Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6776
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ kadācinmṛduśādvalāni puṃskokilonnāditapādapāni / (1.1) Par.?
śuśrāva padmākaramaṇḍitāni gītairnibaddhāni sa kānanāni // (1.2) Par.?
śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām / (2.1) Par.?
bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ // (2.2) Par.?
tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya / (3.1) Par.?
snehasya lakṣmyā vayasaśca yogyāmājñāpayāmāsa vihārayātrām // (3.2) Par.?
nivartayāmāsa ca rājamārge saṃpātamārtasya pṛthagjanasya / (4.1) Par.?
mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ // (4.2) Par.?
pratyaṅgahīnānvikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca dikṣu / (5.1) Par.?
tataḥ samutsārya pareṇa sāmnā śobhāṃ parāṃ rājapathasya cakruḥ // (5.2) Par.?
tataḥ kṛte śrīmati rājamārge śrīmānvinītānucaraḥ kumāraḥ / (6.1) Par.?
prāsādapṛṣṭhādavatīrya kāle kṛtābhyanujño nṛpamabhyagacchat // (6.2) Par.?
atho narendraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṃ nirīkṣya / (7.1) Par.?
gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca // (7.2) Par.?
tataḥ sa jāmbūnadabhāṇḍabhṛdbhir yuktaṃ caturbhirnibhṛtaisturaṅgaiḥ / (8.1) Par.?
aklībavidvacchuciraśmidhāraṃ hiraṇmayaṃ syandanamāruroha // (8.2) Par.?
tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam / (9.1) Par.?
mārgaṃ prapede sadṛśānuyātraścandraḥ sanakṣatra ivāntarīkṣam // (9.2) Par.?
kautūhalāt sphītataraiśca netrairnīlotpalārdhairiva kīryamāṇam / (10.1) Par.?
śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ // (10.2) Par.?
taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye / (11.1) Par.?
saumukhyatastu śriyamasya kecidvaipulyam āśaṃsiṣur āyuṣaśca // (11.2) Par.?
niḥsṛtya kubjāśca mahākulebhyo vyūhāśca kairātakavāmanānām / (12.1) Par.?
nāryaḥ kṛśebhyaśca niveśanebhyo devānuyānadhvajavatpraṇemuḥ // (12.2) Par.?
tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanātpravṛttim / (13.1) Par.?
didṛkṣayā harmyatalāni jagmurjanena mānyena kṛtābhyanujñāḥ // (13.2) Par.?
tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca / (14.1) Par.?
vṛttāntavinyastavibhūṣaṇāśca kautūhalenānibhṛtāḥ parīyuḥ // (14.2) Par.?
prāsādasopānatalapraṇādaiḥ kāñcīravairnūpuranisvanaiśca / (15.1) Par.?
vitrāsayantyo gṛhapakṣisaṅghānanyonyavegāṃśca samākṣipantyaḥ // (15.2) Par.?
kāsāṃcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām / (16.1) Par.?
gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca // (16.2) Par.?
śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam / (17.1) Par.?
hriyāpragalbhā vinigūhamānā rahaḥprayuktāni vibhūṣaṇāni // (17.2) Par.?
parasparotpīḍanapiṇḍitānāṃ saṃmardasaṃkṣobhikuṇḍalānām / (18.1) Par.?
tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣvapraśamo babhūva // (18.2) Par.?
vātāyanebhyastu viniḥsṛtāni parasparāyāsitakuṇḍalāni / (19.1) Par.?
strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni // (19.2) Par.?
tato vimānairyuvatīkarālaiḥ kautūhalodghāṭitavātāyanaiḥ / (20.1) Par.?
śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ // (20.2) Par.?
vātāyanānām aviśālabhāvād anyonyagaṇḍārpitakuṇḍalānām / (21.1) Par.?
mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpā iva paṅkajānām // (21.2) Par.?
taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ / (22.1) Par.?
ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ // (22.2) Par.?
dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca / (23.1) Par.?
dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt // (23.2) Par.?
ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ / (24.1) Par.?
tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ // (24.2) Par.?
kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ / (25.1) Par.?
tatpūrvamālokya jaharṣa kiṃcinmene punarbhāvamivātmanaśca // (25.2) Par.?
puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ / (26.1) Par.?
jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodanārthaṃ kṣitipātmajasya // (26.2) Par.?
tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam / (27.1) Par.?
uvāca saṃgrāhakam āgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ // (27.2) Par.?
ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ / (28.1) Par.?
bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā // (28.2) Par.?
ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya / (29.1) Par.?
saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ // (29.2) Par.?
rūpasya hantrī vyasanaṃ balasya śokasya yonirnidhanaṃ ratīnām / (30.1) Par.?
nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ // (30.2) Par.?
pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām / (31.1) Par.?
krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ // (31.2) Par.?
ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe / (32.1) Par.?
kimeṣa doṣo bhavitā mamāpītyasmai tataḥ sārathirabhyuvāca // (32.2) Par.?
āyuṣmato 'pyeṣa vayaḥprakarṣo niḥsaṃśayaṃ kālavaśena bhāvī / (33.1) Par.?
evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiva lokaḥ // (33.2) Par.?
tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā / (34.1) Par.?
śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ // (34.2) Par.?
niḥśvasya dīrghaṃ svaśiraḥ prakampya tasmiṃśca jīrṇe viniveśya cakṣuḥ / (35.1) Par.?
tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvigna idaṃ jagāda // (35.2) Par.?
evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca / (36.1) Par.?
na caiva saṃvegamupaiti lokaḥ pratyakṣato 'pīdṛśamīkṣamāṇaḥ // (36.2) Par.?
evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu / (37.1) Par.?
udyānabhūmau hi kuto ratirme jarābhaye cetasi vartamāne // (37.2) Par.?
athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā / (38.1) Par.?
tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede // (38.2) Par.?
yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ / (39.1) Par.?
tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma // (39.2) Par.?
athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam / (40.1) Par.?
dṛṣṭvā ca taṃ sārathimābabhāṣe śauddhodanistadgatadṛṣṭireva // (40.2) Par.?
sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ / (41.1) Par.?
ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ // (41.2) Par.?
tato 'bravītsārathirasya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ / (42.1) Par.?
rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ // (42.2) Par.?
ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ / (43.1) Par.?
asyaiva jātaḥ pṛthageṣa doṣaḥ sāmānyato rogabhayaṃ prajānām // (43.2) Par.?
tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ / (44.1) Par.?
evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ // (44.2) Par.?
iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva / (45.1) Par.?
idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa // (45.2) Par.?
idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ / (46.1) Par.?
vistīrṇamajñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ // (46.2) Par.?
nivartyatāṃ sūta bahiḥprayāṇānnarendrasadmaiva rathaḥ prayātu / (47.1) Par.?
śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ // (47.2) Par.?
tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa veśma / (48.1) Par.?
taṃ dvistathā prekṣya ca saṃnivṛttaṃ paryeṣaṇaṃ bhūmipatiścakāra // (48.2) Par.?
śrutvā nimittaṃ tu nivartanasya saṃtyaktamātmānamanena mene / (49.1) Par.?
mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ // (49.2) Par.?
bhūyaśca tasmai vidadhe sutāya viśeṣayuktaṃ viṣayapracāram / (50.1) Par.?
calendriyatvādapi nāma sakto nāsmānvijahyāditi nāthamānaḥ // (50.2) Par.?
yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme / (51.1) Par.?
tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ // (51.2) Par.?
snehācca bhāvaṃ tanayasya buddhvā sa rāgadoṣān avicintya kāṃścit / (52.1) Par.?
yogyāḥ samājñāpayati sma tatra kalāsvabhijñā iti vāramukhyāḥ // (52.2) Par.?
tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca / (53.1) Par.?
vyatyasya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram // (53.2) Par.?
tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ / (54.1) Par.?
taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ // (54.2) Par.?
athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ / (55.1) Par.?
dīnairmanuṣyairanugamyamāno yo bhūṣitaścāpyavarudyate ca // (55.2) Par.?
tataḥ sa śuddhātmabhireva devaiḥ śuddhādhivāsair abhibhūtacetāḥ / (56.1) Par.?
avācyamapyartham imaṃ niyantā pravyājahārārthavadīśvarāya // (56.2) Par.?
buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ / (57.1) Par.?
saṃvardhya saṃrakṣya ca yatnavadbhiḥ priyapriyaistyajyata eṣa ko 'pi // (57.2) Par.?
iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃciduvāca cainam / (58.1) Par.?
kiṃ kevalo 'syaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ // (58.2) Par.?
tataḥ praṇetā vadati sma tasmai sarvaprajānāmidamantakarma / (59.1) Par.?
hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ // (59.2) Par.?
tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ / (60.1) Par.?
aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa // (60.2) Par.?
iyaṃ ca niṣṭhā niyatā prajānāṃ pramādyati tyaktabhayaśca lokaḥ / (61.1) Par.?
manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ // (61.2) Par.?
tasmādrathaḥ sūta nivartyatāṃ no vihārabhūmerna hi deśakālaḥ / (62.1) Par.?
jānanvināśaṃ katham ārtikāle sacetanaḥ syādiha hi pramattaḥ // (62.2) Par.?
iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham / (63.1) Par.?
viśeṣayuktaṃ tu narendraśāsanātsa padmaṣaṇḍaṃ vanameva niryayau // (63.2) Par.?
tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam / (64.1) Par.?
vimānavatsa kamalacārudīrghikaṃ dadarśa tadvanamiva nandanaṃ vanam // (64.2) Par.?
varāṅganāgaṇakalilaṃ nṛpātmajastato balādvanamatinīyate sma tat / (65.1) Par.?
varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ // (65.2) Par.?
iti buddhacarite mahākāvye saṃvegotpattir nāma tṛtīyaḥ sargaḥ // (66.1) Par.?
Duration=0.18540501594543 secs.