UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12845
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mā no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti // (1)
Par.?
atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti // (2)
Par.?
atho hainayā yad bhrātṛvyasya saṃvivṛkṣeta tatkāmo yajeta // (3)
Par.?
kṣipre haivāsya saṃvṛṅkte // (4)
Par.?
atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti // (5) Par.?
agnaye 'gnimata iṣṭiṃ nirvapet // (6)
Par.?
etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye // (7)
Par.?
athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti // (8)
Par.?
atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti // (9)
Par.?
atho hainayā brahmavarcasakāmo yajeta // (10)
Par.?
tejasvī haiva brahmavarcasī bhavati // (11)
Par.?
atho khalv āhur yad āhavanīyagārhapatyau saṃsṛjyeyātāṃ kiṃ tatra karma kā prāyaścittir iti // (12)
Par.?
agnaye vītaya iṣṭiṃ nirvapet // (13)
Par.?
etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye // (14)
Par.?
athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti // (15)
Par.?
atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti // (16)
Par.?
Duration=0.15127491950989 secs.