Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2415
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ / (1.1) Par.?
tamālaśyāmāṅgo darahasitalīlāñchitamukhaḥ parānandābhogaḥ sphuratu hṛdi me kopipuruṣaḥ // (1.2) Par.?
yadā yāto gopīhṛdayamadano nandasadanān mukundo gāndhinyās tanayam anuvindan madhupurīm / (2.1) Par.?
tadāmāṅkṣīc cintāsariti ghanaghūrṇaparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī // (2.2) Par.?
kadācit khedāgniṃ vighaṭayitum antargatam asau sahālībhirlebhe taralitamanā yāmunataṭīm / (3.1) Par.?
cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm // (3.2) Par.?
tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ parīṇāhāt premnāmakuśalaśatāśaṅkihṛdayaiḥ / (4.1) Par.?
dṛgambhogambhīrīkṛtamihiraputrīlaharibhir vilīnā dhūlināmupari parivavre parijanaiḥ // (4.2) Par.?
tatastāṃ nyastāṅgīmurasi lalitāyāḥ kamalinīpalāśaiḥ kālindīsalilaśiśirairvījitatanum / (5.1) Par.?
parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt // (5.2) Par.?
nidhāyāṅke paṅkeruhadalaviṭaṅkasya lalitā tato rādhāṃ nīrāharaṇasaraṇīnyastacaraṇā / (6.1) Par.?
milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ dadarśāgre kaṃcinmadhuravirutaṃ śvetagarutam // (6.2) Par.?
tadālokastokocchvasitahṛdayā sādaramasau praṇāmaṃ saṃśantī laghu laghu samāsādya savidham / (7.1) Par.?
dhṛtotkaṇṭhā sadyo harisadasi saṃdeśaharaṇe varaṃ dūtaṃ mene tam atilalitaṃ hanta lalitā // (7.2) Par.?
amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane pravṛttā haṃsāya khamabhilaṣitaṃ śaṃsitumasau / (8.1) Par.?
na tasyā doṣo'yaṃ yadiha vihagaṃ prārthitavatī na kasmin visrambhaṃ diśati haribhaktipraṇayitā // (8.2) Par.?
pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi viśadātmā svayamasi / (9.1) Par.?
ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām // (9.2) Par.?
ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ / (10.1) Par.?
tadetaṃ saṃdeśaṃ svamanasi samādhāya nikhila bhavān kṣipraṃ tasya śravaṇapadavīṃ saṃgamayatu // (10.2) Par.?
nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam / (11.1) Par.?
adhastāddhāvanto laghu laghu samuttānanayanair bhavantaṃ vīkṣantāṃ kutukataralā gopaśiśavaḥ // (11.2) Par.?
kiśorottaṃśo 'sau kaṭhinamatinā dānapatinā yayā ninye tūrṇaṃ paśupayuvatījīvitapatiḥ / (12.1) Par.?
tayā gantavyā te nikhilajagadekaprathitayā padavyā bhavyānāṃ tilaka kila dāśārhanagarī // (12.2) Par.?
galadbāṣpāsāraplutadhavalagaṇḍā mṛgadṛśo vidūyante yatra prabalamadanā veśavivaśāḥ / (13.1) Par.?
tvayā vijñātavyā haricaraṇasaṅgapraṇayino dhruvaṃ sā cakrāṅgī ratisakhaśatāṅgasya padavī // (13.2) Par.?
piban jambuśyāmaṃ mihiraduhitar vāri madhuraṃ mṛṇālīr bhuñjāno himakarakalākomalarucaḥ / (14.1) Par.?
kṣaṇaṃ hṛṣṭastiṣṭhan nibiḍaviṭape śākhini sakhe sukhena prasthānaṃ racayatu bhavān vṛṣṇinagare // (14.2) Par.?
balād ākrandan tīrthapathikam akrūramilitaṃ vidūrādābhīrītatīranuyayau yena ramaṇam / (15.1) Par.?
tamādau panthānaṃ racaya caritārthā bhavatu te virājantī sarvopari paramahaṃsasthitiriyam // (15.2) Par.?
akasmādasmākaṃ harirapaharannaṃśukacayaṃ yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum / (16.1) Par.?
tava śrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā // (16.2) Par.?
kirantī lāvaṇyaṃ diśi diśi śikhaṇḍastavakinī dadhānā sādhīyaḥ kanakavimaladyotivasanam / (17.1) Par.?
tamālaśyāmāṅgī saralamuralīcumbitamukhī jagau citraṃ yatra prakaṭaparamānandalaharī // (17.2) Par.?
tayā bhūyaḥ krīḍārabhasavikasadvallabhavadhū vapurvallībhraśyanmṛgamadakaṇaśyāmalikayā / (18.1) Par.?
vidhātavyo hallīsakadalitamallīlatikayā samantādullāsastava manasi rāsasthalikayā // (18.2) Par.?
tadante vāsantīviracitam anaṅgotsavakalācatuḥśālaṃ śaureḥ sphurati na dṛśau tatra vikireḥ / (19.1) Par.?
tadālokodbhedapramadabharavismāritagatikriye jāne tāvattvayi bata hatā gopavanitā // (19.2) Par.?
mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam / (20.1) Par.?
taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet // (20.2) Par.?
sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ / (21.1) Par.?
sa dhenūnāṃ bandhur madhumathanakhaṭvāyitaśilaḥ kariṣyatyānandaṃ sapadi tava govardhanagiriḥ // (21.2) Par.?
tamevādriṃ cakrāṅkitakarapariṣvaṅgarasikaṃ mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā / (22.1) Par.?
arātiṃ jñātīnāṃ nanu harihayaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita bhuvi govardhana iti // (22.2) Par.?
tamālasyālokādgiriparisare santi capalāḥ pulindo govindasmaraṇarabhasottaptavapuṣaḥ / (23.1) Par.?
śanaistāpaṃ tāsāṃ kṣaṇamapanayan yāsyati bhavān avaśyaṃ kālindīsalilaśiśiraiḥ pakṣapavanaiḥ // (23.2) Par.?
tadante śrīkāntasmarasamaradhāṭīpuṭakitā kadambānāṃ vāṭī rasikaparipāṭīṃ sphuṭayati / (24.1) Par.?
tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā // (24.2) Par.?
śaranmeghaśreṇīpratibhaṭam ariṣṭāsuraśiraś ciraṃ śuṣkaṃ vṛndāvanaparisare drakṣyati bhavān / (25.1) Par.?
yadāroḍhuṃ dūrānmilati kila kailāsaśikharibhramākrāntasvānto giriśasuhṛdaḥ kiṃkaragaṇaḥ // (25.2) Par.?
ruvan yāhi svairaṃ caramadaśayā cumbitaruco nitambinyo vṛndāvanabhuvi sakhe santi bahavaḥ / (26.1) Par.?
parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ // (26.2) Par.?
tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau / (27.1) Par.?
tato haṃsā bibhrannikhilanabhasaś cikramiṣayā sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā // (27.2) Par.?
tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam / (28.1) Par.?
jihīthā vikhyātāṃ sphuṭamiha bhavadbāndhavarathaṃ praviṣṭaṃ maṃsyante vidhim aṭavidevyas tvayi gate // (28.2) Par.?
udañchannetrāmbhaḥ prasaralaharīpicchilapathaskhalatpādanyāsapraṇihitavilambākuladhiyaḥ / (29.1) Par.?
harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām // (29.2) Par.?
muhurlāsyakrīḍāpramadamiladāhopuruṣikā vikāśena bhraṣṭaiḥ phaṇimaṇikuler dhūmalarucau / (30.1) Par.?
puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade // (30.2) Par.?
tṛṇāvartārāter virahadavasaṃtāpitatanoḥ sadābhīrīvṛndapraṇayabahumānonnatividaḥ / (31.1) Par.?
praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ // (31.2) Par.?
iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam anuvanaṃ dvādaśamidam / (32.1) Par.?
purī yasminnāste yadukulabhuvāṃ nirmalayaśo bharāṇāṃ dhārābhir dhavalitadharitrīparisarā // (32.2) Par.?
niketairākīrṇā giriśagiriḍimbhapratibhaṭair avaṣṭambhastambhāvalivilasitaiḥ puṣpitavanā / (33.1) Par.?
niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī // (33.2) Par.?
vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñcer anyasmin gilati kalahaṃso bisalatām / (34.1) Par.?
kvacit krauñcārāteḥ kavalayati kekī viṣadharaṃ vilīḍhe śallakyā balaripukarī pallavamitaḥ // (34.2) Par.?
avodhiṣṭhāḥ kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi / (35.1) Par.?
ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam // (35.2) Par.?
asavyaṃ bibhrāṇā padamadhṛtalākṣārasamasau prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā / (36.1) Par.?
amandād āśaṅke sakhi purapuraṃdhrīkalakalād alindāgre vṛndāvanakusumadhanvā vijayate // (36.2) Par.?
ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī / (37.1) Par.?
kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi // (37.2) Par.?
muhuḥ śūnyāṃ dṛṣṭiṃ vahasi rahasi dhyāyasi sadā śṛṇoṣi pratyakṣaṃ na parijanavijñāpanaśatam / (38.1) Par.?
ataḥ śaṅke paṅkeruhamukhi yayau śyāmalaruciḥ sa yūnām uttuṃsastava nayanavīthīpathikatām // (38.2) Par.?
vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām / (39.1) Par.?
iti khairaṃ yasyāṃ pathi pathi murārer abhinavapraveśe nārīṇāṃ ratirabhasajalpā vavanire // (39.2) Par.?
pañcabhiḥ kulakam / (40.1) Par.?
sakhe sākṣāddāmodaravadanacandrā vakalanasphuratatpremānandaprakaralaharīcumbitadhiyaḥ / (40.2) Par.?
muhus tatrābhīrīsamudayaśironyastavipadas tavākṣṇor ānandaṃ vidadhati purā pauravanitāḥ // (40.3) Par.?
atha krāmaṃ krāmaṃ kramaghaṭanayā saṃkaṭatarān nivāsān vṛṣṇīnām anusara purīmadhyaviśikhān / (41.1) Par.?
murārāteryatra sthagitagaganābhir vijayate patākābhiḥ saṃtarpitabhuvanam antaḥpuravaram // (41.2) Par.?
yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ / (42.1) Par.?
suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati // (42.2) Par.?
cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair alabdhaṃ kālindīpulinavipine līnamabhitaḥ / (43.1) Par.?
madālokollāsismitaparicitāsyaṃ priyasakṣi sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam // (43.2) Par.?
viṣādaṃ mākārṣīrdrutam avitathavyāhṛtirasau samāgantā rādhe dhṛtanavaśikhaṇḍastava sakhā / (44.1) Par.?
iti brūte yasyāṃ śukamithunamindrānuja kṛte yadābhīrīvṛndairupahṛtamabhūduddhavakare // (44.2) Par.?
ghanaśyāmā bhrāmyatyupari hariharmyasya śikhibhiḥ kṛtastotrā mugdhairagurujanitā dhūmalatikā / (45.1) Par.?
tadālokād dhīra sphurati tava cenmānasarucir jitaṃ tarhi svairaṃ janasahanivāsapriyatayā // (45.2) Par.?
tato madhye kakṣaṃ pratinavagavākṣastavakitaṃ calanmuktālambasphuritam amalastambhanivaham / (46.1) Par.?
bhavān draṣṭā hemollikhitadaśamaskandhacaritair lasadbhittiprāntaṃ muravijayinaḥ kelinilayam // (46.2) Par.?
alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati / (47.1) Par.?
nirātaṅkaṃ tasyāḥ śikharamadhiruhya śramanudaṃ pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ // (47.2) Par.?
niviṣṭaḥ palyaṅke mṛdulataratūlīdhavalite trilokīlakṣmīṇāṃ kakudi darasācīkṛtatanuḥ / (48.1) Par.?
amandaṃ pūrṇendupratimamupadhānaṃ pramudito nidhāyāgre tasminn upahitakapholidvayabharaḥ // (48.2) Par.?
udañcatkālindīsalilasubhagaṃbhāvukaruciḥ kapolānte preṅkhanmaṇimakaramudrāmadhurimā / (49.1) Par.?
vasānaḥ kauśeyaṃ jitakanakalakṣmīparimalaṃ mukundaste sākṣāt pramadasudhayā sekṣyati dṛśau // (49.2) Par.?
vikadruḥ porāṇīr akhilakulavṛddho yadupater adūrād āsīno madhurabhaṇitirgāsyati tadā / (50.1) Par.?
purastād ābhīrīgaṇabhayadanāmā sa kaṭhino maṇistambhālambī kurukulakathāṃ saṃkalayitā // (50.2) Par.?
śilīnām uttuṃsaḥ sa kila kṛtavarmāpyubhayataḥ praṇeṣyete vālavyajanayugalāndolanavidhim / (51.1) Par.?
sa jānubhyāmaṣṭāpadabhuvamavaṣṭabhya bhavitā guroḥ śiṣyo nūnaṃ padakamalasaṃvāhanarataḥ // (51.2) Par.?
vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ / (52.1) Par.?
chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham // (52.2) Par.?
na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakhadyutīnāṃ lāvaṇyaṃ bhavati caturāsyo 'pi caturaḥ / (53.1) Par.?
tathāpi strīprajñāsulabhataralatvādahamasau pravṛttā tanmūrtistavaratimahāsāhasarase // (53.2) Par.?
virājante yasya vrajaśiśukulasteyavikalasvayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ / (54.1) Par.?
kṣaṇaṃ yānālokya prakaṭaparamānandavirasaḥ sa devarṣir muktānapi tanubhṛtaḥ śocati bhṛśam // (54.2) Par.?
sarojānāṃ vyūhaḥ śriyam abhilaṣan yasya padayor yayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim / (55.1) Par.?
himaṃ vande nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanam anuvarṣaṃ praṇayati // (55.2) Par.?
rucīnāmullāsair marakatamayasthūlakadalī kadambāhaṃkāraṃ kavalayati yasyoruyugalam / (56.1) Par.?
yadālānastambhadyutimavalalambe valamṛtāṃ madāduddāmānāṃ paśuparamaṇīcittakariṇām // (56.2) Par.?
sakhe yasyābhīrīnayanaśapharījīvanavidhau nidānaṃ gāmbhīryaprasarakalitā nābhisarasī / (57.1) Par.?
yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt // (57.2) Par.?
dyutiṃdhatte yasya trivalilatikā saṃkaṭataraṃ sakhe dāmaśreṇīkṣaṇaparicayābhijñamudaram / (58.1) Par.?
yaśodā yasyāntaḥ suranarabhujaṃgaiḥ parivṛtaṃ mukhadvārāvāradvayam avaluloke tribhuvanam // (58.2) Par.?
uro yasya sphāraṃ sphurati vanamālāvalayitaṃ vitanvānaṃ tanvījanamanasi sadyo manasijam / (59.1) Par.?
marīcībhir yasmin ravinivahatulyo'pi vahate sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ // (59.2) Par.?
samantād unmīladvalabhidupalastambhayugalaprabhājaitraṃ keśidvijalulitakeyūralalitam / (60.1) Par.?
smaraklāmyadgopīpaṭalahaṭhakaṇṭhagrahaparaṃ bhujadvaṃdvaṃ yasya sphuṭasurabhigandhaṃ vijayate // (60.2) Par.?
jihīte sāmrājyaṃ jagati navalāvaṇyalaharī parīpākasyāntarmuditamadanāveśamadhuram / (61.1) Par.?
naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam // (61.2) Par.?
kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ sakhe niḥsaṃdehaṃ paricayapadaṃ kevalam idam / (62.1) Par.?
parānando yasminnayanapadavībhāji bhavitā tvayā vijñātavyo madhurarava so'yaṃ madhuripuḥ // (62.2) Par.?
vilokethāḥ kṛṣṇaṃ madakalamarālīratikalā vidagdhavyāmugdhaṃ yadi puravadhūvibhramabharaiḥ / (63.1) Par.?
tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate // (63.2) Par.?
yadā vṛndāraṇyasmaraṇalaharīheturamalaṃ pikānāṃ veveṣṭi pratiharitam uccaiḥ kuhurutam / (64.1) Par.?
vahante vā vātāḥ sphuritagirimallīparimalās tadaivāsmākīnāṃ giram upaharethā murabhidi // (64.2) Par.?
purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam / (65.1) Par.?
sakhī tasyā vijñāpayati lalitā dhīralalita praṇamya śrīpādāmbujakanakapīṭhīparisare // (65.2) Par.?
prayatnādāvālyaṃ navakamalinīpallavakulais tvayā bhūyo yasyāḥ kṛtamahaha saṃvardhanam abhūt / (66.1) Par.?
cirād ūdhobhāraspuraṇagarimākrāntajaghanā babhūva praṣṭhauhī muramathana seyaṃ kapilikā // (66.2) Par.?
samīpe nīpānāṃ tricaturadalā hanta gamitā tvayā mākandasya priyasahacarī bhāvaniyatim / (67.1) Par.?
iyaṃ sā vāsantī galadamalamādhvīkapaṭalīm iṣād agre gopīramaṇa rudatī rodayati naḥ // (67.2) Par.?
prasūto devakyā muramathana yaḥ ko'pi puruṣaḥ sa jāto gopālābhyudayaparamānandavasatiḥ / (68.1) Par.?
dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā // (68.2) Par.?
ariṣṭenāhūtāḥ paśupasudṛśo yānti vipadaṃ tṛnāvartākrāntyā racayati bhayaṃ catvaracayaḥ / (69.1) Par.?
amī vyomībhūtā vrajavasatibhūmīparisarā vahante nastāpaṃ murahara vidūraṃ tvayi gate // (69.2) Par.?
tvayā nāgantavyaṃ kathamiha hare goṣṭhamadhunā latāśreṇī vṛndāvanabhuvi yato'bhūdviṣamayī / (70.1) Par.?
prasūnānāṃ gandhaṃ kathamitarathā vātanihitaṃ bhajan sadyomūrchāṃ vahati nivaho gopasudṛśām // (70.2) Par.?
kathaṃ saṅgo 'smābhiḥ saha samucitaḥ samprati hare vayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ / (71.1) Par.?
gataḥ kālo yasmin paśuparamaṇīsaṅgamakṛte bhavān vyagrastasthau tamasi gṛhavāṭīviṭapiniḥ // (71.2) Par.?
vayaṃ tyaktāḥ svāmin yadi ha tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ / (72.1) Par.?
kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ // (72.2) Par.?
ayaṃ pūrvo raṅgaḥ kila viracito yasya tarasā rasādākhyātavyaṃ parikalaya tannāṭakam idam / (73.1) Par.?
mayā praṣṭavyo 'si prathamamiti vṛndāvanapate kim āho rādheti smarasi kṛpaṇaṃ varṇayugalam // (73.2) Par.?
aye kuñjadronīkuharagṛhamedhin kimadhunā parokṣaṃ vakṣyante paśuparamaṇīdurniyatayaḥ / (74.1) Par.?
pravīṇā gopīnāṃ tava caraṇapadme 'rpitamanā yayau rādhā sādhāraṇasamucitapraśnapadavīm // (74.2) Par.?
tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtam idaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām / (75.1) Par.?
aharvṛndaṃ vṛndāvanakusumapālīparimalair durālokaṃ śokāspadamatha kathaṃ neṣyati sakhī // (75.2) Par.?
taraṃgaiḥ kurvāṇā śamanabhaginīlāghavamasau nadīṃ kāṃcid goṣṭhe nayanajalapūrairajanayat / (76.1) Par.?
iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ // (76.2) Par.?
kṛtākṛṣṭikrīḍāṃ kimapi tava rūpaṃ mama sakhī sakṛd dṛṣṭādūrād ahitahitabodhojjhitamatiḥ / (77.1) Par.?
hatā seyaṃ premānalam anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī // (77.2) Par.?
mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt param asau yayau mandā vṛndāvanakumudabandho vidhuratām / (78.1) Par.?
yadarthaṃ duḥkhāgnir dahati na tamadyāpi hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati // (78.2) Par.?
trivakrāho dhanyā hṛdayamiva te svaṃ vapuriyaṃ samāsādya svairaṃ yadiha vilasantī nivasati / (79.1) Par.?
dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ // (79.2) Par.?
kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat / (80.1) Par.?
iti vyagrairasyāṃ gurubhir abhito veṇuninadaśravād vibhraṣṭāyāṃ murahara vikalpā vidadhire // (80.2) Par.?
navīneyaṃ sampratyakuśalaparīpākalaharī narīnarti smaraṃ mama sahacarīcittakuhare / (81.1) Par.?
jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate // (81.2) Par.?
janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye nauṣadhividām / (82.1) Par.?
tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā kimapi sukhahetuṃ na manute // (82.2) Par.?
paśūnāṃ pātāraṃ bhujagaripupattrapraṇayinaṃ smarodvardvikrīḍaṃ nibiḍaghanasāradyutiharam / (83.1) Par.?
sadābhyarṇe nandīśvaragiribhuvo raṅgarasikaṃ bhavantaṃ kaṃsāre bhajati bhavadāptyai mama sakhī // (83.2) Par.?
bhavantaṃ saṃtaptā vidalitatamālāṅkurarasair vilikhya bhūbhaṅgīkṛtamadanakodaṇḍakadanam / (84.1) Par.?
nidhāsyantī kaṇṭhe tava nijabhujāvallarimasau dharaṇyām unmīlajjaḍimanibiḍāṅgī viluṭhati // (84.2) Par.?
kadācinmūḍheyaṃ nibiḍabhavadīyasmṛtimadād amandādātmānaṃ kalayati bhavantaṃ mama sakhī / (85.1) Par.?
tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhā kṣaṇamapi na rādhā viramati // (85.2) Par.?
tvayā saṃtāpānām upari parimuktāpi rabhasād idānīm āpede tadapi tava ceṣṭāṃ priyasakhī / (86.1) Par.?
yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayatī satīnāṃ mūrdhanyā bhidurahṛdayābhūd anudinam // (86.2) Par.?
samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati / (87.1) Par.?
sadā kaṃsārāte bhajasi yamināṃ netrapadavīm iti vyaktaṃ sajjībhavati yamam ālambitum api // (87.2) Par.?
murāre kālindīsalilacaladindīvara ruce mukunda śrīvṛndāvanamadanavṛndārakamaṇe / (88.1) Par.?
vrajānandinnandīśvara dayita nandātmaja hare sadeti krandantī parijanaśucaṃ kandalayati // (88.2) Par.?
samantād uttaptastava virahadāvāgniśikhayā kṛtodvegaḥ pañcāśugamṛgayuvedhavyatikaraiḥ / (89.1) Par.?
tanūbhūtaṃ sadyas tanuvanam idaṃ hāsyati hare haṭhādadya śvo vā mama sahacarī prāṇahariṇaḥ // (89.2) Par.?
payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī / (90.1) Par.?
hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī // (90.2) Par.?
vijānīṣe bhāvaṃ paśuparamaṇīnāṃ yadupate na jānīmaḥ kasmāttadapi bata māyāṃ racayasi / (91.1) Par.?
samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam // (91.2) Par.?
gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhī kālindīyaṃ kila bhavati kālasya bhaginī / (92.1) Par.?
bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet // (92.2) Par.?
viśīrṇāṅgīm antarvraṇaviluṭhanād utkalikayā parītāṃ bhūyasyā satatam aparāgavyatikarām / (93.1) Par.?
paridhvastāmodāṃ viramitasamastālikutukāṃ vidho pādasparśādapi sukhaya rādhākumudinīm // (93.2) Par.?
vipattibhyaḥ prāṇān kathamapi bhavatsaṅgam asukhaspṛhādhīnā śaure mama sahacarī rakṣitavatī / (94.1) Par.?
atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule // (94.2) Par.?
pratīkārārambhaślathamatibhir udyatpariṇater vimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ / (95.1) Par.?
amuñcantī saṅgaṃ kuvalayadṛśaḥ kevalamasau balādadya prāṇānavati bhavadāśā sahacarī // (95.2) Par.?
aye rāsakrīḍārasika mama sakhyāṃ navanavā purā baddhā yena praṇayalaharī hanta gahanā / (96.1) Par.?
sa cenmuktāpekṣastvamasi dhig imāṃ tūlaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati // (96.2) Par.?
mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati / (97.1) Par.?
kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm // (97.2) Par.?
abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet / (98.1) Par.?
tathedānīṃ hā dhik samajani taṭasthaḥ sphuṭamaham bhaje lajjāṃ yena kṣaṇamapi punarjīvitum // (98.2) Par.?
garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ / (99.1) Par.?
kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ // (99.2) Par.?
amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī / (100.1) Par.?
idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vā vimukhatām // (100.2) Par.?
kadā premonmīlanmadanamadirākṣī samudayāt balādākarṣantaṃ madhuramuralīkākalikayā / (101.1) Par.?
muhurbhrāmyaccillīculukitakulastrīvratamahaṃ vilokeyaṃ līlāmadamiladapāṅgī murabhidam // (101.2) Par.?
yayau kālaḥ kalyāṇy adhikalitakelī parimalāṃ vilāsārthī yasminn acalakuhare līnavapuṣam / (102.1) Par.?
sa māṃ dhṛtvā dhūrtaḥ kṛtakapaṭaroṣāṃ sakhi haṭhādakārṣīdākarṣann urasi śaśilekhāśatavṛtām // (102.2) Par.?
rāṇadbhṛṅgaśreṇīsuhṛdi śaradārambhamadhure vanānte cāndrībhiḥ kiraṇalaharībhirdhavalite / (103.1) Par.?
kadā premoddaṇḍasmarakalahavaitaṇḍikamahaṃ kariṣye govindaṃ niviḍabhujabandhapraṇayinam // (103.2) Par.?
mano me hā kaṣṭaṃ jvalati kimahaṃ hanta karavai na pāraṃ nāvāraṃ kimapi kalayāmy asya jaladheḥ / (104.1) Par.?
iyaṃ vande mūrdhnā sapadi tamupāyaṃ kathaya māṃ patāmṛṣye yasmāddhṛtikaṇikayāpe kṣaṇikayā // (104.2) Par.?
prayāto māṃ hitvā yadi kaṭhinacūḍāmaṇirasau paryātu svacchandaṃ mama samayadharmaḥ kila gatiḥ / (105.1) Par.?
idaṃ soḍhuṃ kā vā prabhavati yataḥ svapnakapaṭādihāyāto vṛndāvanabhuvi kalān māṃ ramayati // (105.2) Par.?
anaucityaṃ tasya vyathayati mano hanta mathurāṃ tvamāsādya svairaṃ capalahṛdayaṃ vāraya harim / (106.1) Par.?
sakhi svapnārambhe punarapi yathā vibhrama madādihāyāto dhūrtaḥ kṣapayati na me kiṅkiniguṇam // (106.2) Par.?
ayi svapno dūre viramatu samakṣaṃ śṛṇu haṭhādaviśvastā mā bhūriha sakhi manovibhramadhiyā / (107.1) Par.?
vayasyaste govardhanavipinamāsādya kutukādakāṇḍe yadbhūyaḥ smarakalahapāṇḍityamatanot // (107.2) Par.?
amarṣāddhāvantīṃ gahanakuhare sūcitapathāṃ tulākoṭikvānaiścakitapadapātadviguṇitaiḥ / (108.1) Par.?
vidhīrṣan māṃ harṣottaralanayanāntaḥ sa kutukī na vaṃśīmajñāsīdbhuvi karasarojādvigalitām // (108.2) Par.?
aśaktāṃ gantavye kalitanavacelāñcalatayā latālībhiḥ puṣpasmitaśavalitābhirvirudatīm / (109.1) Par.?
parīhāsārambhī priyasakhi sa māṃ lambitamukhīṃ prapede cumbāya sphuradadharabimbastava sakhā // (109.2) Par.?
tato 'haṃ dhammille sthagitamuralīkā sakhi śanairalīkāmarṣeṇa bhramadaviralabhrūrudacalam / (110.1) Par.?
kacākṛṣṭikrīḍākramaparicite cauryacarite harirlabdhopādhiḥ prasabhamanayan māṃ giridarīm // (110.2) Par.?
kadācidvāsantīkuharabhuvi dhṛṣṭaḥ sarabhasaṃ hasan pṛṣṭhālambī sthagayati karābhyāṃ mama dṛśau / (111.1) Par.?
didhīrṣau jāterṣyaṃ mayi sakhi tadīyāṅguliśikhāṃ na jāne kutrāyaṃ vrajati kitavānāṃ kila guruḥ // (111.2) Par.?
atīteyaṃ vārtā viramatu puraḥ paśya sarale vayasyaste so 'yaṃ smitamadhurimonmṛṣṭavadanaḥ / (112.1) Par.?
bhujastambhollāsādabhimataparīrambharabhasaḥ smarakrīḍāsindhuḥ kṣipati mayi bandhukakusumam // (112.2) Par.?
taduttiṣṭha vrīḍāvati niviḍamuktālatikayā vadhānemaṃ dhūrtaṃ sakhi madhupurīṃ yāti na yathā / (113.1) Par.?
iti premonmīladbhavadanubhavārūḍhajaḍimā sakhīnāmākrandaṃ na kila katiśaḥ kandalayati // (113.2) Par.?
aho kaṣṭ.aṃ bālyādahamiha sakhīṃ duṣṭahṛdayā muhurmānagranthiṃ sahajasaralāṃ grāhitavatī / (114.1) Par.?
tadārambhādgopīgaṇaratiguro nirbharamasau na lebhe lubdhāpi tvadamalabhujastambharabhasam // (114.2) Par.?
alinde kālindīkamalasurabhau kuñjavasater vasantīṃ vāsantīnavaparimalodgāricikurām / (115.1) Par.?
tvadutsaṅge nidrāsukhamukulitākṣīṃ punarimāṃ kadāhaṃ seviṣye kiśalayakalāpavyajaninī // (115.2) Par.?
dhṛtānandāṃvṛndāvanaparisare śāradaniśāvilāsollāsena glapitakavarīphullakusumām / (116.1) Par.?
tava skandhopānte vinihitabhujāvallarimahaṃ kadā kuñje līnā rahasi vihasiṣyāmi sumukhīm // (116.2) Par.?
vidūrādāhartuṃ kusumamupayāmi tvamadhunā purastīre tīre kalaya tulasīpallavamidam / (117.1) Par.?
iti vyājādenāṃ viditabhavadīyasthitirahaṃ kadā kuñje gopīramaṇa gamayiṣyāmi samaye // (117.2) Par.?
iti śrīkaṃsāreḥ padakamalayorgokulakathāṃ nivedya pratyekaṃ bhaja parijaneṣu praṇayitām / (118.1) Par.?
nijāṅke kādambīsahacara vahan maṇḍanatayā na yān uccaiḥ premapravaṇamanujagrāha bhagavān // (118.2) Par.?
miladbhaṅgīṃ haṃsīramaṇa vanamālāṃ prathamato mudā kṣemaṃ pṛcchann idamupaharethā mama vacaḥ / (119.1) Par.?
ciraṃ kaṃsārāterurasi sahavāsapraṇayinīṃ kimenāmenākṣīṃ guṇavati visasmāra bhavatī // (119.2) Par.?
idaṃ kiṃ vā hanta smarasi rasike khaṇḍanaruṣā parītāṅgī govardhanagirinitambe mama sakhī / (120.1) Par.?
bhiyā sambhrāntākṣaṃ yadiha vicakarṣa tvayi balād gṛhītvā vibhraśyan navaśikhiśikhaṃ gokulapatim // (120.2) Par.?
tataḥ sambhāṣethāḥ śrutimakaramudrāmiti mudā bhavatyāṃ kartavyaḥ kimiti kuśalapraśnajaḍimā / (121.1) Par.?
rucismerā yā tvaṃ racayasi sadā cumbanakalām apāṅgena spṛṣṭā sakhi murariporgaṇḍamukure // (121.2) Par.?
nivāsaste devi śravaṇalatikāyāmiti dhiyā prayatnāt tvāmeva praṇayahṛdayā yāmi śaraṇam / (122.1) Par.?
parokṣaṃ vṛṣṇīnāṃ nibhṛtanibhṛtaṃ karṇakuhare hareḥ kākūnmiśrāṃ kathaya sakhi rādhāvidhuratām // (122.2) Par.?
parīrambhaṃ premṇā mama savinayaṃ kaustubhamaṇau bruvāṇaḥ kurvīthāḥ patagavara vijñāpanamidam / (123.1) Par.?
agādhā rādhāyāmapi tava sakhe vismṛtirabhūt kathaṃ vā kalyāṇaṃ vahati tarale hi praṇayitā // (123.2) Par.?
muhuḥ kūjatkāñcīmaṇivalayamañjīramuralīravālambo bhrāmyadyuvatīkulagītaiḥ suramaṇe / (124.1) Par.?
sa kiṃ sākṣādbhāvī punarapi harestāṇḍavarasair amandaḥ kālindīpulinabhuvi tauryātrikabharaḥ // (124.2) Par.?
navīnastvaṃ kambo paśuparamaṇībhiḥ paricayaṃ na dhatse rādhāyāḥ guṇagarimagandho 'pi na kṛtī / (125.1) Par.?
tathāpi tvāṃ yāce hṛdayanihitaṃ dohadamahaṃ vahante hi klānte praṇayamavadātaprakṛtayaḥ // (125.2) Par.?
gṛhītvā govindaṃ jaladhihṛdayānandana sakhe sukhena śrīvṛndāvanaparisare nandatu bhavān / (126.1) Par.?
kathaṃ vā te goṣṭhaṃ bhavatu dayitaṃ hanta balavān yadetasmin veṇorjayati cirasaubhāgyamahimā // (126.2) Par.?
iti premodgārapravaṇamanunīya kramavaśāṃ parīvārān bhrātarniśamayati cāṇūramathane / (127.1) Par.?
punaḥ kopodbhinnapraṇayacaṭulaṃ tasya nikaṭe kathāmācakṣīthāḥ daśabhiravatārairvilasitām // (127.2) Par.?
grahītuṃ tvāṃ premāmiṣaparivṛtaṃ cittavaḍiśaṃ mahāmīna kṣipraṃ nādhita rasapūre mama sakhī / (128.1) Par.?
vivekākhyaṃ chittvā guṇamatha tadagrāsi bhavatā hatāśeyaṃ kiṃ vā śiva śiva vidhātuṃ prabhavati // (128.2) Par.?
varākīyaṃ dṛṣṭvā subhagavapuṣo vibhramabharaṃ tavābhyarṇaṃ bheje paramakutukollāsitamatiḥ / (129.1) Par.?
tirodhāya svāṅgaṃ prakaṭayasi yat tvaṃ kaṭhinatāṃ tadetat kiṃ na syāt tava kamaṭhamūrteḥ samucitam // (129.2) Par.?
sadā kaṃsārate sphurati ciramadyāpi bhavataḥ sphuṭaṃ kroḍākāre vapuṣi niviḍapremalaharī / (130.1) Par.?
yataḥ sā sairandhrī malayaruhapaṅkapraṇayinī tvayā kroḍīcakre paramarabhasādātmadayitā // (130.2) Par.?
cirādantarbhūtā naraharimayī mūrtirabhitastadīyo vyāpārastava tu na yayau vismṛtipatham / (131.1) Par.?
vinītaprahlādastvamiha paramakrūracarite prasakto yadbhūyaḥ parahṛdayabhedaṃ janayasi // (131.2) Par.?
yadātmānaṃ darpādagaṇitagururvāmana mudā manorājyenāḍhyaṃ tvayi valitayā kalpitavatī / (132.1) Par.?
prapede tasyedaṃ phalamucitameva priyasakhī vidūre yat kṣiptā praṇayamayapāśe nigaḍitā // (132.2) Par.?
iyaṃ nātha krūrā bhṛgupatanamakaṅkṣati tato yadasyāṃ kaṭhināṃ tava samucitaṃ tadbhṛgupate / (133.1) Par.?
asau te durbodhā kṛtiriha bhavadvismṛtipathaṃ yato jātaḥ sākṣādgururapi sa nandīśvarapatiḥ // (133.2) Par.?
nirānandā gāvaściramupasṛtā dūṣaṇakulaiḥ kharāyante sadyo raghutilaka govardhanataṭīḥ / (134.1) Par.?
virādhatvaṃ ghoṣo vrajati bhavadīyapravasanād idānīṃ mārīcaḥ sphuṭamiha narīṇarti paritaḥ // (134.2) Par.?
prasannaḥ kālo 'yaṃ punarudayituṃ rāsabhajanair vilāsinn adyāpi sphuṭamanaparādhā vayamapi / (135.1) Par.?
vitanvānaḥ kāntiṃ vapuṣi śaradākāśavalitāṃ kṛto na tvaṃ sīradhvaja bhajasi vṛndāvanamidam // (135.2) Par.?
na rāgaṃ sarvajña kvacidapi vidhatte ratipatiṃ muhurdveṣṭi drohaṃ kalayati balādiṣṭavidhaye / (136.1) Par.?
ciraṃ dhyānāsaktā nivasati sadā saugataratistathāpyasyāṃ haṃho sadayahṛdaya tvaṃ na dayase // (136.2) Par.?
parikleśamlecchān samadamadhupālī madhurayā nikṛntatrontapraṇayakalikākhaḍgalatayā / (137.1) Par.?
tvamāsīnaḥ kalkinniha caturagopāhitaratiḥ sadeśaṃ kurvīthāḥ pratimuditavīrādhikamidam // (137.2) Par.?
iti premodghāṭasampuṭitavaco bhaṅgirakhilaṃ tvamāvedya klidyan mukhaparisaro locanajalaiḥ / (138.1) Par.?
tato govindasya prativacanamādhvīkapadapīmupāsīno dṛgbhyāṃ kṣaṇamavadhīthāḥ khagapate // (138.2) Par.?
praṇetavyo dṛṣṭeranubhavapathaṃ nandatanayo vidheyo gopīnāṃ bhuvanam ahitānām upakṛtiḥ / (139.1) Par.?
iyaṃ yāmairgamyā catura mathurāpi tricaturair iti dvaidhaṃ nāntaḥ kalaya kalahaṃsīkulapate // (139.2) Par.?
apūrvā yasyāntarvilasati mudā sāralarucir vivektuṃ śakyete sapadi milite yena payasī / (140.1) Par.?
kathaṃ kāraṃ yukto bhavatu bhavatastasya kṛtinā vilambaḥ kādambīramaṇa mathurāsaṅgamavidhau // (140.2) Par.?
prapannaḥ premāṇaṃ prabhavati sadā bhāgavatabhāk parācīno janmāvadhibhavarasādbhaktimadhuraḥ / (141.1) Par.?
ciraṃ ko 'pi śrīmān jayati viditaḥ śākaratayā dhurīṇo dhīrāṇāmadhidharaṇi vaiyāsakiriva // (141.2) Par.?
rasānāmādhārairaparicitadoṣaḥ sahṛdayair murārāteḥ krīḍāniviḍaghaṭanārūpamahitaḥ / (142.1) Par.?
prabandho 'yaṃ bandhorakhilajagatāṃ tasya sarasāṃ prabhorantaḥ sāndrāṃ pramadalaharīṃ pallavayatu // (142.2) Par.?
Duration=0.78890705108643 secs.