur, 2, 12, 14.2 lohitāṅgaṃ prapuṣṇāti sahasrakiraṇātmanaḥ //
LiPur, 2, 12, 15.2 bṛhaspatiṃ prapuṣṇāti sarvadā tapanātmanaḥ //
LiPur, 2, 12, 16.2 haridaśvātmanastasya prapuṣṇāti divāniśam //
LiPur, 2, 12, 21.1 śaṃbhoḥ ṣoḍaśadhā bhinnā sthitāmṛtakalātmanaḥ /
LiPur, 2, 13, 4.1 viśvambharātmanastasya śarvasya parameṣṭhinaḥ /
LiPur, 2, 13, 7.2 svāhā patnyātmanastasya proktā paśupateḥ priyā //
LiPur, 2, 13, 9.2 īśānasya jagatkarturdevasya pavanātmanaḥ //
LiPur, 2, 13, 11.2 mahāmahimno devasya bhīmasya gaganātmanaḥ //
LiPur, 2, 13, 18.1 ugrāhvayasya devasya yajamānātmanaḥ prabhoḥ /
LiPur, 2, 20, 36.2 ātmano 'nugraho nāsti parasyānugrahaḥ katham //
LiPur, 2, 22, 34.2 ātmano dakṣiṇe sthāpya jalabhāṇḍaṃ ca vāmataḥ //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
LiPur, 2, 25, 100.2 ātmano dakṣiṇe caiva somāyeti dvijottama //
LiPur, 2, 26, 3.2 athauṃ namaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ //
LiPur, 2, 45, 86.2 paścājjāte kumāre ca sve kṣetre cātmano yadi //
LiPur, 2, 46, 4.1 vāyoḥ somasya yakṣasya kuberasyāmitātmanaḥ /
LiPur, 2, 50, 17.1 kuryādvidhimimaṃ dhīmān ātmano 'rthaṃ nṛpasya vā /
Matsyapurāṇa
MPur, 7, 52.1 ajānan kila tatkāryamātmanaḥ śubhamācaran /
MPur, 17, 40.1 viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet /
MPur, 17, 51.2 dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca //
MPur, 30, 28.2 tvaritaṃ devayānyātha preṣitā piturātmanaḥ /
MPur, 33, 15.2 evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ /
MPur, 34, 14.3 yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ //
MPur, 37, 2.3 ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava //
MPur, 44, 85.2 ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ //
MPur, 58, 17.3 dadyācchayanasaṃyuktamātmanaścāpi yatpriyam //
MPur, 70, 58.2 ātmano'pi yathāvighnaṃ garbhabhūtikaraṃ priyam //
MPur, 100, 7.2 tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda /
MPur, 109, 9.2 śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ //
MPur, 110, 13.1 idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai /
MPur, 153, 4.2 śaktenopekṣito nīco manyate balamātmanaḥ //
MPur, 153, 51.1 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ /
MPur, 154, 181.2 ātmano na vināśo'sti sthāvarānte'pi bhūdhara //
MPur, 154, 182.2 naśyate deha evātra nātmano nāśa ucyate //
MPur, 154, 225.1 hariṣyāmi harasyāhaṃ tapastasya sthirātmanaḥ /
MPur, 156, 21.2 tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ //
MPur, 168, 1.3 chādayitvātmano dehaṃ yādasāṃ kulasaṃbhavam //
MPur, 171, 22.2 sadṛśīmātmano devīṃ samarthāṃ lokasarjane //
MPur, 171, 25.1 ātmanaḥ sadṛśānputrānasṛjadvai pitāmahaḥ /
Meghadūta
Megh, Uttarameghaḥ, 41.1 tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
NyāBh zu NyāSū, 3, 2, 40, 2.1 ātmana eva smaraṇaṃ na buddhisantatimātrasyeti //
Nāradasmṛti
NāSmṛ, 2, 1, 25.2 anyatra svāmisaṃdeśān na dāsaḥ prabhur ātmanaḥ //
NāSmṛ, 2, 1, 55.2 utsṛjet kṣatravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ //
NāSmṛ, 2, 1, 158.1 kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet /
NāSmṛ, 2, 1, 191.1 ekam evādvitīyaṃ tat prāhuḥ pāvanam ātmanaḥ /
NāSmṛ, 2, 5, 26.2 vikretā cātmanaḥ śāstre dāsāḥ pañcadaśā smṛtāḥ //
NāSmṛ, 2, 13, 12.1 dvāv āṃśau pratipadyeta vibhajann ātmanaḥ pitā /
NāSmṛ, 2, 18, 7.2 prasamīkṣyātmano rājā daṇḍaṃ daṇḍyeṣu pātayet //
NāSmṛ, 2, 18, 31.2 darśanaṃ vyavahārāṇām ātmanaś cābhirakṣaṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 20, 19.0 ātmanaḥ sādhakasya //
PABh zu PāśupSūtra, 2, 6, 14.0 kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt //
PABh zu PāśupSūtra, 2, 6, 16.0 āṅ iti kāryakāraṇatvam ātmano muktānāṃ ca maryādā //
PABh zu PāśupSūtra, 2, 6, 17.0 taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā //
PABh zu PāśupSūtra, 2, 15, 7.0 ātmanaḥ dātṛtvād bhūyo dānaprayojanābhāvāt //
PABh zu PāśupSūtra, 2, 20, 12.2 śaṃkare bhāvanāṃ kuryād yadīcched yogamātmanaḥ //
PABh zu PāśupSūtra, 5, 25, 6.1 anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 33.0 duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate //
Saṃvitsiddhi
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Su, Sū., 25, 30.1 hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ /
Su, Sū., 28, 21.2 varjayettān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ //
Su, Cik., 24, 121.2 rajasvalāṃ prāptavato narasyāniyatātmanaḥ //
Su, Ka., 1, 34.1 veśmano 'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
SKBh zu SāṃKār, 61.2, 1.7 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
STKau zu SāṃKār, 12.2, 1.24 tathā hi sattvaṃ rajastamasī abhibhūya śāntām ātmano vṛttiṃ labhate /
Sūryasiddhānta
SūrSiddh, 1, 7.1 ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ /
Tantrākhyāyikā
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 150.1 abhiyukto yadā paśyen na kāṃcid gatim ātmanaḥ /
TAkhy, 1, 267.1 tenāpi yathāvṛttam ātmano viyogaḥ sārthavāhāt samākhyātaḥ //
TAkhy, 1, 284.1 aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti //
TAkhy, 1, 356.1 tasmān maccharīreṇātmanaḥ prāṇayātrā kriyatām iti //
TAkhy, 1, 371.1 katham ātmano jñāyate sārāsāratā //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
TAkhy, 2, 110.1 taṃ cāham ātmano 'vasādaṃ prāpyācintayam //
TAkhy, 2, 142.1 ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām //
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 1.0 gamanavācinā gacchati iti śabdena saha prayogād devadattaśabdaḥ śarīravacano 'vasīyate ātmano gatyasambhavāt //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 16.1, 1.0 anenaiva viparītakrameṇa brāhmaṇa ātmano hīnai ripubhirmāraṇāyākṣiptastāneva śatrūnabhihanyāt //
VaiSūVṛ zu VaiśSū, 6, 1, 17.1, 1.0 ātmanastulyaguṇena śatruṇā prāptasya brāhmaṇasya vikalpaḥ ātmano vadha ātatāyino vā //
VaiSūVṛ zu VaiśSū, 6, 1, 17.1, 1.0 ātmanastulyaguṇena śatruṇā prāptasya brāhmaṇasya vikalpaḥ ātmano vadha ātatāyino vā //
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 1.0 ātmano'dhikaguṇena śatruṇā prāptasyātmana eva ripuprayukto vadho'ṅgīkāryaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 1.0 ātmano'dhikaguṇena śatruṇā prāptasyātmana eva ripuprayukto vadho'ṅgīkāryaḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 1.2 nirguṇasyāprameyasya śuddhasyāpy amalātmanaḥ /
ViPur, 1, 4, 39.1 yad etad dṛśyate mūrtam etajjñānātmanastava /
ViPur, 1, 5, 31.1 yuktātmanas tamomātrā udriktābhūt prajāpateḥ /
ViPur, 1, 7, 4.2 tadānyān mānasān putrān sadṛśān ātmano 'sṛjat //
ViPur, 1, 8, 2.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
ViPur, 1, 9, 6.1 tām ādāyātmano mūrdhni srajam unmattarūpadhṛk /
ViPur, 1, 9, 8.1 tām ātmanaḥ sa śirasaḥ srajam unmattaṣaṭpadām /
ViPur, 1, 9, 142.2 viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum //
ViPur, 1, 11, 10.2 sunītyām ātmano janma kiṃ tvayā nāvagamyate //
ViPur, 1, 11, 44.2 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ /
ViPur, 1, 12, 19.2 tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ //
ViPur, 1, 12, 77.1 varaṃ varaya tasmāt tvaṃ yathābhimatam ātmanaḥ /
ViPur, 1, 15, 74.2 putrān utpādayāmāsa prajāsṛṣṭyartham ātmanaḥ //
ViPur, 1, 15, 148.2 tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ //
ViPur, 1, 17, 39.2 na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ //
ViPur, 1, 17, 71.2 jarāyauvanajanmādyā dharmā dehasya nātmanaḥ //
ViPur, 1, 17, 72.2 yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam //
ViPur, 1, 19, 5.1 anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
ViPur, 1, 20, 1.2 evaṃ saṃcintayan viṣṇum abhedenātmano dvija /
ViPur, 1, 22, 40.2 catuṣprakāraṃ tad api svarūpaṃ paramātmanaḥ //
ViPur, 1, 22, 42.3 sādhyaṃ ca vastvabhimataṃ yat sādhayitum ātmanaḥ //
ViPur, 2, 7, 38.1 tuṣāḥ kaṇāśca santo vai yāntyāvirbhāvamātmanaḥ /
ViPur, 2, 11, 19.2 chāyādarśanasaṃyogaṃ sa samprāpnotyathātmanaḥ //
ViPur, 2, 13, 29.1 samādhibhaṅgastasyāsīt tanmayatvādṛtātmanaḥ /
ViPur, 2, 13, 38.1 ātmano 'dhigatajñāno devādīni mahāmune /
ViPur, 2, 13, 80.1 yattvetad bhavatā proktaṃ ko 'hamityetad ātmanaḥ /
ViPur, 2, 14, 15.2 śreyastasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ //
ViPur, 2, 14, 26.1 dhyānaṃ caivātmano bhūpa paramārthārthaśabditam /
ViPur, 2, 16, 20.1 sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
ViPur, 3, 15, 11.2 vyavāyī retaso garte majjayatyātmanaḥ pitṝn //
ViPur, 3, 15, 50.2 bhuñjīyācca samaṃ pūjyabhṛtyabandhubhirātmanaḥ //
ViPur, 3, 18, 89.1 svayaṃvare kṛte sā taṃ samprāptaṃ patimātmanaḥ /
ViPur, 4, 1, 50.1 punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayāmāsa /
ViPur, 4, 2, 87.1 ahaṃ cariṣyāmi tathātmano 'rthe parigrahagrāhagṛhītabuddhiḥ /
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 24, 138.2 tasya pāpam aśeṣaṃ vai praṇaśyaty amalātmanaḥ //
ViPur, 5, 1, 60.3 ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune //
ViPur, 5, 3, 28.2 tadetat sampradhāryāśu kriyatāṃ hitam ātmanaḥ //
ViPur, 5, 7, 40.2 krīḍārthamātmanaḥ paścādavatīrṇo 'si śāśvata //
ViPur, 5, 10, 48.2 adhiruhyārcayāmāsa dvitīyāmātmanastanum //
ViPur, 5, 32, 13.1 ityukte sā tadā cakre kadeti matimātmanaḥ /
ViPur, 5, 34, 6.2 tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ //
ViPur, 5, 34, 7.2 ātmano jīvitārthāya tato me praṇatiṃ vraja //
ViPur, 6, 4, 23.1 tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ /
ViPur, 6, 4, 36.2 so 'py aṃśaḥ sarvabhūtasya maitreya paramātmanaḥ //
ViPur, 6, 4, 37.2 sattāmātrātmake jñeye jñānātmany ātmanaḥ pare //
ViPur, 6, 5, 12.1 prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ /
ViPur, 6, 5, 69.2 vācako bhagavacchabdas tasyādyasyākṣayātmanaḥ //
ViPur, 6, 6, 21.1 tam āyāntaṃ samālokya khāṇḍikyo ripum ātmanaḥ /
ViPur, 6, 7, 22.2 duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ //
ViPur, 6, 7, 30.2 vikāryam ātmanaḥ śaktyā loham ākarṣako yathā //
ViPur, 6, 7, 54.2 viśvasvarūpavairūpyalakṣaṇaṃ paramātmanaḥ //
ViPur, 6, 7, 76.1 śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ /
ViPur, 6, 7, 95.2 ātmano brahmaṇo bhedam asantaṃ kaḥ kariṣyati //
Viṣṇusmṛti
ViSmṛ, 20, 37.2 nopakuryān naraḥ śocan pretasyātmana eva ca //
ViSmṛ, 24, 40.2 ṛtutraye vyatīte tu prabhavatyātmanaḥ sadā //
ViSmṛ, 33, 6.1 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ /
ViSmṛ, 50, 21.1 tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt //
ViSmṛ, 57, 15.2 ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //
ViSmṛ, 59, 26.1 devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ /
ViSmṛ, 63, 17.1 yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt //
ViSmṛ, 67, 40.2 bhuñjāno na sa jānāti śvagṛdhrair jagdhim ātmanaḥ //
ViSmṛ, 71, 55.1 nātmanaḥ srajam apakarṣet //
ViSmṛ, 93, 5.1 purohitas tv ātmana eva pātram //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 1.1 indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ pramāṇam //
YSBhā zu YS, 2, 19.1, 6.1 ete sattāmātrasyātmano mahataḥ ṣaḍ aviśeṣapariṇāmāḥ //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 7.1 śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
YāSmṛ, 1, 115.1 brāhme muhūrte cotthāya cintayed ātmano hitam /
YāSmṛ, 1, 201.2 nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā //
YāSmṛ, 1, 320.2 abhilekhyātmano vaṃśyān ātmānaṃ ca mahīpatiḥ //
YāSmṛ, 3, 65.2 ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //
YāSmṛ, 3, 67.2 sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi //
YāSmṛ, 3, 117.2 ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ //
YāSmṛ, 3, 162.1 yathā hi bharato varṇair varṇayaty ātmanas tanum /
YāSmṛ, 3, 190.2 śraddhopavāsaḥ svātantryam ātmano jñānahetavaḥ //
YāSmṛ, 3, 239.1 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam /
Śikṣāsamuccaya
ŚiSam, 1, 13.2 tadātmanaḥ ko viśeṣo yat taṃ rakṣāmi netaram /
ŚiSam, 1, 13.3 iti tenātmanaḥ satvadhātoś ca //
Acintyastava
Acintyastava, 1, 42.2 ātmanaś ca pareṣāṃ ca samatā tena te matā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 20.2 kalpanāmātram evaitat kiṃ me kāryaṃ cidātmanaḥ //
Aṣṭāvakragīta, 12, 2.1 prītyabhāvena śabdāder adṛśyatvena cātmanaḥ /
Aṣṭāvakragīta, 18, 5.1 na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam /
Aṣṭāvakragīta, 18, 23.2 ātmārāmasya dhīrasya śītalācchatarātmanaḥ //
Aṣṭāvakragīta, 18, 40.1 kvātmano darśanaṃ tasya yad dṛṣṭam avalambate /
Aṣṭāvakragīta, 18, 51.1 akartṛtvam abhoktṛtvaṃ svātmano manyate yadā /
Aṣṭāvakragīta, 18, 89.2 muktātmano vitṛptasya tulanā kena jāyate //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 30.2 etadrūpaṃ bhagavato hy arūpasya cidātmanaḥ //
BhāgPur, 1, 4, 11.1 namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ /
BhāgPur, 1, 6, 28.1 evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
BhāgPur, 1, 7, 45.2 tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī //
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 1, 8, 12.2 ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ //
BhāgPur, 1, 8, 30.1 janma karma ca viśvātmann ajasyākarturātmanaḥ /
BhāgPur, 1, 10, 19.2 nānurūpānurūpāśca nirguṇasya guṇātmanaḥ //
BhāgPur, 1, 12, 9.2 kṣatajākṣaṃ gadāpāṇim ātmanaḥ sarvato diśam //
BhāgPur, 1, 13, 1.2 vidurastīrthayātrāyāṃ maitreyādātmano gatim /
BhāgPur, 1, 14, 8.2 yadātmano 'ṅgam ākrīḍaṃ bhagavān utsisṛkṣati //
BhāgPur, 1, 15, 38.1 svarāṭ pautraṃ vinayinam ātmanaḥ susamaṃ guṇaiḥ /
BhāgPur, 1, 15, 43.2 darśayann ātmano rūpaṃ jaḍonmattapiśācavat //
BhāgPur, 1, 15, 46.1 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ /
BhāgPur, 1, 15, 49.1 viduro 'pi parityajya prabhāse deham ātmanaḥ /
BhāgPur, 1, 16, 21.2 kaccidbhadre 'nāmayam ātmanaste vicchāyāsi mlāyateṣan mukhena /
BhāgPur, 1, 17, 19.1 kecidvikalpavasanā āhurātmānam ātmanaḥ /
BhāgPur, 1, 18, 29.1 abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ /
BhāgPur, 2, 1, 20.1 rajastamobhyām ākṣiptaṃ vimūḍhaṃ mana ātmanaḥ /
BhāgPur, 2, 2, 37.1 pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu saṃbhṛtam /
BhāgPur, 2, 4, 1.2 vaiyāsakeriti vacastattvaniścayam ātmanaḥ /
BhāgPur, 2, 4, 21.1 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ /
BhāgPur, 2, 4, 25.2 vedagarbho 'bhyadhāt sākṣādyadāha harirātmanaḥ //
BhāgPur, 2, 5, 17.1 tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ /
BhāgPur, 2, 7, 6.2 dṛṣṭvātmano bhagavato niyamāvalopaṃ devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ //
BhāgPur, 2, 8, 22.2 ātmano bandhamokṣau ca vyavasthānaṃ svarūpataḥ //
BhāgPur, 2, 9, 1.2 ātmamāyām ṛte rājan parasyānubhavātmanaḥ /
BhāgPur, 2, 9, 33.2 tadvidyādātmano māyāṃ yathābhāso yathā tamaḥ //
BhāgPur, 2, 9, 35.1 etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ /
BhāgPur, 2, 9, 37.3 paśyatastasya tadrūpam ātmano nyaruṇaddhariḥ //
BhāgPur, 2, 10, 6.1 nirodho 'syānuśayanam ātmanaḥ saha śaktibhiḥ /
BhāgPur, 2, 10, 10.2 ātmano 'yanam anvicchann apo 'srākṣīcchuciḥ śucīḥ //
BhāgPur, 2, 10, 22.1 bodhyamānasya ṛṣibhirātmanastaj jighṛkṣataḥ /
BhāgPur, 3, 1, 4.1 na hy alpārthodayas tasya vidurasyāmalātmanaḥ /
BhāgPur, 3, 2, 10.2 bhrāmyate dhīr na tadvākyair ātmany uptātmano harau //
BhāgPur, 3, 4, 16.2 kālātmano yat pramadāyutāśramaḥ svātmanrateḥ khidyati dhīr vidām iha //
BhāgPur, 3, 4, 19.2 ādideśāravindākṣa ātmanaḥ paramāṃ sthitim //
BhāgPur, 3, 5, 18.3 kīrtiṃ vitanvatā loke ātmano 'dhokṣajātmanaḥ //
BhāgPur, 3, 5, 18.3 kīrtiṃ vitanvatā loke ātmano 'dhokṣajātmanaḥ //
BhāgPur, 3, 5, 31.2 tāmaso bhūtasūkṣmādir yataḥ khaṃ liṅgam ātmanaḥ //
BhāgPur, 3, 6, 38.1 ātmano 'vasito vatsa mahimā kavinādinā /
BhāgPur, 3, 7, 11.2 dṛśyate 'sann api draṣṭur ātmano 'nātmano guṇaḥ //
BhāgPur, 3, 7, 18.1 arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ /
BhāgPur, 3, 9, 9.1 yāvat pṛthaktvam idam ātmana indriyārthamāyābalaṃ bhagavato jana īśa paśyet /
BhāgPur, 3, 9, 28.1 lokasaṃsthānavijñāna ātmanaḥ parikhidyataḥ /
BhāgPur, 3, 9, 31.2 draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ //
BhāgPur, 3, 10, 14.2 ādyas tu mahataḥ sargo guṇavaiṣamyam ātmanaḥ //
BhāgPur, 3, 12, 48.1 śabdabrahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ /
BhāgPur, 3, 12, 48.1 śabdabrahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ /
BhāgPur, 3, 13, 11.1 sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ /
BhāgPur, 3, 14, 1.2 niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 14, 19.1 yām āhur ātmano hy ardhaṃ śreyaskāmasya mānini /
BhāgPur, 3, 14, 38.2 aprāyatyād ātmanas te doṣān mauhūrtikād uta /
BhāgPur, 3, 15, 13.1 ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ /
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 21, 29.2 vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ //
BhāgPur, 3, 22, 8.1 sa bhavān duhitṛsnehaparikliṣṭātmano mama /
BhāgPur, 3, 22, 19.1 ato bhajiṣye samayena sādhvīṃ yāvat tejo bibhṛyād ātmano me /
BhāgPur, 3, 23, 21.2 yathopajoṣaṃ racitair vismāpanam ivātmanaḥ //
BhāgPur, 3, 23, 36.2 ātmano bibhratīṃ rūpaṃ saṃvītarucirastanīm //
BhāgPur, 3, 25, 15.1 cetaḥ khalv asya bandhāya muktaye cātmano matam /
BhāgPur, 3, 25, 20.1 prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ /
BhāgPur, 3, 25, 42.2 ātmanaḥ sarvabhūtānāṃ bhayaṃ tīvraṃ nivartate //
BhāgPur, 3, 26, 7.2 bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ //
BhāgPur, 3, 28, 6.2 vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ //
BhāgPur, 3, 29, 26.1 ātmanaś ca parasyāpi yaḥ karoty antarodaram /
BhāgPur, 3, 29, 32.2 muktasaṅgas tato bhūyān adogdhā dharmam ātmanaḥ //
BhāgPur, 3, 29, 33.2 mayy arpitātmanaḥ puṃso mayi saṃnyastakarmaṇaḥ /
BhāgPur, 3, 32, 38.2 yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ //
BhāgPur, 3, 33, 12.2 iti pradarśya bhagavān satīṃ tām ātmano gatim /
BhāgPur, 4, 1, 64.2 ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇaśīlataḥ //
BhāgPur, 4, 3, 14.2 tvayātmano 'rdhe 'ham adabhracakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ //
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 4, 11.2 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ /
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 8, 5.2 triḥ śrutvaitat pumān puṇyaṃ vidhunoty ātmano malam //
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 8, 43.2 kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ //
BhāgPur, 4, 8, 80.1 tasminnabhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā /
BhāgPur, 4, 9, 26.2 ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam /
BhāgPur, 4, 9, 36.3 vāñchanti taddāsyam ṛte 'rtham ātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ //
BhāgPur, 4, 9, 67.2 vanaṃ viraktaḥ prātiṣṭhad vimṛśann ātmano gatim //
BhāgPur, 4, 13, 9.2 svarūpamavarundhāno nātmano 'nyaṃ tadaikṣata //
BhāgPur, 4, 13, 45.1 kastaṃ prajāpadeśaṃ vai mohabandhanamātmanaḥ /
BhāgPur, 4, 15, 25.1 prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ /
BhāgPur, 4, 16, 17.1 mātṛbhaktiḥ parastrīṣu patnyāmardha ivātmanaḥ /
BhāgPur, 4, 18, 27.1 evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ /
BhāgPur, 4, 19, 2.1 tadabhipretya bhagavānkarmātiśayamātmanaḥ /
BhāgPur, 4, 20, 7.2 sarvago 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ //
BhāgPur, 4, 20, 12.1 bhinnasya liṅgasya guṇapravāho dravyakriyākārakacetanātmanaḥ /
BhāgPur, 4, 20, 31.1 tvanmāyayāddhā jana īśa khaṇḍito yadanyadāśāsta ṛtātmano 'budhaḥ /
BhāgPur, 4, 21, 40.1 pumānlabhetānativelamātmanaḥ prasīdato 'tyantaśamaṃ svataḥ svayam /
BhāgPur, 4, 22, 27.1 dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe /
BhāgPur, 4, 22, 29.2 ātmanaśca parasyāpi bhidāṃ paśyati nānyadā //
BhāgPur, 4, 22, 31.2 tadrodhaṃ kavayaḥ prāhurātmāpahnavamātmanaḥ //
BhāgPur, 4, 22, 32.2 yadadhyanyasya preyastvamātmanaḥ svavyatikramāt //
BhāgPur, 4, 23, 11.1 tasyānayā bhagavataḥ parikarmaśuddhasattvātmanastadanusaṃsmaraṇānupūrtyā /
BhāgPur, 4, 23, 21.1 dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ /
BhāgPur, 4, 25, 4.1 śreyastvaṃ katamadrājankarmaṇātmana īhase /
BhāgPur, 4, 25, 33.2 ātmanaśca parasyāpi gotraṃ nāma ca yatkṛtam //
BhāgPur, 4, 25, 34.2 yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ //
BhāgPur, 4, 25, 40.1 pitṛdevarṣimartyānāṃ bhūtānāmātmanaśca ha /
BhāgPur, 4, 27, 20.1 daurbhāgyenātmano loke viśrutā durbhageti sā /
BhāgPur, 8, 6, 19.2 kālenānugṛhītaistairyāvadvo bhava ātmanaḥ //
BhāgPur, 8, 7, 26.2 kālaṃ gatiṃ te 'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam //
BhāgPur, 8, 8, 20.1 vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam /
BhāgPur, 10, 1, 44.2 ātmanaḥ kṣemamanvicchan drogdhurvai parato bhayam //
BhāgPur, 10, 1, 61.2 nābhyanandata tadvākyamasato 'vijitātmanaḥ //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 18.1 ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato 'budhaḥ /
BhāgPur, 10, 3, 20.1 sa tvaṃ trilokasthitaye svamāyayā bibharṣi śuklaṃ khalu varṇamātmanaḥ /
BhāgPur, 11, 2, 22.2 ātmano 'vyatirekeṇa paśyanto vyacaran mahīm //
BhāgPur, 11, 2, 45.2 sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ /
BhāgPur, 11, 3, 28.1 iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam /
BhāgPur, 11, 3, 30.2 mitho ratir mithas tuṣṭir nivṛttir mitha ātmanaḥ //
BhāgPur, 11, 3, 34.2 nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ /
BhāgPur, 11, 3, 48.2 mahāpuruṣam abhyarcen mūrtyābhimatayātmanaḥ //
BhāgPur, 11, 5, 51.3 devakī ca mahābhāgā jahatur moham ātmanaḥ //
BhāgPur, 11, 6, 16.2 so 'yaṃ tayānugata ātmana āṇḍakośaṃ haimaṃ sasarja bahir āvaraṇair upetam //
BhāgPur, 11, 7, 17.1 satyasya te svadṛśa ātmana ātmano 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe /
BhāgPur, 11, 7, 17.1 satyasya te svadṛśa ātmana ātmano 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe /
BhāgPur, 11, 7, 20.1 ātmano gurur ātmaiva puruṣasya viśeṣataḥ /
BhāgPur, 11, 7, 30.2 brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ //
BhāgPur, 11, 7, 35.2 śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ //
BhāgPur, 11, 7, 42.2 vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet //
BhāgPur, 11, 7, 48.1 visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ /
BhāgPur, 11, 7, 49.2 nityāv api na dṛśyete ātmano 'gner yathārciṣām //
BhāgPur, 11, 8, 14.1 nādhigacchet striyaṃ prājñaḥ karhicin mṛtyum ātmanaḥ /
BhāgPur, 11, 8, 42.1 ātmaiva hy ātmano goptā nirvidyeta yadākhilāt /
BhāgPur, 11, 9, 15.1 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ /
BhāgPur, 11, 10, 7.2 udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ //
BhāgPur, 11, 10, 32.1 yāvat syād guṇavaiṣamyaṃ tāvan nānātvam ātmanaḥ /
BhāgPur, 11, 10, 32.2 nānātvam ātmano yāvat pāratantryaṃ tadaiva hi //
BhāgPur, 11, 11, 2.2 svapno yathātmanaḥ khyātiḥ saṃsṛtir na tu vāstavī //
BhāgPur, 11, 11, 40.1 yad yad iṣṭatamaṃ loke yac cātipriyam ātmanaḥ /
BhāgPur, 11, 13, 1.2 sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ /
BhāgPur, 11, 13, 22.1 vastuno yady anānātva ātmanaḥ praśna īdṛśaḥ /
BhāgPur, 11, 13, 25.2 jīvasya deha ubhayaṃ guṇāś ceto madātmanaḥ //
BhāgPur, 11, 13, 28.1 yarhi saṃsṛtibandho 'yam ātmano guṇavṛttidaḥ /
BhāgPur, 11, 13, 29.1 ahaṃkārakṛtaṃ bandham ātmano 'rthaviparyayam /
BhāgPur, 11, 13, 31.1 asattvād ātmano 'nyeṣāṃ bhāvānāṃ tatkṛtā bhidā /
BhāgPur, 11, 14, 12.1 mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ /
BhāgPur, 11, 15, 32.1 jitendriyasya dāntasya jitaśvāsātmano muneḥ /
BhāgPur, 11, 18, 6.1 svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam /
BhāgPur, 11, 18, 22.1 anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā /
BhāgPur, 11, 20, 18.2 abhyāsenātmano yogī dhārayed acalaṃ manaḥ //
BhāgPur, 11, 20, 31.1 tasmān madbhaktiyuktasya yogino vai madātmanaḥ /
BhāgPur, 11, 21, 14.2 matsmṛtyā cātmanaḥ śaucaṃ śuddhaḥ karmācared dvijaḥ //
BhāgPur, 11, 21, 24.2 āsaktamanaso martyā ātmano 'narthahetuṣu //
Bhāratamañjarī
BhāMañj, 1, 173.2 mantrarakṣauṣadhivrātair vidadhe guptimātmanaḥ //
BhāMañj, 1, 355.2 na paśyāmyātmanastulyaṃ tapasā yaśasāpi vā //
BhāMañj, 1, 377.2 sārvabhaumastatsuto 'bhūd ārādhīras tadātmanaḥ //
BhāMañj, 1, 392.2 pratipasyātmano rājño bhūyāsamityacintayat //
BhāMañj, 1, 950.2 śṛṇu prabhāvaṃ vīrasya tasya śāntātmano muneḥ //
BhāMañj, 1, 1048.2 kauravyaḥ somadatto 'yaṃ śantanorbhrāturātmanaḥ //
BhāMañj, 1, 1281.2 kurvāṇāṃ dṛgvibhāgena karṇotpalamivātmanaḥ //
BhāMañj, 5, 74.2 labdhvā mahatpadaṃ mūrkhāḥ sevante nāśamātmanaḥ //
BhāMañj, 5, 119.1 mādyadgajaghaṭābhogavistīrṇāṃ śriyamātmanaḥ /
BhāMañj, 5, 136.2 ānāyya viduraṃ rājā papraccha hitamātmanaḥ //
BhāMañj, 5, 213.1 bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ /
BhāMañj, 5, 225.2 samaye 'sminna me vaktuṃ yujyate kṣamamātmanaḥ //
BhāMañj, 5, 485.2 bhagavansarvamevāhaṃ jāne saṃbhavamātmanaḥ //
BhāMañj, 5, 558.1 śṛṇu senāniveśe 'sminpareṣāmātmanastathā /
BhāMañj, 5, 559.2 ātmanaśca guṇānvaktuṃ pragalbhante na mādṛśaḥ //
BhāMañj, 6, 109.2 anaśvaraṃ parabrahma bhāvo 'dhyātmā tathātmanaḥ //
BhāMañj, 12, 60.2 nikṛte jiṣṇunā manye yaśo nirlūnam ātmanaḥ //
BhāMañj, 13, 308.2 apramattaḥ sadā rājā kuryātsaṃśrayamātmanaḥ //
BhāMañj, 13, 313.1 jñānaṃ diśenna cāsatsu guṇāñślāgheta nātmanaḥ /
BhāMañj, 13, 385.2 ātmanastāṃśca gūheta chidraṃ yaccintayedareḥ //
BhāMañj, 13, 1275.2 yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ //
BhāMañj, 13, 1544.2 bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ //
BhāMañj, 13, 1746.1 viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavātmanaḥ /
BhāMañj, 13, 1749.1 sahasraśiraso viṣṇorvyāpinaḥ praṇavātmanaḥ /
BhāMañj, 16, 67.2 ātmanaścāttacāpasya gopaiḥ pathi parābhavam //
Garuḍapurāṇa
GarPur, 1, 4, 21.2 vyaktātmanas tamomātrād udriktāstatprajāpateḥ //
GarPur, 1, 19, 13.2 ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam //
GarPur, 1, 30, 3.1 darśayedātmano mudrāṃ śaṅkhacakragadādikām /
GarPur, 1, 31, 8.2 nyāsaṃ kṛtvātmano mudrāṃ darśayed vijitātmavān //
GarPur, 1, 32, 14.1 ātmano hṛdi padme tu dhyāyettu parameśvaram /
GarPur, 1, 67, 3.2 vāmanāḍīṃ tu madhyasthāṃ kārayedātmanastathā //
GarPur, 1, 83, 69.1 ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā /
GarPur, 1, 88, 11.1 ātmanaḥ saṃśayopāyaḥ kriyate kṣaṇamantraṇāt /
GarPur, 1, 88, 14.2 yuktaṃ prakṣālanaṃ kartumātmano 'pi yatendriyaiḥ /
GarPur, 1, 96, 25.1 kuryād bhṛtyaiḥ samāyuktaiścintayedātmano hitam /
GarPur, 1, 105, 16.2 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam //
GarPur, 1, 113, 57.2 ātmano balivamātrāṇi paśyannapi na paśyati //
Gītagovinda
GītGov, 12, 37.2 tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ //
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 32.1 na daivam api saṃcintya tyajed udyogam ātmanaḥ /
Hitop, 1, 12.1 prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā /
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Hitop, 1, 115.3 tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha bhadra ātmano nirjanavanāgamanakāraṇam ākhyātum arhasi /
Hitop, 2, 80.19 bandhustrībhṛtyavargasya buddheḥ sattvasya cātmanaḥ /
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Hitop, 3, 8.2 ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam /
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ /
Hitop, 3, 95.2 antaḥprakopaṇaṃ kuryād abhiyoktā sthirātmanaḥ //
Hitop, 3, 101.3 sevakaḥ svalpakālena sa dadau sutam ātmanaḥ //
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 103.9 ity ālocyātmanaḥ śiraś cicheda /
Hitop, 4, 3.2 ātmanaḥ karmadoṣāṃś ca naiva jānāty apaṇḍitaḥ //
Hitop, 4, 20.2 abhiyukto yadā paśyen na kiṃcid gatim ātmanaḥ /
Kathāsaritsāgara
KSS, 1, 4, 127.2 na svecchaṃ vyavahartavyam ātmano bhūtim icchatā //
KSS, 1, 5, 115.2 subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ //
KSS, 1, 6, 30.1 tataḥ sā tadbhayād gatvā rakṣantī garbham ātmanaḥ /
KSS, 2, 4, 50.2 na cakārātmanaḥ sadyo rūpasya parivartanam //
KSS, 2, 4, 59.1 tato vāsavadattāṃ ca tacceṭīḥ prati cātmanaḥ /
KSS, 2, 4, 94.2 tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ //
KSS, 3, 2, 9.1 sānumene ca virahakleśadāyi tadātmanaḥ /
KSS, 3, 2, 29.1 tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ /
KSS, 3, 2, 107.2 vilalāpa ca nindantī tadācaritamātmanaḥ //
KSS, 3, 3, 104.1 yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā /
KSS, 3, 4, 79.2 cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam //
KSS, 3, 4, 138.1 tacchrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ /
KSS, 4, 3, 43.1 tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
KSS, 5, 1, 95.2 śūlādhiropaṇaucityam ātmano darśayann iva //
KSS, 5, 2, 126.2 cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam //
KSS, 6, 1, 65.2 lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ //
Kālikāpurāṇa
KālPur, 55, 12.2 tato devīṃ samuddiśya kāmamuddiśya cātmanaḥ //
KālPur, 55, 25.1 ācakṣeta tataḥ paścād gurormantrasya cātmanaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 220.2 medhiḥ kāryo narairnaiva yadīcchedātmanaḥ śubham //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 25.2 yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ /
KAM, 1, 228.1 ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca /
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 1.1 atha viśvanimittasya prāptaṃ lakṣaṇamātmanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 15.0 itaretaranāśāt tau kuruto lopam ātmanaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 38.0 ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 2.0 iti tasyāṃ tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.1 ityādinā vakṣyamāṇād vaiśiṣṭyād ādarasya ca tattatpadaprāptiprītiśraddhātmanovailakṣaṇyāt yathoktaṃ śrīmatsūkṣmasvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 4.0 tasyātmano lakṣaṇamīśvaroktyanantaram avasaraprāptaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 2.3 tan nityaṃ vibhu cecchantītyātmano vibhunityate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 3.0 na ca tad ātmano 'nādikālīnatayājñānakriyāśaktivan nityam eṣṭavyam aniṣṭaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 1.0 asyātmanas tadāvaraṇam añjanaṃ pañcasrotasi śaive śāstre vakṣyamāṇair nāmabhir abhihitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 3.0 yasmāt kalākhyaṃ tattvaṃ paraṃ pravṛttyaṅgam ātmanaḥ kartṛsvarūpasamarthanaṃ tenaiva vyāpṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 4.0 idānīm ātmanaḥ kalāyāśca kartṛkārakatām abhidhātum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 2.0 doṣotpādanenātmanaḥ jīvanamātraṃ doṣotpādanenātmanaḥ ca prītijananaṃ ceti //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 tantrāntarīyaṃ kāścit vaktum ityuktam guṇā kāryāṇi vyādhivihitaṃ niṣecanam ātmani nyūnādhikasamatvaṃ utkaṭaṃ kimayaṃ ātmano pariṇāmahetutvam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 287.2 noddharecca tataḥ prājño yadīcchecchreya ātmanaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 407.2 prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātmanaḥ //
Rasārṇava
RArṇ, 2, 130.2 paścātkarma vidhātavyamātmanaḥ śubhamicchatām //
RArṇ, 11, 74.2 tadā grasati lohāni tyajecca gatimātmanaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 262.2 vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, Kṣīrādivarga, 130.1 pātāram ātmanaḥ kila yānti pratyupacikīrṣayā yāni /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Utt., 39, 3.2, 1.0 tad rasāyanaṃ jitātmanaḥ puruṣasyādye vayasi atibālyātikrāntamātre athavā madhyame vayasi prayojyam //
Skandapurāṇa
SkPur, 16, 1.3 kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim //
SkPur, 22, 8.1 kuśeśayamayīṃ mālāmavamucyātmanastataḥ /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.1 yamevāmṛtaprāptir ayam evātmano grahaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.4 jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 16.2, 17.0 evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 17.0 iyaṃ svapratyayasiddhā putrakādeḥ śivātmanaḥ sadbhāvasya pāramārthikasvarūpasya dāyinī nirvāṇadīkṣā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 3.0 evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.1 yadā tu svasya śivātmano rūpasya yo mārgaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 11.2 viśrāmyan bhāvayed yogī syād evam ātmanaḥ prathā //
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, 6, 72.0 udāne tu dvādaśāntāvadhiś cāraḥ spandamātrātmanaḥ kālasya //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 6, 84.1 saṃvidrūpasyātmanaḥ prāṇaśaktiṃ paśyan rūpaṃ tatragaṃ cātikālam /
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
Tantrāloka
TĀ, 1, 125.2 tenāvicchinnatāmarśarūpāhantāprathātmanaḥ //
TĀ, 1, 156.2 svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ //
TĀ, 1, 323.2 adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ //
TĀ, 3, 13.1 dehādanyatra yattejastadadhiṣṭhāturātmanaḥ /
TĀ, 3, 86.3 yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ //
TĀ, 3, 141.2 svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ //
TĀ, 3, 149.2 anuttarātkavargasya sūtiḥ pañcātmanaḥ sphuṭam //
TĀ, 3, 264.1 tāstṛptāḥ svātmanaḥ pūrṇaṃ hṛdayaikāntaśāyinam /
TĀ, 4, 112.1 bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate /
TĀ, 4, 174.1 svātmano bhedanaṃ kṣepo bheditasyāvikalpanam /
TĀ, 4, 207.2 bhūyo bhūyas tad ekātma vaktraṃ vetti nijātmanaḥ //
TĀ, 4, 260.2 kṣetrādigamanābhāvavidhistu svātmanastathā //
TĀ, 4, 272.1 viśvātmano hi nāthasya svasminrūpe vikalpitau /
TĀ, 6, 9.2 tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ //
TĀ, 16, 77.2 svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā //
TĀ, 16, 242.1 pradeśavṛtti ca jñānamātmanastatra tatra tat /
TĀ, 16, 274.1 naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ /
TĀ, 17, 40.2 aparāmantramuktvā prāgamukātmana ityatha //
TĀ, 17, 42.1 paraṃ parāparāmantramamukātmana ityatha /
TĀ, 17, 43.2 uccārya pivanīmantramamukātmana ityatha //
TĀ, 17, 45.2 pūrvaṃ parātmakaṃ mantramamukātmana ityatha //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 8.1 yadīcchedātmano mṛtyuṃ yadi unmattam icchati /
Ānandakanda
ĀK, 1, 2, 93.2 rasapātrodakenaiva pūjādravyāṇi cātmanaḥ //
ĀK, 1, 2, 102.1 yaṃbījenātmano dehaṃ mūlādhārādviśoṣayet /
ĀK, 1, 5, 73.1 tadā grasati lohāni tyajecca gatim ātmanaḥ /
Āryāsaptaśatī
Āsapt, 2, 166.2 hanta sukhayāmi na priyam ātmānam ivātmanaś chāyā //
Āsapt, 2, 229.1 capalāṃ yathā madāndhaś chāyāmayam ātmanaḥ karo hanti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 29.2, 1.0 dīrghamāyuścikīrṣanta iti prāṇinām ātmanaś ca //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Śār., 1, 42.2, 8.0 etadeva bhādikāraṇatvam ātmana āha na cedityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 57.2, 1.0 karaṇaprastāvājū jñāne karmaṇi vedanāyāṃ ca yāvat karaṇam ātmanastadāha karaṇānītyādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Si., 12, 41.1, 9.0 ātmanaḥ pañcanadapurabhavatvena śreṣṭhapradeśabhavatvaṃ darśayati //
ĀVDīp zu Ca, Si., 12, 41.1, 10.0 ātmanaḥ saṃskāre tantrāntarānītārthena saṃskāraṃ darśayannāha kṛtvā bahubhya ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 15.0 viśvarūpasyeti ātmanaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 19.0 śukraṃ ceha prakaraṇāgatatvenoktaṃ tena ārtavamapyātmano rūpadravyaṃ jñeyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 6.0 kumārī copabhogyāsya yogino bhairavātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 3.0 etad eva sphuradrūpam ātmano jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 19.1, 1.0 vaiśvātmyaprathanākāṅkṣī saṃdhatte śaktim ātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 7.0 unmajjanāt sa cicchaktim ātmano nityam āmṛśet //
ŚSūtraV zu ŚSūtra, 1, 20.1, 8.0 akārādikṣakārāntaśabdarāśiprathātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 18.0 tadīyo 'nubhavas tasya sphuraṇaṃ svātmanaḥ sphuṭam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 45.0 athedṛṅmātṛkācakrasambodhodbodhitātmanaḥ //
ŚSūtraV zu ŚSūtra, 2, 10.1, 5.0 unmajjanaṃ bhavaty asya prāgvyākhyātottamātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 7.0 ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 8.0 ataś caitanyam ātmeti dhīkriyātmakam ātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 13.0 asya cittasvarūpasya dehāder ātmanas tv aṇoḥ //
ŚSūtraV zu ŚSūtra, 3, 13.1, 4.0 svatantrabhāva evāsya svānandabharitātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 2.0 śaśvacchivātmakasvātmasaparyātatparātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 1.0 proktacaitanyarūpasya sākṣātkaraṇamātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 4.0 svasyāḥ svātmāvimuktāyāḥ śakteḥ saṃvedanātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 35.1, 4.0 tasyaivam īdṛśasyāpi tattatkarmātmano yadā //
ŚSūtraV zu ŚSūtra, 3, 36.1, 2.0 kalādivalitabhrāntasakalādyucitātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 9.0 tenaiva jīvitenāpi jīvitasya nijātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 3.0 yasya tasyāsya tad iti proktāṇavamalātmanaḥ //
Śukasaptati
Śusa, 1, 6.1 vyādhena bodhitastena sa yayau gṛhamātmanaḥ /
Śusa, 3, 1.4 nṛpavadyadi jānāsi paritrāṇaṃ tvamātmanaḥ //
Śusa, 4, 2.11 tataśca sā ātmano rūpalāvaṇyayauvanaṃ śuśoca /
Śusa, 4, 6.2 ityevaṃ grāmyabrāhmaṇorohaviṣṇor viśvastaḥ ātmano nirodhasaṅgabhayāduttīrya taṃ gantrīvāhamārohayati /
Śusa, 6, 10.6 buddhiṃ tasyāpakarṣanti na sa vetyātmano hitam //
Dhanurveda
DhanV, 1, 122.2 dhanavaccintayellakṣyaṃ yadīcchetsiddhimātmanaḥ //
Gheraṇḍasaṃhitā
GherS, 4, 18.1 tathā vai yogayuktasya yogino niyatātmanaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 53.2 prītāḥ surās tad vibhajya jagṛhuḥ sattvam ātmanaḥ //
GokPurS, 5, 18.2 tām ity uktvātmanas tatra sānnidhyaṃ cakratuś ca tau //
GokPurS, 10, 36.1 idam eva yathā bhūyāt punaḥ saurūpyam ātmanaḥ /
Haribhaktivilāsa
HBhVil, 2, 150.2 gopayed devatām iṣṭāṃ gopayed gurum ātmanaḥ /
HBhVil, 2, 198.2 te'pi bhaktimato jñātvā ātmanaḥ parameśvaram /
HBhVil, 3, 16.1 tasmāt kuryāt sadācāraṃ ya icched gatim ātmanaḥ /
HBhVil, 3, 110.1 ātmano vadanāmbhojapreritākṣimadhuvratāḥ /
HBhVil, 4, 356.1 kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam /
HBhVil, 5, 26.2 śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ /
Janmamaraṇavicāra
JanMVic, 1, 17.1 ṣaḍ etāny āvṛtivaśāt kañcukāni mitātmanaḥ /
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 11, 2.0 prasavyam ātmano vaśāyāś cāntareṇa ulmukaharaṇaṃ niḥsālām iti sūktena //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 43.0 namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 126.0 diśa eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 1, 30.0 aśyāma te gharma madhumataḥ pitumato namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 203.0 nābhreṣu na samauhe na gavām ante na parvopaparvayor ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 204.0 na mṛtaṃ dvipadāṃ catuṣpadām praty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 391.0 [... au1 letterausjhjh] ātmano 'hiṃsāyai //
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 5.0 ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti //
MuA zu RHT, 1, 28.2, 1.0 ātmano 'vekṣayā sūte sugamatvaṃ sūcayannāha pramāṇata ityādi //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 41.1 bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ParDhSmṛti, 8, 33.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 90.2 niṣkāṅkṣo 'smi bhagavan vigatakathaṃkatho bhagavato 'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 4, 60.2 jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatām ātmanaś codārasthāmatām //
SDhPS, 4, 101.1 sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 8, 18.1 sarvatra cātmano buddhakṣetraṃ pariśodhayati sma //
SDhPS, 8, 23.1 satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya //
SDhPS, 8, 89.1 atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 30.1 tasmiṃśca samaye bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ saddharmamanusmarati smātmanaśca pūrvapraṇidhānam //
SDhPS, 12, 27.3 atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca pūrvacaryāpraṇidhānena bhagavato 'bhimukhaṃ siṃhanādaṃ nadante sma /
SDhPS, 15, 23.1 api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati //
SDhPS, 15, 24.1 tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 18.1 ātmano vedavidyā ca īśvareṇa vinirmitā /
SkPur (Rkh), Revākhaṇḍa, 26, 159.1 tatsarvaṃ gurave deyamātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 34, 9.1 varaṃ varaya bhadraṃ tvam ātmano yastavepsitam //
SkPur (Rkh), Revākhaṇḍa, 51, 23.1 pātraṃ parīkṣya dātavyam ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 68, 4.2 prabhāte pūjayed viprān ātmanaḥ śreya icchati //
SkPur (Rkh), Revākhaṇḍa, 72, 49.1 yadīcchedūrdhvagamanamātmanaḥ pitṛbhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 72, 54.2 pātre deyaṃ yato rājan yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 70.1 dūrato 'sau dvijastyājya ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 90, 86.2 śraddhayā kārayecchrāddhaṃ yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 159.1 na sukhaṃ tava gātrasya paśyāmi na hi cātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 195.1 tatsarvaṃ maṇḍale tyājyaṃ siddhyarthaṃ cātmanastadā /
SkPur (Rkh), Revākhaṇḍa, 109, 15.1 tatra tīrthe tu yo bhaktyā tyajate dehamātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 18.2 evaṃ tu tapatastasya indrasya viditātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 18.1 narmadātaṭamāśritya sthāpayitvātmanas tanum /
SkPur (Rkh), Revākhaṇḍa, 133, 26.3 bhaktiḥ kāryā nṛpaiḥ sarvair icchadbhiḥ śreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 46.1 iha loke pare caiva yadīcchecchreya ātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 12.1 snigdhaṃ mṛdusamadhuram ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 159, 34.1 tasyedamātmanaḥ sarvamanāderādimicchataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 24.1 taṃ kathaṃ mocayāmīha hyātmano 'niṣṭasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 175, 9.2 gatvā tu kāpilaṃ tīrthaṃ mocayāmyaghamātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 51.2 kāle dikṣvatha sarvātma hy ātmanaścānyathāpi ca //
SkPur (Rkh), Revākhaṇḍa, 200, 12.2 āpohiṣṭheti mantreṇa prokṣayedātmanastanum //
SkPur (Rkh), Revākhaṇḍa, 226, 8.2 rājasaṃsargadoṣādvai mālinyaṃ paramātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 19.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
Sātvatatantra
SātT, 4, 37.2 evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ //
SātT, 4, 61.1 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat /
SātT, 4, 70.1 harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam /
SātT, 4, 76.2 śreṣṭhamadhyamanīceṣu hy ātmanaḥ sa tu madhyamaḥ //
SātT, 5, 42.2 ataḥ kṛtādiṣu prajāḥ kalau sambhavam ātmanaḥ //
SātT, 7, 18.1 bhogye svāduvihīne 'pi kriyate vṛttir ātmanaḥ /
SātT, 9, 16.2 te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ //
SātT, 9, 18.2 purātmamānaṃ pracikīrṣur ātmanaḥ sakāśato 'py adya malaṃ nikṛntayan //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 11.0 ātmano 'jātaputraḥ //