UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14996
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt // (1)
Par.?
divaś cyutair gāṅgeyair ādhāvaiḥ sātapair varṣair vāsecanaṃ divyam // (2)
Par.?
gavāṃ pādodgatairvāyunītaiḥ pāṃsubhiḥ sparśanaṃ vāyavyam // (3)
Par.?
bhasmanā śuddhena sarvāṅgam ālepanam āgneyam // (4) Par.?
āpo hi ṣṭheti mantreṇāgneyena tīrthenābhyukṣaṇaṃ mantrasnānam // (5)
Par.?
dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam // (6)
Par.?
daivena tīrthenopavītī daivikaṃ kāryam // (7)
Par.?
paitṛkeṇa pitryam // (9)
Par.?
sarvaṃ brāhmeṇa brahmatarpaṇamācamanamāgneyena tīrthenābhyukṣaṇaṃ karoti // (10)
Par.?
dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati // (11)
Par.?
snātvā puṇye 'hani saṃskārahomaṃ juhuyāditi vijñāyate // (12)
Par.?
Duration=0.07006311416626 secs.