UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15011
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
[homamantrāḥ]
athānte homamantrāḥ // (1)
Par.?
yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye // (2)
Par.?
sviṣṭakṛte vāstupata iti sviṣṭākāraḥ // (3)
Par.?
yanma ātmanaḥ punar agniś cakṣuriti mindāhutī // (4)
Par.?
iṣṭebhya ityādi daśānte vyāhṛtirityṛddhiḥ // (5)
Par.?
āśrāvitaṃ brahma yad akarmeti kṛtāntam // (6)
Par.?
yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam // (7)
Par.?
samidasi tejo 'si tejo mayi dhehi svāhā pālāśam // (8)
Par.?
yam asya dhīmahi mṛtyorme pāhi svāhā naiyagrodham // (9)
Par.?
sūryasya dhīmahi cakṣurme pāhi svāhā āśvattham // (10)
Par.?
somasya dhīmahi cittaṃ me pāhi svāhā audumbaram // (11)
Par.?
vāyor dhīmahi prāṇānme pāhi svāhā śamīm // (12)
Par.?
brahmaṇo dhīmahi buddhiṃ me pāhi svāhā khādiramiti sapta samidhaḥ // (13)
Par.?
sapta te agne ṛtudhā neti pūrṇāhutī // (14)
Par.?
agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti // (15) Par.?
tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt // (16)
Par.?
Duration=0.10952591896057 secs.