Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Rasikapriyā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kaṭhāraṇyaka
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
Aitareyabrāhmaṇa
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 25, 3.0 teṣāṃ cittiḥ srug āsīt //
AB, 5, 25, 4.0 cittam ājyam āsīt //
AB, 5, 25, 5.0 vāg vedir āsīt //
AB, 5, 25, 6.0 ādhītam barhir āsīt //
AB, 5, 25, 7.0 keto agnir āsīt //
AB, 5, 25, 8.0 vijñātam agnīd āsīt //
AB, 5, 25, 9.0 prāṇo havir āsīt //
AB, 5, 25, 10.0 sāmādhvaryur āsīt //
AB, 5, 25, 11.0 vācaspatir hotāsīt //
AB, 5, 25, 12.0 mana upavaktāsīt //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
Aitareyopaniṣad
AU, 1, 1, 1.1 ātmā vā idam eka evāgra āsīt /
Atharvaprāyaścittāni
AVPr, 3, 4, 15.0 tasya ha vā agnir hotāsīt //
Atharvaveda (Paippalāda)
AVP, 1, 30, 1.1 kāmas tad agre sam avartata manaso retaḥ prathamaṃ yad āsīt /
AVP, 1, 69, 3.1 cakṣur asya sūtram āsīt tardma śrotram utābharat /
AVP, 1, 102, 1.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVP, 4, 1, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVP, 4, 1, 8.2 tasyota jāyamānasyolba āsīd dhiraṇyayaḥ //
AVP, 4, 1, 9.1 hiraṇya ulba āsīd yo agre vatso ajāyata /
AVP, 12, 12, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
AVP, 12, 13, 1.2 apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
Atharvaveda (Śaunaka)
AVŚ, 2, 2, 3.1 anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt /
AVŚ, 4, 2, 6.2 yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 4, 2, 8.2 tasyota jāyamānasyolba āsīddhiraṇyayaḥ kasmai devāya haviṣā vidhema //
AVŚ, 5, 17, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
AVŚ, 6, 30, 1.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ //
AVŚ, 7, 80, 4.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVŚ, 8, 8, 5.1 antarikṣaṃ jālam āsīj jāladaṇḍā diśo mahīḥ /
AVŚ, 8, 8, 8.1 ayaṃ loko jālam āsīc chakrasya mahato mahān /
AVŚ, 8, 9, 14.1 agnīṣomāv adadhur yā turīyāsīd yajñasya pakṣāv ṛṣayaḥ kalpayantaḥ /
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 8, 10, 12.1 tasyā indro vatsa āsīd gāyatry abhidhāny abhram ūdhaḥ //
AVŚ, 8, 10, 22.2 tasyā virocanaḥ prāhrādir vatsa āsīd ayaspātraṃ pātram /
AVŚ, 8, 10, 23.2 tasyā yamo rājā vatsa āsīd rajatapātraṃ pātram /
AVŚ, 8, 10, 24.2 tasyā manur vaivasvato vatsa āsīt pṛthivī pātram /
AVŚ, 8, 10, 25.2 tasyāḥ somo rājā vatsa āsīc chandaḥ pātram /
AVŚ, 8, 10, 26.2 tasyā indro vatsa āsīc camasaḥ pātram /
AVŚ, 8, 10, 27.2 tasyāś citrarathaḥ sauryavarcaso vatsa āsīt puṣkaraparṇaṃ pātram /
AVŚ, 8, 10, 28.2 tasyāḥ kubero vaiśravaṇo vatsa āsīd āmapātraṃ pātram /
AVŚ, 8, 10, 29.2 tasyās takṣako vaiśāleyo vatsa āsīd alābupātraṃ pātraṃ /
AVŚ, 9, 4, 13.1 bhasad āsīd ādityānāṃ śroṇī āstāṃ bṛhaspateḥ /
AVŚ, 9, 4, 15.1 kroḍa āsīj jāmiśaṃsasya somasya kalaśo dhṛtaḥ /
AVŚ, 9, 9, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
AVŚ, 10, 8, 39.2 yatrātiṣṭhann ekapatnīḥ parastāt kvevāsīn mātariśvā tadānīm //
AVŚ, 10, 8, 40.1 apsv āsīn mātariśvā praviṣṭaḥ praviṣṭā devāḥ salilāny āsan /
AVŚ, 11, 8, 7.1 yeta āsīd bhūmiḥ pūrvā yām addhātaya id viduḥ /
AVŚ, 12, 1, 8.1 yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ /
AVŚ, 12, 5, 50.0 kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti //
AVŚ, 13, 3, 12.1 bṛhad anyataḥ pakṣa āsīd rathaṃtaram anyataḥ sabale sadhrīcī /
AVŚ, 14, 1, 6.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
AVŚ, 14, 1, 7.1 raibhy āsīd anudeyī nārāśaṃsī nyocanī /
AVŚ, 14, 1, 8.2 sūryāyā aśvinā varāgnir āsīt purogavaḥ //
AVŚ, 14, 1, 10.1 mano asyā ana āsīd dyaur āsīd uta chadiḥ /
AVŚ, 14, 1, 10.1 mano asyā ana āsīd dyaur āsīd uta chadiḥ /
AVŚ, 14, 1, 14.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
AVŚ, 15, 1, 1.0 vrātya āsīd īyamāna eva sa prajāpatiṃ samairayat //
AVŚ, 18, 2, 27.2 mṛtyur yamasyāsīd dūtaḥ pracetā asūn pitṛbhyo gamayāṃcakāra //
AVŚ, 18, 2, 33.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
AVŚ, 18, 3, 3.2 andhena yat tamasā prāvṛtāsīt prākto apācīm anayaṃ tad enām //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.1 naiveha kiṃcanāgra āsīt /
BĀU, 1, 2, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
BĀU, 1, 2, 2.2 tad yad apāṃ śara āsīt tat samahanyata /
BĀU, 1, 2, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
BĀU, 1, 2, 6.7 tasya śarīra eva mana āsīt //
BĀU, 1, 4, 1.1 ātmaivedam agra āsīt puruṣavidhaḥ /
BĀU, 1, 4, 7.1 taddhedaṃ tarhy avyākṛtam āsīt /
BĀU, 1, 4, 10.1 brahma vā idam agra āsīt /
BĀU, 1, 4, 11.1 brahma vā idam agra āsīd ekam eva /
BĀU, 1, 4, 17.1 ātmaivedam agra āsīd eka eva /
BĀU, 3, 3, 1.3 tasyāsīd duhitā gandharvagṛhītā /
BĀU, 3, 7, 1.3 tasyāsīd bhāryā gandharvagṛhītā /
Chāndogyopaniṣad
ChU, 3, 19, 1.3 asad evedam agra āsīt /
ChU, 3, 19, 1.4 tat sad āsīt /
ChU, 6, 2, 1.1 sad eva somyedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.2 taddhaika āhur asad evedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 10.0 āsītāgnīdhrīya āhutyor hūyamānayor iti dhānaṃjayyaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 1, 1.0 oṃ brahma ha vā idam agra āsīt svayaṃbhv ekam eva //
GB, 1, 1, 3, 11.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyo yad reta āsīt tad abhṛjjyata //
GB, 1, 1, 13, 3.0 tasyāgnir hotāsīt //
GB, 1, 3, 18, 41.0 tato 'yam arvāṅ manuṣyeṣv āsīd iti brāhmaṇam //
GB, 1, 5, 10, 6.0 tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
GB, 2, 3, 20, 3.0 saiva nāmarg āsīt //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 11.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yavasya prāśnīyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 20, 1.1 idam evedam agre 'ntarikṣam āsīt /
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 23, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 28, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 31, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 46, 1.1 prajāpatir vai vedo 'gra āsīt /
JUB, 1, 53, 1.1 dvayaṃ vāvedam agra āsīt sac caivāsac ca //
JUB, 1, 55, 4.2 so 'dhruva ivāsīd alelāyad iva /
JUB, 1, 56, 1.1 āpo vā idam agre mahat salilam āsīt /
JUB, 2, 2, 1.1 sā yā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 2, 4.1 atha yat tacchrotram āsīt tā imā diśo 'bhavan /
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 3, 1.1 eṣa evedam agra āsīd ya eṣa tapati /
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 4, 22, 1.1 āśā vā idam agra āsīd bhaviṣyad eva /
JUB, 4, 22, 7.1 tad idam ekam eva sadhamādyam āsīd aviviktam //
JUB, 4, 22, 12.1 tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam //
Jaiminīyabrāhmaṇa
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 68, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 73, 18.0 yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt //
JB, 1, 87, 1.0 ādityo vā etad atrāgra āsīd yatraitaccātvālam //
JB, 1, 106, 3.0 athaikam anujjitam āsīt //
JB, 1, 107, 2.0 teṣv asureṣv idaṃ sarvam āsīt //
JB, 1, 107, 3.0 athaikam evākṣaraṃ deveṣv āsīd vāg eva //
JB, 1, 123, 9.0 antagatam iva sāmāsīd ūrūva svargo loka eva //
JB, 1, 125, 2.0 bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām //
JB, 1, 138, 2.0 paśavo vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 142, 2.0 prāṇā vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 157, 6.0 tad yad eṣām ubhayaṃ dhanam āsīt tat saṃnyadadhata //
JB, 1, 157, 13.0 tad u hovācāruṇir aśvo vāva sa saṃhita āsīt //
JB, 1, 157, 14.0 tasminn evaiṣāṃ tad dhanaṃ saṃhitam āsīt //
JB, 1, 164, 9.0 dhītam iva hy āsīt //
JB, 1, 190, 6.0 tamo vai devāsurān antarāsīt //
JB, 1, 192, 1.0 prajāpatir yad devebhyas tanvo vyabhajat tato yā harivaty āsīt tām ātmane 'śiṃṣat //
JB, 1, 193, 1.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 193, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 193, 10.0 tasmā etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad yad asya vīryam āsīt tad ādāya śakvaryaḥ //
JB, 1, 196, 11.0 chandāṃsi vāva teṣāṃ svam āsīt //
JB, 1, 197, 1.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 197, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 205, 16.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 205, 17.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 209, 5.0 asureṣu vā idam agra āsīt //
JB, 1, 210, 1.0 asureṣu vā idam agra āsīt //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 237, 1.0 āpo vā idam agre mahat salilam āsīt //
JB, 1, 237, 2.0 tad apām evaiśvaryam āsīd apāṃ rājyam apām annādyam //
JB, 1, 288, 14.0 tasyai tṛcena kṛtam āsīt //
JB, 1, 288, 24.0 tasyai tṛcena kṛtam āsīt //
JB, 1, 294, 11.0 yā rāthantarī vāg āsīd bārhatān sā paśūn āviśat //
JB, 1, 314, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 321, 10.0 āmahīyavapratipad eva mādhyaṃdinaṃ savanam āsīt //
JB, 1, 321, 13.0 teṣāṃ yad eva gāyatraṃ śira āsīt tat samabhavat //
JB, 1, 354, 13.0 asureṣu vā idam agra āsīt //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 2, 154, 3.0 tad yat somapānam āsīt sa kapiñjalo 'bhavat //
JB, 2, 154, 6.0 atha yat surāpānam āsīt sa kalaviṅko 'bhavat //
JB, 2, 154, 8.0 atha yad annādanam āsīt sa tittirir abhavat //
JB, 2, 251, 9.0 sahasraṃ vai yad asṛjata tasya tārpyam eva yonir āsīt //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 6, 4, 19.0 tena dakṣiṇato brahmāsīt //
KauṣB, 12, 3, 1.0 anūktaḥ prātaranuvāka āsīt //
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 22.0 hotā brahmāṇaṃ kā svid āsīd iti //
KātyŚS, 20, 7, 12.0 punaḥ pūrvāv apareṇottaravediṃ kā svid āsīd iti //
Kāṭhakasaṃhitā
KS, 6, 1, 1.0 prajāpatir vā idam āsīt //
KS, 6, 1, 4.0 tasya yal lohitam āsīt tad apāmṛṣṭa //
KS, 7, 6, 1.0 ahar vai devānām āsīd rātry asurāṇām //
KS, 7, 10, 1.0 ahar vāvāsīn na rātrī //
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 8, 2, 15.0 ārdreva hīyam āsīt //
KS, 8, 2, 27.0 tasya yāvan mukham āsīt tāvatīṃ mṛdam udaharat //
KS, 8, 4, 19.0 iḍā vai manā āsīt //
KS, 8, 9, 5.0 tasya yā pavamānā tanūr āsīt paśūṃs tayā prāviśat //
KS, 8, 10, 8.0 urvaśī vai purūravasy āsīt //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 9, 11, 27.0 sarvam anyaj jātam āsīt //
KS, 9, 11, 35.0 teṣāṃ pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnin mitra upavaktā //
KS, 9, 11, 42.0 teṣām agnir hotāsīd aśvinādhvaryū yad aśvinā tena pañcahotrā rudro 'gnid bṛhaspatir upavaktā //
KS, 9, 12, 55.0 teṣāṃ mahāhavir hotāsīt satyahavir adhvaryur acittapājā agnid acittamanā upavaktānādhṛṣyaś cāpratidhṛṣyaś cābhigarā ayāsya udgātā //
KS, 9, 15, 51.0 teṣām āgnīdhram anabhijitam āsīt //
KS, 10, 6, 18.0 tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat //
KS, 11, 4, 82.0 asau vā āditya idam āsīt //
KS, 11, 5, 35.0 manur vai yat kiṃ cāvadat tad bheṣajam āsīt //
KS, 11, 6, 25.0 tasya yan mṛtam āsīt tad apākṛntan //
KS, 11, 6, 28.0 sa na tathāsīd yathā tena bhavitavyam //
KS, 12, 5, 46.0 prajāpatir vā idam āsīt //
KS, 12, 5, 47.0 tasya vāg dvitīyāsīt //
KS, 12, 7, 16.0 ekā vai tarhi vrīheś śnuṣṭir āsīd ekā yavasyaikā māṣasyaikā tilasya //
KS, 12, 10, 1.0 viśvarūpo vai triśīrṣāsīt tvaṣṭuḥ putro 'surāṇāṃ svasrīyaḥ //
KS, 12, 10, 14.0 tasya yat somapānaṃ śira āsīt sa kapiñjalo 'bhavat //
KS, 12, 12, 33.0 ardhaṃ vai prajāpater dhairyam āsīt //
KS, 12, 12, 35.0 yad dhairyam āsīt tat purastāt paryaharata //
KS, 12, 12, 39.0 yan mālvyam āsīt tat paścāt paryauhata //
KS, 12, 13, 8.0 atha vā iyaṃ tarhy ṛkṣālomakāsīt //
KS, 13, 4, 12.0 śvaitreyo 'ruṇas tūparo devānām āsīt //
KS, 13, 4, 16.0 sā yā vāk parājitāsīt sāvācy apatat //
KS, 13, 5, 40.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tena rātrīṃ samavāyan //
KS, 13, 5, 46.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tad avṛñjata //
KS, 13, 5, 66.0 tasya yad anavadānīyam āsīt tena pūrveṇa prācarat //
KS, 13, 12, 13.0 sā yā vāg āsīt sājā vaśābhavat //
KS, 14, 7, 37.0 iha vā asā āditya āsīt //
KS, 19, 4, 30.0 dadhyaṅ vā ātharvaṇas tejasvy āsīt //
KS, 19, 12, 18.0 ekeṣaṃ vai purā na āsīt //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 21.0 tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt //
MS, 1, 5, 12, 14.0 ahar vāva tarhy āsīn na rātriḥ //
MS, 1, 6, 3, 1.0 prajāpatir vā idam agra āsīt //
MS, 1, 6, 3, 22.0 yāvad vai varāhasya caṣālaṃ tāvatīyam agra āsīt //
MS, 1, 6, 3, 51.0 sa yad ihāsīt tasyaitad bhasma yat sikatāḥ //
MS, 1, 6, 3, 53.0 śithirā vā iyam agra āsīt //
MS, 1, 6, 4, 15.0 tasya yaḥ śvayathā āsīt so 'śvo 'bhavat //
MS, 1, 6, 6, 16.0 asṛṣṭo vā agnir āsīt //
MS, 1, 6, 9, 35.0 ṛkṣā vā iyam agra āsīt //
MS, 1, 6, 12, 71.0 yad retā āsīt so 'śvattha āroho 'bhavat //
MS, 1, 6, 13, 39.0 yā vai sā prapharvy āsīt sā gaur abhavat //
MS, 1, 8, 2, 11.0 udyatā trayodaśy āhutir āsīt //
MS, 1, 9, 3, 1.0 prajāpatir vā eka āsīt //
MS, 1, 9, 3, 27.0 no asyānyaddhotvam āsīt prāṇāt //
MS, 1, 9, 4, 2.0 pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnīn mitra upavaktā //
MS, 1, 9, 4, 10.0 agnir hotāsīd aśvinādhvaryū rudro agnīd bṛhaspatir upavaktā //
MS, 1, 9, 5, 7.0 mahāhavir hotāsīt //
MS, 1, 10, 13, 4.0 atha vā iyaṃ tarhi śithirāsīt //
MS, 1, 10, 13, 24.0 ayaṃ vāva hastā āsīn nāyam //
MS, 1, 11, 7, 25.0 iha vā asā āditya āsīt //
MS, 2, 2, 2, 3.0 iha vā asā āditya āsīt //
MS, 2, 3, 2, 4.0 te yat kiṃ cāsurāṇāṃ svam āsīt tat samagṛhṇan //
MS, 2, 4, 1, 1.0 viśvarūpo vai tvāṣṭra āsīt triśīrṣāsurāṇāṃ svasrīyaḥ //
MS, 2, 4, 1, 14.0 tasya yat somapaṃ śirā āsīt sa kapiñjalo 'bhavat //
MS, 2, 4, 2, 30.0 ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyam //
MS, 2, 4, 3, 7.0 yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 3, 7.0 yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 3, 19.0 tapo vai sa vajra āsīt //
MS, 2, 4, 3, 21.0 atha vai tarhi viṣṇur anyā devatāsīt //
MS, 2, 4, 3, 29.0 sa yad asyāṃ tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 44.0 sa yad antarikṣe tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 59.0 sa yad divi tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 5, 2, 8.0 atha vā iyaṃ tarhy ṛkṣāsīd alomikā //
MS, 2, 5, 3, 48.0 tad yat kiṃca devānāṃ svam āsīt tad yamo 'yuvata //
MS, 2, 5, 5, 43.0 yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt //
MS, 2, 5, 6, 18.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 5, 7, 9.0 vasā vai sāsīt //
MS, 2, 5, 9, 27.0 aruṇas tūparaś caitreyo devānām āsīcchyeto 'yaḥśṛṅgaḥ śyaineyo 'surāṇām //
MS, 2, 5, 9, 45.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 5, 10, 25.1 devānām eṣa upanāha āsīd apāṃ patir vṛṣabha oṣadhīnām /
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 7, 15, 2.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 8, 6, 3.0 prajānāṃ patir adhipatir āsīt //
MS, 2, 8, 6, 6.0 brahmaṇaspatir adhipatir āsīt //
MS, 2, 8, 6, 9.0 bhūtānāṃ patir adhipatir āsīt //
MS, 2, 8, 6, 12.0 dhātādhipatir āsīt //
MS, 2, 8, 6, 15.0 aditir adhipatir āsīt //
MS, 2, 8, 6, 21.0 saṃvatsaro 'dhipatir āsīt //
MS, 2, 8, 6, 24.0 indro 'dhipatir āsīt //
MS, 2, 8, 6, 27.0 bṛhaspatir adhipatir āsīt //
MS, 2, 8, 6, 33.0 varuṇo 'dhipatir āsīt //
MS, 2, 8, 6, 36.0 pūṣādhipatir āsīt //
MS, 2, 8, 6, 39.0 vāyur adhipatir āsīt //
MS, 2, 8, 6, 42.0 somo 'dhipatir āsīt //
MS, 2, 8, 6, 52.0 prajāpatiḥ parameṣṭhy adhipatir āsīt //
MS, 2, 10, 2, 3.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
MS, 2, 10, 2, 4.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
MS, 2, 10, 2, 4.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
MS, 2, 13, 23, 1.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 4, 4, 3, 2.0 indro vai yad ajāyata tasya vā eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaram //
MS, 4, 4, 3, 5.0 sūnā catuḥpady ūdhar āsīt //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 36.0 yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 1.0 brahmā ha vā idam agra āsīt //
SVidhB, 1, 1, 4.2 tasya yan mana āsīt sa prajāpatir abhavat //
SVidhB, 1, 1, 6.0 tasya dyauḥ śira āsīd uro 'ntarikṣaṃ madhyaṃ samudraḥ pṛthivī pādau //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.1 teṣām anāhito 'gnir āsīt /
TB, 1, 1, 3, 2.8 yad amuṣyā yajñiyam āsīt /
TB, 1, 1, 3, 3.1 yad asyā yajñiyam āsīt /
TB, 1, 1, 3, 5.9 āpo vā idam agre salilam āsīt /
TB, 1, 1, 3, 10.6 tṛtīyasyām ito divi soma āsīt /
TB, 1, 1, 4, 4.1 iḍā vai mānavī yajñānukāśiny āsīt /
TB, 1, 1, 6, 2.5 yad eva paśuṣv āsīt /
TB, 1, 1, 6, 2.9 yad evāpsv āsīt /
TB, 1, 1, 6, 3.3 yad evāditya āsīt /
TB, 1, 2, 3, 3.8 tasyāsau loko 'nabhijita āsīt /
TB, 2, 1, 1, 1.2 teṣāṃ pṛśnir gharmadhug āsīt /
TB, 2, 2, 4, 1.5 tasya cittiḥ srug āsīt /
TB, 2, 2, 4, 1.7 tasyaitāvaty eva vāg āsīt /
TB, 2, 2, 4, 2.2 tasya somo havir āsīt /
TB, 2, 2, 4, 4.10 tad asyāpriyam āsīt //
TB, 2, 2, 4, 5.7 tad asya priyam āsīt /
TB, 2, 2, 9, 1.1 idaṃ vā agre naiva kiṃcanāsīt /
TB, 2, 2, 9, 1.2 na dyaur āsīt /
TB, 2, 2, 9, 3.9 tad vā idam āpaḥ salilam āsīt /
TB, 2, 2, 9, 6.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 7.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 7.9 yāsya sā tanūr āsīt //
TB, 2, 2, 9, 8.8 yāsya sā tanūr āsīt /
TB, 2, 2, 10, 1.10 atha vā idaṃ tarhi prajāpatau hara āsīt //
TB, 3, 1, 4, 5.1 ṛkṣā vā iyam alomakāsīt /
Taittirīyasaṃhitā
TS, 1, 5, 9, 17.1 ahar devānām āsīd rātrir asurāṇām //
TS, 1, 5, 9, 18.1 te 'surā yad devānāṃ vittaṃ vedyam āsīt tena saha rātrim prāviśan //
TS, 1, 6, 9, 3.0 yāvad agnihotram āsīt tāvān agniṣṭomaḥ //
TS, 1, 6, 9, 9.0 parameṣṭhino vā eṣa yajño 'gra āsīt //
TS, 2, 1, 1, 4.4 prajāpatir vā idam eka āsīt /
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 2, 1, 5, 1.2 sa ya uttamaḥ paśur āsīt tam pṛṣṭham pratisaṃgṛhyodakhidat /
TS, 2, 2, 8, 5.5 indro vai sadṛṅ devatābhir āsīt /
TS, 5, 1, 4, 38.1 dadhyaṅ vā ātharvaṇas tejasvy āsīt //
TS, 5, 2, 3, 22.1 yad amuṣyā yajñiyam āsīt tad asyām adadhāt ta ūṣā abhavan //
TS, 5, 2, 3, 23.1 yad asyā yajñiyam āsīt tad amuṣyām adadhāt tad adaś candramasi kṛṣṇam //
TS, 5, 3, 4, 86.1 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 5, 4, 2, 24.0 aṅgirasaḥ suvargaṃ lokaṃ yanto yā yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan //
TS, 6, 1, 1, 71.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad apodakrāmat //
TS, 6, 2, 4, 24.0 asurāṇāṃ vā iyam agra āsīt //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 5, 27.0 prātar madhyaṃdine sāyaṃ tan manor vratam āsīt //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 4, 2, 23.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad atyamucyata //
TS, 6, 4, 8, 22.0 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 4, 10, 1.0 bṛhaspatir devānām purohita āsīc chaṇḍāmarkāv asurāṇām //
TS, 6, 5, 1, 22.0 yajño hi tasya māyāsīt //
TS, 6, 6, 2, 24.0 yajñe vāva yajñaḥ pratiṣṭhāpya āsīd yajamānasyāparābhāvāyeti //
TS, 6, 6, 11, 14.0 indro vai devānām ānujāvara āsīt //
Taittirīyopaniṣad
TU, 2, 7, 1.1 asad vā idamagra āsīt tato vai sad ajāyata /
Taittirīyāraṇyaka
TĀ, 5, 1, 1.6 teṣāṃ kurukṣetraṃ vedir āsīt /
TĀ, 5, 1, 1.7 tasyai khāṇḍavo dakṣiṇārdha āsīt /
Vasiṣṭhadharmasūtra
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 17, 35.6 tasya ha viśvāmitro hotāsīt tasya putratvam iyāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 4.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
VSM, 14, 28.1 ekayāstuvata prajā adhīyanta prajāpatir adhipatir āsīt /
VSM, 14, 28.2 tisṛbhir astuvata brahmāsṛjyata brahmaṇaspatir adhipatir āsīt /
VSM, 14, 28.3 pañcabhir astuvata bhūtāny asṛjyanta bhūtānāṃ patir adhipatir āsīt /
VSM, 14, 28.4 saptabhir astuvata sapta ṛṣayo 'sṛjyanta dhātādhipatir āsīt //
VSM, 14, 29.1 navabhir astuvata pitaro 'sṛjyantāditir adhipatny āsīt /
VSM, 14, 29.3 trayodaśabhir astuvata māsā asṛjyanta saṃvatsaro 'dhipatir āsīt /
VSM, 14, 29.4 pañcadaśabhir astuvata kṣatram asṛjyatendro 'dhipatir āsīt /
VSM, 14, 29.5 saptadaśabhir astuvata grāmyāḥ paśavo 'sṛjyanta bṛhaspatir adhipatir āsīt //
VSM, 14, 30.2 ekaviṃśatyāstuvataikaśaphāḥ paśavo 'sṛjyanta varuṇo 'dhipatir āsīt /
VSM, 14, 30.3 trayoviṃśatyāstuvata kṣudrāḥ paśavo 'sṛjyanta pūṣādhipatir āsīt /
VSM, 14, 30.4 pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt /
VSM, 14, 31.1 navaviṃśatyāstuvata vanaspatayo 'sṛjyanta somo 'dhipatir āsīt /
VSM, 14, 31.3 trayastriṃśatāstuvata bhūtāny aśāmyan prajāpatiḥ parameṣṭhy adhipatir āsīt /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
VārŚS, 1, 5, 5, 8.9 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ /
VārŚS, 3, 4, 4, 2.1 kā svid āsīt pūrvacittir iti pṛcchati /
VārŚS, 3, 4, 4, 2.2 dyaur āsīt pūrvacittir iti pratyāha //
VārŚS, 3, 4, 4, 5.2 agniḥ paśur āsīt /
VārŚS, 3, 4, 4, 5.8 vāyuḥ paśur āsīt /
VārŚS, 3, 4, 4, 5.13 ādityaḥ paśur āsīt /
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 20, 17, 2.1 yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet //
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.1 agnir mukhaṃ prathamo devatānāṃ saṃgatānām uttamo viṣṇur āsīt /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 3, 25.1 sa yajjuhvāmājyam pariśiṣṭamāsīt /
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 2, 2, 1, 14.2 yad asya pavamānaṃ rūpam āsīt tad asyāṃ pṛthivyāṃ nyadhatta /
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 6, 1, 1, 1.1 asad vā idamagra āsīt /
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 11.1 atha yo garbho 'ntarāsīt /
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 2, 2.1 sa yo garbho 'ntarāsīt /
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 16.1 so 'syaiṣa citya āsīt /
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 3, 1.1 prajāpatirvā idamagra āsīt /
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 8, 1, 7.3 etaddhy eṣāṃ tadā cittam āsīt /
ŚBM, 10, 1, 3, 2.1 tasya ha prajāpateḥ ardham eva martyam āsīd ardham amṛtam /
ŚBM, 10, 1, 3, 2.2 tad yad asya martyam āsīt tena mṛtyor abibhet /
ŚBM, 10, 1, 3, 3.5 yad asyāpsv āsīt tā apaḥ samabharan atha yad asyāṃ tām mṛdaṃ /
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva vā idam agre nevāsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva vā idam agre nevāsīt /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 6, 5, 1.1 naiveha kiṃ canāgra āsīt /
ŚBM, 10, 6, 5, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
ŚBM, 10, 6, 5, 2.2 tad yad apāṃ śara āsīt tat samahanyata /
ŚBM, 10, 6, 5, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
ŚBM, 10, 6, 5, 6.7 tasya śarīra eva mana āsīt //
ŚBM, 13, 2, 6, 14.0 kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 2, 6, 16.0 kā svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe //
ŚBM, 13, 2, 6, 17.0 kā svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 5, 7, 2.0 akṛtajātakarmāsīt //
Ṛgveda
ṚV, 1, 32, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
ṚV, 1, 32, 11.2 apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
ṚV, 1, 163, 9.1 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt /
ṚV, 1, 164, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
ṚV, 5, 30, 15.2 gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ //
ṚV, 7, 18, 6.1 puroᄆā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva /
ṚV, 8, 58, 1.2 yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit //
ṚV, 10, 17, 2.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
ṚV, 10, 33, 1.2 viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt //
ṚV, 10, 34, 2.1 na mā mimetha na jihīḍa eṣā śivā sakhibhya uta mahyam āsīt /
ṚV, 10, 51, 1.1 mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ /
ṚV, 10, 71, 1.2 yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ //
ṚV, 10, 81, 2.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
ṚV, 10, 81, 2.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
ṚV, 10, 85, 6.1 raibhy āsīd anudeyī nārāśaṃsī nyocanī /
ṚV, 10, 85, 7.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
ṚV, 10, 85, 8.2 sūryāyā aśvinā varāgnir āsīt purogavaḥ //
ṚV, 10, 85, 10.1 mano asyā ana āsīd dyaur āsīd uta cchadiḥ /
ṚV, 10, 85, 10.1 mano asyā ana āsīd dyaur āsīd uta cchadiḥ /
ṚV, 10, 85, 15.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
ṚV, 10, 88, 4.1 yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ /
ṚV, 10, 90, 6.2 vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ //
ṚV, 10, 90, 12.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
ṚV, 10, 90, 14.1 nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata /
ṚV, 10, 102, 6.1 kakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī /
ṚV, 10, 108, 1.2 kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi //
ṚV, 10, 109, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
ṚV, 10, 121, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.2 kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram //
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 129, 3.1 tama āsīt tamasā gūḍham agre 'praketaṃ salilaṃ sarvam ā idam /
ṚV, 10, 129, 3.2 tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam //
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 129, 5.1 tiraścīno vitato raśmir eṣām adhaḥ svid āsīd upari svid āsīt /
ṚV, 10, 129, 5.1 tiraścīno vitato raśmir eṣām adhaḥ svid āsīd upari svid āsīt /
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.2 chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve //
ṚV, 10, 181, 2.1 avindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat /
Arthaśāstra
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
Avadānaśataka
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 102.0 uparisvid āsīd iti ca //
Buddhacarita
BCar, 2, 11.2 āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya //
BCar, 5, 47.2 yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ //
BCar, 11, 13.2 śakrasya cārdhāsanamapyavāpya māndhāturāsīdviṣayeṣvatṛptiḥ //
Carakasaṃhitā
Ca, Sū., 1, 32.1 buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ /
Ca, Sū., 26, 107.1 matir āsīnmaharṣīṇāṃ yā yā rasaviniścaye /
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Lalitavistara
LalVis, 3, 12.3 yattasya pittaśleṣmasnāyvasthimāṃsarudhiraṃ cāsīt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
Mahābhārata
MBh, 1, 1, 79.2 śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ //
MBh, 1, 1, 91.1 yatrāvahasitaścāsīt praskandann iva sambhramāt /
MBh, 1, 1, 94.1 nātiprītamanāścāsīd vivādāṃścānvamodata /
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 2, 27.2 śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param /
MBh, 1, 2, 126.37 yuddham āsīn mahāghoraṃ maṇimatpramukhaiḥ saha /
MBh, 1, 2, 131.8 yatrāsya yuddhaṃ sumahat tair āsīllomaharṣaṇam /
MBh, 1, 3, 9.1 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt //
MBh, 1, 5, 6.15 vatsasyāpi vinindastu sūnur āsīn mahātapāḥ /
MBh, 1, 8, 4.1 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ /
MBh, 1, 10, 1.2 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha /
MBh, 1, 11, 16.1 tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro /
MBh, 1, 13, 3.1 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat /
MBh, 1, 13, 9.1 āstīkasya pitā hyāsīt prajāpatisamaḥ prabhuḥ /
MBh, 1, 16, 27.8 yatra hāhākṛtaṃ sarvaṃ jagad āsīccarācaram /
MBh, 1, 25, 10.8 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam /
MBh, 1, 25, 10.9 bhrātā tasyānujaścāsīt supratīko mahātapāḥ //
MBh, 1, 25, 30.3 teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ /
MBh, 1, 28, 3.1 tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ /
MBh, 1, 36, 3.3 śarīraṃ kāru tasyāsīt tat sa dhīmāñśanaiḥ śanaiḥ //
MBh, 1, 36, 13.2 pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati /
MBh, 1, 37, 16.2 śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ //
MBh, 1, 41, 22.2 eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ //
MBh, 1, 45, 3.3 āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ //
MBh, 1, 45, 6.4 āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat //
MBh, 1, 45, 10.2 sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ //
MBh, 1, 45, 12.1 govindasya priyaścāsīt pitā te janamejaya /
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 47, 13.1 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati /
MBh, 1, 50, 1.2 somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge /
MBh, 1, 50, 5.1 nṛgasya yajñastvajamīḍhasya cāsīd yathā yajño dāśaratheśca rājñaḥ /
MBh, 1, 57, 51.2 sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ //
MBh, 1, 57, 55.2 āsīn matsyasagandhaiva kaṃcit kālaṃ śucismitā //
MBh, 1, 57, 96.2 dvayoḥ striyor guṇajyeṣṭhasteṣām āsīd yudhiṣṭhiraḥ //
MBh, 1, 60, 44.3 āsīt tasya sukanyā vai bhāryā cāpi mahātmanaḥ //
MBh, 1, 60, 48.1 aurvasyāsīt putraśataṃ jamadagnipurogamam /
MBh, 1, 61, 4.1 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ /
MBh, 1, 61, 4.2 jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ //
MBh, 1, 61, 7.2 dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 8.2 druma ityabhivikhyātaḥ sa āsīd bhuvi pārthivaḥ //
MBh, 1, 61, 9.1 bāṣkalo nāma yasteṣām āsīd asurasattamaḥ /
MBh, 1, 61, 9.2 bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 14.1 yastvaśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ /
MBh, 1, 61, 14.2 aśoko nāma rājāsīn mahāvīryaparākramaḥ //
MBh, 1, 61, 17.1 ajakastvanujo rājan ya āsīd vṛṣaparvaṇaḥ /
MBh, 1, 61, 19.2 bṛhanta iti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ //
MBh, 1, 61, 20.1 tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 21.2 pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ //
MBh, 1, 61, 22.1 ekacakra iti khyāta āsīd yastu mahāsuraḥ /
MBh, 1, 61, 23.2 citravarmeti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ //
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 61, 26.1 nicandraścandravaktraśca ya āsīd asurottamaḥ /
MBh, 1, 61, 26.2 muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ //
MBh, 1, 61, 31.1 mṛtapā iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 41.1 balavīra iti khyāto yastvāsīd asurottamaḥ /
MBh, 1, 61, 43.2 daṇḍa ityabhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau //
MBh, 1, 61, 46.1 magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ /
MBh, 1, 61, 51.1 ṣaṣṭhastu matimān yo vai teṣām āsīn mahāsuraḥ /
MBh, 1, 61, 57.1 dantavaktraśca nāmāsīd durjayaścaiva nāmataḥ /
MBh, 1, 61, 62.1 yastvāsīd devako nāma devarājasamadyutiḥ /
MBh, 1, 61, 67.2 vīraḥ kamalapatrākṣaḥ kṣitāvāsīn narādhipa //
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 88.37 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 61, 88.44 purā nāma tu tasyāsīd vasuṣeṇeti viśrutam /
MBh, 1, 61, 90.3 tasyāṃśo mānuṣeṣvāsīd vāsudevaḥ pratāpavān //
MBh, 1, 62, 6.2 na pāpakṛt kaścid āsīt tasmin rājani śāsati //
MBh, 1, 62, 8.1 nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi /
MBh, 1, 62, 8.2 nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare //
MBh, 1, 62, 13.1 bale viṣṇusamaścāsīt tejasā bhāskaropamaḥ /
MBh, 1, 63, 5.2 āsīt kilakilāśabdastasmin gacchati pārthive //
MBh, 1, 69, 47.1 sa rājā cakravartyāsīt sārvabhaumaḥ pratāpavān /
MBh, 1, 70, 29.1 yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ /
MBh, 1, 71, 3.2 yayātir āsīd rājarṣir devarājasamadyutiḥ /
MBh, 1, 78, 6.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MBh, 1, 78, 10.3 śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ /
MBh, 1, 81, 4.2 sthita āsīd antarikṣe sa tadeti śrutaṃ mayā //
MBh, 1, 81, 7.1 devarājasamo hyāsīd yayātiḥ pṛthivīpatiḥ /
MBh, 1, 81, 14.2 abbhakṣaḥ śaradastriṃśad āsīn niyatavāṅmanāḥ //
MBh, 1, 81, 16.1 ekapādasthitaścāsīt ṣaṇ māsān anilāśanaḥ /
MBh, 1, 89, 25.2 caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ /
MBh, 1, 89, 31.2 saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ //
MBh, 1, 89, 51.1 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ /
MBh, 1, 91, 1.2 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ /
MBh, 1, 92, 18.2 śāntasya jajñe saṃtānastasmād āsīt sa śaṃtanuḥ /
MBh, 1, 92, 19.3 puṇyakarmakṛd evāsīcchaṃtanuḥ kurusattama //
MBh, 1, 94, 3.2 āsīd bharatavaṃśasya goptā sādhujanasya ca //
MBh, 1, 94, 26.3 na smṛtiḥ śaṃtanor āsīd abhijñātuṃ svam ātmajam //
MBh, 1, 94, 73.2 satyavatyā bhṛśaṃ hyarthī sa āsīd ṛṣisattamaḥ //
MBh, 1, 96, 22.5 tad yuddham āsīt tumulaṃ ghoraṃ devāsuropamam /
MBh, 1, 98, 6.1 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā /
MBh, 1, 98, 6.2 mamatā nāma tasyāsīd bhāryā paramasaṃmatā //
MBh, 1, 99, 6.1 dharmayuktasya dharmātman pitur āsīt tarī mama /
MBh, 1, 99, 11.1 matsyagandho mahān āsīt purā mama jugupsitaḥ /
MBh, 1, 100, 5.4 virūpam iti vitrastā saṃkucyāsīn nimīlitā /
MBh, 1, 102, 15.10 avaratvācca viduraḥ pāṇḍuścāsīn mahīpatiḥ /
MBh, 1, 102, 19.2 atyanyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ //
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 102, 23.2 karaṇatvācca viduraḥ pāṇḍur āsīn mahīpatiḥ /
MBh, 1, 103, 11.1 acakṣur iti tatrāsīt subalasya vicāraṇā /
MBh, 1, 104, 17.2 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 104, 21.1 purā nāma tu tasyāsīd vasuṣeṇa iti śrutam /
MBh, 1, 112, 15.1 āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā /
MBh, 1, 113, 2.2 yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ //
MBh, 1, 114, 11.1 idam atyadbhutaṃ cāsījjātamātre vṛkodare /
MBh, 1, 119, 28.2 nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ //
MBh, 1, 119, 43.61 papāta yatra tatrāsya śūlaṃ nāsīd yadṛcchayā /
MBh, 1, 120, 2.2 maharṣer gautamasyāsīccharadvān nāma nāmataḥ /
MBh, 1, 121, 8.1 bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ /
MBh, 1, 122, 4.2 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam //
MBh, 1, 122, 6.2 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam //
MBh, 1, 122, 27.1 sa me tatra sakhā cāsīd upakārī priyaśca me /
MBh, 1, 122, 35.4 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam /
MBh, 1, 122, 35.10 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam /
MBh, 1, 123, 39.2 droṇaśca satyavāg āsīn nānyo 'bhyabhavad arjunam /
MBh, 1, 125, 27.3 sa śabdaḥ sumahān āsīt pūrayann iva rodasī //
MBh, 1, 128, 4.85 tato halahalāśabda āsīt pāñcālake bale /
MBh, 1, 130, 3.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛddhitaḥ /
MBh, 1, 130, 3.2 sarveṣu jñātiṣu tathā mayi tvāsīd viśeṣataḥ //
MBh, 1, 142, 30.7 kabandhabhūtastatrāsīd adrir vajrahato yathā /
MBh, 1, 143, 36.1 anuraktaśca tān āsīt pāṇḍavān sa ghaṭotkacaḥ /
MBh, 1, 151, 1.34 puruṣādabhayād bhītastatraivāsījjanavrajaḥ /
MBh, 1, 155, 3.2 niḥśvāsaparamaścāsīd droṇaṃ praticikīrṣayā //
MBh, 1, 155, 6.1 tatra nāsnātakaḥ kaścin na cāsīd avratī dvijaḥ /
MBh, 1, 157, 6.1 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 162, 10.4 unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ //
MBh, 1, 163, 19.1 tataḥ pravṛṣṭastatrāsīd yathāpūrvaṃ surārihā /
MBh, 1, 163, 22.1 evam āsīn mahābhāgā tapatī nāma paurvikī /
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 165, 3.1 kanyakubje mahān āsīt pārthivo bharatarṣabha /
MBh, 1, 166, 12.2 vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata //
MBh, 1, 168, 5.2 grasta āsīd gṛheṇeva parvakāle divākaraḥ //
MBh, 1, 172, 5.2 āsīt purastād dīptānāṃ caturtha iva pāvakaḥ //
MBh, 1, 172, 12.11 nimittabhūtastatrāsīd viśvāmitraḥ parāśara /
MBh, 1, 174, 13.3 mantraiśca vividhair dhaumyastulya āsīd bṛhaspateḥ /
MBh, 1, 176, 9.9 āyasī tasya jyā cāsīt pratibaddhā mahābalā /
MBh, 1, 176, 29.33 kolāhalo mahān āsīt tasmin puravare tadā /
MBh, 1, 178, 17.2 kṛṣṇānimittaṃ vinivṛttabhāvaṃ rājñāṃ tadā maṇḍalam ārtam āsīt /
MBh, 1, 180, 1.3 kopa āsīn mahīpānām ālokyānyonyam antikāt //
MBh, 1, 185, 10.2 āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ darbhājināgryāstaraṇopapannam //
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 1, 189, 41.2 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 192, 4.1 na cāpi saṃbhramaḥ kaścid āsīt tatra mahātmanaḥ /
MBh, 1, 192, 7.147 saṃnipātastayor āsīt phalgunena mahāmṛdhe /
MBh, 1, 192, 7.183 dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam /
MBh, 1, 196, 17.2 āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām //
MBh, 1, 202, 18.2 śūnyam āsījjagat sarvaṃ kāleneva hataṃ yathā //
MBh, 1, 205, 11.3 kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ //
MBh, 1, 212, 19.2 abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat //
MBh, 1, 213, 12.48 krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ /
MBh, 1, 214, 6.2 bandhumān akhilo dharmastenāsīt pṛthivīkṣitā //
MBh, 1, 217, 1.8 śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ /
MBh, 1, 218, 4.1 takṣakastu na tatrāsīt sarparājo mahābalaḥ /
MBh, 1, 218, 5.1 aśvasenastu tatrāsīt takṣakasya suto balī /
MBh, 1, 220, 5.2 āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ //
MBh, 2, 3, 3.1 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 3, 16.3 sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 3, 24.2 āsīd rūpeṇa sampannā yāṃ cakre 'pratimāṃ mayaḥ /
MBh, 2, 4, 4.2 puṇyāhaghoṣastatrāsīd divaspṛg iva bhārata //
MBh, 2, 11, 53.1 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām /
MBh, 2, 12, 8.11 sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire /
MBh, 2, 13, 31.1 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān /
MBh, 2, 13, 38.2 tathaiva teṣām āsīcca buddhir buddhimatāṃ vara /
MBh, 2, 13, 39.1 atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ /
MBh, 2, 16, 12.1 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ /
MBh, 2, 18, 23.2 ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ //
MBh, 2, 21, 11.2 āsīt subhīmasaṃhrādo vajraparvatayor iva //
MBh, 2, 21, 13.1 tad bhīmam utsārya janaṃ yuddham āsīd upahvare /
MBh, 2, 22, 22.2 kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ //
MBh, 2, 23, 18.1 tatra rājā mahān āsīd bhagadatto viśāṃ pate /
MBh, 2, 23, 18.2 tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 28, 12.2 tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram //
MBh, 2, 30, 5.2 sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire //
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 2, 33, 9.1 na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ /
MBh, 2, 42, 15.1 rukmiṇyām asya mūḍhasya prārthanāsīnmumūrṣataḥ /
MBh, 2, 43, 22.2 na ca tatra pumān āsīt kaścit tasya padānugaḥ //
MBh, 2, 45, 29.2 idaṃ cādbhutam atrāsīt tanme nigadataḥ śṛṇu //
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 49, 21.2 na ca rājā pṛthur vainyo na cāpyāsīd bhagīrathaḥ //
MBh, 2, 61, 42.1 tato halahalāśabdastatrāsīd ghoranisvanaḥ /
MBh, 2, 61, 60.2 tayor devanam atrāsīt prāṇayor iti naḥ śrutam //
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 2, 63, 21.2 īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā /
MBh, 2, 65, 12.1 prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam /
MBh, 2, 66, 1.3 pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīnmanastadā //
MBh, 2, 72, 21.1 āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt /
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 12, 1.3 rakṣasā bhīmasenasya katham āsīt samāgamaḥ //
MBh, 3, 12, 54.1 tayor āsīt sutumulaḥ samprahāraḥ sudāruṇaḥ /
MBh, 3, 13, 37.3 tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ //
MBh, 3, 13, 96.1 tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ /
MBh, 3, 15, 1.2 asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana /
MBh, 3, 15, 1.3 kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ //
MBh, 3, 15, 19.2 sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā //
MBh, 3, 16, 21.2 kṛtāpadānaṃ ca tadā balam āsīn mahābhuja //
MBh, 3, 21, 25.1 na tatra viṣayas tvāsīn mama sainyasya bhārata /
MBh, 3, 22, 30.1 tato mamāsīn manasi māyeyam iti niścitam /
MBh, 3, 23, 32.1 rūpaṃ sudarśanasyāsīd ākāśe patatas tadā /
MBh, 3, 23, 50.2 āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha //
MBh, 3, 27, 2.2 brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ //
MBh, 3, 27, 3.2 āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ //
MBh, 3, 27, 13.1 anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt /
MBh, 3, 27, 13.1 anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt /
MBh, 3, 28, 10.1 idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam /
MBh, 3, 35, 5.2 na te vācaṃ bhīmasenābhyasūye manye tathā tad bhavitavyam āsīt //
MBh, 3, 40, 46.1 sumuhūrtaṃ mahad yuddham āsīt tallomaharṣaṇam /
MBh, 3, 47, 3.1 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām /
MBh, 3, 49, 36.2 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 49, 38.3 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 50, 1.2 āsīd rājā nalo nāma vīrasenasuto balī /
MBh, 3, 50, 5.1 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ /
MBh, 3, 64, 12.2 āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ //
MBh, 3, 67, 3.2 hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha //
MBh, 3, 71, 31.2 nalasyeva mahān āsīn na ca paśyāmi naiṣadham //
MBh, 3, 72, 23.3 hṛdayaṃ vyathitaṃ cāsīd aśrupūrṇe ca locane //
MBh, 3, 79, 2.1 sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit /
MBh, 3, 80, 20.2 vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira //
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 3, 85, 17.2 yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira //
MBh, 3, 89, 6.3 āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam //
MBh, 3, 93, 22.2 āpūrṇam āsīcchabdena tad apyāsīn mahādbhutam //
MBh, 3, 93, 22.2 āpūrṇam āsīcchabdena tad apyāsīn mahādbhutam //
MBh, 3, 94, 3.1 āsīd vā kimprabhāvaśca sa daityo mānavāntakaḥ /
MBh, 3, 94, 4.2 ilvalo nāma daiteya āsīt kauravanandana /
MBh, 3, 96, 20.1 teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam /
MBh, 3, 97, 14.2 jijñāsyamānaḥ sa rathaḥ kaunteyāsīddhiraṇmayaḥ /
MBh, 3, 99, 4.2 āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām //
MBh, 3, 100, 11.2 jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam //
MBh, 3, 110, 17.1 tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ /
MBh, 3, 111, 19.2 svādhyāyavān vṛttasamādhiyukto vibhāṇḍakaḥ kāśyapaḥ prādurāsīt //
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 115, 9.2 kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ /
MBh, 3, 116, 4.2 sarveṣām ajaghanyas tu rāma āsījjaghanyajaḥ //
MBh, 3, 121, 4.1 tasya saptasu yajñeṣu sarvam āsīddhiraṇmayam /
MBh, 3, 121, 12.1 alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ /
MBh, 3, 126, 37.2 caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam //
MBh, 3, 127, 2.2 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ /
MBh, 3, 128, 7.2 sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ //
MBh, 3, 128, 8.1 tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare /
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 3, 132, 17.1 yat tenoktaṃ duruktaṃ tat tadānīṃ hṛdi sthitaṃ tasya suduḥkham āsīt /
MBh, 3, 135, 13.2 āsīd yavakrīḥ putras tu bharadvājasya bhārata //
MBh, 3, 136, 3.2 ṛṣir āsīt purā putra bāladhir nāma vīryavān //
MBh, 3, 142, 18.1 yasya bāhubalād vīra sabhā cāsīt purā mama /
MBh, 3, 143, 6.2 caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate //
MBh, 3, 148, 3.2 yat te tadāsīt plavataḥ sāgaraṃ makarālayam /
MBh, 3, 148, 13.1 na sāmayajuṛgvarṇāḥ kriyā nāsīcca mānavī /
MBh, 3, 150, 2.2 śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam //
MBh, 3, 153, 2.2 prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan //
MBh, 3, 154, 46.1 tayor āsīt samprahāraḥ kruddhayor bhīmarakṣasoḥ /
MBh, 3, 157, 3.3 na khalvāsīt punar yuddhaṃ tasya yakṣair dvijottama //
MBh, 3, 157, 4.1 kaccit samāgamas teṣām āsīd vaiśravaṇena ca /
MBh, 3, 157, 52.2 sakhā vaiśravaṇasyāsīnmaṇimān nāma rākṣasaḥ //
MBh, 3, 158, 39.2 āsīt tasyām avasthāyāṃ kuberam api paśyataḥ //
MBh, 3, 169, 6.1 hayānāṃ nāntaraṃ hyāsīt padād vicalituṃ padam /
MBh, 3, 169, 28.2 āsīd idaṃ purā pārtha devarājasya naḥ puram /
MBh, 3, 170, 47.2 sarvam āsījjagad vyāptaṃ tasminn astre visarjite //
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 3, 179, 16.2 tatraiva vasatām āsīt kārttikī janamejaya //
MBh, 3, 185, 23.2 āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai //
MBh, 3, 185, 41.2 sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava //
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 187, 11.2 majjamānā jale vipra vīryeṇāsīt samuddhṛtā //
MBh, 3, 194, 16.1 vismayaḥ sumahān āsīn madhukaiṭabhayos tadā /
MBh, 3, 195, 20.2 āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat /
MBh, 3, 221, 49.1 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam /
MBh, 3, 221, 59.2 āsīcca niścitaṃ teṣāṃ jitam asmābhir ityuta //
MBh, 3, 222, 49.1 etad āsīt tadā rājño yan mahīṃ paryapālayat /
MBh, 3, 230, 11.2 vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ //
MBh, 3, 231, 2.2 duryodhano mahārāja nāsīt tatra parāṅmukhaḥ //
MBh, 3, 246, 3.3 āsīd rājan kurukṣetre satyavāg anasūyakaḥ //
MBh, 3, 248, 11.2 vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ //
MBh, 3, 258, 12.1 pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ /
MBh, 3, 259, 11.1 kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā /
MBh, 3, 261, 41.2 khareṇāsīn mahad vairaṃ janasthānanivāsinā //
MBh, 3, 263, 1.2 sakhā daśarathasyāsījjaṭāyur aruṇātmajaḥ /
MBh, 3, 266, 40.1 mayasya kila daityasya tadāsīd veśma rāghava /
MBh, 3, 267, 16.1 mukham āsīt tu sainyasya hanūmān mārutātmajaḥ /
MBh, 3, 269, 14.1 teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ /
MBh, 3, 270, 9.1 tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ /
MBh, 3, 275, 4.2 tanmahotsavasaṃkāśam āsīd ākāśam acyuta //
MBh, 3, 275, 25.1 tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ /
MBh, 3, 277, 5.1 āsīn madreṣu dharmātmā rājā paramadhārmikaḥ /
MBh, 3, 277, 10.1 etena niyamenāsīd varṣāṇyaṣṭādaśaiva tu /
MBh, 3, 278, 7.1 āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ /
MBh, 3, 284, 3.2 āsīnna ca sa dharmātmā kathayāmāsa kasyacit //
MBh, 3, 290, 6.1 tasyāḥ kautūhalaṃ tvāsīn mantraṃ prati narādhipa /
MBh, 3, 291, 24.1 tataḥ sā vihvalevāsīt kanyā sūryasya tejasā /
MBh, 3, 293, 14.2 cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt //
MBh, 3, 293, 19.1 sadā hi tasya spardhāsīd arjunena viśāṃ pate /
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 3, 296, 25.2 kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā //
MBh, 3, 297, 8.1 tasyāsīnna viṣeṇedam udakaṃ dūṣitaṃ yathā /
MBh, 4, 9, 11.2 āsīcca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ //
MBh, 4, 12, 12.2 āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ //
MBh, 4, 12, 15.1 teṣām eko mahān āsīt sarvamallān samāhvayat /
MBh, 4, 19, 14.2 yādṛśo me na tatrāsīd duḥkhe paramake tadā //
MBh, 4, 19, 20.2 āsīt sādya sudeṣṇāyā bhītāhaṃ vaśavartinī //
MBh, 4, 21, 22.1 āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ /
MBh, 4, 21, 31.2 hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini //
MBh, 4, 21, 49.1 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ /
MBh, 4, 24, 3.1 āsīt prahartā ca nṛṇāṃ dārāmarśī ca durmatiḥ /
MBh, 4, 31, 4.2 devāsurasamo rājann āsīt sūrye vilambati //
MBh, 4, 33, 6.2 ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare //
MBh, 4, 34, 3.2 yat tad āsīnmahad yuddhaṃ tatra me sārathir hataḥ //
MBh, 4, 34, 12.2 bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ //
MBh, 4, 34, 13.1 dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ /
MBh, 4, 38, 37.2 etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham //
MBh, 4, 38, 51.2 kalāpo hyeṣa tasyāsīnmādrīputrasya dhīmataḥ //
MBh, 4, 40, 26.2 bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam //
MBh, 4, 53, 47.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 4, 53, 53.2 balam āsīt samudbhrāntaṃ droṇārjunasamāgame //
MBh, 4, 53, 63.2 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha //
MBh, 4, 54, 4.2 dahyatām iva veṇūnām āsīt parapuraṃjaya //
MBh, 4, 64, 13.2 tena karṇena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 14.3 tena bhīṣmeṇa te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 15.3 tena droṇena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 17.2 kṛpeṇa tena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 18.2 duryodhanena te tāta katham āsīt samāgamaḥ //
MBh, 4, 66, 6.1 yaścāsīd aśvabandhaste nakulo 'yaṃ paraṃtapaḥ /
MBh, 5, 9, 3.1 tvaṣṭā prajāpatir hyāsīd devaśreṣṭho mahātapāḥ /
MBh, 5, 9, 38.1 yat surāpaṃ tu tasyāsīd vaktraṃ triśirasastadā /
MBh, 5, 19, 10.1 tasya sainyam atīvāsīt tasmin balasamāgame /
MBh, 5, 23, 25.1 abhyābhavo dvaitavane ya āsīd durmantrite ghoṣayātrāgatānām /
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 27, 17.1 apravrajye yojayitvā purastād ātmādhīnaṃ yad balaṃ te tadāsīt /
MBh, 5, 29, 37.1 yo bībhatsor hṛdaye prauḍha āsīd asthipracchinmarmaghātī sughoraḥ /
MBh, 5, 49, 37.1 ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām /
MBh, 5, 54, 22.3 ityeṣāṃ niścayo hyāsīt tatkālam amitaujasām //
MBh, 5, 54, 23.1 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī /
MBh, 5, 54, 31.2 nāsīt kaścid atikrānto bhavitā na ca kaścana //
MBh, 5, 82, 8.1 tamaḥsaṃvṛtam apyāsīt sarvaṃ jagad idaṃ tadā /
MBh, 5, 82, 11.2 tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam //
MBh, 5, 87, 7.1 na sma kaścid gṛhe rājaṃstad āsīd bharatarṣabha /
MBh, 5, 87, 18.1 tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam /
MBh, 5, 88, 59.2 na me viśeṣo jātvāsīd dhārtarāṣṭreṣu pāṇḍavaiḥ //
MBh, 5, 92, 53.1 tatastūṣṇīṃ sarvam āsīd govindagatamānasam /
MBh, 5, 93, 37.1 hārdaṃ yat pāṇḍaveṣvāsīt prāpte 'smin āyuṣaḥ kṣaye /
MBh, 5, 102, 22.1 saṃgatyā tatra bhagavān viṣṇur āsīccaturbhujaḥ /
MBh, 5, 106, 10.2 atraivoktā savitrāsīt sāvitrī brahmavādiṣu //
MBh, 5, 112, 8.1 vibhavaścāsya sumahān āsīd dhanapater iva /
MBh, 5, 118, 3.2 śailadrumavanaukānām āsīt tatra samāgamaḥ //
MBh, 5, 128, 3.2 duḥśāsanacaturthānām idam āsīd viceṣṭitam //
MBh, 5, 135, 2.1 athāntarikṣe vāg āsīd divyarūpā manoramā /
MBh, 5, 149, 75.1 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām /
MBh, 5, 150, 4.2 saṃbhrame tumule tasmin yadāsīt kurujāṅgale //
MBh, 5, 150, 7.2 kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam //
MBh, 5, 150, 24.2 nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam //
MBh, 5, 152, 25.1 daśa gulmā gaṇastvāsīd gaṇāstvayutaśo 'bhavan /
MBh, 5, 155, 25.2 sahāyo ghoṣayātrāyāṃ kastadāsīt sakhā mama //
MBh, 5, 158, 28.2 kva tadā bhīmasenasya balam āsīcca phalguna //
MBh, 5, 173, 11.1 tatastatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ /
MBh, 5, 175, 17.2 kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān //
MBh, 5, 183, 25.1 etad autpātikaṃ ghoram āsīd bharatasattama /
MBh, 5, 185, 17.1 tayor brahmāstrayor āsīd antarā vai samāgamaḥ /
MBh, 5, 187, 5.3 tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam //
MBh, 5, 189, 2.3 mahiṣī dayitā hyāsīd aputrā ca viśāṃ pate //
MBh, 5, 190, 11.1 sa ca rājā daśārṇeṣu mahān āsīnmahīpatiḥ /
MBh, 6, 1, 7.2 niraśvapuruṣā cāsīd rathakuñjaravarjitā //
MBh, 6, 1, 19.2 traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā //
MBh, 6, 1, 24.1 tayostu senayor āsīd adbhutaḥ sa samāgamaḥ /
MBh, 6, 1, 25.1 śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 6, 2, 30.2 āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata //
MBh, 6, 3, 31.1 māṃsavarṣaṃ punastīvram āsīt kṛṣṇacaturdaśīm /
MBh, 6, 15, 3.2 mahārathe naravyāghre kimu āsīnmanastadā //
MBh, 6, 15, 50.2 parāsikte ca vastasmin katham āsīnmanastadā //
MBh, 6, 17, 25.2 mahān duryodhanasyāsīnnāgo maṇimayo dhvajaḥ //
MBh, 6, 19, 42.2 sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣviva //
MBh, 6, 41, 20.2 hāhākāro mahān āsīn niḥśabdāstvapare 'bhavan //
MBh, 6, 42, 5.2 vayaṃ pratinadantaśca tadāsīt tumulaṃ mahat //
MBh, 6, 42, 20.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 6, 43, 3.1 āsīt kilakilāśabdastalaśaṅkharavaiḥ saha /
MBh, 6, 43, 78.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 6, 45, 49.1 tatrārjunaḥ saṃtvaritaḥ śaṅkhasyāsīt puraḥsaraḥ /
MBh, 6, 45, 50.1 hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām /
MBh, 6, 45, 59.2 hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata //
MBh, 6, 46, 47.2 niṣādaiḥ sahitaścāpi pṛṣṭham āsīd yudhiṣṭhiraḥ //
MBh, 6, 46, 52.2 pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ /
MBh, 6, 48, 10.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 48, 70.2 droṇapāñcālyayo rājanmahān āsīt samāgamaḥ //
MBh, 6, 49, 10.1 hāhākāro mahān āsīt sarvasainyasya bhārata /
MBh, 6, 50, 10.1 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ /
MBh, 6, 50, 14.1 vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha /
MBh, 6, 50, 51.2 āsīt tasmin samāstīrṇā patitair bhūr nagair iva //
MBh, 6, 50, 88.1 nanarda bahudhā rājan hṛṣṭaścāsīt paraṃtapaḥ /
MBh, 6, 51, 33.1 nāsīt tatra pumān kaścit tava sainyasya bhārata /
MBh, 6, 52, 12.2 tadanantaram evāsīnnīlo nīlāyudhaiḥ saha //
MBh, 6, 54, 12.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 54, 12.2 yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam //
MBh, 6, 54, 30.1 punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate /
MBh, 6, 55, 14.1 nāsīd rathapathastatra yodhair yudhi nipātitaiḥ /
MBh, 6, 55, 28.1 na hi moghaḥ śaraḥ kaścid āsīd bhīṣmasya saṃyuge /
MBh, 6, 57, 32.2 hāhākāro mahān āsīt tava sainyasya māriṣa //
MBh, 6, 58, 52.2 ghoraḥ pratibhayaścāsīt pinākīva pinākadhṛk //
MBh, 6, 59, 28.2 na tatra kaścin na viṣaṇṇa āsīd ṛte rājan somadattasya putrāt //
MBh, 6, 61, 13.1 niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām /
MBh, 6, 64, 17.1 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate /
MBh, 6, 66, 10.2 āsīt sarvā samākīrṇā muhūrtena vasuṃdharā //
MBh, 6, 68, 29.2 ityāsīt tumulaḥ śabdo yuyudhānarathaṃ prati //
MBh, 6, 71, 2.1 tatra śabdo mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 71, 6.3 tuṇḍam āsīnmahārāja bhīmaseno mahābalaḥ //
MBh, 6, 71, 8.1 pṛṣṭham āsīnmahārāja virāṭo vāhinīpatiḥ /
MBh, 6, 71, 16.2 śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 6, 71, 34.2 āsīd vyatikaro ghorastava teṣāṃ ca bhārata //
MBh, 6, 72, 25.2 āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā //
MBh, 6, 74, 35.2 na tatrāsīt pumān kaścid yo yoddhuṃ nābhikāṅkṣati //
MBh, 6, 77, 19.1 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata /
MBh, 6, 77, 38.1 hāhākāro mahān āsīt tava sainye viśāṃ pate /
MBh, 6, 77, 41.2 na ca tatrāpyanirbhinnaḥ kaścid āsīd viśāṃ pate //
MBh, 6, 79, 30.2 āsīnniṣṭānako ghorastava sainyeṣu saṃyuge //
MBh, 6, 80, 10.1 sarveṣāṃ caiva bhūtānām idam āsīnmanogatam /
MBh, 6, 80, 18.2 duryodhanabalaṃ rājan sarvam āsīt parāṅmukham //
MBh, 6, 80, 45.1 niṣṭānako mahān āsīt tava sainyasya māriṣa /
MBh, 6, 82, 23.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 82, 31.1 tatrākrando mahān āsīt tāvakānāṃ mahātmanām /
MBh, 6, 83, 2.1 tataḥ śabdo mahān āsīt senayor ubhayor api /
MBh, 6, 83, 7.1 tato 'nantaram evāsīd bhāradvājaḥ pratāpavān /
MBh, 6, 84, 8.1 na tatrāsīt pumān kaścit pāṇḍavānāṃ viśāṃ pate /
MBh, 6, 85, 21.1 tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām /
MBh, 6, 86, 81.2 raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ //
MBh, 6, 88, 28.2 rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva //
MBh, 6, 91, 80.1 tadāsīt tumulaṃ yuddhaṃ bhagadattasya māriṣa /
MBh, 6, 92, 13.1 atha śabdo mahān āsīt tava sainyasya bhārata /
MBh, 6, 92, 43.1 tatrākrando mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 92, 75.2 grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā //
MBh, 6, 95, 43.2 sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat //
MBh, 6, 96, 31.1 vimardaḥ sumahān āsīt tasya sainyasya māriṣa /
MBh, 6, 98, 38.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 6, 99, 16.1 tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam /
MBh, 6, 104, 4.2 śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate //
MBh, 6, 107, 20.1 tad yuddham āsīt sumahat tayostatra parākrame /
MBh, 6, 107, 52.2 tad yuddham āsīt sumahat tayostatra parākrame //
MBh, 6, 110, 43.1 tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate /
MBh, 6, 111, 42.1 tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 112, 75.1 na tatrāsīnmahārāja somakānāṃ mahārathaḥ /
MBh, 6, 112, 116.1 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā /
MBh, 6, 114, 18.2 ityāsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 39.1 saṃbhramaśca mahān āsīt tridaśānāṃ viśāṃ pate /
MBh, 6, 114, 70.1 tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 6, 114, 71.1 āsīd gāṅga ivāvarto muhūrtam udadher iva /
MBh, 6, 114, 79.2 ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati //
MBh, 6, 114, 80.2 na tasyāsīd anirbhinnaṃ gātreṣvaṅgulamātrakam //
MBh, 6, 114, 97.1 gamiṣyāmi svakaṃ sthānam āsīd yanme purātanam /
MBh, 6, 115, 11.1 khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā /
MBh, 6, 115, 11.1 khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā /
MBh, 6, 116, 51.2 tūṣṇīm āsīcchalyasaṃtaptamarmā yatvātmānaṃ vedanāṃ saṃnigṛhya //
MBh, 7, 1, 28.1 viṣvagvātahatā rugṇā naur ivāsīnmahārṇave /
MBh, 7, 1, 29.1 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā /
MBh, 7, 5, 5.2 bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca /
MBh, 7, 6, 15.2 pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām /
MBh, 7, 7, 12.2 vīkṣatāṃ tiṣṭhatāṃ cāsīcchabdaḥ paramadāruṇaḥ //
MBh, 7, 8, 7.1 astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam /
MBh, 7, 8, 13.1 dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā /
MBh, 7, 8, 29.2 brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ /
MBh, 7, 9, 46.2 yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham //
MBh, 7, 14, 10.1 paśyatāṃ śataśo hyāsīd anyonyasamacetasām /
MBh, 7, 15, 16.1 tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram /
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 15, 26.2 tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ //
MBh, 7, 17, 3.2 āvṛtatvācca lokasya nāsīt tatra pratisvanaḥ //
MBh, 7, 18, 39.2 yudhiṣṭhiraṃ parīpsantastadāsīt tumulaṃ mahat //
MBh, 7, 19, 5.1 mukham āsīt suparṇasya bhāradvājo mahārathaḥ /
MBh, 7, 19, 33.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 7, 19, 57.2 ityāsīt tumulaṃ yuddhaṃ na prajñāyata kiṃcana //
MBh, 7, 20, 2.1 tato halahalāśabda āsīd yaudhiṣṭhire bale /
MBh, 7, 20, 48.2 hata droṇaṃ hata droṇam ityāsīt tumulaṃ mahat //
MBh, 7, 21, 3.2 aho nāsīt pumān kaścid dṛṣṭvā droṇaṃ vyavasthitam //
MBh, 7, 21, 29.1 tatrārāvo mahān āsīd ekaṃ droṇaṃ jighāṃsatām /
MBh, 7, 23, 19.1 yathāsīcca nivṛtteṣu pāṇḍaveṣu ca saṃjaya /
MBh, 7, 24, 1.2 mahad bhairavam āsīnnaḥ saṃnivṛtteṣu pāṇḍuṣu /
MBh, 7, 24, 6.2 taṃ ca bhīmo 'tudad bāṇaistadāsīt tumulaṃ mahat //
MBh, 7, 24, 21.1 tad utpiñjalakaṃ yuddham āsīd devāsuropamam /
MBh, 7, 26, 16.1 sā hi duryodhanasyāsīnmatiḥ karṇasya cobhayoḥ /
MBh, 7, 28, 32.2 sa cāpyāsīd durādharṣo narakaḥ śatrutāpanaḥ //
MBh, 7, 29, 33.2 suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām //
MBh, 7, 30, 1.3 calitānāṃ drutānāṃ ca katham āsīnmano hi vaḥ //
MBh, 7, 31, 11.2 āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ //
MBh, 7, 31, 11.2 āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ //
MBh, 7, 31, 12.2 kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam //
MBh, 7, 31, 26.1 āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam /
MBh, 7, 31, 36.2 ityāsīt tumulaḥ śabdo durdharṣasya rathaṃ prati //
MBh, 7, 31, 72.1 evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam /
MBh, 7, 35, 13.2 āsīd gāṅga ivāvarto muhūrtam udadher iva //
MBh, 7, 36, 14.2 abhimanyoḥ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 7, 38, 3.3 ekasya ca bahūnāṃ ca yathāsīt tumulo raṇaḥ //
MBh, 7, 40, 19.2 agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā //
MBh, 7, 43, 20.1 kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca /
MBh, 7, 45, 21.3 tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate //
MBh, 7, 48, 19.1 āsīt paramako harṣastāvakānāṃ viśāṃ pate /
MBh, 7, 50, 21.1 na copadiṣṭastasyāsīnmayānīkavinirgamaḥ /
MBh, 7, 53, 7.2 āsīnnāgāśvapattīnāṃ rathaghoṣaśca bhairavaḥ //
MBh, 7, 58, 25.2 rūpam āsīnmahārāja dviṣatāṃ śokavardhanam //
MBh, 7, 58, 28.1 tato muhūrtād āsīt tu bandināṃ nisvano mahān /
MBh, 7, 61, 19.2 droṇasyāsīd avirato gṛhe tanna śṛṇomyaham //
MBh, 7, 61, 47.3 abhimanyau hate tāta katham āsīnmano hi vaḥ //
MBh, 7, 65, 9.1 bhūr diśaścāntarikṣaṃ ca śabdenāsīt samāvṛtam /
MBh, 7, 67, 4.2 ityāsīt tumulaṃ yuddhaṃ na prājñāyata kiṃcana //
MBh, 7, 68, 6.1 śirobhiḥ patitaistatra bhūmir āsīnnirantarā /
MBh, 7, 68, 6.2 abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍair yudhi //
MBh, 7, 68, 15.2 siṃhanādo mahān āsīddhataṃ matvā dhanaṃjayam //
MBh, 7, 68, 43.2 vṛṣṭistathāvidhā hyāsīcchalabhānām ivāyatiḥ //
MBh, 7, 68, 49.2 tathāsīt pṛthivī sarvā śoṇitena pariplutā //
MBh, 7, 69, 9.1 sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara /
MBh, 7, 69, 75.1 tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 70, 4.2 yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate //
MBh, 7, 70, 34.2 nāsīt kaścinmahārāja yo 'tyākṣīt saṃyugaṃ bhayāt //
MBh, 7, 70, 48.1 saindhavaḥ pṛṣṭhatastvāsīt sarvasainyasya bhārata /
MBh, 7, 72, 27.2 tathaivāsīd abhīsārastasya droṇaṃ jighāṃsataḥ //
MBh, 7, 73, 47.1 hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau /
MBh, 7, 76, 33.2 tayor āsīt pratibhrājaḥ sūryapāvakayor iva //
MBh, 7, 76, 34.1 harṣa eva tayor āsīd droṇānīkapramuktayoḥ /
MBh, 7, 80, 14.2 govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ //
MBh, 7, 80, 29.1 daśamastvarjunasyāsīd eka eva mahākapiḥ /
MBh, 7, 80, 33.1 teṣām āsīd vyatikṣepo garjatām itaretaram /
MBh, 7, 80, 38.2 mahān āsīt samuddhūtastasya sainyasya nisvanaḥ //
MBh, 7, 81, 45.2 ityāsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ //
MBh, 7, 82, 13.1 tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate /
MBh, 7, 82, 29.1 hāhākāro mahān āsīt trigartānāṃ janeśvara /
MBh, 7, 84, 2.1 tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ /
MBh, 7, 85, 20.1 tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām /
MBh, 7, 88, 5.2 tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati //
MBh, 7, 91, 2.2 dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām //
MBh, 7, 91, 50.1 hāhākāro mahān āsīt tava sainyasya māriṣa /
MBh, 7, 92, 24.1 hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave /
MBh, 7, 93, 32.2 prabhagnaṃ punar evāsīt tava sainyaṃ samākulam //
MBh, 7, 96, 12.1 atha śabdo mahān āsīt tava sainyasya māriṣa /
MBh, 7, 97, 2.1 kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīnmumūrṣatām /
MBh, 7, 100, 3.1 atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ /
MBh, 7, 100, 8.1 na caiva tādṛśaḥ kaścid vyūha āsīd viśāṃ pate /
MBh, 7, 100, 11.2 tatrāsīt sumahāñ śabdastumulo lomaharṣaṇaḥ //
MBh, 7, 100, 25.2 eko bahūn samāsādya kaccinnāsīt parāṅmukhaḥ //
MBh, 7, 100, 39.1 tatra rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 102, 10.1 tad idaṃ hyekam evāsīd dvidhā jātaṃ mamādya vai /
MBh, 7, 102, 57.2 pāñcajanyaravo ghoraḥ punar āsīd viśāṃ pate //
MBh, 7, 103, 11.1 tad yuddham āsīt sumahad ghoraṃ devāsuropamam /
MBh, 7, 106, 16.1 yathā tayor yuddham abhūd yaścāsīd vijayī tayoḥ /
MBh, 7, 107, 5.1 punar eva tato rājanmahān āsīt sudāruṇaḥ /
MBh, 7, 107, 29.1 yamarāṣṭropamaṃ ghoram āsīd āyodhanaṃ tayoḥ /
MBh, 7, 113, 2.1 yad gataṃ tad gatam iti mamāsīnmanasi sthitam /
MBh, 7, 113, 25.2 āsīd bhīmasahāyasya raudram ādhirather gatam /
MBh, 7, 113, 26.1 gajābhyāṃ samprayuktābhyām āsīnnaḍavanaṃ yathā /
MBh, 7, 113, 26.2 tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge /
MBh, 7, 113, 26.3 vimardaḥ karṇabhīmābhyām āsīcca paramo raṇe //
MBh, 7, 114, 21.2 āsīd ādhirather ghoraṃ vapuḥ śaraśatārciṣaḥ //
MBh, 7, 114, 23.2 karṇasyāsīnmahārāja savyadakṣiṇam asyataḥ //
MBh, 7, 114, 34.1 rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīd viśāṃ pate /
MBh, 7, 114, 37.3 taistaiḥ kanakapuṅkhānāṃ dyaur āsīt saṃvṛtā vrajaiḥ //
MBh, 7, 114, 61.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 7, 117, 51.1 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha /
MBh, 7, 118, 28.2 yūpaketur mahārāja tūṣṇīm āsīd avāṅmukhaḥ //
MBh, 7, 119, 4.2 budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ //
MBh, 7, 124, 13.1 ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam /
MBh, 7, 124, 33.1 tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate /
MBh, 7, 126, 1.3 tathaiva bhūriśravasi kim āsīd vo manastadā //
MBh, 7, 126, 3.2 niṣṭānako mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 128, 30.1 tataḥ pāñcālasainyānāṃ bhṛśam āsīd ravo mahān /
MBh, 7, 128, 34.1 tato rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 129, 24.2 dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha //
MBh, 7, 131, 20.2 āsīd rājan balaughānām anyonyam abhinighnatām //
MBh, 7, 131, 33.1 tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ /
MBh, 7, 132, 26.2 ityāsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati //
MBh, 7, 136, 9.2 ityāsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati //
MBh, 7, 138, 8.3 andhe tamasi magnānām āsīt kā vo matistadā //
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 138, 28.1 tena pradīptena tathā pradīptaṃ balaṃ tad āsīd balavad balena /
MBh, 7, 139, 9.3 amṛṣyamāṇe durdharṣe kiṃ va āsīnmanastadā //
MBh, 7, 139, 32.2 āsīnniṣṭānako ghoro nighnatām itaretaram //
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 141, 5.1 tayor āsīnmahārāja śastravṛṣṭiḥ sudāruṇā /
MBh, 7, 141, 61.1 tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha /
MBh, 7, 144, 18.1 mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate /
MBh, 7, 144, 19.2 prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ punaḥ //
MBh, 7, 144, 20.2 kālarātrinibhā hyāsīd ghorarūpā bhayāvahā //
MBh, 7, 145, 32.2 āsīt samāgamo ghoro balivāsavayor iva //
MBh, 7, 145, 68.1 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata /
MBh, 7, 146, 10.1 tena śabdena mahatā pūritāsīd vasuṃdharā /
MBh, 7, 147, 36.1 niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt /
MBh, 7, 148, 37.3 ājuhāvātha tad rakṣaḥ taccāsīt prādur agrataḥ //
MBh, 7, 150, 22.1 sa saṃnipātastumulastayor āsīd viśāṃ pate /
MBh, 7, 150, 35.1 tato 'śmavṛṣṭir atyugrā mahatyāsīt samantataḥ /
MBh, 7, 150, 51.1 na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram /
MBh, 7, 153, 16.2 vidyudvibhrājitaṃ cāsīt timirābhrākulaṃ nabhaḥ //
MBh, 7, 153, 17.2 mahāṃścaṭacaṭāśabdastatrāsīddhi mahāhave //
MBh, 7, 153, 26.2 teṣāṃ śabdo mahān āsīd vajrāṇāṃ bhidyatām iva //
MBh, 7, 154, 2.2 tāvakānāṃ mahārāja bhayam āsīt sudāruṇam //
MBh, 7, 158, 28.3 uṣitaśca sahāsmābhir yāvannāsīd dhanaṃjayaḥ //
MBh, 7, 158, 39.2 nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ //
MBh, 7, 161, 47.2 āsasāda raṇe droṇaṃ tadāsīt tumulaṃ mahat //
MBh, 7, 162, 8.2 krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat //
MBh, 7, 162, 10.1 bhūmāvaśrūyata mahāṃstadāsīt kṛpaṇaṃ mahat /
MBh, 7, 162, 14.2 nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam //
MBh, 7, 162, 18.3 nāsīd rathapathastatra sarvam āyodhanaṃ prati //
MBh, 7, 162, 20.2 balam āsīt tadā sarvam ṛte droṇārjunāvubhau //
MBh, 7, 162, 46.2 āsīd āyodhanaṃ tatra nabhastārāgaṇair iva //
MBh, 7, 162, 47.1 tato duryodhanasyāsīnnakulena samāgamaḥ /
MBh, 7, 163, 45.1 tatastrāso mahān āsīt kurupāṇḍavasenayoḥ /
MBh, 7, 164, 11.1 na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca /
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 7, 164, 14.1 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam /
MBh, 7, 164, 115.1 tasya rūpaṃ śarasyāsīd dhanurjyāmaṇḍalāntare /
MBh, 7, 164, 141.2 tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe //
MBh, 7, 165, 13.1 hataujā iva cāpyāsīd bhāradvājo mahārathaḥ /
MBh, 7, 165, 40.1 dvau sūryāviti no buddhir āsīt tasmiṃstathā gate /
MBh, 7, 165, 40.2 ekāgram iva cāsīddhi jyotirbhiḥ pūritaṃ nabhaḥ /
MBh, 7, 165, 41.2 āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām /
MBh, 7, 167, 8.2 ko mantraḥ pāṇḍaveṣvāsīt tanmamācakṣva saṃjaya //
MBh, 7, 167, 36.2 āsīt sa vihvalo rājan yathā dṛṣṭastvayā vibhuḥ //
MBh, 7, 172, 38.1 hatāviti tayor āsīt senayor ubhayor matiḥ /
MBh, 8, 3, 2.2 ārtanādo mahān āsīt strīṇāṃ bharatasattama //
MBh, 8, 5, 39.1 sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya /
MBh, 8, 5, 76.2 iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ //
MBh, 8, 5, 81.1 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ /
MBh, 8, 5, 100.2 kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ //
MBh, 8, 6, 24.2 tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ //
MBh, 8, 17, 69.2 śalabhānāṃ yathā vrātais tadvad āsīt samākulam //
MBh, 8, 17, 99.1 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 18, 38.1 tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 19, 31.1 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ /
MBh, 8, 19, 49.1 muhūrtam eva tad yuddham āsīn madhuradarśanam /
MBh, 8, 19, 65.1 muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata /
MBh, 8, 19, 73.2 kṣaṇenāsīn mahārāja kṣatajaughapravartinī //
MBh, 8, 21, 30.2 viśastrakṣatadehaṃ ca prāya āsīt parāṅmukham //
MBh, 8, 24, 3.1 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ /
MBh, 8, 24, 15.1 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam /
MBh, 8, 24, 18.2 kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ /
MBh, 8, 24, 23.1 tārakākṣasutaś cāsīddharir nāma mahābalaḥ /
MBh, 8, 24, 63.1 sa tu devo balenāsīt sarvebhyo balavattaraḥ /
MBh, 8, 24, 75.2 adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī //
MBh, 8, 26, 18.1 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau /
MBh, 8, 26, 55.1 kalyāṇavṛttaḥ satataṃ hi rājan vaicitravīryasya suto mamāsīt /
MBh, 8, 32, 10.1 sa saṃprahāras tumulas teṣām āsīt kirīṭinā /
MBh, 8, 32, 15.2 tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ //
MBh, 8, 32, 38.2 hāhākāro mahān āsīt pāñcālānāṃ mahāhave //
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 32, 62.1 tad yuddhaṃ sumahad ghoram āsīd devāsuropamam /
MBh, 8, 33, 49.1 abhracchāyeva tatrāsīccharavṛṣṭibhir ambare /
MBh, 8, 33, 66.3 viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata //
MBh, 8, 33, 68.2 putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham //
MBh, 8, 34, 30.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe /
MBh, 8, 35, 21.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe //
MBh, 8, 35, 22.2 āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati //
MBh, 8, 35, 37.1 teṣām āsīn mahāñ śabdas tāḍitānāṃ ca sarvaśaḥ /
MBh, 8, 35, 49.1 teṣām āpatatāṃ śabdas tīvra āsīd viśāṃ pate /
MBh, 8, 35, 53.1 āsīn ninādaḥ sumahān balaughānāṃ parasparam /
MBh, 8, 36, 9.2 bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā /
MBh, 8, 37, 38.1 tatra yuddhaṃ mahaddhyāsīt tāvakānāṃ viśāṃ pate /
MBh, 8, 38, 3.1 tato yuddham atīvāsīn muhūrtam iva bhārata /
MBh, 8, 40, 41.1 sa bhārata mahān āsīd yodhānāṃ sumahātmanām /
MBh, 8, 40, 52.1 teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ /
MBh, 8, 40, 63.1 mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam /
MBh, 8, 40, 96.2 nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā //
MBh, 8, 40, 108.2 śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate //
MBh, 8, 40, 120.2 tathāsya samare rājan vapur āsīt sudurdṛśam //
MBh, 8, 42, 6.3 tayor āsīn mahārāja saṃgrāmo lomaharṣaṇaḥ //
MBh, 8, 42, 16.1 tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham /
MBh, 8, 42, 39.1 āsīd ādravato rājan vegas tasya mahātmanaḥ /
MBh, 8, 44, 49.3 tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām //
MBh, 8, 44, 53.1 tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa /
MBh, 8, 45, 37.1 hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 8, 45, 60.2 tasthau ca tatrāpi jayapratīkṣo droṇena yāvan na hataḥ kilāsīt //
MBh, 8, 49, 42.2 satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya //
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 8, 55, 5.2 trailokyahetor asurair yathāsīd devasya viṣṇor jayatāṃ varasya //
MBh, 8, 55, 20.1 teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe /
MBh, 8, 55, 22.1 tasya śabdo mahān āsīt parān abhimukhasya vai /
MBh, 8, 56, 31.1 tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe /
MBh, 8, 56, 56.3 tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat //
MBh, 8, 58, 6.2 patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam //
MBh, 8, 58, 19.2 balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham //
MBh, 8, 59, 15.1 tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate /
MBh, 8, 59, 32.2 āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā //
MBh, 8, 59, 45.1 tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 8, 63, 25.1 tāvakānāṃ raṇe karṇo glaha āsīd viśāṃ pate /
MBh, 8, 63, 32.1 dyaur āsīt karṇato vyagrā sanakṣatrā viśāṃ pate /
MBh, 8, 65, 41.2 adṛśya āsīt kupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ //
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 8, 69, 24.2 jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kvacit //
MBh, 8, 69, 43.2 tābhyām āśvāsito rājā tūṣṇīmāsīdvicetanaḥ //
MBh, 9, 1, 40.1 niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam /
MBh, 9, 2, 59.1 ko vā mukham anīkānām āsīt karṇe nipātite /
MBh, 9, 4, 1.3 niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate //
MBh, 9, 4, 10.2 purā yacchrutam evāsīd adya paśyāmi tat prabho //
MBh, 9, 7, 36.3 yāvaccāsīd balaṃ śiṣṭaṃ saṃgrāme tannibodha me //
MBh, 9, 8, 44.1 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām /
MBh, 9, 9, 58.1 yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate /
MBh, 9, 11, 42.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 13, 22.1 tayor āsīnmahārāja bāṇavarṣaṃ sudāruṇam /
MBh, 9, 13, 43.1 tatra yuddhaṃ mahaccāsīd arjunasya paraiḥ saha /
MBh, 9, 13, 45.1 vimardastu mahān āsīd arjunasya paraiḥ saha /
MBh, 9, 14, 34.1 tata āsīt parāmardastumulaḥ śoṇitodakaḥ /
MBh, 9, 14, 35.1 teṣām āsīnmahārāja vyatikṣepaḥ parasparam /
MBh, 9, 15, 26.2 tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa //
MBh, 9, 15, 37.1 tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām /
MBh, 9, 16, 76.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 16, 77.2 balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham //
MBh, 9, 17, 26.2 ityāsīt tumulaḥ śabdastava sainyasya bhārata //
MBh, 9, 17, 38.3 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 18, 5.2 āsīd buddhir hate śalye tava yodhasya kasyacit //
MBh, 9, 18, 6.2 yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate /
MBh, 9, 20, 30.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 21, 7.2 eko duryodhano hyāsīt pumān iti matir mama //
MBh, 9, 21, 31.1 tayor yuddhaṃ mahaccāsīt saṃgrāme bharatarṣabha /
MBh, 9, 22, 3.2 saṃnivṛtteṣu teṣvevaṃ yuddham āsītsudāruṇam //
MBh, 9, 22, 4.2 pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 22, 5.2 teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram //
MBh, 9, 22, 15.1 tatra yuddhaṃ mahaccāsīt tava putrasya pāṇḍavaiḥ /
MBh, 9, 22, 27.2 duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham //
MBh, 9, 22, 29.2 āsīd gāndhārarājasya vimalaprāsayodhinām //
MBh, 9, 22, 45.1 prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ /
MBh, 9, 22, 53.1 dūraṃ na śakyaṃ tatrāsīd gantum aśvena kenacit /
MBh, 9, 22, 66.3 āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ //
MBh, 9, 22, 75.2 āsīd balakṣayo ghorastava putrasya paśyataḥ //
MBh, 9, 22, 76.1 narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate /
MBh, 9, 22, 88.1 evam āsīd amaryādaṃ yuddhaṃ bharatasattama /
MBh, 9, 23, 13.1 tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate /
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 57.1 āsīt sarvam avacchannaṃ gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 9, 23, 58.1 sarvam āsījjagat pūrṇaṃ pārthanāmāṅkitaiḥ śaraiḥ /
MBh, 9, 25, 21.1 mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam /
MBh, 9, 27, 41.1 athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ /
MBh, 9, 31, 1.3 prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ //
MBh, 9, 33, 18.2 āsīd antakaro rājan vairasya tava putrayoḥ //
MBh, 9, 35, 3.1 tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ /
MBh, 9, 39, 12.1 gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi /
MBh, 9, 41, 4.2 pūrvataḥ paścimaścāsīd viśvāmitrasya dhīmataḥ //
MBh, 9, 41, 10.3 tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata //
MBh, 9, 43, 7.1 tenāsīdati tejasvī dīptimān havyavāhanaḥ /
MBh, 9, 43, 34.1 tam āvrajantam ālakṣya śivasyāsīnmanogatam /
MBh, 9, 43, 35.2 api mām iti sarveṣāṃ teṣām āsīnmanogatam //
MBh, 9, 43, 41.1 hāhākāro mahān āsīd devadānavarakṣasām /
MBh, 9, 50, 1.3 tasmin vṛtte mahān āsīt saṃgrāmastārakāmayaḥ //
MBh, 9, 50, 5.2 āsīt pūrvaṃ mahārāja munir dhīmānmahātapāḥ /
MBh, 9, 51, 3.2 ṛṣir āsīnmahāvīryaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 56, 26.2 śabda āsīt sutumulastejaśca samajāyata //
MBh, 9, 59, 8.1 tasyordhvabāhoḥ sadṛśaṃ rūpam āsīnmahātmanaḥ /
MBh, 9, 60, 25.1 ardhonnataśarīrasya rūpam āsīnnṛpasya tat /
MBh, 9, 61, 28.2 mahāraṇagataḥ pārtho yacca nāsīt parāṅmukhaḥ //
MBh, 10, 8, 126.2 āsīnnaragajāśvānāṃ raudrī kṣayakarī bhṛśam //
MBh, 10, 8, 136.2 nṛśoṇitāvasiktasya drauṇer āsīd asitsaruḥ /
MBh, 10, 8, 138.2 durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ //
MBh, 10, 8, 142.2 prasuptānāṃ pramattānām āsīt subhṛśadāruṇā //
MBh, 10, 12, 7.1 viditaṃ cāpalaṃ hyāsīd ātmajasya mahātmanaḥ /
MBh, 11, 16, 15.1 śrāntānāṃ cāpyanāthānāṃ nāsīt kācana cetanā /
MBh, 11, 20, 17.2 ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ //
MBh, 11, 23, 12.1 etena kila pārthasya yuddham āsīt sudāruṇam /
MBh, 12, 2, 17.2 gandharvai rākṣasair yakṣair devaiścāsīt samāgamaḥ //
MBh, 12, 4, 15.1 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira /
MBh, 12, 5, 6.2 aṅgeṣu naraśārdūla sa rājāsīt sapatnajit //
MBh, 12, 8, 33.1 āsīd iyaṃ dilīpasya nṛgasya nahuṣasya ca /
MBh, 12, 16, 20.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 12, 18, 36.2 so 'pyāsīnmohasampanno mā mohavaśam anvagāḥ //
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 29, 23.1 satyanāmā vasumatī yaṃ prāpyāsījjanādhipa /
MBh, 12, 29, 47.2 sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt //
MBh, 12, 29, 48.2 nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati //
MBh, 12, 29, 49.2 na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati //
MBh, 12, 29, 67.1 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ /
MBh, 12, 29, 79.2 sa āsīd dvādaśasamo dvādaśāhena pārthiva //
MBh, 12, 29, 98.2 yasya bhāryāsahasrāṇāṃ śatam āsīnmahātmanaḥ //
MBh, 12, 34, 14.1 teṣām api śrīnimittaṃ mahān āsīt samucchrayaḥ /
MBh, 12, 39, 7.2 prītijaiśca tadā śabdaiḥ puram āsīt samākulam //
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 119.2 vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam //
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 64, 14.2 saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute //
MBh, 12, 68, 42.1 yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā /
MBh, 12, 91, 21.2 athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī //
MBh, 12, 99, 10.2 āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām //
MBh, 12, 105, 25.2 yādṛcchikaṃ mamāsīt tad rājyam ityeva cintaye /
MBh, 12, 109, 14.2 tad āsīnme śataguṇaṃ sahasraguṇam eva ca /
MBh, 12, 122, 17.2 ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ //
MBh, 12, 122, 20.2 gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam //
MBh, 12, 124, 44.1 datte vare gate vipre cintāsīnmahatī tataḥ /
MBh, 12, 125, 3.1 pitāmahāśā mahatī mamāsīddhi suyodhane /
MBh, 12, 126, 21.1 maharṣir bhagavāṃstena pūrvam āsīd vimānitaḥ /
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 136, 155.1 āsīt tāvat tu maitrī nau yāvaddhetur abhūt purā /
MBh, 12, 142, 3.1 vātavarṣaṃ mahaccāsīnna cāgacchati me priyā /
MBh, 12, 146, 3.1 āsīd rājā mahāvīryaḥ pārikṣijjanamejayaḥ /
MBh, 12, 150, 2.1 himavantaṃ samāsādya mahān āsīd vanaspatiḥ /
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 168, 47.1 saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā /
MBh, 12, 200, 34.2 tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam //
MBh, 12, 204, 5.2 nānyad āsīd ṛte jīvam āsedur na tu saṃhitam //
MBh, 12, 211, 3.2 aurdhvadehikadharmāṇām āsīd yukto vicintane //
MBh, 12, 211, 14.2 brāhmaṇī kapilā nāma kācid āsīt kuṭumbinī //
MBh, 12, 216, 17.2 jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham //
MBh, 12, 216, 20.1 chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam /
MBh, 12, 216, 21.1 yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ /
MBh, 12, 216, 22.2 śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi //
MBh, 12, 221, 57.2 manasā karmaṇā vācā bhaktam āsīd anāvṛtam //
MBh, 12, 248, 7.2 purā kṛtayuge tāta rājāsīd avikampakaḥ /
MBh, 12, 250, 12.2 tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ //
MBh, 12, 253, 42.1 athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ /
MBh, 12, 258, 61.1 buddhiścāsīt sutaṃ dṛṣṭvā pituścaraṇayor natam /
MBh, 12, 259, 19.2 purā dhigdaṇḍa evāsīd vāgdaṇḍastadanantaram //
MBh, 12, 259, 20.1 āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate /
MBh, 12, 262, 10.1 saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat /
MBh, 12, 262, 10.2 teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadācana //
MBh, 12, 262, 15.3 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 18.2 sarvavarṇeṣu yat teṣu nāsīt kaścid vyatikramaḥ //
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 263, 34.2 parṇaṃ tyaktvā jalāhārastadāsīd dvijasattamaḥ //
MBh, 12, 272, 15.2 devāsuraistataḥ sainyaiḥ sarvam āsīt samākulam //
MBh, 12, 272, 21.1 tasya vṛtrārditasyātha moha āsīcchatakratoḥ /
MBh, 12, 272, 27.3 atīva vāsavasyāsīd balam uttamatejasaḥ //
MBh, 12, 272, 44.2 ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam //
MBh, 12, 283, 16.1 teṣām adhipatistvāsīd bhīmo bhīmaparākramaḥ /
MBh, 12, 320, 13.2 sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata //
MBh, 12, 320, 15.2 āsīt kila mahārāja śukābhipatane tadā //
MBh, 12, 323, 5.1 tasya yajño mahān āsīd aśvamedho mahātmanaḥ /
MBh, 12, 324, 1.2 yadā bhakto bhagavata āsīd rājā mahāvasuḥ /
MBh, 12, 328, 48.2 sa hi dīrghatamā nāma nāmnā hyāsīd ṛṣiḥ purā //
MBh, 12, 329, 4.2 nāsīd aho na rātrir āsīt /
MBh, 12, 329, 4.2 nāsīd aho na rātrir āsīt /
MBh, 12, 329, 4.3 na sad āsīn nāsad āsīt /
MBh, 12, 329, 4.3 na sad āsīn nāsad āsīt /
MBh, 12, 329, 17.1 viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām /
MBh, 12, 331, 10.2 trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā //
MBh, 12, 331, 11.2 hitāya śreyase caiva yeṣām āsījjanārdanaḥ //
MBh, 12, 335, 37.1 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam /
MBh, 12, 336, 13.1 yadāsīnmānasaṃ janma nārāyaṇamukhodgatam /
MBh, 12, 336, 15.1 yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa /
MBh, 12, 336, 17.1 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat /
MBh, 12, 336, 23.1 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīnmahātmanaḥ /
MBh, 12, 341, 1.2 āsīt kila kuruśreṣṭha mahāpadme purottame /
MBh, 12, 343, 3.1 samagraistridaśaistatra iṣṭam āsīd dvijarṣabha /
MBh, 12, 351, 2.2 abbhakṣo vāyubhakṣaśca āsīd vipraḥ samāhitaḥ //
MBh, 12, 352, 9.1 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye /
MBh, 12, 353, 6.1 yadā ca mama rāmeṇa yuddham āsīt sudāruṇam /
MBh, 13, 2, 7.1 daśāśvasya sutastvāsīd rājā paramadhārmikaḥ /
MBh, 13, 2, 10.1 putro dyutimatastvāsīt suvīro nāma pārthivaḥ /
MBh, 13, 2, 12.2 duryodhano nāma mahān rājāsīd rājasattama //
MBh, 13, 2, 37.1 athaughavānnāma nṛpo nṛgasyāsīt pitāmahaḥ /
MBh, 13, 3, 14.2 stutaḥ prītamanāścāsīcchāpāccainam amocayat //
MBh, 13, 4, 3.1 tasya putro mahān āsījjahnur nāma nareśvaraḥ /
MBh, 13, 10, 3.3 ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā //
MBh, 13, 14, 70.1 sāvarṇiścāpi vikhyāta ṛṣir āsīt kṛte yuge /
MBh, 13, 14, 75.1 purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ /
MBh, 13, 15, 26.3 purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ //
MBh, 13, 16, 12.1 ṛṣir āsīt kṛte tāta taṇḍir ityeva viśrutaḥ /
MBh, 13, 21, 23.1 kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ /
MBh, 13, 40, 16.1 ṛṣir āsīnmahābhāgo devaśarmeti viśrutaḥ /
MBh, 13, 42, 30.2 idam āsīnmanasi ca rucyā rakṣaṇakāritam //
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 44, 36.2 yathā niṣṭhākaraṃ śulkaṃ na jātvāsīt tathā śṛṇu //
MBh, 13, 44, 37.3 gṛhītapāṇir ekāsīt prāptaśulkāparābhavat //
MBh, 13, 52, 5.1 aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ /
MBh, 13, 53, 11.3 kᄆptam eva tu tatrāsīt snānīyaṃ pārthivocitam //
MBh, 13, 53, 40.2 hāhābhūtaṃ ca tat sarvam āsīnnagaram ārtimat //
MBh, 13, 55, 27.2 tatra yāsīt spṛhā rājaṃstaccāpi viditaṃ mama //
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
MBh, 13, 83, 51.1 pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha /
MBh, 13, 84, 8.2 hutāśano na tatrāsīcchāpakāle surottamāḥ /
MBh, 13, 91, 9.1 tasyāsīt pratibuddhasya śokena pihitātmanaḥ /
MBh, 13, 98, 13.2 etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ /
MBh, 13, 104, 9.2 tāsāṃ me rajasā dhvastaṃ bhaikṣam āsīnnarādhipa //
MBh, 13, 106, 24.1 srotaśca yāvad gaṅgāyāśchannam āsījjagatpate /
MBh, 13, 107, 34.1 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet /
MBh, 13, 109, 8.1 idaṃ khalu mahārāja śrutam āsīt purātanam /
MBh, 13, 116, 36.1 idaṃ tu khalu kaunteya śrutam āsīt purā mayā /
MBh, 13, 127, 12.2 dṛṣṭvā munigaṇasyāsīt parā prītir janārdana //
MBh, 13, 139, 5.2 dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa //
MBh, 13, 139, 6.2 triṃśataṃ kaśyapo rājan bhūmir āsīd atandritaḥ //
MBh, 13, 142, 1.2 tūṣṇīm āsīd arjunastu pavanastvabravīt punaḥ /
MBh, 13, 143, 9.1 kṛte yuge dharma āsīt samagras tretākāle jñānam anuprapannaḥ /
MBh, 13, 143, 9.2 balaṃ tvāsīd dvāpare pārtha kṛṣṇaḥ kalāvadharmaḥ kṣitim ājagāma //
MBh, 13, 144, 26.1 na ca me stokam apyāsīd duḥkham īrṣyākṛtaṃ tadā /
MBh, 13, 154, 3.1 idam āścaryam āsīcca madhye teṣāṃ mahātmanām /
MBh, 14, 3, 22.3 yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ //
MBh, 14, 4, 2.2 āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ /
MBh, 14, 4, 4.1 tasya putraśataṃ rājann āsīt paramadhārmikam /
MBh, 14, 5, 8.1 yājyastvaṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ /
MBh, 14, 5, 11.3 vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ //
MBh, 14, 5, 14.1 śuciḥ sa guṇavān āsīnmaruttaḥ pṛthivīpatiḥ /
MBh, 14, 12, 11.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 14, 55, 3.1 sarveṣām ṛṣiputrāṇām eṣa cāsīnmanorathaḥ /
MBh, 14, 64, 14.1 teṣāṃ lakṣaṇam apyāsīnmahān karapuṭastathā /
MBh, 14, 64, 15.1 vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate /
MBh, 14, 67, 19.1 āsīnmama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana /
MBh, 14, 69, 2.2 antarikṣe ca vāg āsīt sādhu keśava sādhviti //
MBh, 14, 69, 11.2 manaḥprahlādanaścāsīt sarvalokasya bhārata //
MBh, 14, 69, 17.2 āsīd vaiśravaṇasyeva nivāsastat puraṃ tadā //
MBh, 14, 70, 3.2 dyāvāpṛthivyau khaṃ caiva śabdenāsīt samāvṛtam //
MBh, 14, 73, 23.2 indrasyevāyudhasyāsīd rūpaṃ bharatasattama //
MBh, 14, 76, 14.2 trailokyam abhavad rājan raviścāsīd rajo'ruṇaḥ //
MBh, 14, 76, 20.1 evam āsīt tadā vīre śaravarṣābhisaṃvṛte /
MBh, 14, 79, 18.2 tataḥ prāyam upāsīnā tūṣṇīm āsījjanādhipa //
MBh, 14, 84, 11.2 tathā kollagireyaiśca yuddham āsīt kirīṭinaḥ //
MBh, 14, 84, 19.1 tatra gāndhārarājena yuddham āsīnmahātmanaḥ /
MBh, 14, 90, 19.1 na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā /
MBh, 14, 90, 25.1 nāṣaḍaṅgavid atrāsīt sadasyastasya dhīmataḥ /
MBh, 14, 90, 31.1 catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ /
MBh, 14, 90, 34.1 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā /
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
MBh, 14, 96, 14.2 muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ //
MBh, 15, 1, 2.2 katham āsīddhataiśvaryo gāndhārī ca yaśasvinī //
MBh, 15, 3, 3.2 sadaiva prītimatyāsīt tanayeṣu nijeṣviva //
MBh, 15, 14, 5.2 vimardaḥ sumahān āsīd anayānmatkṛtād atha //
MBh, 15, 15, 15.2 rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet //
MBh, 15, 20, 15.1 pariśrānto yadāsīt sa dadad dānānyanekaśaḥ /
MBh, 15, 21, 11.1 tāsāṃ nādo rudatīnāṃ tadāsīd rājan duḥkhāt kurarīṇām ivoccaiḥ /
MBh, 15, 24, 2.1 tataḥ śabdo mahān āsīt sarveṣām eva bhārata /
MBh, 15, 25, 10.1 sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ /
MBh, 15, 26, 6.1 purā prajāpatisamo rājāsīd akutobhayaḥ /
MBh, 15, 26, 11.1 tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ /
MBh, 15, 26, 14.1 śaśalomā ca nāmāsīd rājā paramadhārmikaḥ /
MBh, 15, 45, 17.2 gāndhāryāstu pṛthā rājaṃścakṣur āsīd aninditā //
MBh, 15, 45, 30.2 saṃnirudhyendriyagrāmam āsīt kāṣṭhopamastadā //
MBh, 16, 4, 41.2 nāsīt palāyane buddhir vadhyamānasya kasyacit //
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 6, 6.2 tāsām āsīnmahānnādo dṛṣṭvaivārjunam āgatam //
MBh, 16, 8, 16.1 tataḥ śabdo mahān āsīd vasudevasya veśmani /
MBh, 17, 1, 38.1 cakraratnaṃ tu yat kṛṣṇe sthitam āsīnmahātmani /
Manusmṛti
ManuS, 1, 5.1 āsīd idam tamobhūtam aprajñātam alakṣaṇam /
Rāmāyaṇa
Rām, Bā, 1, 50.2 sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave //
Rām, Bā, 5, 1.1 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā /
Rām, Bā, 5, 6.1 ayodhyā nāma nagarī tatrāsīl lokaviśrutā /
Rām, Bā, 6, 7.1 nālpasaṃnicayaḥ kaścid āsīt tasmin purottame /
Rām, Bā, 6, 12.2 kaścid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ //
Rām, Bā, 6, 17.1 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ /
Rām, Bā, 7, 11.2 nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit //
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Bā, 7, 12.2 praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat //
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 8, 2.1 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ /
Rām, Bā, 9, 23.2 asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate //
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Rām, Bā, 17, 19.2 prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ //
Rām, Bā, 21, 5.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ /
Rām, Bā, 22, 10.1 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ //
Rām, Bā, 24, 4.1 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān /
Rām, Bā, 31, 1.1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ /
Rām, Bā, 34, 18.1 yā cānyā śailaduhitā kanyāsīd raghunandana /
Rām, Bā, 35, 7.2 na cāpi tanayo rāma tasyām āsīt paraṃtapa //
Rām, Bā, 37, 2.1 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ /
Rām, Bā, 37, 4.2 dvitīyā sagarasyāsīt patnī sumatisaṃjñitā //
Rām, Bā, 39, 5.1 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām /
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 41, 2.2 tasya putro mahān āsīd dilīpa iti viśrutaḥ //
Rām, Bā, 42, 6.1 anena toṣitaś cāsīd atyarthaṃ raghunandana /
Rām, Bā, 44, 15.1 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām /
Rām, Bā, 44, 16.1 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām /
Rām, Bā, 44, 25.1 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ /
Rām, Bā, 46, 12.1 tena cāsīd iha sthāne viśāleti purī kṛtā //
Rām, Bā, 47, 15.1 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ /
Rām, Bā, 48, 19.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ /
Rām, Bā, 48, 19.2 gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ //
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 50, 19.1 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ /
Rām, Bā, 52, 5.1 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam /
Rām, Bā, 53, 21.1 tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ /
Rām, Bā, 54, 24.1 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ /
Rām, Bā, 54, 24.2 muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham //
Rām, Bā, 55, 15.1 trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite /
Rām, Bā, 55, 17.1 trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam /
Rām, Bā, 62, 25.1 sambhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca /
Rām, Bā, 66, 18.1 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ /
Rām, Bā, 69, 29.1 maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt /
Rām, Bā, 70, 17.1 tasyāpradānād brahmarṣe yuddham āsīn mayā saha /
Rām, Bā, 71, 15.2 prabhutve nāsīt saṃdeho yathārhaṃ kartum arhathaḥ //
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Ay, 5, 17.2 āsīd ayodhyā nagarī samucchritagṛhadhvajā //
Rām, Ay, 29, 22.1 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ /
Rām, Ay, 35, 16.2 hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam //
Rām, Ay, 36, 2.2 yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati //
Rām, Ay, 36, 8.2 putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ //
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 85, 61.1 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā /
Rām, Ay, 102, 2.2 sarvaṃ salilam evāsīt pṛthivī yatra nirmitā /
Rām, Ār, 13, 9.2 kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ //
Rām, Ār, 13, 16.1 teṣām iyaṃ vasumatī purāsīt savanārṇavā /
Rām, Ār, 16, 13.1 āsīd daśaratho nāma rājā tridaśavikramaḥ /
Rām, Ār, 42, 8.2 āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ //
Rām, Ār, 50, 36.2 pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ //
Rām, Ār, 62, 3.2 rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ //
Rām, Ār, 64, 6.1 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam /
Rām, Ār, 67, 1.2 rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam /
Rām, Ki, 10, 16.2 pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale //
Rām, Ki, 35, 3.2 cicheda vimadaś cāsīt sugrīvo vānareśvaraḥ //
Rām, Ki, 55, 18.1 katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ /
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 59, 8.1 āsīccātrāśramaṃ puṇyaṃ surair api supūjitam /
Rām, Ki, 60, 10.1 tīvrasvedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ /
Rām, Ki, 62, 11.1 yauvane vartamānasya mamāsīd yaḥ parākramaḥ /
Rām, Ki, 64, 11.1 pūrvam asmākam apyāsīt kaścid gatiparākramaḥ /
Rām, Ki, 64, 14.2 na khalvetāvad evāsīd gamane me parākramaḥ //
Rām, Ki, 64, 16.2 yauvane ca tadāsīnme balam apratimaṃ paraiḥ //
Rām, Ki, 65, 31.2 niṣpannam amṛtaṃ yābhistadāsīnno mahad balam //
Rām, Ki, 66, 2.2 tejasāpūryamāṇasya rūpam āsīd anuttamam //
Rām, Su, 1, 63.2 sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ //
Rām, Su, 2, 52.2 āsīd viṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ //
Rām, Su, 7, 62.2 āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat //
Rām, Su, 9, 32.2 padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi //
Rām, Su, 11, 1.2 hanūmān vegavān āsīd yathā vidyudghanāntare //
Rām, Su, 29, 2.2 puṇyaśīlo mahākīrtir ṛjur āsīnmahāyaśāḥ /
Rām, Su, 33, 2.2 vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ //
Rām, Su, 33, 34.2 tadāsīnniṣprabho 'tyarthaṃ grahagrasta ivāṃśumān //
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 51, 23.1 maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ /
Rām, Su, 53, 6.1 īṣatkāryam idaṃ kāryaṃ kṛtam āsīnna saṃśayaḥ /
Rām, Su, 59, 17.2 samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭasattvaceṣṭam /
Rām, Yu, 4, 85.2 viśeṣo na dvayor āsīt sāgarasyāmbarasya ca //
Rām, Yu, 7, 14.2 āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ //
Rām, Yu, 31, 39.1 adbhutaśca vicitraśca teṣām āsīt samāgamaḥ /
Rām, Yu, 33, 16.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
Rām, Yu, 34, 14.1 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī /
Rām, Yu, 45, 38.1 niryāṇaśrīśca yāsyāsīd bhāsvarā ca sudurlabhā /
Rām, Yu, 53, 44.2 ādityo niṣprabhaścāsīnna pravāti sukho 'nilaḥ //
Rām, Yu, 59, 27.1 tasyāsīd vīryavān putro rāvaṇapratimo raṇe /
Rām, Yu, 63, 48.1 tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ /
Rām, Yu, 77, 27.3 tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat //
Rām, Yu, 83, 34.2 vivarṇavadanaścāsīt kiṃcid abhraśyata svaraḥ //
Rām, Yu, 88, 8.1 tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itastataḥ /
Rām, Yu, 96, 28.1 iti cintāparaścāsīd apramattaśca saṃyuge /
Rām, Yu, 102, 5.2 agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ //
Rām, Yu, 102, 36.2 vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt //
Rām, Yu, 112, 7.1 dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya /
Rām, Yu, 114, 3.1 rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ /
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Utt, 4, 1.2 pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ //
Rām, Utt, 4, 3.1 bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām /
Rām, Utt, 5, 3.2 āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ //
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 5, 33.1 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā /
Rām, Utt, 5, 37.2 bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā //
Rām, Utt, 7, 2.2 vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ //
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 13, 15.2 jayena cābhisaṃpūjya tūṣṇīm āsīnmuhūrtakam //
Rām, Utt, 17, 31.1 eṣā vedavatī nāma pūrvam āsīt kṛte yuge /
Rām, Utt, 21, 15.2 bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā //
Rām, Utt, 23, 29.1 mahad āsīt tatasteṣāṃ tulyaṃ sthānam avāpya tat /
Rām, Utt, 27, 36.1 sumattayostayor āsīd yuddhaṃ loke sudāruṇam /
Rām, Utt, 28, 26.2 bhāskaro niṣprabhaścāsīnmaholkāśca prapedire //
Rām, Utt, 31, 7.1 tulya āsīnnṛpastasya pratāpād vasuretasaḥ /
Rām, Utt, 32, 34.1 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ /
Rām, Utt, 32, 57.2 samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ //
Rām, Utt, 36, 35.2 sarvavānararājāsīt tejasā iva bhāskaraḥ //
Rām, Utt, 50, 15.2 ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ //
Rām, Utt, 57, 19.1 tatra yajño mahān āsīd bahuvarṣagaṇāyutān /
Rām, Utt, 65, 13.2 yugayor ubhayor āsīt samavīryasamanvitam //
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Rām, Utt, 70, 5.2 tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ //
Rām, Utt, 75, 4.2 vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ //
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Rām, Utt, 78, 16.1 tasya duḥkhaṃ mahat tvāsīd dṛṣṭvātmānaṃ tathāgatam /
Rām, Utt, 81, 15.1 tato yajño mahān āsīd budhāśramasamīpataḥ /
Rām, Utt, 81, 22.1 śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ /
Rām, Utt, 84, 15.2 vālmīkiḥ paramodārastūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 88, 20.1 sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ /
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /
Saundarānanda
SaundĀ, 18, 9.1 yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt /
SaundĀ, 18, 33.2 āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
Agnipurāṇa
AgniPur, 2, 3.1 āsīdatītakalpānte brāhmo naimittiko layaḥ /
AgniPur, 7, 7.1 rāmasya bhāryā sītāsau tasyāsīllakṣmaṇo 'nujaḥ /
AgniPur, 10, 34.3 nākālamaraṇaṃ cāsīd rāme rājyaṃ praśāsati //
AgniPur, 12, 46.2 aniruddhasya bāṇena yuddhamāsītsadāruṇam //
AgniPur, 13, 2.2 somaḥ somādbudhastasmādaila āsīt purūravāḥ //
AgniPur, 13, 26.1 saptākṣauhiṇīśa āsīddharmarājo raṇāya saḥ /
AgniPur, 18, 21.2 prācīnabarhir bhagavān mahānāsītprajāpatiḥ //
AgniPur, 18, 38.1 purojavo 'nilasyāsīd avijñāto 'nalasya ca /
AgniPur, 19, 9.2 baleḥ putraśataṃ tvāsīd bāṇaśreṣṭhaṃ mahāmune //
Amaruśataka
AmaruŚ, 1, 33.2 jñāte'līkanimīlane nayanayordhūrtasya romāñcato lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 39.2 jarājarjarito 'py āsīn nārīnayananandanaḥ //
Bhallaṭaśataka
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
BhallŚ, 1, 101.1 viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam /
Bodhicaryāvatāra
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 5.1 tasyām āsīn mahāseno mahāsenaḥ kṣitīśvaraḥ /
BKŚS, 1, 57.1 āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam /
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 3, 68.2 amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ //
BKŚS, 3, 69.2 śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ //
BKŚS, 4, 61.1 āsīcca nṛpateś cintā yathāhaṃ putracintayā /
BKŚS, 4, 64.1 śrutveti vatsarājasya buddhir āsīd aho mama /
BKŚS, 4, 99.1 āsīccāsyā mayā tāvan martavyam iti niścitam /
BKŚS, 5, 146.2 raktāṃ ghoṣavatīṃ muktvā tūṣṇīm āsīt patis tava //
BKŚS, 5, 180.2 āsīn manoramācārā yā nāmnāpi manoramā //
BKŚS, 5, 245.1 āsīd ayaṃ ca vṛttānto rājñāhṛtaś ca pukvasaḥ /
BKŚS, 5, 303.1 āsīc ca mama taṃ dṛṣṭvā karāmṛṣṭavaśāmukham /
BKŚS, 5, 321.1 āsīc ca me kadā nāma kathaṃ nāma ca bhūpateḥ /
BKŚS, 6, 5.2 āgataṃ cedivatsānām iti nāsīd viniścayaḥ //
BKŚS, 10, 35.1 āsīc ca mama tac chrutvā saṃdehādhyāsitaṃ manaḥ /
BKŚS, 10, 60.1 āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ /
BKŚS, 10, 70.1 āsīc ca mama kā etā viṭaśāstram adhīyate /
BKŚS, 10, 80.1 mama tvāsīd aho śaktir bata puṇyasya karmaṇaḥ /
BKŚS, 10, 114.1 mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam /
BKŚS, 10, 145.1 mama tv āsīt pragalbheyam anācārā ca yā mama /
BKŚS, 10, 147.1 āsīc ca mama kāpy eṣā devatā brahmavādinī /
BKŚS, 10, 150.1 āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā /
BKŚS, 10, 182.1 bharato nāma rājāsīt trivargāntaparāyaṇaḥ /
BKŚS, 10, 262.1 āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ /
BKŚS, 12, 40.2 āsīd yā caritākāraiḥ sāvitrīm atiricyate //
BKŚS, 12, 59.1 āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ /
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 13, 39.1 mama tv āsīt kim ity eṣā nivārayati mām iti /
BKŚS, 13, 44.1 āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ /
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 14, 123.1 āsīc ca mama na nyāyyaṃ praiṣaṇīyajanocitam /
BKŚS, 15, 14.2 mamāpi hi manasy āsīd ayam eva manorathaḥ //
BKŚS, 15, 79.1 mama tv āsīn mṛṇālīva cikkhalāt kaluṣād iyam /
BKŚS, 16, 58.1 mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam /
BKŚS, 17, 6.1 āsīc ca mama taṃ dṛṣṭvā vikṛtaṃ naravānaram /
BKŚS, 17, 34.1 mama tv āsīd avaśyaṃ māṃ netā śvas tatra dattakaḥ /
BKŚS, 17, 152.1 āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam /
BKŚS, 17, 171.1 āsīc ca mama kiṃ mattaḥ kim unmattaḥ kim ārjavaḥ /
BKŚS, 18, 4.1 āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ /
BKŚS, 18, 48.1 etāvad eva tatrāsīn nātiriktam iti bruvan /
BKŚS, 18, 52.1 āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet /
BKŚS, 18, 71.1 mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ /
BKŚS, 18, 75.1 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam /
BKŚS, 18, 90.1 āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ /
BKŚS, 18, 111.1 mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā /
BKŚS, 18, 215.1 mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ /
BKŚS, 18, 261.1 āsīc ca mama kāpy eṣā dānavī devatāpi vā /
BKŚS, 18, 267.1 āsīc ca mama divyeyam iti saṃprati niścitam /
BKŚS, 18, 366.1 mama tv āsīt pratijñāyāḥ kiyatsampāditaṃ mayā /
BKŚS, 18, 377.2 sadaiva me manasy āsīd ayam eva manorathaḥ //
BKŚS, 18, 378.1 atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ /
BKŚS, 18, 382.2 etad ekārthayor āsīd abhīṣṭam ubhayor api //
BKŚS, 18, 394.1 āsīc ca mama hā kaṣṭaṃ hanta naṣṭo 'smi saṃprati /
BKŚS, 18, 407.1 mama tv āsīd varaṃ kṣiptas tatraivāhaṃ vibhāvasau /
BKŚS, 18, 414.1 mama tv āsīd aho kaṣṭaṃ baddho 'haṃ naraśambaraḥ /
BKŚS, 18, 473.1 āsīc ca mama dhik prāṇān pāpapāṃsuvidhūsarān /
BKŚS, 18, 521.1 mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām /
BKŚS, 18, 563.1 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam /
BKŚS, 18, 623.1 mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā /
BKŚS, 18, 669.2 samṛddhe sarasīvāsīt tṛptaṃ haṃsakadambakam //
BKŚS, 18, 692.1 vipannapotayor āsīd yuvayoḥ saṃgamo yathā /
BKŚS, 19, 6.1 mamāsīd iyam evātra sadoṣā kulamāninī /
BKŚS, 19, 12.1 mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ /
BKŚS, 19, 23.1 āsīd ihaiva campāyām iṣṭabhāryo mahīpatiḥ /
BKŚS, 19, 42.1 mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ /
BKŚS, 19, 53.1 āsīc ca mama yal loke prasiddham abhidhīyate /
BKŚS, 19, 168.1 āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ /
BKŚS, 20, 16.1 mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam /
BKŚS, 20, 69.1 mama tv āsīn na mām eṣa gataprāṇo jighāṃsati /
BKŚS, 20, 101.1 mama tv āsīd aho kaṣṭā candramasyāpad āgatā /
BKŚS, 20, 108.1 āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ /
BKŚS, 20, 158.2 nāgataiva tad āsīn me tvarāturamater matiḥ //
BKŚS, 20, 162.1 āsīc ca mama campāyāḥ preto mām anayan niśi /
BKŚS, 20, 204.1 āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ /
BKŚS, 20, 210.1 mama tv āsīd apūrveyam asyā viṣamaśīlatā /
BKŚS, 20, 254.1 mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ /
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 20, 271.1 mama tv āsīd asaṃdigdhaṃ dṛṣṭavān eṣa gomukham /
BKŚS, 20, 300.1 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ /
BKŚS, 21, 31.1 āsīc ca mama tāv etau nūnaṃ pāṣaṇḍitaskarau /
BKŚS, 21, 56.2 tatrāsīd vedaśarmeti caturvedo dvijottamaḥ //
BKŚS, 21, 137.1 āsīc cāsya sa sarvajñaḥ parivrājakabhāskaraḥ /
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 22, 2.1 āsīd ujjayanīvāsī sārthakārthaparigrahaḥ /
BKŚS, 22, 88.2 śreṣṭhiputro 'pi jāmātur āsīt tatra vayasyakaḥ //
BKŚS, 22, 112.2 harṣahāsāṭṭahāsānām āsīn nāntaram ambare //
BKŚS, 22, 127.1 āsīc ca yajñaguptasya yāvad evaiṣa mūḍhakaḥ /
BKŚS, 22, 155.1 āsīt kurubhakasyāpi vivikte rantum icchataḥ /
BKŚS, 22, 207.1 tasyām ityuktavākyāyām asāv āsīn niruttaraḥ /
BKŚS, 22, 250.1 āsīc cāsya prasannau me pādāv asya mahātmanaḥ /
BKŚS, 22, 302.1 āsīc ca yajñaguptasya dhig dhiṅ me viphalāḥ kalāḥ /
BKŚS, 23, 57.1 āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam /
BKŚS, 23, 124.1 prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt /
BKŚS, 24, 29.1 āsīc ca mama yat satyaṃ satyam evāsmi rūpavān /
BKŚS, 24, 34.1 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ /
BKŚS, 24, 46.2 vailakṣyād gomukhasyāsīd abhiprāyaḥ palāyitum //
BKŚS, 24, 56.1 mama tv āsīd asaṃdigdhaṃ sarvam atropapadyate /
BKŚS, 25, 46.2 āsīcchrutadharā nāma śramaṇā karuṇāvatī //
BKŚS, 25, 61.1 āsīc ca mama jīvantī jīvitasya mahat phalam /
BKŚS, 25, 64.1 mama tv āsīd yathāheyaṃ sarvaṃ tad upapadyate /
BKŚS, 25, 87.1 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ /
BKŚS, 25, 102.1 pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā /
BKŚS, 25, 103.1 āsīc ca mama duḥśliṣṭaṃ kāntarūpavirūpayoḥ /
BKŚS, 26, 4.1 āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā /
BKŚS, 26, 33.1 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām /
BKŚS, 27, 11.2 vitarkya kṣaṇam āsīn me saṃdehacchedanī matiḥ //
BKŚS, 27, 28.1 asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt /
BKŚS, 27, 58.1 āsīc ca mama lokoktir iyaṃ mayy eva saṃprati /
BKŚS, 27, 60.2 mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ //
BKŚS, 27, 61.1 āsīc ca me vilakṣasya vilakṣaṃ gomukhaṃ balāt /
BKŚS, 27, 76.1 āsīt sumanasaḥ kāpi priyā vidyādharī sakhī /
BKŚS, 27, 79.1 asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ /
BKŚS, 27, 108.1 mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye /
BKŚS, 28, 4.1 mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ /
BKŚS, 28, 33.1 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ /
BKŚS, 28, 57.1 mama tv āsīd aho śaktir dohadasya varīyasī /
BKŚS, 28, 98.1 mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā /
Daśakumāracarita
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 2, 76.1 vairūpyānmama nirūpaka iti prasiddhirāsīt //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 106.1 yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 5.1 tasya khalu magadharājo rājahaṃsaḥ paraṃ mitramāsīt //
DKCar, 2, 3, 74.1 mama tātasya rājñā prahāravarmaṇā saha mahatī prītirāsīt //
DKCar, 2, 3, 75.1 mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
DKCar, 2, 4, 30.0 atha channaṃ ca viharatā kumārīpure sā mayāsīdāpannasattvā //
DKCar, 2, 4, 65.0 punaḥ prasupte rājani prāhartumadyutāsir āsīt //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
DKCar, 2, 5, 115.1 āsīcca mama samīhitānāmahīnakālasiddhiḥ //
DKCar, 2, 6, 13.1 tasyāstu sakhī candrasenā nāma dhātreyikā mama priyāsīt //
DKCar, 2, 6, 92.1 asau cāsītsa eva bhīmadhanvā //
DKCar, 2, 6, 97.1 tatra cāsīnmahāśailaḥ //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 129.1 tasyāmanekakoṭisāraḥ śreṣṭhiputraḥ śaktikumāro nāmāsīt //
DKCar, 2, 6, 216.1 paurāgragaṇyaścāsīt //
DKCar, 2, 6, 278.1 vimarśena ca tasyāḥ śākinītvamaikamatyena paurāṇāmabhimatamāsīt //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 234.0 rājaputrasyāryāputra iti prabhāvahetuḥ prasiddhirāsīt //
Divyāvadāna
Divyāv, 1, 206.0 sa cāha ahaṃ pratyakṣadarśī kathaṃ nābhiśraddadhāsye śroṇa ahaṃ vāsavagrāmake aurabhrika āsīt //
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 293.0 ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sā kathayati ahaṃ vāsavagrāmake brāhmaṇī āsīt //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Divyāv, 19, 19.1 sa tatra gatvā kathayati gṛhapate śramaṇo gautama āgata āsīt āgataḥ //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Harivaṃśa
HV, 2, 29.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
HV, 2, 37.2 tān agnir adahad ghora evam āsīd drumakṣayaḥ //
HV, 2, 55.1 jyaiṣṭhyaṃ kāniṣṭhyam apy eṣāṃ pūrvaṃ nāsīj janādhipa /
HV, 3, 61.1 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ narādhipa /
HV, 5, 1.2 āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ /
HV, 5, 6.2 āsīt pratijñā krūreyaṃ vināśe pratyupasthite //
HV, 6, 12.1 yatra yatra samaṃ tv asyā bhūmer āsīt tadānagha /
HV, 6, 17.2 kṣīram āsīd anupamaṃ tapo brahma ca śāśvatam //
HV, 6, 19.1 vatsas tu maghavān āsīd dogdhā tu savitā vibhuḥ /
HV, 6, 21.1 yamo vaivasvatas teṣām āsīd vatsaḥ pratāpavān /
HV, 6, 31.1 dogdhā rajatanābhas tu teṣām āsīt kurūdvaha /
HV, 6, 34.1 teṣāṃ ca surucis tv āsīd dogdhā bharatasattama /
HV, 6, 36.1 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ /
HV, 6, 36.2 pātraṃ tu śailam evāsīt tena śailāḥ pratiṣṭhitāḥ //
HV, 6, 39.1 āsīd iyaṃ samudrāntā medinīti pariśrutā /
HV, 6, 42.1 evaṃprabhāvo vainyaḥ sa rājāsīd rājasattama /
HV, 8, 43.1 manuḥ prajāpatis tv āsīt sāvarṇaḥ sa tapodhanaḥ /
HV, 9, 19.1 vasiṣṭhavacanāc cāsīt pratiṣṭhānaṃ mahātmanaḥ /
HV, 9, 22.2 śaryāter mithunaṃ cāsīd ānarto nāma viśrutaḥ /
HV, 9, 23.2 ānartaviṣayaś cāsīt purī cāsīt kuśasthalī //
HV, 9, 23.2 ānartaviṣayaś cāsīt purī cāsīt kuśasthalī //
HV, 9, 24.2 jyeṣṭhaḥ putraśatasyāsīd rājyaṃ prāpya kuśasthalīm //
HV, 9, 33.1 tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ /
HV, 9, 38.2 tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam //
HV, 9, 83.1 tasyāḥ putro mahān āsīd yuvanāśvo narādhipaḥ /
HV, 9, 86.1 purukutsasutas tv āsīt trasaddasyur mahīpatiḥ /
HV, 9, 88.1 rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ /
HV, 10, 10.1 tasminn aparitoṣo yaḥ pitur āsīn mahātmanaḥ /
HV, 10, 64.1 sutaḥ pañcajanasyāsīd aṃśumān nāma vīryavān /
HV, 10, 67.2 nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ //
HV, 10, 69.1 ayutājitsutas tv āsīd ṛtaparṇo mahāyaśāḥ /
HV, 10, 70.1 ṛtaparṇasutas tv āsīd ārtaparṇir mahīpatiḥ /
HV, 10, 77.1 kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān /
HV, 10, 77.2 āsīd ahīnagur nāma devānīkātmajaḥ prabhuḥ /
HV, 13, 75.1 tan nibodha kuruśreṣṭha yan mayāsīn niśāmitam /
HV, 15, 33.1 āsīt sudharmaṇaḥ putraḥ sārvabhaumaḥ prajeśvaraḥ /
HV, 17, 2.1 tathety uktvā ca tasyāsīt tadā yogātmano matiḥ /
HV, 18, 4.1 aṇuho nāma tasyāsīt putraḥ paramadhārmikaḥ /
HV, 18, 10.1 tasya saṃkalpa āsīc ca teṣām anyatarasya vai /
HV, 18, 15.2 yathāsyāsīt pakṣibhāve saṃkalpaḥ pūrvacintitaḥ //
HV, 18, 18.1 pāñcālo bahvṛcas tv āsīd ācāryatvaṃ cakāra ha /
HV, 18, 19.1 sarvasattvarutajñaś ca rājāsīd aṇuhātmajaḥ /
HV, 23, 5.1 tathaivābhayadasyāsīt sudhanvā ca mahīpatiḥ /
HV, 23, 33.1 aṅgaputro mahān āsīd rājendro dadhivāhanaḥ /
HV, 23, 34.1 putro divirathasyāsīc chakratulyaparākramaḥ /
HV, 23, 40.2 tasya putraśataṃ tv āsīd aṅgānāṃ kulavardhanam //
HV, 23, 45.1 ilā nāma tu yasyāsīt kanyā vai janamejaya /
HV, 23, 67.1 yuvā rūpeṇa sampanna āsīt kāśikulodvahaḥ /
HV, 23, 100.1 āsīt pañcavanaḥ putraḥ sṛñjayasya mahātmanaḥ /
HV, 23, 117.2 cyavanasya putraḥ kṛtaka iṣṭaś cāsīn mahātmanaḥ //
HV, 23, 125.2 duhitā saṃmatā nāma tasyāsīt pṛthivīpateḥ //
HV, 23, 131.2 yuddhaṃ sumahad āsīddhi māsān pari caturdaśa //
HV, 23, 157.2 jayadhvajaś ca nāmnāsīd āvantyo nṛpatir mahān /
HV, 23, 161.3 madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśabhāk //
HV, 24, 17.2 yasyāsīt puruṣāgryasya kāntiś candramaso yathā //
HV, 26, 4.1 āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ /
HV, 26, 5.1 pṛthuśravāḥ pṛthuyaśā rājāsīcchaśabindujaḥ /
HV, 26, 16.1 tasyāsīd vijayo yuddhe tatra kanyām avāpa saḥ /
HV, 26, 23.1 atha bhīmarathasyāsīt putro navarathas tathā /
HV, 26, 23.2 tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ //
Harṣacarita
Harṣacarita, 1, 195.1 tasya hi gacchato yadṛcchayā kathamapy aṃśukamiva mārgalatāsu mānasamasmāsu muhūrtamāsaktamāsīt //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 245.1 ekastayoḥ sārasvatākhya evābhavad aparo 'pi vatsanāmāsīt //
Harṣacarita, 1, 246.1 āsīcca tayoḥ sodaryayoriva spṛhaṇīyā prītiḥ //
Harṣacarita, 2, 26.1 yato bhavantamantareṇānyathā cānyathā cāyaṃ cakravartī durjanairgrāhita āsīt //
Kumārasaṃbhava
KumSaṃ, 2, 17.2 pravṛttir āsīc chabdānāṃ caritārthā catuṣṭayī //
KumSaṃ, 3, 76.2 suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ //
KumSaṃ, 6, 71.2 trivikramodyatasyāsīt sa ca svābhāvikas tava //
KumSaṃ, 7, 2.2 āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam //
KumSaṃ, 7, 61.2 kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.2 āsīd gamitam atredam ato 'vayavirūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 200.2 aprasāditaśuddhāmbu jagad āsīn manoharam //
Kūrmapurāṇa
KūPur, 1, 6, 1.2 āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam /
KūPur, 1, 9, 6.2 āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ //
KūPur, 1, 10, 38.3 sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ //
KūPur, 1, 13, 15.2 teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā //
KūPur, 1, 15, 14.1 kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
KūPur, 1, 15, 80.2 niḥsapatnaṃ tadā rājyaṃ tasyāsīd viṣṇuvaibhavāt //
KūPur, 1, 15, 92.2 anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī //
KūPur, 1, 17, 1.1 baleḥ putraśataṃ tvāsīnmahābalaparākramam /
KūPur, 1, 19, 1.3 tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam /
KūPur, 1, 20, 35.2 vāyuputro mahātejā rāmasyāsīt priyaḥ sadā //
KūPur, 1, 22, 3.2 madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk //
KūPur, 1, 22, 5.2 pativratāsīt patinā svadharmaparipālikā //
KūPur, 1, 23, 4.2 pṛthuśravāstasya putrastasyāsīt pṛthusattamaḥ //
KūPur, 1, 23, 28.1 tasya cāsīd daśarathaḥ putraḥ paramadhārmikaḥ /
KūPur, 1, 23, 49.1 tasyāsīt tumburusakhā vidvān putro nalaḥ kila /
KūPur, 1, 23, 62.1 athāsīdabhijit putro vīrastvānakadundubheḥ /
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 25, 67.2 āsīd ekārṇavaṃ ghoramavibhāgaṃ tamomayam /
KūPur, 1, 38, 34.1 himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ /
KūPur, 1, 49, 14.1 śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ /
KūPur, 1, 49, 20.1 ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
KūPur, 1, 50, 15.1 eka āsīdyajurvedastaṃ caturdhā vyakalpayat /
Liṅgapurāṇa
LiPur, 1, 3, 6.1 tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam /
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 17, 4.1 apṛcchan bhagavaṃlliṅgaṃ kathamāsīditi svayam /
LiPur, 1, 17, 6.1 rakṣārthamaṃbudhau mahyaṃ viṣṇostvāsīt surottamāḥ /
LiPur, 1, 20, 2.3 āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam //
LiPur, 1, 23, 2.1 śvetakalpo yadā hyāsīd ahameva tadābhavam /
LiPur, 1, 23, 4.2 śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 7.2 yadā caiva punastvāsīllohito nāma nāmataḥ //
LiPur, 1, 23, 14.2 pītavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 21.1 kṛṣṇarūpā ca deveśa tadāsīdbrahmasaṃjñitā /
LiPur, 1, 39, 19.1 varṇāśramavyavasthā ca tadāsīnna ca saṃkaraḥ /
LiPur, 1, 59, 7.1 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam /
LiPur, 1, 63, 56.2 mānavasya nariṣyantaḥ putra āsīd damaḥ kila //
LiPur, 1, 64, 40.2 tadapyatra mṛṣā hyāsīd gataḥ śaktirahaṃ sthitā //
LiPur, 1, 65, 2.3 tasyādityasya caivāsīd bhāryā trayam athāparam //
LiPur, 1, 65, 29.2 vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ //
LiPur, 1, 65, 32.1 jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ /
LiPur, 1, 66, 2.2 āsīttridhanvanaścāpi vidvāṃstrayyāruṇo nṛpaḥ //
LiPur, 1, 66, 31.1 āsīt tvailaviliḥ śrīmānvṛddhaśarmā pratāpavān /
LiPur, 1, 66, 53.2 bhalandanasya vikrānto rājāsīd ajavāhanaḥ //
LiPur, 1, 68, 6.2 āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān //
LiPur, 1, 68, 10.1 tasya rāmas tadā tvāsīnmṛtyurnārāyaṇātmakaḥ /
LiPur, 1, 68, 12.1 jayadhvajaś ca rājāsīd āvantīnāṃ viśāṃ patiḥ /
LiPur, 1, 68, 15.1 madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk /
LiPur, 1, 68, 44.1 atha bhīmarathasyāsītputro navarathaḥ kila /
LiPur, 1, 68, 45.1 tasya cāsīddṛḍharathaḥ śakunistasya cātmajaḥ /
LiPur, 1, 69, 34.1 tasyāsīt tumburusakho vidvānputro nalaḥ kila /
LiPur, 1, 69, 44.2 pauravī bāhlikasutā saṃpūjyāsītsurairapi //
LiPur, 1, 69, 62.1 yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ /
LiPur, 1, 70, 7.1 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā /
LiPur, 1, 70, 204.1 tatastāṃ yuñjatas tasya priyam āsīt prajāpateḥ /
LiPur, 1, 70, 267.1 gatāsur bhagavān āsīt prītiś cainam aśiśriyat /
LiPur, 1, 70, 347.1 rudraḥ paśupatiścāsītpurā dagdhaṃ puratrayam /
LiPur, 1, 71, 1.3 kathaṃ paśupatiścāsītpuraṃ dagdhuṃ maheśvaraḥ //
LiPur, 1, 71, 19.1 kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam /
LiPur, 1, 97, 3.1 āsīdantakasaṃkāśastapasā labdhavikramaḥ /
LiPur, 2, 1, 23.1 khyātamāsīttadā tasya gānaṃ vai kauśikasya tat /
LiPur, 2, 1, 51.1 jayaghoṣo mahān āsīnmahāścarye samāgate /
LiPur, 2, 3, 93.2 āsīdvīṇā samāyoge na tāstantryaḥ prapedire //
LiPur, 2, 5, 145.1 ṛṣiśāpo na caivāsīdanyathā ca varo mama /
LiPur, 2, 8, 8.2 āsīttṛtīye tretāyāmāvartte ca manoḥ prabhoḥ //
LiPur, 2, 8, 12.2 tasmātkalpastadā cāsīnmeghavāhanasaṃjñayā //
Matsyapurāṇa
MPur, 2, 25.2 mahāpralayakālānta etadāsīttamomayam /
MPur, 2, 27.1 vyañjayannetadakhilaṃ prādurāsīt tamonudaḥ /
MPur, 4, 46.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
MPur, 6, 10.2 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ //
MPur, 6, 21.2 upadānavī mayasyāsīt tathā mandodarī kuhūḥ //
MPur, 10, 3.2 vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ /
MPur, 10, 4.2 adharmanirataścāsīd balavān vasudhādhipaḥ //
MPur, 10, 21.2 dogdhā dvimūrdhā tatrāsīnmāyā yena pravartitā //
MPur, 12, 26.2 jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ //
MPur, 15, 23.2 yā patnī nahuṣasyāsīd yayāterjananī tathā //
MPur, 23, 32.1 na tṛptirāsīcca gṛhe'pi tasya tārānuraktasya sukhāgameṣu /
MPur, 23, 44.1 tayornipātena samudrabhūmyorathāntarikṣasya ca bhītirāsīt /
MPur, 24, 55.1 yayātirnāhuṣaścāsīdrājā satyaparākramaḥ /
MPur, 25, 6.2 yayātirāsīdrājarṣir devarājasamadyutiḥ /
MPur, 32, 7.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MPur, 35, 4.2 sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā //
MPur, 35, 8.1 devarājasamo hy āsīdyayātiḥ pṛthivīpatiḥ /
MPur, 35, 15.2 ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ //
MPur, 35, 17.1 ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ /
MPur, 43, 10.2 āsīnmahiṣmataḥ putro rudraśreṇyaḥ pratāpavān //
MPur, 43, 44.2 tasya rāmastadā tv āsīnmṛtyuḥ śāpena dhīmataḥ /
MPur, 43, 45.1 tasya putraśataṃ tv āsītpañca tatra mahārathāḥ /
MPur, 44, 25.1 āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ /
MPur, 44, 33.2 tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ //
MPur, 44, 41.2 suto bhīmarathasyāsīt smṛto navarathaḥ kila //
MPur, 44, 42.1 tasya cāsīd dṛḍharathaḥ śakunistasya cātmajaḥ /
MPur, 44, 44.2 āsīt puravasāt putraḥ purudvānpuruṣottamaḥ //
MPur, 44, 63.1 tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila /
MPur, 44, 66.1 tasyāsīt putramithunaṃ babhūvāvijitaṃ kila /
MPur, 45, 18.2 asmākaṃ tu matirhyāsītprasenastu tvayā hataḥ //
MPur, 47, 9.2 puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā /
MPur, 47, 36.2 sakhyamāsītparamakaṃ devānāmasuraiḥ saha //
MPur, 47, 37.1 yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat /
MPur, 47, 59.2 daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 60.2 asapatnamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 237.1 prādurbhāve tatastasya brahmā hy āsītpurohitaḥ /
MPur, 47, 238.2 dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ //
MPur, 48, 13.2 āsīd indrasamo rājā pratiṣṭhitayaśābhavat //
MPur, 48, 32.2 athośija iti khyāta āsīdvidvānṛṣiḥ purā /
MPur, 48, 91.2 tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ //
MPur, 48, 92.2 āsīd divirathāpatyaṃ vidvāndharmaratho nṛpaḥ //
MPur, 48, 100.1 atha bhadrarathasyāsīd bṛhatkarmā janeśvaraḥ /
MPur, 48, 102.1 āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ /
MPur, 48, 105.3 tasya patnīdvayaṃ hy āsīcchaibyasya tanaye hy ubhe /
MPur, 49, 3.1 dāyādastasya cāpyāsīddhundhurnāma mahīpatiḥ /
MPur, 49, 9.1 ilinā tu yamasyāsītkanyā yājanayatsutān /
MPur, 49, 35.1 dāyādo vitathasyāsīdbhuvamanyur mahāyaśāḥ /
MPur, 49, 38.2 āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ //
MPur, 49, 52.2 nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām //
MPur, 49, 59.2 bhallāṭastasya putrastu tasyāsījjanamejayaḥ /
MPur, 49, 71.2 āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān //
MPur, 49, 73.2 atha rukmarathasyāsīt supārśvo nāma pārthivaḥ //
MPur, 49, 75.1 tasyāsītsaṃnatimataḥ kṛto nāma suto mahān /
MPur, 50, 9.2 āsītsatyadhṛteḥ śukramamoghaṃ dhārmikasya tu //
MPur, 50, 41.2 kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan /
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 92, 17.2 āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ /
MPur, 100, 1.2 purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ /
MPur, 100, 15.1 tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt /
MPur, 103, 3.2 āsītsuyodhano rājā ekādaśacamūpatiḥ //
MPur, 115, 10.2 dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ /
MPur, 115, 16.2 janānurāgo naivāsīd rūpahīnasya tasya vai //
MPur, 120, 40.1 priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ /
MPur, 122, 94.2 pītastu madhyamaścāsīttataḥ kumbhamayo giriḥ //
MPur, 128, 3.2 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam //
MPur, 133, 36.1 pratoda oṃkāra evāsīttadagraṃ ca vaṣaṭkṛtam /
MPur, 139, 29.2 kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā //
MPur, 139, 35.2 sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt //
MPur, 139, 45.1 iti tatra pure'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /
MPur, 140, 9.2 abalānāṃ camūrhyāsīdabalāvayavā iva //
MPur, 140, 71.1 gṛhaiḥ patadbhirjvalanāvalīḍhairāsītsamudre salilaṃ prataptam /
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 141, 20.2 tāṃstena tarpayāmāsa yāvadāsītpurūravāḥ //
MPur, 142, 54.2 sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai //
MPur, 143, 1.2 kathaṃ tretāyugamukhe yajñasyāsītpravartanam /
MPur, 143, 35.1 evaṃ vivādaḥ sumahān yajñasyāsītpravartane /
MPur, 143, 42.1 yajñapravartanaṃ hyevamāsītsvāyambhuve'ntare /
MPur, 144, 15.1 ekamādhvaryavaṃ pūrvamāsīddvaidhaṃ tu tatpunaḥ /
MPur, 148, 46.1 paiśācaṃ yasya vadanaṃ jambhasyāsīdayomayam /
MPur, 148, 95.2 vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ //
MPur, 148, 98.1 dhvajaṃ śatakratorāsītsitacāmaramaṇḍitam /
MPur, 149, 1.3 tumulo'timahānāsīt senayorubhayorapi //
MPur, 156, 14.1 vicintyāsīdvaraṃ dattaṃ sa purā padmajanmanā /
MPur, 158, 28.2 nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ //
MPur, 163, 9.1 tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ /
MPur, 172, 4.1 eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ /
MPur, 172, 10.2 āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 16.1 gandhamādanasaṃsthasya mayāsyāsīt tad arpitam /
Saṃvitsiddhi
SaṃSi, 1, 17.2 dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
Tantrākhyāyikā
TAkhy, 1, 414.1 yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt //
TAkhy, 2, 105.1 mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.3 yasmād brāhmaṇo 'sya mukham āsīd iti śrutiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
Varāhapurāṇa
VarPur, 27, 1.2 pūrvamāsīnmahādaityo balavānandhako bhuvi /
Viṣṇupurāṇa
ViPur, 1, 1, 5.2 līnam āsīd yathā yatra layam eṣyati yatra ca //
ViPur, 1, 1, 13.2 śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ //
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 23.2 śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt //
ViPur, 1, 9, 1.3 śrīsambaddhaṃ mayāpy etacchrutam āsīn marīcitaḥ //
ViPur, 1, 9, 26.2 maitreyāsīd apadhvastaṃ saṃkṣīṇauṣadhivīrudham //
ViPur, 1, 13, 85.1 yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ /
ViPur, 1, 14, 3.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
ViPur, 1, 15, 11.1 kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ /
ViPur, 1, 15, 60.1 iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ /
ViPur, 1, 17, 3.1 indratvam akarod daityaḥ sa cāsīt savitā svayam /
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 17, 4.1 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ /
ViPur, 1, 20, 35.1 evaṃprabhāvo daityo 'sau maitreyāsīn mahāmatiḥ /
ViPur, 1, 21, 2.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ mahāmune /
ViPur, 2, 1, 26.2 himāhvayaṃ tu vai varṣaṃ nābher āsīnmahātmanaḥ /
ViPur, 2, 13, 22.2 āsīccetaḥ samāsaktaṃ na yayāvanyato dvija //
ViPur, 2, 13, 24.2 cirāyamāṇe niṣkrānte tasyāsīditi mānasam //
ViPur, 2, 13, 29.1 samādhibhaṅgastasyāsīt tanmayatvādṛtātmanaḥ /
ViPur, 3, 1, 10.2 vipaścittatra devendro maitreyāsīnmahābalaḥ //
ViPur, 3, 1, 17.1 śibirindrastathā cāsīcchatayajñopalakṣaṇaḥ /
ViPur, 3, 1, 26.1 ṣaṣṭhe manvantare cāsīccākṣuṣākhyastathā manuḥ /
ViPur, 3, 2, 5.2 tadānyeyamasau buddhirityāsīdyamasūryayoḥ //
ViPur, 3, 3, 3.1 yasminyasminyuge vyāso yo ya āsīnmahāmune /
ViPur, 3, 4, 11.1 eka āsīdyajurvedas taṃ caturdhā vyakalpayat /
ViPur, 3, 4, 22.3 śiśiraḥ pañcamaścāsīt maitreya sumahāmuniḥ //
ViPur, 4, 1, 11.1 saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt //
ViPur, 4, 2, 15.2 purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt /
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
ViPur, 4, 5, 29.1 sīradhvajasya bhrātā sāṅkāśyadhipatiḥ kuśadhvajanāmāsīt //
ViPur, 4, 11, 23.1 tālajaṅghasya tālajaṅghākhyaṃ putraśatam āsīt //
ViPur, 4, 11, 27.1 tasyāpi vṛṣṇipramukhaṃ putraśatam āsīt //
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 5, 3, 28.1 sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te /
ViPur, 5, 6, 37.2 tadā mārakatevāsīt padmarāgavibhūṣitā //
ViPur, 5, 20, 79.1 tato hāhākṛtaṃ sarvamāsīt tadraṅgamaṇḍalam /
ViPur, 5, 29, 16.1 prāgjyotiṣapurasyāsīt samantācchatayojanam /
ViPur, 5, 32, 22.1 kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā /
ViPur, 5, 33, 13.1 purīpraveśe pramathairyuddhamāsīnmahātmanaḥ /
ViPur, 5, 33, 22.1 hariśaṃkarayoryuddhamatīvāsītsudāruṇam /
ViPur, 5, 33, 31.1 tataḥ kṛṣṇasya bāṇena yuddhamāsītsamantataḥ //
ViPur, 5, 36, 10.2 niḥsvādhyāyavaṣaṭkāraṃ maitreyāsītsuduḥkhitam //
ViPur, 6, 6, 7.3 kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ //
ViPur, 6, 6, 9.2 keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ //
Śatakatraya
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 22.2 ayam eva hi me bandha āsīt yā jīvite spṛhā //
Aṣṭāvakragīta, 15, 18.1 eka eva bhavāmbhodhāv āsīd asti bhaviṣyati /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 1, 4, 22.1 atharvāṅgirasām āsīt sumanturdāruṇo muniḥ /
BhāgPur, 1, 6, 7.1 sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī /
BhāgPur, 1, 6, 17.2 autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ //
BhāgPur, 1, 10, 20.1 anyonyam āsīt saṃjalpa uttamaślokacetasām /
BhāgPur, 1, 10, 21.1 sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani /
BhāgPur, 1, 12, 2.2 nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā //
BhāgPur, 1, 15, 28.3 sauhārdenātigāḍhena śāntāsīdvimalā matiḥ //
BhāgPur, 1, 16, 19.2 nātidūre kilāścaryaṃ yadāsīt tan nibodha me //
BhāgPur, 2, 5, 28.1 tejasastu vikurvāṇādāsīdambho rasātmakam /
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 2, 8, 8.1 āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam /
BhāgPur, 2, 9, 45.2 yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ //
BhāgPur, 2, 10, 26.2 upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam //
BhāgPur, 3, 4, 2.2 nimrocati ravāv āsīd veṇūnām iva mardanam //
BhāgPur, 3, 5, 6.2 yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt //
BhāgPur, 3, 8, 10.1 udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat /
BhāgPur, 3, 11, 36.2 yaddharer nābhisarasa āsīl lokasaroruham //
BhāgPur, 3, 11, 37.2 vārāha iti vikhyāto yatrāsīc chūkaro hariḥ //
BhāgPur, 3, 12, 45.1 tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ /
BhāgPur, 3, 12, 53.2 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ //
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
BhāgPur, 3, 14, 51.3 putrayoś ca vadhaṃ kṛṣṇād viditvāsīn mahāmanāḥ //
BhāgPur, 3, 16, 34.2 hāhākāro mahān āsīd vimānāgryeṣu putrakāḥ //
BhāgPur, 3, 20, 12.3 jātakṣobhād bhagavato mahān āsīd guṇatrayāt //
BhāgPur, 3, 22, 10.2 aśṛṇon nāradād eṣā tvayy āsīt kṛtaniścayā //
BhāgPur, 3, 22, 21.2 sa ugradhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravindanābham /
BhāgPur, 3, 23, 9.1 evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt /
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 3, 33, 31.1 tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam /
BhāgPur, 4, 1, 54.1 nṛtyanti sma striyo devya āsīt paramamaṅgalam /
BhāgPur, 4, 8, 2.1 mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatruhan /
BhāgPur, 4, 8, 82.3 yato hi vaḥ prāṇanirodha āsīd auttānapādir mayi saṃgatātmā //
BhāgPur, 4, 10, 14.1 hāhākārastadaivāsīt siddhānāṃ divi paśyatām /
BhāgPur, 4, 13, 42.2 yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ //
BhāgPur, 4, 14, 9.2 tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām //
BhāgPur, 4, 14, 43.2 mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ //
BhāgPur, 4, 21, 13.1 ekadāsīnmahāsatradīkṣā tatra divaukasām /
BhāgPur, 4, 22, 7.3 yasya vo darśanaṃ hyāsīddurdarśānāṃ ca yogibhiḥ //
BhāgPur, 4, 24, 1.2 vijitāśvo 'dhirājāsītpṛthuputraḥ pṛthuśravāḥ /
BhāgPur, 4, 24, 10.2 prācīnāgraiḥ kuśairāsīdāstṛtaṃ vasudhātalam //
BhāgPur, 4, 24, 16.2 pracetasāṃ giritreṇa yathāsītpathi saṅgamaḥ /
BhāgPur, 4, 25, 10.1 āsītpurañjano nāma rājā rājanbṛhacchravāḥ /
BhāgPur, 4, 25, 10.2 tasyāvijñātanāmāsīt sakhāvijñātaceṣṭitaḥ //
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 8, 31.1 athāsīdvāruṇī devī kanyā kamalalocanā /
BhāgPur, 10, 3, 46.2 ityuktvāsīddharistūṣṇīṃ bhagavānātmamāyayā /
BhāgPur, 11, 2, 16.2 avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam //
BhāgPur, 11, 6, 34.3 śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ //
BhāgPur, 11, 8, 22.1 piṅgalā nāma veśyāsīd videhanagare purā /
Bhāratamañjarī
BhāMañj, 1, 76.1 bhṛgormunivarasyāsītpulomā dayitā jitāḥ /
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /
BhāMañj, 1, 714.2 prajārañjanamevāsīdyasya rājyavibhūṣaṇam //
BhāMañj, 7, 218.2 punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ //
BhāMañj, 8, 218.2 yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam //
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 13, 160.2 tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathāvidhaḥ //
BhāMañj, 13, 429.2 śuddhaṃ vijñāya taṃ vyāghraḥ prasādyāsīdvilajjitaḥ //
BhāMañj, 13, 978.1 ityāsīdrājaputrasya rājñaśca paribhāṣaṇam /
BhāMañj, 13, 1572.2 surāṇāṃ śaktimānāsīt senānīs tārakāntakaḥ //
BhāMañj, 14, 136.2 nabhaścarāṇāmapyāsītsādhu sādhviti niḥsvanaḥ //
BhāMañj, 16, 17.2 evaṃ vivādātsaṃgrāmas teṣām āsītsudāruṇaḥ //
BhāMañj, 16, 56.1 na tu pradhānanārīṣu teṣāmāsītpragalbhatā /
BhāMañj, 19, 28.2 vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam //
Garuḍapurāṇa
GarPur, 1, 6, 46.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ vṛṣadhvaja /
GarPur, 1, 86, 12.1 tathā vyakto 'vyaktarūpī āsīdādirgadādharaḥ /
GarPur, 1, 125, 1.2 māndhātā cakravartyāsīdupoṣyaikādaśīṃ nṛpaḥ /
GarPur, 1, 132, 9.2 rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ //
GarPur, 1, 138, 3.2 manorāsīdilā kanyā sudyumno 'sya suto 'bhavat //
GarPur, 1, 145, 24.2 āsīdyuddhaṃ saṃkulaṃ ca devāsuraraṇopamam //
GarPur, 1, 145, 28.2 dināni pañca tadyuddhamāsītparamadāruṇam //
Hitopadeśa
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 158.3 āsīt kalyāṇakaṭakavāstavyo bhairavo nāma vyādhaḥ /
Hitop, 3, 101.2 āsīd vīravaro nāma śūdrakasya mahībhṛtaḥ /
Kathāsaritsāgara
KSS, 1, 3, 6.2 tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ //
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 141.2 vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ //
KSS, 1, 6, 136.1 tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ /
KSS, 2, 2, 18.2 bālye duryodhaneneva bhīmasyāsīttarasvinā //
KSS, 2, 2, 53.2 viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā //
KSS, 2, 4, 78.2 tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī //
KSS, 2, 5, 54.2 tasyāṃ ca dhanadattākhyo vaṇigāsīnmahādhanaḥ //
KSS, 3, 1, 11.1 āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
KSS, 3, 1, 30.2 tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā //
KSS, 3, 2, 30.2 gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti //
KSS, 3, 2, 43.1 ityāsītsa munistatra tadeṣāvantikāpi te /
KSS, 3, 2, 108.2 yaugandharāyaṇo 'pyāsīdbāṣpadhautamukho yathā //
KSS, 3, 2, 110.2 tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ //
KSS, 3, 3, 4.1 āsītpurūravā nāma rājā paramavaiṣṇavaḥ /
KSS, 3, 3, 15.2 urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham //
KSS, 3, 3, 27.2 āsīnmṛteva supteva likhiteva vicetanā //
KSS, 3, 3, 34.2 tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ //
KSS, 3, 3, 65.1 tasya candraprabhety āsīd bhāryā sā ca kadācana /
KSS, 3, 3, 137.2 ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ //
KSS, 3, 4, 11.2 paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ //
KSS, 3, 4, 69.2 tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ //
KSS, 3, 4, 97.2 āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ //
KSS, 3, 4, 131.1 ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ /
KSS, 3, 4, 160.1 vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ /
KSS, 3, 4, 279.1 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
KSS, 3, 4, 290.2 āsīdāśvāsitā pitrā tatpratyāvartanāśayā //
KSS, 3, 4, 329.1 āsīcca jāgradevātra sa rātrāvavalokayan /
KSS, 3, 4, 345.1 sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ /
KSS, 3, 5, 101.1 āsīd vāsavadattā ca pituḥ pārśvavivartinī /
KSS, 3, 6, 90.2 ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ //
KSS, 4, 1, 106.1 mālave devi ko 'pyāsīd agnidatta iti dvijaḥ /
KSS, 4, 3, 31.2 āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ //
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 94.1 sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ /
KSS, 5, 1, 110.2 tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau //
KSS, 5, 1, 175.2 pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim //
KSS, 5, 1, 206.2 harasvāmīti ko 'pyāsīt tīrthārthī tatra tāpasaḥ //
KSS, 5, 2, 196.1 tatrāsīllambajihvākhyaḥ pravīro rākṣasādhipaḥ /
KSS, 5, 3, 191.2 pratijñāparatantraśca kṣaṇam āsīd anuttaraḥ //
KSS, 6, 1, 6.2 saha mantrisutairāsīd rājaputrastadā ca saḥ //
KSS, 6, 1, 10.2 āsīt takṣaśilā nāma vitastāpuline purī //
KSS, 6, 1, 15.1 tathā ca tasyāṃ ko 'pyāsīnnagaryāṃ saugato vaṇik /
KSS, 6, 1, 80.1 nāgaśrīriti tasyāsīd rājñī yā patidevatā /
KSS, 6, 1, 127.2 iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ //
KSS, 6, 2, 26.1 āsīt ko'pi purā kānte kutrāpyupavane yatiḥ /
KSS, 6, 2, 51.1 āsīd rājā suṣeṇākhyaścitrakūṭācale yuvā /
Mahācīnatantra
Mahācīnatantra, 7, 4.2 valo nāma mahān āsīd asuro balavān purā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 7.2 candrādiratnaprakarakrameṇa ratnākare kalpataruryathāsīt //
Rājanighaṇṭu
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 9.0 jarājarjarito 'pyāsīn nārīnayananandanaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
Skandapurāṇa
SkPur, 5, 20.3 kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum //
SkPur, 13, 117.1 tamālagulmaistasyāsīcchobhā himavatastadā /
SkPur, 17, 2.2 vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ /
SkPur, 25, 8.1 svayaṃ hotāsya tatrāsīdbrahmā lokapitāmahaḥ /
Spandakārikā
SpandaKār, 1, 12.2 yato 'bhiyogasaṃsparśāt tadāsīd iti niścayaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 1.0 asad evedam agra āsīt //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
Āryāsaptaśatī
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 251.1 tapasā kleśita eṣa prauḍhabalo na khalu phālgune'py āsīt /
Śukasaptati
Śusa, 14, 7.11 tayoktaṃ mayopayācitamāsīt /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 44.3 eṣa te tanayaḥ pūrvajanmany āsīt tu vānaraḥ //
GokPurS, 4, 56.2 unmūcir nāma rājāsīt purā prācetasāntare //
GokPurS, 6, 1.3 sumitrā nāma tasyāsīd bhāryā paramaśobhanā //
GokPurS, 7, 21.2 arājakā tadā cāsīt sarvā bhūmir mahīpate //
GokPurS, 9, 2.1 tatas tasyāpi bhagavān āvirāsīt sadāśivaḥ /
GokPurS, 9, 6.2 pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa //
GokPurS, 9, 11.1 magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa /
GokPurS, 9, 35.3 aśoko nāma rājāsīt plakṣadvīpādhipaḥ purā //
GokPurS, 9, 36.1 tasya cāsīt putraśataṃ tathā pautrādisantatiḥ /
GokPurS, 9, 36.2 kanyāśataṃ ca tasyāsīt svaṃ rājyaṃ paryapālayat //
GokPurS, 12, 6.1 siddhas tapaś carann āsīd dhyāyan viśveśvaraṃ prabhum /
GokPurS, 12, 25.1 svāyambhuve 'ntare cāsīc candradeva iti śrutaḥ /
GokPurS, 12, 25.2 mālinī nāma tasyāsīd bhāryā paramaśobhanā //
GokPurS, 12, 62.1 alijaṅgha iti khyāto hy āsīd devavivarjitaḥ /
GokPurS, 12, 62.2 tasyāsīj jāriṇī bhāryā sadā niṣṭhurabhāṣiṇī //
Haṃsadūta
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 164.0 eṣa vāva tarhi yajña āsīd yad eṣa jyotiṣṭomaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 5, 142.1 pūrvaṃ cāhamalpaprajño 'lpapratisaṃvedī andhabhūto 'smyāsīt //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 7, 211.1 tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.1 tasmād āsīt samudbhūtā mahāpuṇyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 22.2 naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam //
SkPur (Rkh), Revākhaṇḍa, 10, 5.2 lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 43.1 vyāptam āsīt tadā viśvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 33, 5.1 āsītkṛtayuge rājā nāmnā duryodhano mahān /
SkPur (Rkh), Revākhaṇḍa, 38, 6.1 purā kṛtayuge rājannāsīd dāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 47.1 hāhākāro mahānāsīllokāloke 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 45, 4.2 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 15.2 āsītpurā mahāvīryaścedinātho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 17.2 ekāsīd duhitā tasya surūpā girijā yathā //
SkPur (Rkh), Revākhaṇḍa, 67, 3.1 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 5.2 āsītpurā mahādaityastālamegha iti śrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 10.1 āsītpūrvaṃ mahīpāla munirmānyaḥ parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 2.1 purāsīdaṅgirānāma brāhmaṇo vedapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 6.1 āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 136, 2.1 gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 33.2 teṣāṃ yuddhaṃ balasyāsīt sarvalokakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 168, 7.1 tṛṇabindusutā tasya bhāryāsītparameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 3.1 purā pañcaśirā āsīdbrahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 10.1 brahmahatyāyutaścāsīd uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 194, 43.1 kiṃ tasyāvabhṛthaṃ tvāsīt tatsarvaṃ vada vistarāt /
SkPur (Rkh), Revākhaṇḍa, 209, 6.1 āsītkṛtayuge vipro vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 4.2 āsītpūrvaṃ mahārāja haihayādhipatirmahān /
Sātvatatantra
SātT, 1, 9.2 yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam //
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //
SātT, 2, 15.1 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt /
SātT, 2, 40.1 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt /
SātT, 2, 42.2 nyagrodhapattrapuṭakośaśayāna āsīd aṅguṣṭhapānaparamaḥ śiśur aprameyaḥ //
SātT, 3, 25.1 eṣāṃ prakāśo yatrāsīt sa pūrṇaḥ parikīrtitaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /