Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fire sacrifice, offering ājya, homa, āhuti, mantra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15011
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
[homamantrāḥ]
athānte homamantrāḥ // (1) Par.?
yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye // (2) Par.?
sviṣṭakṛte vāstupata iti sviṣṭākāraḥ // (3) Par.?
yanma ātmanaḥ punar agniś cakṣuriti mindāhutī // (4) Par.?
iṣṭebhya ityādi daśānte vyāhṛtirityṛddhiḥ // (5) Par.?
āśrāvitaṃ brahma yad akarmeti kṛtāntam // (6) Par.?
yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam // (7) Par.?
samidasi tejo 'si tejo mayi dhehi svāhā pālāśam // (8) Par.?
yam asya dhīmahi mṛtyorme pāhi svāhā naiyagrodham // (9) Par.?
sūryasya dhīmahi cakṣurme pāhi svāhā āśvattham // (10) Par.?
somasya dhīmahi cittaṃ me pāhi svāhā audumbaram // (11) Par.?
vāyor dhīmahi prāṇānme pāhi svāhā śamīm // (12) Par.?
brahmaṇo dhīmahi buddhiṃ me pāhi svāhā khādiramiti sapta samidhaḥ // (13) Par.?
sapta te agne ṛtudhā neti pūrṇāhutī // (14) Par.?
agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti // (15) Par.?
tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt // (16) Par.?
Duration=0.10952591896057 secs.