Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
Aitareyabrāhmaṇa
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 25, 2.1 ādhīparṇāṃ kāmaśalyām iṣuṃ saṃkalpakulmalām /
AVŚ, 7, 116, 1.2 namaḥ śītāya pūrvakāmakṛtvane //
AVŚ, 8, 9, 2.2 vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ //
AVŚ, 9, 2, 8.1 idam ājyaṃ ghṛtavaj juṣāṇāḥ kāmajyeṣṭhā iha mādayadhvam /
AVŚ, 18, 1, 12.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ saṃ pipṛgdhi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 34.2 calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti //
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
Bhāradvājagṛhyasūtra
BhārGS, 2, 2, 4.11 saṃvatsaraṃ kalpayantī sā naḥ kāmadughā bhavatsvāhā /
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 11.3 ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 4, 3, 1.4 sa ha kāmapraśnam eva vavre /
BĀU, 4, 3, 33.6 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.8 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.10 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.8 kāmamaya evāyaṃ puruṣa iti /
Chāndogyopaniṣad
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
Gautamadharmasūtra
GautDhS, 1, 2, 1.1 prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ /
GautDhS, 1, 2, 1.1 prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ /
GautDhS, 1, 2, 1.1 prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ /
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 8, 20.1 namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 29.0 evaṃ khalu carataḥ kāmavarṣī parjanyo bhavati //
GobhGS, 4, 6, 1.0 bhūr ity anakāmamāraṃ nityaṃ prayuñjīta //
Gopathabrāhmaṇa
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 15, 1.0 aditir vai prajākāmaudanam apacat //
GB, 1, 3, 22, 1.0 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 2, 6, 15, 24.0 kāmārto vai retaḥ siñcati //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
JaimGS, 2, 8, 23.0 anaśnatsaṃhitāsahasram adhītya brahmabhūto virajo bhavati kāmacārī sarvān kāmān avāpnoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 5, 12.1 etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti //
Jaiminīyabrāhmaṇa
JB, 1, 2, 2.0 sa eṣo 'nakāmamāra imān hi prāṇān abhivardhayamānas teṣu juhvad āste //
JB, 1, 11, 10.0 teṣvasya sarveṣu kāmacāro bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 214, 17.0 tad etat kāmasani sāma //
JB, 1, 221, 19.0 tad etat kāmasani sāma //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 8.0 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
JB, 3, 203, 22.0 tā etāḥ kāmasanaya ṛcaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 21, 8.0 kāmakāmam āvarta iti dakṣiṇaṃ bāhum anuparyāvartate //
Kauśikasūtra
KauśS, 4, 8, 28.0 pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro 'vasiñcati //
Kaṭhopaniṣad
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
Khādiragṛhyasūtra
KhādGS, 4, 1, 18.0 anakāmamāraṃ nityaṃ japet bhūriti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 2.3 saṃjñānam asi kāmadharaṇam /
MS, 2, 7, 11, 2.4 mayi te kāmadharaṇaṃ bhūyāt /
Pañcaviṃśabrāhmaṇa
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 12, 5, 20.0 kāmasani sāma tvāṣṭrīsāma kāmam evaitenāvarunddhe //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 3, 9, 2.1 dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati //
SVidhB, 3, 9, 6.1 atha yāny anādiṣṭakāmakalpāni teṣāṃ yathāśruti smṛtiliṅgaiḥ kāmāḥ kṣurasaṃyuktāḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 17.2 saṃjñānam asi kāmadharaṇam /
TB, 1, 2, 1, 17.3 mayi te kāmadharaṇaṃ bhūyāt /
Taittirīyopaniṣad
TU, 2, 8, 2.1 sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
Taittirīyāraṇyaka
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 8.0 kāmayogo yadubhayoḥ sa gāndharvaḥ //
Vaitānasūtra
VaitS, 8, 4, 13.1 sarvatra kāmakᄆptīḥ sāmavedāt //
VaitS, 8, 5, 43.1 kāmānantyād aparimitā yajñāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 6.1 śiṣṭaḥ punar akāmātmā //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 13.1 akāmatopanataṃ madhu vājasaneyake na duṣyatīti vijñāyate //
VasDhS, 29, 8.1 toyadaḥ sarvakāmasamṛddhaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 27.3 mayi vaḥ kāmadharaṇaṃ bhūyāt //
VSM, 12, 46.2 kāmadharaṇam /
VSM, 12, 46.3 mayi te kāmadharaṇaṃ bhūyāt /
VSM, 12, 72.1 kāmaṃ kāmadughe dhukṣva mitrāya varuṇāya ca /
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 26.1 dakṣiṇākāle kāmamātrā dakṣiṇā dadāti //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 5.1 krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśaparīvādāvasūyā kāmamanyū anātmyam ayogas teṣāṃ yogamūlo nirghātaḥ //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 2, 4, 1.0 śayyādeśe kāmaliṅgena //
ĀpDhS, 2, 28, 12.0 adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 7, 3, 5.4 atha ya ubhayathā jayati tasya tatra kāmacaraṇam bhavati /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
Ṛgveda
ṚV, 1, 53, 2.2 śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi //
ṚV, 8, 92, 14.1 tve su putra śavaso 'vṛtran kāmakātayaḥ /
ṚV, 10, 10, 11.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ sam pipṛgdhi //
Ṛgvedakhilāni
ṚVKh, 3, 15, 18.1 smṛtir asi kāmasañjananī mayi te kāmo astu /
ṚVKh, 3, 16, 3.1 kāmaśayyārthe 'bhitaptāṃ yathā striyaṃ śoṣayasi /
Arthaśāstra
ArthaŚ, 1, 4, 12.1 duṣpraṇītaḥ kāmakrodhābhyām avajñānād vā vānaprasthaparivrājakān api kopayati kimaṅga punar gṛhasthān //
ArthaŚ, 1, 6, 1.1 vidyā vinayahetur indriyajayaḥ kāmakrodhalobhamānamadaharṣatyāgāt kāryaḥ //
ArthaŚ, 1, 10, 8.2 iti kāmopadhā //
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 4, 1, 59.1 kāmadānam atimātram ekasyātivādaṃ ca varjayeyuḥ //
ArthaŚ, 4, 7, 24.1 rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ /
ArthaŚ, 14, 3, 73.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
ArthaŚ, 14, 3, 75.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
Avadānaśataka
AvŚat, 3, 6.7 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 6, 4.20 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Aṣṭasāhasrikā
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 153.0 kāmapravedane 'kacciti //
Aṣṭādhyāyī, 5, 2, 98.0 vatsāṃsābhyāṃ kāmabale //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 1.2 aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam //
Brahmabindūpaniṣat, 1, 1.2 aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam //
Buddhacarita
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 2, 14.1 kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit /
BCar, 2, 32.1 tataḥ sa kāmāśrayapaṇḍitābhiḥ strībhirgṛhīto ratikarkaśābhiḥ /
BCar, 2, 34.1 nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām /
BCar, 4, 79.2 mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham //
BCar, 4, 90.1 yadapyāttha mahātmānaste 'pi kāmātmakā iti /
BCar, 4, 100.1 atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām /
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
BCar, 6, 62.1 vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgān nihanmi /
BCar, 7, 22.1 kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ /
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
BCar, 9, 62.2 svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ //
BCar, 10, 29.2 kāmārthayoścoparameṇa dharmastyājyaḥ sa kṛtsno yadi kāṅkṣito 'rthaḥ //
BCar, 10, 30.2 dharmārthakāmādhigamaṃ hyanūnaṃ nṛṇāmanūnaṃ puruṣārthamāhuḥ //
BCar, 10, 34.1 śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ /
BCar, 11, 10.1 kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke /
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
BCar, 11, 19.2 sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta //
BCar, 11, 20.1 kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
BCar, 11, 21.1 jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti /
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 11, 34.2 kāmārthamāśākṛpaṇastapasvī mṛtyuṃ śramaṃ cārchati jīvalokaḥ //
BCar, 12, 51.1 śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā /
BCar, 13, 2.2 kāmapracārādhipatiṃ tameva mokṣadviṣaṃ māramudāharanti //
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
Carakasaṃhitā
Ca, Sū., 1, 15.2 dharmārthakāmamokṣāṇāmārogyaṃ mūlam uttamam //
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Vim., 6, 5.3 tayorvikārāḥ kāmakrodhalobhamoherṣyāmānamadaśokacittodvegabhayaharṣādayaḥ /
Ca, Vim., 6, 8.0 te ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayo jvarādayaśca //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 4, 37.1 tad yathā śuciṃ satyābhisaṃdhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasampannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt /
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Śār., 4, 37.6 sthānamānopabhogaparivārasampannaṃ dharmārthakāmanityaṃ śuciṃ sukhavihāraṃ vyaktakopaprasādaṃ kauberaṃ vidyāt /
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Śār., 4, 39.2 bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt /
Ca, Śār., 8, 11.2 tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatu ityanayarcā /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 3, 114.2 kāmaśokabhayakrodhairabhiṣaktasya yo jvaraḥ //
Ca, Cik., 3, 115.2 kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayo malāḥ //
Ca, Cik., 3, 122.2 dhyānaniḥśvāsabahulaṃ liṅgaṃ kāmajvare smṛtam //
Ca, Cik., 3, 125.1 paścāttulyaṃ tu keṣāṃcid eṣu kāmajvarādiṣu /
Ca, Cik., 3, 125.2 kāmādijānāmuddiṣṭaṃ jvarāṇāṃ yadviśeṣaṇam //
Ca, Cik., 3, 126.1 kāmādijānāṃ rogāṇāmanyeṣāmapi tat smṛtam /
Ca, Cik., 3, 126.2 manasyabhihate pūrvaṃ kāmādyairna tathā balam //
Ca, Cik., 3, 128.1 jvaraḥ prāpnoti kāmādyair mano yāvanna dūṣyati /
Ca, Cik., 3, 140.1 kṣayānilabhayakrodhakāmaśokaśramodbhavāt /
Ca, Cik., 3, 321.1 harṣaṇaiśca śamaṃ yānti kāmaśokabhayajvarāḥ /
Ca, Cik., 3, 322.2 kāmāt krodhajvaro nāśaṃ krodhāt kāmasamudbhavaḥ //
Ca, Cik., 3, 337.1 dīnatāṃ śvayathuṃ glāniṃ pāṇḍutāṃ nānnakāmatām /
Ca, Cik., 1, 4, 57.1 dharmārthaṃ cārthakāmārthamāyurvedo maharṣibhiḥ /
Ca, Cik., 1, 4, 58.1 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati /
Ca, Cik., 2, 1, 23.1 vājīkaraṇanityaḥ syādicchan kāmasukhāni ca /
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 4, 4.19 upekṣā dharmālokamukhaṃ kāmajugupsanatāyai saṃvartate /
LalVis, 4, 4.40 aśubhapratyavekṣā dharmālokamukhaṃ kāmavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.44 dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate /
LalVis, 4, 11.1 na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṃ yathā pītvā /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 11, 6.3 āhosvinmāraḥ kāmādhipatiḥ /
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 14, 4.11 pañca cāsya kāmaguṇān sadṛśānupasaṃharati sma /
Mahābhārata
MBh, 1, 1, 15.3 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam /
MBh, 1, 1, 48.1 dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca /
MBh, 1, 1, 63.44 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ /
MBh, 1, 1, 214.19 munināpi ca kāmārthau matvā lokamanoharau /
MBh, 1, 2, 131.2 pāñcālīṃ prārthayānasya kāmopahatacetasaḥ /
MBh, 1, 2, 235.4 kāmaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā //
MBh, 1, 16, 35.4 jajñāte tau tadā brahman sarvakāmaphalapradau /
MBh, 1, 16, 36.6 kapilā kāmavṛkṣaśca kaustubhaścāpsarogaṇāḥ /
MBh, 1, 20, 4.4 kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 20, 4.4 kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 20, 4.4 kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 20, 15.16 tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṃgamaḥ /
MBh, 1, 21, 1.2 tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ /
MBh, 1, 26, 36.2 hartuṃ somam anuprāpto balavān kāmarūpavān //
MBh, 1, 27, 3.1 kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ /
MBh, 1, 27, 3.1 kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ /
MBh, 1, 27, 13.1 kāmavīryaḥ kāmagamo devarājabhayapradaḥ /
MBh, 1, 27, 13.1 kāmavīryaḥ kāmagamo devarājabhayapradaḥ /
MBh, 1, 27, 29.2 lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 52, 22.1 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ /
MBh, 1, 52, 22.1 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ /
MBh, 1, 57, 38.11 apaśyat kāmasaṃtaptaścaramāṇo yadṛcchayā /
MBh, 1, 57, 57.31 sā tena vyabhicāreṇa manasā kāmacāriṇī /
MBh, 1, 58, 13.1 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ /
MBh, 1, 62, 2.1 dharmārthakāmasahitaṃ rājarṣīṇāṃ prakīrtitam /
MBh, 1, 66, 6.2 cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ //
MBh, 1, 66, 7.5 kāmakrodhāvajitavān munir nityaṃ kṣamānvitaḥ /
MBh, 1, 66, 7.14 kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā //
MBh, 1, 66, 12.5 kāmakrodhāvajitavān sakhā te kauśikīṃ gataḥ /
MBh, 1, 67, 14.21 kāmāgninā susaṃdīptaṃ tapatyeva mamāṅgakam /
MBh, 1, 68, 19.1 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha /
MBh, 1, 68, 41.6 dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī /
MBh, 1, 68, 69.17 akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam /
MBh, 1, 68, 74.2 viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ /
MBh, 1, 68, 79.2 yadṛcchayā kāmarāgājjātā menakayā hyasi //
MBh, 1, 68, 80.2 sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ /
MBh, 1, 70, 38.2 kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ //
MBh, 1, 72, 16.3 yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ /
MBh, 1, 74, 6.3 tasmād akrodhanaḥ śreṣṭhaḥ kāmakrodhau na pūjitau /
MBh, 1, 78, 2.2 kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā //
MBh, 1, 79, 10.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MBh, 1, 79, 30.3 sarvakāmasamṛddhā te prajā rājye bhaviṣyati /
MBh, 1, 87, 2.2 aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ /
MBh, 1, 87, 17.5 yadā bhavet saṃśayo dharmakārye kāmārthe vā yatra vindanti samyak /
MBh, 1, 94, 14.2 samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ /
MBh, 1, 94, 38.2 sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā /
MBh, 1, 96, 53.2 vicitravīryo dharmātmā kāmātmā samapadyata /
MBh, 1, 98, 11.2 kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum //
MBh, 1, 99, 8.2 sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu /
MBh, 1, 99, 19.2 kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak /
MBh, 1, 100, 25.1 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ /
MBh, 1, 100, 28.2 māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ /
MBh, 1, 105, 2.7 tataḥ kāmaparītāṅgī sakṛt pracalamānasā /
MBh, 1, 109, 9.2 kāmamanyuparītāpi buddhyaṅgarahitāpi ca /
MBh, 1, 109, 11.2 kāmalobhābhibhūtasya kathaṃ te calitā matiḥ //
MBh, 1, 109, 25.2 dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam /
MBh, 1, 109, 27.8 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam //
MBh, 1, 109, 28.2 priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ /
MBh, 1, 110, 2.3 prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ //
MBh, 1, 110, 3.2 jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam //
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 110, 21.2 upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi //
MBh, 1, 110, 27.2 tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ //
MBh, 1, 112, 16.2 sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata //
MBh, 1, 113, 4.2 kāmacāravihāriṇyaḥ svatantrāścārulocane //
MBh, 1, 113, 6.2 adyāpyanuvidhīyante kāmadveṣavivarjitāḥ /
MBh, 1, 113, 17.3 adyāpyanuvidhīyante kāmadveṣavivarjitāḥ /
MBh, 1, 116, 7.2 na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ /
MBh, 1, 116, 9.1 sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata /
MBh, 1, 116, 11.1 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā /
MBh, 1, 117, 20.2 kāmabhogān parityajya śataśṛṅgam ito gataḥ /
MBh, 1, 117, 20.3 kāmabhogān parityajya tapasvī saṃbabhūva ha /
MBh, 1, 119, 30.35 sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ //
MBh, 1, 139, 24.2 kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām //
MBh, 1, 139, 28.2 mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ /
MBh, 1, 140, 5.1 ahaṃ kāmagamā vīra rakṣobalasamanvitā /
MBh, 1, 141, 6.4 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa //
MBh, 1, 143, 11.6 tathā tathā samādhāya pāṇḍavaṃ kāmamohitā /
MBh, 1, 143, 16.5 dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ /
MBh, 1, 143, 20.12 sā kadācid vihārārthaṃ hiḍimbā kāmacāriṇī /
MBh, 1, 143, 33.2 kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ //
MBh, 1, 145, 37.6 utpādayantyapatyāni dharmakāmārthahetave //
MBh, 1, 155, 10.1 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ /
MBh, 1, 158, 8.1 vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām /
MBh, 1, 158, 8.2 śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam //
MBh, 1, 158, 51.1 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ /
MBh, 1, 158, 51.1 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ /
MBh, 1, 159, 14.1 yastu syāt kṣatriyaḥ kaścit kāmavṛttaḥ paraṃtapa /
MBh, 1, 159, 15.1 yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare /
MBh, 1, 160, 32.2 jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ //
MBh, 1, 160, 38.2 kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃcana //
MBh, 1, 161, 1.2 atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ /
MBh, 1, 161, 3.2 taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam /
MBh, 1, 161, 7.1 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini /
MBh, 1, 161, 9.1 grastam evam anākrande bhadre kāmamahāhinā /
MBh, 1, 162, 4.2 taṃ samutthāpayāmāsa nṛpatiṃ kāmamohitam //
MBh, 1, 164, 5.3 kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ /
MBh, 1, 164, 14.3 vidvān bhavatu vo vipro dharmakāmārthatattvavit //
MBh, 1, 188, 22.36 tena tasyāḥ prasannena kāmavyāhāriṇā tadā /
MBh, 1, 188, 22.42 sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam /
MBh, 1, 188, 22.51 vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ /
MBh, 1, 188, 22.91 kāmabhogāturābhyetya vacanaṃ cedam abravīt /
MBh, 1, 188, 22.93 avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt /
MBh, 1, 192, 7.96 yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ /
MBh, 1, 202, 5.1 tāvantarikṣam utpatya daityau kāmagamāvubhau /
MBh, 1, 204, 12.2 ubhau ca kāmasaṃmattāvubhau prārthayataśca tām //
MBh, 1, 204, 15.2 madakāmasamāviṣṭau parasparam athocatuḥ //
MBh, 1, 206, 26.6 tvayā kāmapracārāya preritaṃ na hi yan manaḥ /
MBh, 1, 208, 15.1 mama sakhyaścatasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ /
MBh, 1, 212, 1.97 dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ /
MBh, 1, 212, 1.101 na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ /
MBh, 1, 212, 1.141 niyame kāmabhogānāṃ vartamānaḥ priyetare /
MBh, 1, 212, 7.4 subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ //
MBh, 1, 213, 12.52 kāmavyāhāriṇī kṛṣṇā rocatāṃ te vaco mama /
MBh, 1, 214, 3.1 sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ /
MBh, 2, 1, 6.6 vicitrāṇi ca śastrāṇi rathāḥ kāmagamāstathā /
MBh, 2, 5, 1.12 dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ /
MBh, 2, 5, 6.2 dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram //
MBh, 2, 5, 41.2 anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ //
MBh, 2, 5, 91.2 āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī //
MBh, 2, 7, 2.2 vaihāyasī kāmagamā pañcayojanam ucchritā //
MBh, 2, 8, 3.1 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī /
MBh, 2, 8, 31.1 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā /
MBh, 2, 11, 22.2 sarve ca kāmapracurāḥ sabhāyāṃ tatra nityaśaḥ /
MBh, 2, 12, 40.1 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca /
MBh, 2, 18, 13.2 dharmakāmārtharahito rogārta iva durgataḥ //
MBh, 2, 18, 25.2 dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe //
MBh, 2, 19, 22.2 sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm //
MBh, 2, 22, 58.1 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam /
MBh, 2, 61, 15.2 kāmakrodhau samutsṛjya te bruvantu yathāmati //
MBh, 2, 61, 54.2 vibrūyustatra te praśnaṃ kāmakrodhavaśātigāḥ //
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 68, 18.1 ye ca tvām anuvartante kāmalobhavaśānugāḥ /
MBh, 3, 1, 29.1 ye guṇāḥ kīrtitā loke dharmakāmārthasambhavāḥ /
MBh, 3, 1, 34.1 te tvasmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ /
MBh, 3, 3, 25.2 maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ //
MBh, 3, 12, 20.2 kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata //
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 23, 9.2 saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī //
MBh, 3, 24, 13.1 tān dharmakāmārthavid uttamaujā bībhatsur uccaiḥ sahitān uvāca /
MBh, 3, 31, 36.1 saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ /
MBh, 3, 32, 18.2 kāmalobhānugo mūḍho narakaṃ pratipadyate //
MBh, 3, 34, 2.2 dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane //
MBh, 3, 34, 26.1 satataṃ yaś ca kāmārthī netarāvanutiṣṭhati /
MBh, 3, 34, 27.1 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam /
MBh, 3, 34, 31.2 artham ṛcchati kāmārthī na kāmādanyamṛcchati //
MBh, 3, 34, 38.3 na kāmaparamo vā syāt sarvān seveta sarvadā //
MBh, 3, 35, 4.1 akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca /
MBh, 3, 42, 41.2 yathāgatena vibudhāḥ sarve kāmamanojavāḥ //
MBh, 3, 60, 33.2 sāntvayāmāsa kāmārtas tad abudhyata bhāminī //
MBh, 3, 62, 26.1 sairandhrīṃ jātisampannāṃ bhujiṣyāṃ kāmavāsinīm /
MBh, 3, 65, 17.1 kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca /
MBh, 3, 80, 66.2 sarvakāmasamṛddhasya yajñasya phalam aśnute //
MBh, 3, 80, 112.2 sarvakāmasamṛddhasya yajñasya labhate phalam //
MBh, 3, 81, 102.2 surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata //
MBh, 3, 88, 8.1 kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā /
MBh, 3, 111, 2.2 nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ //
MBh, 3, 123, 8.2 tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam //
MBh, 3, 124, 6.1 praśaste 'hani yajñīye sarvakāmasamṛddhimat /
MBh, 3, 124, 12.2 cikitsakau karmakarau kāmarūpasamanvitau /
MBh, 3, 127, 5.2 satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate //
MBh, 3, 145, 4.2 tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga //
MBh, 3, 148, 9.3 dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau //
MBh, 3, 148, 31.2 kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare //
MBh, 3, 149, 52.2 samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ /
MBh, 3, 150, 1.2 tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam /
MBh, 3, 155, 58.3 kāmavaśyotsukakarān kāmasyeva śarotkarān //
MBh, 3, 164, 42.2 divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām //
MBh, 3, 164, 55.2 sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ //
MBh, 3, 170, 1.3 puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham //
MBh, 3, 170, 9.1 sarvakāmaguṇopetaṃ vītaśokam anāmayam /
MBh, 3, 170, 23.1 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam /
MBh, 3, 170, 25.1 amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat /
MBh, 3, 178, 12.1 kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ /
MBh, 3, 181, 17.1 kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ /
MBh, 3, 183, 8.1 tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām /
MBh, 3, 187, 15.2 kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ //
MBh, 3, 188, 17.1 lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ /
MBh, 3, 197, 33.2 kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 198, 58.1 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam /
MBh, 3, 198, 67.1 kāmalobhagrahākīrṇāṃ pañcendriyajalāṃ nadīm /
MBh, 3, 198, 71.2 pāpātmā krodhakāmādīn doṣān āpnotyanātmavān //
MBh, 3, 198, 91.2 kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam //
MBh, 3, 209, 25.2 mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ //
MBh, 3, 213, 44.2 patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau //
MBh, 3, 213, 49.1 kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ /
MBh, 3, 213, 51.2 tattvataḥ kāmasaṃtaptaṃ cintayāmāsa bhāminī //
MBh, 3, 213, 52.2 kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam /
MBh, 3, 213, 52.3 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet //
MBh, 3, 214, 2.1 mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi /
MBh, 3, 214, 4.2 kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham /
MBh, 3, 215, 7.2 pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt /
MBh, 3, 215, 16.2 kāmavīryā ghnantu cainaṃ tathetyuktvā ca tā yayuḥ //
MBh, 3, 219, 41.2 āryā mātā kumārasya pṛthakkāmārtham ijyate //
MBh, 3, 222, 18.1 ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā /
MBh, 3, 247, 7.2 bhāsvantaḥ kāmasampannā lokās tejomayāḥ śubhāḥ //
MBh, 3, 247, 20.1 svayamprabhās te bhāsvanto lokāḥ kāmadughāḥ pare /
MBh, 3, 247, 24.2 duṣprāpā paramā siddhir agamyā kāmagocaraiḥ //
MBh, 3, 248, 12.1 sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ /
MBh, 3, 259, 24.1 vairūpyaṃ ca na te dehe kāmarūpadharas tathā /
MBh, 3, 259, 40.2 daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat //
MBh, 3, 260, 7.2 janayadhvaṃ sutān vīrān kāmarūpabalānvitān //
MBh, 3, 260, 13.1 kāmavīryadharāścaiva sarve yuddhaviśāradāḥ /
MBh, 3, 264, 3.2 kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt //
MBh, 3, 264, 41.1 rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ /
MBh, 3, 265, 2.2 rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca //
MBh, 3, 266, 10.1 yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ /
MBh, 3, 275, 52.2 kāmagena yathā mukhyair amātyaiḥ saṃvṛto vaśī //
MBh, 3, 279, 19.2 sarvakāmakriyābhiśca sarveṣāṃ tuṣṭim āvahat //
MBh, 4, 1, 22.12 dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ /
MBh, 4, 8, 24.2 prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet //
MBh, 4, 13, 4.2 kīcakaḥ kāmayāmāsa kāmabāṇaprapīḍitaḥ //
MBh, 4, 13, 5.1 sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai /
MBh, 4, 14, 12.2 kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī //
MBh, 4, 15, 40.3 yo 'sau tvāṃ kāmasaṃmatto durlabhām abhimanyate //
MBh, 4, 20, 18.2 abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka //
MBh, 4, 20, 22.1 ityukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ /
MBh, 4, 20, 25.1 pāpātmā pāpabhāvaśca kāmarāgavaśānugaḥ /
MBh, 4, 20, 32.1 tam evaṃ kāmasaṃmattaṃ bhinddhi kumbham ivāśmani /
MBh, 4, 21, 20.2 alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ //
MBh, 4, 21, 23.1 kṛtasaṃpratyayastatra kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 43.1 upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 64.2 parastrīkāmasaṃmattaḥ samāgacchata paśyata //
MBh, 4, 51, 7.1 tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam /
MBh, 5, 9, 10.1 yathā sa sajet triśirāḥ kāmabhogeṣu vai bhṛśam /
MBh, 5, 11, 8.2 dharmātmā satataṃ bhūtvā kāmātmā samapadyata //
MBh, 5, 12, 5.1 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ /
MBh, 5, 12, 32.2 samahṛṣyata duṣṭātmā kāmopahatacetanaḥ //
MBh, 5, 15, 21.2 kāmavṛttaḥ sa duṣṭātmā vāhayāmāsa tān ṛṣīn //
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 26, 13.2 durbhāṣiṇo manyuvaśānugasya kāmātmano durhṛdo bhāvanasya //
MBh, 5, 27, 8.2 vittakṣaye hīnasukho 'tivelaṃ duḥkhaṃ śete kāmavegapraṇunnaḥ //
MBh, 5, 29, 31.2 yad upekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm //
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 33, 85.1 yaḥ kāmamanyū prajahāti rājā pātre pratiṣṭhāpayate dhanaṃ ca /
MBh, 5, 37, 46.2 dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati //
MBh, 5, 38, 16.2 dharmakāmārthakāryāṇi tathā mantro na bhidyate //
MBh, 5, 40, 20.1 kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm /
MBh, 5, 41, 11.3 aratiścaiva tandrī ca kāmakrodhau kṣayodayau //
MBh, 5, 42, 10.1 kāmānusārī puruṣaḥ kāmān anu vinaśyati /
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 43, 15.2 anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā //
MBh, 5, 58, 20.1 arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān /
MBh, 5, 60, 6.2 kāmayogāt pravarteranna pārthā duḥkham āpnuyuḥ //
MBh, 5, 60, 8.1 atha cet kāmasaṃyogād dveṣāl lobhācca lakṣyate /
MBh, 5, 67, 14.1 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ /
MBh, 5, 67, 18.1 indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ /
MBh, 5, 72, 19.2 kāmānubandhabahulaṃ nogram ugraparākramam //
MBh, 5, 83, 9.2 sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ //
MBh, 5, 88, 18.2 kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate //
MBh, 5, 89, 29.1 kāmakrodhānuvartī hi yo mohād virurutsate /
MBh, 5, 90, 4.1 kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ /
MBh, 5, 90, 20.1 teṣvevam upapanneṣu kāmakrodhānuvartiṣu /
MBh, 5, 92, 2.1 dharmārthakāmayuktāśca vicitrārthapadākṣarāḥ /
MBh, 5, 98, 15.2 kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ //
MBh, 5, 98, 15.2 kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ //
MBh, 5, 109, 11.2 vimānānyanurūpāṇi kāmabhogyāni gālava //
MBh, 5, 109, 15.2 parivartasahasrāṇi kāmabhogyāni gālava //
MBh, 5, 114, 7.2 etacchrutvā vaco rājā haryaśvaḥ kāmamohitaḥ /
MBh, 5, 122, 34.2 kāmārthāvanupāyena lipsamāno vinaśyati //
MBh, 5, 122, 35.1 kāmārthau lipsamānastu dharmam evāditaścaret /
MBh, 5, 127, 12.1 sa eṣa kāmamanyubhyāṃ pralabdho moham āsthitaḥ /
MBh, 5, 127, 23.1 kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ /
MBh, 5, 127, 30.2 kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ //
MBh, 5, 127, 31.2 bibhyato 'nuparāgasya kāmakrodhau sma vardhitau //
MBh, 5, 127, 34.1 kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate /
MBh, 5, 127, 46.2 śamayainaṃ mahāprājña kāmakrodhasamedhitam //
MBh, 5, 128, 15.2 dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ //
MBh, 5, 131, 26.2 sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ //
MBh, 5, 132, 27.2 avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ //
MBh, 5, 139, 11.2 tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam //
MBh, 5, 145, 10.2 kāmalobhābhibhūtasya mandasya prājñamāninaḥ //
MBh, 5, 165, 16.2 kāmadveṣasamāyukto mohāt prakurute bhavān //
MBh, 6, 8, 4.1 sarvakāmaphalāstatra kecid vṛkṣā janādhipa /
MBh, 6, 8, 19.1 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ /
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 6, 12, 35.2 sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ /
MBh, 6, BhaGī 2, 43.1 kāmātmānaḥ svargaparā janmakarmaphalapradām /
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 6, BhaGī 3, 39.2 kāmarūpeṇa kaunteya duṣpūreṇānalena ca //
MBh, 6, BhaGī 3, 43.2 jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
MBh, 6, BhaGī 4, 19.1 yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ /
MBh, 6, BhaGī 5, 23.2 kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ //
MBh, 6, BhaGī 5, 26.1 kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām /
MBh, 6, BhaGī 7, 11.1 balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam /
MBh, 6, BhaGī 9, 21.2 evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante //
MBh, 6, BhaGī 16, 8.2 aparasparasambhūtaṃ kimanyatkāmahaitukam //
MBh, 6, BhaGī 16, 11.2 kāmopabhogaparamā etāvaditi niścitāḥ //
MBh, 6, BhaGī 16, 12.1 āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ /
MBh, 6, BhaGī 16, 12.2 īhante kāmabhogārthamanyāyenārthasaṃcayān //
MBh, 6, BhaGī 16, 16.2 prasaktāḥ kāmabhogeṣu patanti narake 'śucau //
MBh, 6, BhaGī 17, 5.2 dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ //
MBh, 6, BhaGī 18, 24.1 yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ /
MBh, 6, BhaGī 18, 34.1 yayā tu dharmakāmārthāndhṛtyā dhārayate 'rjuna /
MBh, 6, 61, 48.2 asaṃkhyeyātmabhāvajña jaya gambhīra kāmada //
MBh, 6, 61, 52.1 nisargasargābhirata kāmeśa parameśvara /
MBh, 6, 61, 55.1 balaṃ tapaśca satyaṃ ca dharmaḥ kāmātmajaḥ prabho /
MBh, 6, 63, 7.1 eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ /
MBh, 6, 84, 15.2 abhyadravanta saṃgrāme yoddhukāmārimardanāḥ //
MBh, 6, 86, 8.1 bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām /
MBh, 6, 86, 15.2 kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa //
MBh, 6, 86, 47.1 tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ /
MBh, 6, 86, 60.1 māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam /
MBh, 6, 97, 38.2 pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram //
MBh, 6, 115, 13.1 ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā /
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 7, 77, 13.1 tam anāryaṃ sadā kṣudraṃ puruṣaṃ kāmacāriṇam /
MBh, 7, 122, 45.1 kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ /
MBh, 7, 126, 35.1 dharmārthakāmakuśalo dharmārthāvapyapīḍayan /
MBh, 7, 150, 13.2 kāmavarṇajavā yuktā balavanto 'vahan hayāḥ //
MBh, 8, 24, 70.2 dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram /
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 27, 43.2 kāmatoyapradaṃ loke naraparjanyam arjunam //
MBh, 8, 27, 78.2 kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet //
MBh, 8, 27, 85.2 mithune 'saṃyatāś cāpi yathākāmacarāś ca tāḥ /
MBh, 8, 30, 55.1 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ /
MBh, 9, 37, 7.2 yajatastatra satreṇa sarvakāmasamṛddhinā //
MBh, 9, 37, 37.2 surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata //
MBh, 9, 42, 15.2 na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ //
MBh, 9, 42, 37.2 lokān kāmadughān prāptam akṣayān rājasattama //
MBh, 9, 44, 21.2 kāmavīryadharān siddhānmahāpāriṣadān prabhuḥ //
MBh, 9, 44, 23.2 māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam /
MBh, 9, 59, 18.1 dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan /
MBh, 9, 59, 34.1 tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam /
MBh, 11, 2, 10.1 teṣāṃ kāmadughāṃl lokān indraḥ saṃkalpayiṣyati /
MBh, 11, 6, 11.2 tāṃstu kāmarasān vidyād yatra majjanti mānavāḥ //
MBh, 12, 7, 12.1 saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ /
MBh, 12, 7, 18.1 yadaiṣām aṅga pitarau jātau kāmamayāviva /
MBh, 12, 7, 19.1 saṃyuktāḥ kāmamanyubhyāṃ krodhaharṣāsamañjasāḥ /
MBh, 12, 7, 27.1 aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam /
MBh, 12, 17, 6.1 mānuṣān kāmabhogāṃstvam aiśvaryaṃ ca praśaṃsasi /
MBh, 12, 18, 37.2 ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ //
MBh, 12, 21, 4.2 kāmadveṣau ca jayati tadātmānaṃ prapaśyati //
MBh, 12, 21, 17.2 ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ //
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 30, 18.2 kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam //
MBh, 12, 34, 33.2 kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati //
MBh, 12, 42, 2.2 sarvakāmaguṇopetam annaṃ gāśca dhanāni ca /
MBh, 12, 52, 5.2 dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ //
MBh, 12, 59, 19.1 tāṃstu kāmavaśaṃ prāptān rāgo nāma samaspṛśat /
MBh, 12, 59, 58.1 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā /
MBh, 12, 59, 59.1 krodhajāni tathogrāṇi kāmajāni tathaiva ca /
MBh, 12, 59, 60.2 kāmajānyāhur ācāryāḥ proktānīha svayaṃbhuvā //
MBh, 12, 59, 85.2 dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ //
MBh, 12, 59, 110.2 kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ //
MBh, 12, 61, 17.1 tasya dehaparityāgād iṣṭāḥ kāmākṣayā matāḥ /
MBh, 12, 64, 27.1 nirmaryādāḥ kāmamanyupravṛttā bhītā rājño nādhigacchanti pāpam /
MBh, 12, 65, 26.2 utpathaṃ pratipatsyante kāmamanyusamīritāḥ //
MBh, 12, 72, 6.2 arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet //
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 72, 9.2 prajāḥ kliśnātyayogena kāmadveṣasamanvitaḥ //
MBh, 12, 72, 12.2 akāmadveṣasaṃyuktam anurajyanti mānavāḥ //
MBh, 12, 74, 20.3 tathāyukto dṛśyate mānaveṣu kāmadveṣād badhyate mucyate ca //
MBh, 12, 76, 14.1 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā /
MBh, 12, 84, 24.2 dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum //
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 89, 18.2 kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet //
MBh, 12, 91, 3.2 dharmāya rājā bhavati na kāmakaraṇāya tu /
MBh, 12, 91, 18.1 kāmakrodhāv anādṛtya dharmam evānupālayet /
MBh, 12, 91, 20.1 teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam /
MBh, 12, 92, 33.2 kāmadveṣāv anādṛtya sa rājño dharma ucyate //
MBh, 12, 93, 10.1 arthānām ananuṣṭhātā kāmacārī vikatthanaḥ /
MBh, 12, 121, 25.1 kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ /
MBh, 12, 123, 7.2 vimuktastamasā sarvān dharmādīn kāmanaiṣṭhikān //
MBh, 12, 123, 12.1 yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ /
MBh, 12, 135, 22.2 pradhānāviti nirdiṣṭau kāmeśābhimatau nṛṇām //
MBh, 12, 137, 102.1 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
MBh, 12, 138, 13.2 ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet //
MBh, 12, 141, 9.1 dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām /
MBh, 12, 152, 26.2 kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ /
MBh, 12, 156, 11.2 icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā //
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 162, 8.2 saṃprakīrṇendriyo loke yaḥ kāmanirataścaret //
MBh, 12, 168, 35.2 kāmānusārī puruṣaḥ kāmān anu vinaśyati //
MBh, 12, 168, 36.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 168, 50.1 akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ /
MBh, 12, 169, 29.1 so 'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ /
MBh, 12, 170, 13.1 taṃ vai sadā kāmacaram anupastīrṇaśāyinam /
MBh, 12, 171, 30.1 na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu /
MBh, 12, 171, 49.2 kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca //
MBh, 12, 171, 51.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 171, 54.2 achinat kāmamūlaṃ sa tena prāpa mahat sukham //
MBh, 12, 172, 6.2 dharmakāmārthakāryeṣu kūṭastha iva lakṣyase //
MBh, 12, 181, 11.1 kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ /
MBh, 12, 183, 10.5 brahmacārī na kāmasukheṣvātmānam avadadhāti /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 184, 18.2 tyaktakāmasukhārambhastasya svargo na durlabhaḥ //
MBh, 12, 191, 4.1 divyāni kāmacārīṇi vimānāni sabhāstathā /
MBh, 12, 192, 114.2 kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān /
MBh, 12, 192, 115.2 kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām //
MBh, 12, 194, 11.1 kāmātmakāśchandasi karmayogā ebhir vimuktaḥ param aśnuvīta /
MBh, 12, 205, 4.2 kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ //
MBh, 12, 205, 7.1 yaścādharmaṃ carenmohāt kāmalobhāvanuplavan /
MBh, 12, 205, 23.1 kāmakrodhau pramādaśca lobhamohau bhayaṃ klamaḥ /
MBh, 12, 209, 8.1 saṃsārāṇām asaṃkhyānāṃ kāmātmā tad avāpnuyāt /
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 220, 58.1 sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ /
MBh, 12, 220, 59.1 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ /
MBh, 12, 220, 64.1 muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam /
MBh, 12, 220, 83.1 lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau /
MBh, 12, 220, 103.1 īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca /
MBh, 12, 221, 49.2 apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām //
MBh, 12, 221, 93.1 imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ /
MBh, 12, 227, 8.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 227, 12.1 kāmamanyūddhataṃ yat syānnityam atyantamohitam /
MBh, 12, 227, 14.2 kāmagrāheṇa ghoreṇa vedayajñaplavena ca //
MBh, 12, 227, 15.1 dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca /
MBh, 12, 227, 19.1 saṃśayātmā sa kāmātmā calacitto 'lpacetanaḥ /
MBh, 12, 227, 20.2 kāmagrāhagṛhītasya jñānam apyasya na plavaḥ //
MBh, 12, 230, 8.2 kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate //
MBh, 12, 232, 12.3 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 240, 14.1 na hyātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ /
MBh, 12, 242, 13.1 lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām /
MBh, 12, 242, 14.2 pratarasva nadīṃ buddhyā kāmagrāhasamākulām //
MBh, 12, 243, 7.1 kāmabandhanam evaikaṃ nānyad astīha bandhanam /
MBh, 12, 243, 7.2 kāmabandhanamukto hi brahmabhūyāya kalpate //
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 246, 1.2 hṛdi kāmadrumaścitro mohasaṃcayasaṃbhavaḥ /
MBh, 12, 246, 8.2 vadhaṃ vai kāmaśāstrasya sa duḥkhānyativartate //
MBh, 12, 250, 34.1 sarveṣāṃ tvaṃ prāṇinām antakāle kāmakrodhau sahitau yojayethāḥ /
MBh, 12, 250, 36.2 atho prāṇān prāṇinām antakāle kāmakrodhau prāpya nirmohya hanti //
MBh, 12, 253, 23.2 prājāpatyena vidhinā viśvāsāt kāmamohitau //
MBh, 12, 254, 15.2 tathārthakāmabhogeṣu mamāpi vigatā spṛhā //
MBh, 12, 257, 5.2 kāmarāgād vihiṃsanti bahir vedyāṃ paśūnnarāḥ //
MBh, 12, 261, 48.2 kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ //
MBh, 12, 262, 15.1 apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām /
MBh, 12, 263, 50.1 kāmalobhānubandhena purā te yad asūyitam /
MBh, 12, 266, 17.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 266, 18.1 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam /
MBh, 12, 268, 6.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 276, 55.2 apāsya kāmān kāmeśo vaset tatrāvicārayan //
MBh, 12, 280, 13.1 tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati /
MBh, 12, 284, 34.2 dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate //
MBh, 12, 286, 34.2 dharmāvamantā kāmātmā bhavet sa khalu vañcyate //
MBh, 12, 290, 54.1 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate /
MBh, 12, 301, 23.2 bhedaḥ paruṣatā caiva kāmakrodhau madastathā /
MBh, 12, 308, 56.1 na ca kāmasamāyukte mukte 'pyasti tridaṇḍakam /
MBh, 12, 308, 84.1 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ /
MBh, 12, 309, 22.1 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate /
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 309, 58.2 tathāpnuvanti karmato vimānakāmagāminaḥ //
MBh, 12, 309, 82.2 teṣām alpataro dharmaḥ kāmabhogam ajānatām //
MBh, 12, 311, 3.1 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
MBh, 12, 311, 4.1 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam /
MBh, 12, 312, 37.1 kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ /
MBh, 12, 327, 104.1 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt /
MBh, 13, 2, 86.2 gṛhasthadharmeṇānena kāmakrodhau ca te jitau //
MBh, 13, 2, 89.2 buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca //
MBh, 13, 7, 13.2 akṣayāstasya vai lokāḥ sarvakāmagamāstathā //
MBh, 13, 14, 104.2 na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalānyapi //
MBh, 13, 17, 64.1 mukhyo 'mukhyaśca dehaśca deharddhiḥ sarvakāmadaḥ /
MBh, 13, 17, 103.1 ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ /
MBh, 13, 20, 54.2 upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi //
MBh, 13, 20, 57.2 ramaṇīye vane vipra sarvakāmaphalaprade //
MBh, 13, 26, 21.2 nivāse 'psarasāṃ divye kāmacārī mahīyate //
MBh, 13, 29, 14.1 tadaiva krodhaharṣau ca kāmadveṣau ca putraka /
MBh, 13, 38, 28.1 na kāmabhogān bahulānnālaṃkārārthasaṃcayān /
MBh, 13, 40, 9.2 tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃstadā //
MBh, 13, 40, 10.2 asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ //
MBh, 13, 40, 19.1 puraṃdaraṃ ca jānīte parastrīkāmacāriṇam /
MBh, 13, 41, 20.1 ajitendriya pāpātman kāmātmaka puraṃdara /
MBh, 13, 44, 27.3 dharmakāmārthasampanno vācyam atrānṛtaṃ na vā //
MBh, 13, 44, 35.2 tanmūlaṃ kāmamūlasya prajanasyeti me matiḥ //
MBh, 13, 48, 36.2 nayante hyutpathaṃ nāryaḥ kāmakrodhavaśānugam //
MBh, 13, 57, 20.2 annapānapradānena tṛpyate kāmabhogataḥ //
MBh, 13, 58, 15.2 nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ //
MBh, 13, 61, 28.2 udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ //
MBh, 13, 61, 58.1 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām /
MBh, 13, 61, 59.1 sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati /
MBh, 13, 61, 60.1 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām /
MBh, 13, 61, 60.1 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām /
MBh, 13, 62, 19.1 annadasyānnavṛkṣāśca sarvakāmaphalānvitāḥ /
MBh, 13, 62, 48.1 sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ /
MBh, 13, 63, 16.2 prāpnoti paramāṃl lokān puṇyakāmasamanvitān //
MBh, 13, 68, 4.3 sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī //
MBh, 13, 70, 24.2 sarvakāmaphalāṃścaiva vṛkṣān bhavanasaṃsthitān //
MBh, 13, 70, 40.2 sa kāmapravahāṃ śītāṃ nadīm etām upāśnute //
MBh, 13, 72, 6.3 kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃśca bhuñjate //
MBh, 13, 72, 6.3 kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃśca bhuñjate //
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 80, 27.2 sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ //
MBh, 13, 80, 44.1 evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ /
MBh, 13, 81, 8.2 dharmārthakāmahīnāśca te bhavantyasukhānvitāḥ //
MBh, 13, 82, 38.1 tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ /
MBh, 13, 83, 32.1 vājimedhaṃ mahārāja sarvakāmasamanvitam /
MBh, 13, 85, 24.2 sarvakāmadam ityāhustatra havyam udāvahat //
MBh, 13, 85, 64.2 anāvṛtagatiścaiva kāmacārī bhavatyuta //
MBh, 13, 95, 57.3 parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 28.2 atithiṃ gṛhastho nudatu kāmavṛtto 'stu dīkṣitaḥ /
MBh, 13, 96, 36.2 sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt /
MBh, 13, 96, 40.3 parivrāṭ kāmavṛtto 'stu yaste harati puṣkaram //
MBh, 13, 105, 26.1 yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti /
MBh, 13, 109, 57.1 ataḥ sa kāmasaṃyukto vimāne hemasaṃnibhe /
MBh, 13, 110, 70.2 arcyate vai vimānasthaḥ kāmabhogaiśca sevyate //
MBh, 13, 110, 92.1 kāmacārī sudhāhāro vimānavaram āsthitaḥ /
MBh, 13, 110, 94.2 kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ //
MBh, 13, 110, 94.2 kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ //
MBh, 13, 110, 114.2 sarvakāmagame divye kalpāyutaśataṃ samāḥ //
MBh, 13, 113, 26.2 sarvakāmasamāyuktaḥ pretya cāpyaśnute phalam //
MBh, 13, 114, 4.2 kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute //
MBh, 13, 118, 24.2 trivargahantā cānyeṣām ātmakāmānuvartakaḥ //
MBh, 13, 125, 15.1 kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ /
MBh, 13, 129, 19.2 ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet //
MBh, 13, 129, 48.2 kāmakrodhau tataḥ paścājjetavyāviti me matiḥ //
MBh, 13, 130, 8.1 yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam /
MBh, 13, 130, 55.1 sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ /
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
MBh, 13, 133, 8.1 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ /
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
MBh, 13, 147, 14.1 kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau /
MBh, 14, 2, 17.2 asakṛccaiva saṃdehāśchinnāste kāmajā mayā //
MBh, 14, 3, 9.2 bahukāmānnavittena rāmo dāśarathir yathā //
MBh, 14, 13, 9.1 kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ /
MBh, 14, 13, 11.1 atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ /
MBh, 14, 16, 30.2 kāmamanyuparītena tṛṣṇayā mohitena ca //
MBh, 14, 18, 4.1 yathā karmasamādiṣṭaṃ kāmamanyusamāvṛtaḥ /
MBh, 14, 19, 2.2 vyapetabhayamanyuśca kāmahā mucyate naraḥ //
MBh, 14, 26, 15.1 kāmacārī tu kāmena ya indriyasukhe rataḥ /
MBh, 14, 27, 2.1 viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam /
MBh, 14, 28, 2.2 kāmadveṣāvudbhavataḥ svabhāvāt prāṇāpānau jantudehānniveśya //
MBh, 14, 28, 3.2 tasmiṃstiṣṭhannāsmi śakyaḥ kathaṃcit kāmakrodhābhyāṃ jarayā mṛtyunā ca //
MBh, 14, 35, 13.1 bhūtabhavyabhaviṣyādidharmakāmārthaniścayam /
MBh, 14, 37, 15.1 kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ /
MBh, 14, 37, 15.1 kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ /
MBh, 14, 42, 55.1 kāmakrodhau bhayaṃ moham abhidroham athānṛtam /
MBh, 14, 42, 57.1 kāmakūlām apārāntāṃ manaḥsrotobhayāvahām /
MBh, 14, 42, 57.2 nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet //
MBh, 14, 45, 8.2 ānandaprītidhāraṃ ca kāmakrodhaparigraham //
MBh, 14, 71, 13.1 pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam /
MBh, 14, 77, 43.2 punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam //
MBh, 14, 84, 2.1 tataḥ sa punar āvṛtya hayaḥ kāmacaro balī /
MBh, 14, 86, 1.2 ityuktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam /
MBh, 15, 14, 16.1 teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām /
MBh, 15, 44, 9.2 yathā dṛṣṭāstvayā putrā yathākāmavihāriṇaḥ //
MBh, 17, 3, 23.1 prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ /
Manusmṛti
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 214.2 pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam //
ManuS, 2, 224.1 dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca /
ManuS, 3, 32.2 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
ManuS, 5, 154.1 viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ /
ManuS, 7, 26.2 samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam //
ManuS, 7, 27.2 kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate //
ManuS, 7, 45.1 daśa kāmasamutthāni tathāṣṭau krodhajāni ca /
ManuS, 7, 46.1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
ManuS, 7, 47.2 tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ //
ManuS, 7, 50.2 etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe //
ManuS, 7, 151.2 cintayed dharmakāmārthān sārdhaṃ tair eka eva vā //
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
ManuS, 8, 175.1 kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati /
ManuS, 9, 66.2 varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ //
ManuS, 9, 75.2 vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān //
ManuS, 9, 106.2 sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ //
ManuS, 9, 142.2 ubhau tau nārhato bhāgaṃ jārajātakakāmajau //
ManuS, 9, 146.2 taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate //
ManuS, 12, 11.2 kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati //
Rāmāyaṇa
Rām, Bā, 2, 14.2 yat krauñcamithunād ekam avadhīḥ kāmamohitam //
Rām, Bā, 5, 4.2 dharmakāmārthasahitaṃ śrotavyam anasūyayā //
Rām, Bā, 7, 5.2 krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ //
Rām, Bā, 12, 13.1 na cāvajñā prayoktavyā kāmakrodhavaśād api /
Rām, Bā, 22, 19.2 nyavasan susukhaṃ tatra kāmāśramapade tadā //
Rām, Bā, 27, 8.2 kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā //
Rām, Bā, 33, 9.2 lokasya hitakāmārthaṃ pravṛttā bhaginī mama //
Rām, Bā, 35, 11.1 trailokyahitakāmārthaṃ tejas tejasi dhāraya /
Rām, Bā, 62, 11.2 kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ //
Rām, Bā, 63, 1.2 lobhanaṃ kauśikasyeha kāmamohasamanvitam //
Rām, Bā, 63, 11.1 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam /
Rām, Ay, 1, 19.1 dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān /
Rām, Ay, 3, 26.2 kāmakrodhasamutthāni tyajethā vyasanāni ca //
Rām, Ay, 10, 25.2 tataḥ param uvācedaṃ varadaṃ kāmamohitam //
Rām, Ay, 16, 34.2 tava ca priyakāmārthaṃ pratijñām anupālayan //
Rām, Ay, 28, 3.2 sa kāmapāśaparyasto mahātejā mahīpatiḥ //
Rām, Ay, 30, 7.1 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ /
Rām, Ay, 38, 4.2 kāmakāro varaṃ dātum api dāsaṃ mamātmajam //
Rām, Ay, 41, 5.2 dharmārthakāmasahitair vākyair āśvāsayiṣyati //
Rām, Ay, 46, 16.2 kāmabhārāvasannaś ca tasmād etad bravīmi te //
Rām, Ay, 46, 17.2 kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā //
Rām, Ay, 46, 70.2 yakṣye pramuditā gaṅge sarvakāmasamṛddhaye //
Rām, Ay, 47, 8.2 kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ //
Rām, Ay, 57, 10.2 tataḥ prāvṛḍ anuprāptā madakāmavivardhinī //
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 88, 11.1 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān /
Rām, Ay, 98, 15.1 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ /
Rām, Ay, 101, 2.1 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān /
Rām, Ay, 101, 9.1 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate /
Rām, Ay, 109, 24.1 duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ /
Rām, Ay, 109, 26.2 kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ //
Rām, Ār, 8, 2.2 nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha //
Rām, Ār, 8, 3.1 trīṇy eva vyasanāny atra kāmajāni bhavanty uta /
Rām, Ār, 10, 88.2 nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ //
Rām, Ār, 16, 7.2 babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā //
Rām, Ār, 17, 1.1 tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām /
Rām, Ār, 17, 6.1 iti rāmeṇa sā proktā rākṣasī kāmamohitā /
Rām, Ār, 17, 14.2 sītayā saha durdharṣam abravīt kāmamohitā //
Rām, Ār, 30, 14.2 vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ //
Rām, Ār, 31, 2.1 pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ /
Rām, Ār, 31, 3.1 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
Rām, Ār, 33, 6.1 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam /
Rām, Ār, 33, 10.1 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ /
Rām, Ār, 33, 20.1 tapasā jitalokānāṃ kāmagāny abhisaṃpatan /
Rām, Ār, 35, 6.1 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam /
Rām, Ār, 35, 7.1 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ /
Rām, Ār, 35, 11.1 kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca /
Rām, Ār, 39, 7.1 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ /
Rām, Ār, 41, 20.1 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam /
Rām, Ār, 45, 4.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Ār, 46, 6.1 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham /
Rām, Ār, 46, 12.2 sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā //
Rām, Ār, 47, 4.2 kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim //
Rām, Ār, 47, 21.1 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva /
Rām, Ār, 48, 11.1 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum /
Rām, Ār, 49, 14.1 varaṃ triveṇusampannaṃ kāmagaṃ pāvakārciṣam /
Rām, Ār, 53, 2.1 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ /
Rām, Ār, 54, 30.1 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām /
Rām, Ār, 59, 8.1 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca /
Rām, Ār, 71, 12.2 paśyan kāmābhisaṃtapto jagāma paramaṃ hradam //
Rām, Ki, 1, 2.2 sa kāmavaśam āpannaḥ saumitrim idam abravīt //
Rām, Ki, 1, 21.2 āhvayanta ivānyonyaṃ kāmonmādakarā mama //
Rām, Ki, 3, 21.2 ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam //
Rām, Ki, 11, 33.2 gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara //
Rām, Ki, 17, 28.2 rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ //
Rām, Ki, 17, 29.1 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ /
Rām, Ki, 17, 30.2 indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara //
Rām, Ki, 18, 7.2 dharmakāmārthatattvajño nigrahānugrahe rataḥ //
Rām, Ki, 18, 20.1 tad vyatītasya te dharmāt kāmavṛttasya vānara /
Rām, Ki, 18, 24.2 bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ //
Rām, Ki, 24, 9.2 dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara //
Rām, Ki, 27, 6.2 āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram //
Rām, Ki, 27, 14.3 mama śokābhibhūtasya kāmasaṃdīpanān sthitān //
Rām, Ki, 28, 6.1 utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam /
Rām, Ki, 29, 1.2 varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ //
Rām, Ki, 29, 3.1 kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām /
Rām, Ki, 30, 13.1 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ /
Rām, Ki, 32, 5.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām //
Rām, Ki, 32, 15.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitam //
Rām, Ki, 40, 32.2 sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ //
Rām, Ki, 42, 50.2 sarve kāmārthasahitā vasanti saha yoṣitaḥ //
Rām, Ki, 50, 13.1 vidhāya sarvaṃ balavān sarvakāmeśvaras tadā /
Rām, Ki, 50, 15.2 śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam //
Rām, Ki, 52, 30.1 rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam /
Rām, Ki, 65, 14.2 dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ //
Rām, Su, 5, 1.1 sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk /
Rām, Su, 7, 65.2 rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ //
Rām, Su, 14, 24.1 kāmabhogaiḥ parityaktā hīnā bandhujanena ca /
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Su, 20, 36.2 kāmamanyuparītātmā jānakīṃ paryatarjayat //
Rām, Su, 31, 13.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Su, 34, 41.2 nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ //
Rām, Su, 56, 115.3 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam //
Rām, Yu, 18, 32.1 bhramarācaritā yatra sarvakāmaphaladrumāḥ /
Rām, Yu, 32, 6.2 rāghavapriyakāmārthaṃ laṅkām āruruhustadā //
Rām, Yu, 70, 37.1 yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam /
Rām, Yu, 72, 12.2 astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṃgamāḥ //
Rām, Yu, 98, 23.1 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava /
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Rām, Yu, 99, 22.1 kāmakrodhasamutthena vyasanena prasaṅginā /
Rām, Yu, 106, 12.1 bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ /
Rām, Yu, 113, 15.1 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam /
Rām, Yu, 116, 74.2 sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ //
Rām, Utt, 15, 30.2 muktājālapraticchannaṃ sarvakāmaphaladrumam //
Rām, Utt, 17, 3.2 kāmamohaparītātmā papraccha prahasann iva //
Rām, Utt, 23, 24.2 yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ //
Rām, Utt, 26, 8.1 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ /
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 26, 30.3 kāmamohābhisaṃrabdho maithunāyopacakrame //
Rām, Utt, 26, 37.2 kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama //
Rām, Utt, 26, 44.1 yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam /
Rām, Utt, 30, 26.1 tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ /
Rām, Utt, 38, 7.2 rāmāya priyakāmārtham upahārānnṛpā daduḥ //
Rām, Utt, 52, 11.2 ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham //
Rām, Utt, 55, 2.3 ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha //
Rām, Utt, 71, 12.1 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ /
Rām, Utt, 73, 18.1 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam /
Rām, Utt, 79, 10.2 yaśaskaraṃ kāmagamaṃ tāruṇye paryavasthitam //
Rām, Utt, 79, 12.1 budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ /
Rām, Utt, 80, 6.1 ahaṃ kāmakarī saumya tavāsmi vaśavartinī /
Saundarānanda
SaundĀ, 3, 34.2 kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ //
SaundĀ, 4, 44.1 sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ /
SaundĀ, 5, 23.1 sādhāraṇāt svapnanibhādasārāllolaṃ manaḥ kāmasukhānniyaccha /
SaundĀ, 7, 12.2 kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat //
SaundĀ, 7, 16.2 kāmātmakaścāsmi guruśca buddhaḥ sthito 'ntare cakragaterivāsmi //
SaundĀ, 7, 25.1 kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve maghavānahalyām /
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
SaundĀ, 7, 36.2 yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tām apratigṛhyamāṇaḥ //
SaundĀ, 7, 39.1 rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ /
SaundĀ, 7, 46.1 evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
SaundĀ, 7, 49.1 yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ /
SaundĀ, 8, 20.1 avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ /
SaundĀ, 8, 26.1 ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ /
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 8, 62.1 tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca /
SaundĀ, 9, 43.1 na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva /
SaundĀ, 9, 43.2 yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate //
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 10, 49.2 sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ //
SaundĀ, 11, 4.1 kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ /
SaundĀ, 11, 24.2 tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ //
SaundĀ, 11, 30.1 hṛdi kāmāgninā dīpte kāyena vahato vratam /
SaundĀ, 12, 3.1 kāmarāgapradhāno 'pi parihāsasamo 'pi san /
SaundĀ, 12, 21.2 yasya kāmarasajñasya naiṣkramyāyotsukaṃ manaḥ //
SaundĀ, 12, 24.2 kāmādiṣu jagat saktaṃ na vetti sukhamavyayam //
SaundĀ, 13, 36.1 manuṣyahariṇān ghnanti kāmavyādheritā hṛdi /
SaundĀ, 13, 46.1 abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat /
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
SaundĀ, 15, 3.1 sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ /
SaundĀ, 16, 81.1 drutaprayāṇaprabhṛtīṃśca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ /
SaundĀ, 17, 7.1 ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvādatha kāmasaṃjñā /
SaundĀ, 17, 37.1 sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra /
SaundĀ, 17, 43.1 kāmāgnidāhena sa vipramukto hlādaṃ paraṃ dhyānasukhādavāpa /
SaundĀ, 17, 66.1 nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva /
SaundĀ, 17, 71.2 kāmātmā tridivacarībhiraṅganābhirniṣkṛṣṭo yuvatimaye kalau nimagnaḥ //
SaundĀ, 18, 4.1 yasyārthakāmaprabhavā hi bhaktistato 'sya sā tiṣṭhati rūḍhamūlā /
SaundĀ, 18, 40.2 yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ //
SaundĀ, 18, 44.1 idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham /
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
SaundĀ, 18, 46.2 apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye //
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Abhidharmakośa
AbhidhKo, 2, 12.1 kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye /
Agnipurāṇa
AgniPur, 9, 24.1 sītākathāmṛtenaiva siñca māṃ kāmavahnigam /
AgniPur, 10, 34.1 putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ /
Amarakośa
AKośa, 2, 466.1 trivargodharmakāmārthaiścaturvargaḥ samokṣakaiḥ /
AKośa, 2, 543.1 kāmagāmyanukāmīno hyatyantīnastathā bhṛśam /
Amaruśataka
AmaruŚ, 1, 68.1 pīto yataḥ prabhṛti kāmapipāsitena tasyā mayādhararasaḥ pracuraḥ priyāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 38.2 nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ //
AHS, Sū., 11, 6.1 kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān /
AHS, Sū., 11, 12.2 atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api //
AHS, Nidānasthāna, 2, 40.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ /
AHS, Nidānasthāna, 16, 32.1 kaṭukoṣṇāmlalavaṇair vidāhaḥ śītakāmatā /
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
AHS, Utt., 4, 4.1 prajñāparādhaḥ sutarāṃ tena kāmādijanmanā /
AHS, Utt., 6, 12.2 strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ //
AHS, Utt., 6, 54.2 kāmaśokabhayakrodhaharṣerṣyālobhasaṃbhavān //
Bodhicaryāvatāra
BoCA, 8, 75.1 yadarthamiva vikrīta ātmā kāmavimohitaiḥ /
BoCA, 8, 77.2 mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 17.1 kāmārthau yady api tyaktau sevyāv eva tathāpi tau /
BKŚS, 8, 17.1 kāmopacāravijñānaśūnyo yasmād ahaṃ tataḥ /
BKŚS, 10, 11.1 tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ /
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 18, 228.1 athavā dharmakāmārthān kūṭasthān atra paśyasi /
BKŚS, 18, 313.2 devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau //
BKŚS, 18, 553.2 saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu //
BKŚS, 26, 11.1 utthāya ca tataḥ sthānāt sakāmakrodhagomukhaḥ /
BKŚS, 26, 12.1 tataḥ kramaṃ parityajya kāmāvasthāparaṃparā /
Daśakumāracarita
DKCar, 2, 1, 34.1 avilambitameva tasya kāmonmattasya citravadhavārtāpreṣaṇena śravaṇotsavo 'smākaṃ vidheyaḥ //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 33.1 so 'rthakāmavadbāhyasādhaneṣu nātyāyatate //
DKCar, 2, 2, 41.1 kiṃtu janmanaḥ prabhṛtyarthakāmavārtānabhijñā vayam //
DKCar, 2, 2, 50.1 abhūcca ghoṣaṇā śvaḥ kāmotsavaḥ iti //
DKCar, 2, 2, 173.1 ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam //
DKCar, 2, 3, 66.1 gataścāsau kāmaśaraikalakṣyatāṃ mām anvavartiṣṭa //
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā //
DKCar, 2, 5, 84.1 sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat //
DKCar, 2, 6, 233.1 tatra kācid ālekhyagatā yuvatirālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaścakāra //
DKCar, 2, 6, 295.1 tatra ca mām acakamata kāmarūpa eṣa rākṣasādhamaḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
Divyāvadāna
Divyāv, 2, 322.0 idānīṃ kāmārthaṃ pravrajasi //
Divyāv, 2, 365.0 santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manaāpāni kāmopasaṃhitāni rañjanīyāni //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 7, 57.1 tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ /
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 13, 77.1 sa bhoktukāmāvarjitasaṃtatiḥ kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ amba ambeti //
Divyāv, 14, 27.1 kutrāsau bhadanta devaputra upapanno bhagavānāha tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 379.1 devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 382.1 yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Harivaṃśa
HV, 3, 56.1 sarve devagaṇās tāta trayastriṃśat tu kāmajāḥ /
HV, 10, 13.3 sarvakāmaduhāṃ dogdhrīṃ dadarśa sa nṛpātmajaḥ //
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
HV, 11, 38.2 te te śreyo vidhāsyanti sarvakāmaphalapradāḥ //
HV, 13, 27.1 sā tena vyabhicāreṇa manasaḥ kāmacāriṇī /
HV, 13, 51.3 sarvakāmasamṛddheṣu dvijās tān bhāvayanty uta //
HV, 13, 59.1 lokeṣu divi vartante kāmageṣu vihaṃgamāḥ /
HV, 16, 33.1 te brahmacāriṇaḥ sarve vihaṅgāḥ kāmacāriṇaḥ /
HV, 17, 3.1 yasmāt kāmapradhānas tvaṃ yogadharmam apāsya vai /
HV, 18, 20.2 pūrvajātikṛtenāsan dharmakāmārthakovidāḥ //
HV, 21, 36.2 hatvā rajisutān sarvān kāmakrodhaparāyaṇān //
HV, 29, 27.2 bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ //
Harṣacarita
Harṣacarita, 1, 4.2 kokilā iva jāyante vācālāḥ kāmakāriṇaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 3, 6.1 adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ /
Kir, 5, 7.2 vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ //
Kir, 18, 23.1 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate /
Kumārasaṃbhava
KumSaṃ, 1, 50.1 tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe /
KumSaṃ, 4, 1.1 atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā /
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 8, 1.2 bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ //
Kāmasūtra
KāSū, 1, 2, 33.2 bahavaśca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante //
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 2, 7.5 suvarṇakāramaṇikāravaikaṭikanīlīkusumbharañjakādiṣu ca kāmārthinyāṃ sahātmano vaśyaiścaiṣāṃ tatsaṃpādane svayaṃ prayateta /
KāSū, 5, 6, 16.4 svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbhakāṇām /
KāSū, 5, 6, 18.1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ /
KāSū, 5, 6, 18.2 te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ /
KāSū, 6, 1, 1.4 kāmaparāsu hi puṃsāṃ viśvāsayogāt /
KāSū, 6, 2, 6.9 pratyāgate kāmapūjā /
KāSū, 6, 2, 9.3 kāmalakṣma tu durjñānaṃ strīṇāṃ tadbhāvitair api //
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 564.2 parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām //
KātySmṛ, 1, 647.1 kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ /
KātySmṛ, 1, 832.1 kāmārtā svairiṇī yā tu svayam eva prakāmayet /
Kāvyādarśa
KāvĀ, 1, 84.2 kasya kāmāturaṃ ceto vāruṇī na kariṣyati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.2 kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 2.1 dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca /
KāvyAl, 5, 36.1 dharmārthakāmakopānāṃ saṃśrayātsā caturvidhā /
KāvyAl, 5, 43.2 pituḥ priyāya yāṃ bhīṣmaścakre sā kāmabādhinī //
Kūrmapurāṇa
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 2, 57.1 ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
KūPur, 1, 3, 14.1 brahmaṇyādhāya karmāṇi niḥsaṅgaḥ kāmavarjitaḥ /
KūPur, 1, 11, 169.2 suprabhā sustanā gaurī dharmakāmārthamokṣadā //
KūPur, 1, 15, 106.2 kāmavṛttyā mahāyogau pāpānnastrātumarhathaḥ //
KūPur, 1, 21, 72.2 akāmahatabhāvena samārādhyo na cānyathā //
KūPur, 1, 22, 24.1 adṛṣṭvāpsarasaṃ tatra kāmabāṇābhipīḍitaḥ /
KūPur, 1, 22, 28.1 tatrāpyapsarasaṃ divyām adṛṣṭvā kāmapīḍitaḥ /
KūPur, 1, 24, 70.1 namaste kāmanāśāya namaḥ kālapramāthine /
KūPur, 1, 25, 10.2 samprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ //
KūPur, 1, 25, 14.1 kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitāḥ /
KūPur, 1, 28, 49.2 kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam //
KūPur, 1, 29, 20.2 hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana //
KūPur, 1, 31, 13.1 kāmakrodhādayo doṣā vārāṇasīnivāsinām /
KūPur, 1, 34, 38.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
KūPur, 1, 42, 14.1 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ /
KūPur, 1, 44, 19.2 nāmnā śuddhavatī puṇyā sarvakāmarddhisaṃyutā //
KūPur, 2, 11, 89.1 ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ /
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
KūPur, 2, 32, 12.1 gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
KūPur, 2, 32, 37.1 brahmacārī striyaṃ gacchet kathaṃcit kāmamohitaḥ /
KūPur, 2, 37, 14.2 sahaiva tena kāmārtā vilāsinyaś caranti hi //
KūPur, 2, 37, 15.2 anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ //
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
KūPur, 2, 44, 70.2 dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham //
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //
Liṅgapurāṇa
LiPur, 1, 9, 45.2 kāmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam //
LiPur, 1, 21, 59.2 kāmadāya variṣṭhāya kāmāṅgadahanāya ca //
LiPur, 1, 21, 59.2 kāmadāya variṣṭhāya kāmāṅgadahanāya ca //
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 23, 36.2 nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ //
LiPur, 1, 30, 34.2 tasmātpāśupatī bhaktir dharmakāmārthasiddhidā //
LiPur, 1, 31, 13.1 suvṛttaṃ maṇḍalaṃ divyaṃ sarvakāmaphalapradam /
LiPur, 1, 34, 21.1 icchā kāmāvasāyitvaṃ tathā prākāmyameva ca /
LiPur, 1, 39, 46.2 vārtā vṛttiḥ samākhyātā kṛṣikāmaprayatnataḥ //
LiPur, 1, 39, 55.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
LiPur, 1, 40, 32.2 kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ //
LiPur, 1, 44, 13.2 kasya vādyotsavo deva sarvakāmasamṛddhaye //
LiPur, 1, 52, 31.1 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu /
LiPur, 1, 55, 75.1 vimāne ca sthitā divye kāmage vātaraṃhasi /
LiPur, 1, 60, 1.2 śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ /
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 71, 74.1 śāstraṃ ca śāstā sarveṣāmakarotkāmarūpadhṛk /
LiPur, 1, 77, 6.2 kartavyaṃ sarvayatnena dharmakāmārthasiddhaye //
LiPur, 1, 77, 30.1 kartavyaḥ sarvayatnena dharmakāmārthamuktaye /
LiPur, 1, 77, 81.2 ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam //
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 33.2 saugandhikaṃ tathā dhūpaṃ sarvakāmārthasādhakam //
LiPur, 1, 81, 45.2 paurṇamāsyāṃ vrataṃ kāryaṃ sarvakāmārthasiddhaye //
LiPur, 1, 82, 71.2 sumukhī durmukhī caiva kāmukī kāmavardhanī //
LiPur, 1, 83, 14.1 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye /
LiPur, 1, 86, 101.2 rāgadveṣānṛtakrodhaṃ kāmatṛṣṇādibhiḥ sadā //
LiPur, 1, 92, 98.1 paśya puṇyāni liṅgāni sarvakāmapradāni tu /
LiPur, 1, 94, 14.2 hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ //
LiPur, 1, 96, 83.1 namo nṛsiṃhasaṃhartre kāmakālapurāraye /
LiPur, 2, 4, 21.2 pūjayetsarvayatnena dharmakāmārthamuktaye //
LiPur, 2, 8, 14.2 tasyāṃ vai sthāpito garbhaḥ kāmāsaktena cetasā //
LiPur, 2, 13, 10.2 carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ //
LiPur, 2, 20, 7.1 dharmakāmārthamuktyarthaṃ manasā karmaṇā girā /
LiPur, 2, 20, 11.1 śivena kathitaṃ śāstraṃ dharmakāmārthamuktaye /
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 21, 83.2 śivārcanārthaṃ dharmārthakāmamokṣaphalapradaḥ //
LiPur, 2, 22, 35.1 tāmrapātrāṇi saurāṇi sarvakāmārthasiddhaye /
LiPur, 2, 22, 61.2 pūjanīyāḥ prayatnena dharmakāmārthasiddhaye //
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 24, 30.1 tasmātpariharedrājā dharmakāmārthamuktaye /
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 28, 15.1 dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā /
LiPur, 2, 47, 5.3 pravakṣyāmi samāsena dharmakāmārthamuktaye //
LiPur, 2, 55, 37.1 ṣaṭcatvāriṃśadadhyāyaṃ dharmakāmārthamokṣadam /
Matsyapurāṇa
MPur, 4, 22.2 ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ /
MPur, 7, 14.2 tadabhāve kathāṃ kuryātkāmakeśavayornaraḥ //
MPur, 7, 15.1 kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā /
MPur, 7, 25.1 homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet /
MPur, 7, 29.1 sukhārthī kāmarūpeṇa smaredaṅgajamīśvaram /
MPur, 11, 33.1 tasmācca dharmakāmārthī citreṣvāyataneṣu ca /
MPur, 11, 34.2 kāmayāmāsa kāmārto mukha eva divākaraḥ //
MPur, 11, 54.2 budhastadāptaye yatnamakarotkāmapīḍitaḥ //
MPur, 14, 19.2 āyurārogyadā nityaṃ sarvakāmaphalapradā //
MPur, 15, 14.1 sarvakāmasamṛddheṣu vimāneṣvapi pādajāḥ /
MPur, 15, 19.2 lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ //
MPur, 15, 19.2 lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ //
MPur, 17, 63.2 śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam //
MPur, 17, 71.2 dānena sarvakāmāptirasya saṃjāyate yataḥ //
MPur, 22, 8.2 pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam //
MPur, 22, 22.1 adyāpi pitṛtīrthaṃ tatsarvakāmaphalapradam /
MPur, 23, 23.2 kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire //
MPur, 24, 18.1 jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati /
MPur, 24, 29.2 sā purūravasaṃ dṛṣṭvā nṛtyantī kāmapīḍitā //
MPur, 24, 62.2 kāmārthaḥ parihīno me 'tṛpto 'haṃ tena putrakāḥ //
MPur, 26, 16.3 yadi māṃ dharmakāmārthaṃ pratyākhyāsyasi dharmataḥ //
MPur, 32, 2.2 kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā //
MPur, 33, 11.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MPur, 33, 31.3 sarvakāmasamṛddhārthā bhaviṣyati tava prajā //
MPur, 40, 6.1 rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca /
MPur, 41, 2.2 aniketagṛhastheṣu kāmavṛtteṣu saṃyataḥ /
MPur, 48, 37.2 kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat //
MPur, 53, 37.2 dharmārthakāmamokṣārtham āgneyamadhikṛtya ca //
MPur, 53, 72.2 vālmīkinā ca lokeṣu dharmakāmārthasādhanam /
MPur, 57, 9.1 namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā /
MPur, 60, 1.2 tathaivānyatpravakṣyāmi sarvakāmaphalapradam /
MPur, 61, 23.2 na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe //
MPur, 61, 24.1 tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ /
MPur, 62, 12.2 padmodarāyai jaṭharamuraḥ kāmaśriyai namaḥ //
MPur, 65, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām /
MPur, 70, 7.3 matparokṣaṃ yataḥ kāmalaulyādīdṛgvidhaṃ kṛtam //
MPur, 70, 25.2 veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ /
MPur, 70, 40.1 namo nārāyaṇāyeti kāmadevātmane namaḥ /
MPur, 70, 52.1 yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā /
MPur, 70, 52.2 tathaiva sarvakāmāptirastu viṣṇo sadā mama //
MPur, 71, 6.2 gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam //
MPur, 72, 18.1 evamuktastadā śāntimagamat kāmarūpadhṛk /
MPur, 73, 6.3 tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye //
MPur, 79, 1.3 sarvakāmapradāṃ ramyāṃ nāmnā mandārasaptamīm //
MPur, 84, 5.1 sarāṃsi kāmadevādīṃstadvadatrāpi kārayet /
MPur, 93, 1.3 sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam //
MPur, 93, 6.1 tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ /
MPur, 93, 57.3 ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye //
MPur, 93, 85.1 sarvakāmāptaye yasmāllakṣahomaṃ vidurbudhāḥ /
MPur, 93, 104.1 kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā /
MPur, 96, 1.3 yadakṣayaṃ paraṃ loke sarvakāmaphalapradam //
MPur, 98, 1.3 yadakṣayaṃ pare loke sarvakāmaphalapradam //
MPur, 101, 22.2 etad āyurvrataṃ nāma sarvakāmapradāyakam //
MPur, 105, 9.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 108, 16.2 sarvakāmasamṛddhastu svargaloke mahīyate /
MPur, 113, 71.1 sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ /
MPur, 114, 13.2 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu //
MPur, 116, 18.1 yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ /
MPur, 116, 21.2 sa tāṃ paśyanyayau rājā satāmīpsitakāmadām //
MPur, 118, 69.1 tadāśramaṃ manohāri yatra kāmadharā dharā /
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 124, 105.1 tathā kāmakṛteneha sevanādviṣayasya ca /
MPur, 126, 43.2 kāmarūpaiḥ sakṛdyuktaiḥ kāmagaistairmanojavaiḥ //
MPur, 131, 16.2 dharmārthakāmamantrāṇāṃ mahānkālo'bhyavartata //
MPur, 136, 15.2 kāmaiṣibhir ivākīrṇāṃ jīvānām araṇīm iva //
MPur, 144, 26.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
MPur, 144, 69.1 naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ /
MPur, 154, 33.1 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ /
MPur, 154, 75.2 bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī //
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
MPur, 154, 272.1 ityuktā śirasāvandya giriśaṃ kāmavallabhā /
MPur, 154, 284.1 tuṣṭo'haṃ kāmadayite kāmo'yaṃ te bhaviṣyati /
MPur, 154, 336.1 devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt /
MPur, 154, 431.1 upatasthurnagāścāpi kalpakāmamahādrumāḥ /
MPur, 154, 449.1 mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām /
MPur, 154, 526.2 kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ //
MPur, 158, 9.2 śīghrameṣyasi mānuṣyātsa tvaṃ kāmasamanvitaḥ //
MPur, 160, 33.2 tatparamaṃ divyaṃ sarvadā sarvakāmadam /
MPur, 161, 38.2 sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām //
MPur, 161, 39.2 vaihāyasīṃ kāmagamāṃ pañcayojanavistṛtām //
MPur, 169, 7.2 āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Nāradasmṛti
NāSmṛ, 2, 1, 8.2 kāmakrodhasurādyūtaprātibhāvyakṛtaṃ vinā //
NāSmṛ, 2, 1, 37.1 kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ /
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
Nāṭyaśāstra
NāṭŚ, 1, 9.1 grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate /
NāṭŚ, 1, 109.1 dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām /
NāṭŚ, 4, 3.1 yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 36.1 na tu dharmārthakāmakaivalyārthātreti //
PABh zu PāśupSūtra, 1, 21, 23.0 devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ //
PABh zu PāśupSūtra, 3, 15, 4.0 ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni //
PABh zu PāśupSūtra, 5, 7, 31.0 vāyukāmakrodhapāṭaliputravat //
PABh zu PāśupSūtra, 5, 20, 29.0 taducyate dvaṃdvair yogavyāsaṅgakaraiḥ kāmakrodhaśirorogādinimittaiḥ śītādibhiranyairvā //
PABh zu PāśupSūtra, 5, 34, 18.0 kāmārjanādimūlatvāt //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 4.0 kāmakrodhadveṣāḥ kaluṣaṃ tasyāpyajñāne 'ntarbhāvaḥ //
Saṃvitsiddhi
SaṃSi, 1, 59.1 etena satyakāmatvajagatkāraṇatādayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Śār., 4, 90.2 pravṛddhakāmasevī cāpyajasrāhāra eva ca //
Su, Śār., 4, 97.2 vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ //
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Utt., 39, 78.1 kāmaje cittavibhraṃśastandrālasyamarocakaḥ /
Su, Utt., 61, 6.1 tathā kāmabhayodvegakrodhaśokādibhir bhṛśam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.12 mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣayaviśeṣadarśananibandhanam /
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 1.0 icchāpūrvikā dharme pravṛttiḥ anyena dhanamadādabhibhūtasya vā dveṣapūrvikāpi grāmakāmeṣṭyādau //
Varāhapurāṇa
VarPur, 27, 35.1 kāmādigaṇa eṣo'yaṃ śarīre parikīrtitaḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 50.2 sarvakāmadughā gāvaḥ puṭake puṭake madhu //
ViPur, 1, 18, 21.1 dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ /
ViPur, 1, 18, 25.1 yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ /
ViPur, 2, 8, 94.1 punaścākāmasaṃyogācchabdāderdoṣadarśanāt /
ViPur, 2, 14, 17.2 vyayaśca kriyate kasmātkāmaprāptyupalakṣaṇaḥ //
ViPur, 3, 12, 42.1 ye kāmakrodhalobhānāṃ vītarāgā na gocare /
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 5, 1, 48.2 klamatandrībhayakrodhakāmādibhirasaṃyutaḥ //
ViPur, 5, 2, 11.1 kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭistoṣagarbhiṇī /
ViPur, 5, 28, 4.1 devī jāmbavatī cāpi rohiṇī kāmarūpiṇī /
ViPur, 6, 5, 5.1 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
ViSmṛ, 96, 50.1 kāmakrodhalobhamohamadamātsaryasthānam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 1.1 tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhaprabhavaḥ //
YSBhā zu YS, 2, 42.1, 1.2 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
YSBhā zu YS, 3, 45.1, 8.1 yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
YSBhā zu YS, 4, 1.1, 4.1 tapasā saṃkalpasiddhiḥ kāmarūpī yatra tatra kāmaga ity evamādi //
Yājñavalkyasmṛti
YāSmṛ, 1, 47.1 te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ /
YāSmṛ, 2, 47.1 surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam /
YāSmṛ, 2, 283.2 sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //
YāSmṛ, 3, 281.2 kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam //
Śatakatraya
ŚTr, 2, 26.2 mithunair mitho 'vadhāritamavitatham idam eva kāmanirbarhaṇam //
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
ŚTr, 3, 40.2 āśāpāśaśatāpaśāntiviśadaṃ cetaḥ samādhīyatāṃ kāmotpattivaśāt svadhāmani yadi śraddheyam asmadvacaḥ //
ŚTr, 3, 52.1 kṣaṇaṃ bālo bhūtvā kṣaṇam vai yuvā kāmarasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ /
ŚTr, 3, 70.1 prāptāḥ śriyaḥ sakalakāmadughās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 12.2 parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 10.1 sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 15.2 sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 141.2 madhudīpamārau madhusārathiḥ smaro viṣamāyudho darpakakāmahṛcchayāḥ //
Amaraughaśāsana
AmarŚās, 1, 25.1 kāmakrodhalobhamohamadamānāhaṃkārāś ceti sapta bandhanāni //
AmarŚās, 1, 34.1 tatraiva kāmaviṣaharanirañjanānāṃ saṃyogaṃ bījapātāt ānandāgamaḥ pralayakālaviṣakālayoḥ kartā nirañjanaś ca iti //
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 6.2 āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā //
Aṣṭāvakragīta, 16, 5.2 dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet //
Aṣṭāvakragīta, 17, 7.1 dharmārthakāmamokṣeṣu jīvite maraṇe tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 19.1 tadā rajastamobhāvāḥ kāmalobhādayaśca ye /
BhāgPur, 1, 6, 36.1 yamādibhiryogapathaiḥ kāmalobhahato muhuḥ /
BhāgPur, 1, 8, 35.1 bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ /
BhāgPur, 1, 9, 23.2 tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ //
BhāgPur, 1, 9, 28.1 dharmārthakāmamokṣāṃśca sahopāyān yathā mune /
BhāgPur, 1, 18, 45.2 tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ //
BhāgPur, 2, 3, 9.2 kāmakāmo yajet somam akāmaḥ puruṣaṃ param //
BhāgPur, 2, 6, 6.2 sarvakāmavarasyāpi hareścaraṇa āspadam //
BhāgPur, 3, 1, 34.1 apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho 'niruddhaḥ /
BhāgPur, 3, 7, 32.1 dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ /
BhāgPur, 3, 9, 7.2 kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat //
BhāgPur, 3, 9, 8.2 kāmāgninācyutaruṣā ca sudurbhareṇa sampaśyato mana urukrama sīdate me //
BhāgPur, 3, 9, 40.2 tasyāśu samprasīdeyaṃ sarvakāmavareśvaraḥ //
BhāgPur, 3, 15, 16.1 yatra naiḥśreyasaṃ nāma vanaṃ kāmadughair drumaiḥ /
BhāgPur, 3, 15, 31.2 ūcuḥ suhṛttamadidṛkṣitabhaṅga īṣat kāmānujena sahasā ta upaplutākṣāḥ //
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 3, 21, 16.1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
BhāgPur, 3, 21, 21.2 namāmy abhīkṣṇaṃ namanīyapādasarojam alpīyasi kāmavarṣam //
BhāgPur, 3, 22, 12.2 api nirmuktasaṅgasya kāmaraktasya kiṃ punaḥ //
BhāgPur, 3, 23, 13.1 sarvakāmadughaṃ divyaṃ sarvaratnasamanvitam /
BhāgPur, 3, 23, 41.1 bhrājiṣṇunā vimānena kāmagena mahīyasā /
BhāgPur, 3, 23, 46.2 śataṃ vyatīyuḥ śaradaḥ kāmalālasayor manāk //
BhāgPur, 3, 25, 16.1 ahaṃ mamābhimānotthaiḥ kāmalobhādibhir malaiḥ /
BhāgPur, 3, 26, 27.2 yat saṃkalpavikalpābhyāṃ vartate kāmasambhavaḥ //
BhāgPur, 3, 32, 2.1 sa cāpi bhagavaddharmāt kāmamūḍhaḥ parāṅmukhaḥ /
BhāgPur, 3, 32, 5.1 ye svadharmān na duhyanti dhīrāḥ kāmārthahetave /
BhāgPur, 3, 32, 17.1 rajasā kuṇṭhamanasaḥ kāmātmāno 'jitendriyāḥ /
BhāgPur, 4, 1, 32.1 evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ /
BhāgPur, 4, 6, 13.1 āhvayantam ivoddhastair dvijān kāmadughair drumaiḥ /
BhāgPur, 4, 6, 28.2 drumaiḥ kāmadughair hṛdyaṃ citramālyaphalacchadaiḥ //
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 18, 26.2 sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 28.1 tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ /
BhāgPur, 4, 19, 7.1 yatra dharmadughā bhūmiḥ sarvakāmadughā satī /
BhāgPur, 4, 20, 5.1 ataḥ kāyamimaṃ vidvānavidyākāmakarmabhiḥ /
BhāgPur, 4, 21, 23.2 lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk //
BhāgPur, 4, 22, 34.2 dharmārthakāmamokṣāṇāṃ yadatyantavighātakam //
BhāgPur, 4, 23, 35.2 dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ /
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 4, 25, 37.2 mayopanītāngṛhṇānaḥ kāmabhogānśataṃ samāḥ //
BhāgPur, 4, 25, 56.1 evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ /
BhāgPur, 4, 27, 5.1 tayaivaṃ ramamāṇasya kāmakaśmalacetasaḥ /
BhāgPur, 4, 27, 14.2 parivṛttyā vilumpanti sarvakāmavinirmitām //
BhāgPur, 4, 27, 21.2 vavre bṛhadvrataṃ māṃ tu jānatī kāmamohitā //
BhāgPur, 8, 8, 21.2 kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ //
BhāgPur, 8, 8, 38.2 iti taddainyamālokya bhagavān bhṛtyakāmakṛt /
BhāgPur, 10, 2, 10.1 arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm /
BhāgPur, 10, 2, 10.2 dhūpopahārabalibhiḥ sarvakāmavarapradām //
BhāgPur, 10, 3, 38.1 prādurāsaṃ varadarāḍ yuvayoḥ kāmaditsayā /
BhāgPur, 10, 4, 44.2 kāmarūpadharāndikṣu dānavāngṛhamāviśat //
BhāgPur, 11, 2, 50.1 na kāmakarmabījānāṃ yasya cetasi sambhavaḥ /
BhāgPur, 11, 7, 29.1 janeṣu dahyamāneṣu kāmalobhadavāgninā /
BhāgPur, 11, 8, 36.1 kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ /
BhāgPur, 11, 10, 21.2 bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam //
BhāgPur, 11, 10, 25.1 strībhiḥ kāmagāyanena kiṅkiṇījālamālinā /
BhāgPur, 11, 10, 27.2 kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṃsakaḥ //
BhāgPur, 11, 11, 23.1 madarthe dharmakāmārthān ācaran madapāśrayaḥ /
BhāgPur, 11, 13, 11.1 karoti kāmavaśagaḥ karmāṇy avijitendriyaḥ /
BhāgPur, 11, 19, 22.2 mayy arpaṇaṃ ca manasaḥ sarvakāmavivarjanam //
BhāgPur, 11, 19, 37.1 daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam /
BhāgPur, 11, 19, 41.2 duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit //
Bhāratamañjarī
BhāMañj, 1, 419.1 sarvakāmapradāṃ tatra homadhenuṃ mahāmuneḥ /
BhāMañj, 1, 574.2 dhatte niṣedhaviṣaye paramānubandhamājñā hi kāmanṛpateranukūlavāmā //
BhāMañj, 1, 952.1 kāmakrodhau svayaṃ lokakrīḍākāraṇapaṇḍitau /
BhāMañj, 1, 1030.2 krīḍāśikhaṇḍakacchāyāmiva kāmaśikhaṇḍinaḥ //
BhāMañj, 1, 1281.1 tāṃ dadarśārjunaḥ kāmasadmavibhramaśālinīm /
BhāMañj, 5, 179.2 vimohakāmāñjalinā janaughaṃ pibannaśeṣaṃ maraṇaṃ na mṛtyuḥ //
BhāMañj, 6, 92.1 kāmarāgamadadveṣabhayakrodhavivarjitaḥ /
BhāMañj, 10, 29.1 puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ /
BhāMañj, 13, 269.2 tāṃ tāmutkramya maryādāṃ vartante kāmacāriṇaḥ //
BhāMañj, 13, 454.2 sarvakāmadughāṃ vīraḥ pālayenna tu pīḍayet //
BhāMañj, 13, 463.1 kāmalobhodbhavaṃ pāpaṃ rājño brāhmaṇasevayā /
BhāMañj, 13, 679.2 śuddhapravṛttadharmāṇāṃ dharmakāmārthasaṃśrayāḥ //
BhāMañj, 13, 792.2 nirayeṣveva nilayaḥ kāmināṃ kāmasaṃnibhaḥ //
BhāMañj, 13, 796.1 prayataḥ saṃhitājāpī kāmarāgojhitaḥ purā /
BhāMañj, 13, 809.1 atrāntare tamabhyetya kāmakrodhau vivādinau /
BhāMañj, 13, 813.1 jāpakeneti gadite kāmakrodhau vilokya tau /
BhāMañj, 13, 820.2 sukhaduḥkhojhitaṃ jñātaṃ kāmarāgavivarjitam //
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
BhāMañj, 13, 963.1 paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ /
BhāMañj, 13, 981.2 paropaghāte nandanti lubdhāḥ kāmaphalepsavaḥ //
BhāMañj, 13, 991.2 arthakāmaprasaktānāṃ nṛpāṇāṃ narake sthitim /
BhāMañj, 13, 1184.1 taṃ kāmakañcukottīrṇaṃ tāḥ samunmuktakañcukāḥ /
BhāMañj, 13, 1245.2 akāmayata kāmārtā vilāsalalitākṛtim //
BhāMañj, 13, 1531.2 nijābhimatadānaṃ ca sarvakāmaphalapradam /
BhāMañj, 13, 1608.2 nṛśaṃsaḥ kāmacaritaścauro vedavivarjitaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Devīkālottarāgama
DevīĀgama, 1, 77.2 kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ //
Garuḍapurāṇa
GarPur, 1, 3, 4.1 aṅgāni pralayo dharmakāmārthajñānamuttamam /
GarPur, 1, 7, 2.2 sūryādipūjāṃ vakṣyāmi dharmakāmādikārikām //
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
GarPur, 1, 23, 1.2 śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam /
GarPur, 1, 29, 1.3 pūjāmantrāñchrīdharādyān dharmakāmādidāyakān //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 31, 29.2 śaraṇyāya surūpāya dharmakāmārthadāyine //
GarPur, 1, 32, 2.3 maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param //
GarPur, 1, 32, 36.2 sarvakāmapradāyaiva parabrahmasvarūpiṇe //
GarPur, 1, 32, 41.1 sarvakāmapradā śreṣṭhā vāsudevasya śaṅkara /
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 38, 1.3 mātarmātarvare durge sarvakāmārthasādhani //
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 45, 34.2 dharmārthakāmamokṣādyāḥ prāpyante puruṣeṇa ca //
GarPur, 1, 48, 8.1 śāntikarmidhānena sarvakāmārthasiddhaye /
GarPur, 1, 52, 10.2 gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ //
GarPur, 1, 66, 4.2 sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ //
GarPur, 1, 73, 3.2 kāmabhūtikasīmānamanu tasyākaro 'bhavat //
GarPur, 1, 81, 3.1 sevanātkṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām /
GarPur, 1, 81, 10.2 kubjāmrakaṃ mahātīrthaṃ kālasarpiśca kāmadam //
GarPur, 1, 89, 52.2 saptarṣīṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān //
GarPur, 1, 94, 30.1 te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
GarPur, 1, 106, 5.1 kāmodakāḥ putrasakhisvasrīyaśvaśurartvijaḥ /
GarPur, 1, 109, 50.1 ye bālabhāve na paṭhanti vidyāṃ kāmāturā yauvananaṣṭavittāḥ /
GarPur, 1, 112, 25.1 tasmādbhūmīśvaraḥ prājñaṃ dharmakāmārthasādhane /
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
GarPur, 1, 124, 1.2 śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām /
GarPur, 1, 124, 3.1 kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ /
GarPur, 1, 130, 7.3 adyādarkaṃ ca kāmecchurupavāse tarenmadam //
GarPur, 1, 131, 2.2 tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk //
GarPur, 1, 147, 26.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ //
GarPur, 1, 160, 51.2 hṛllāsadauhṛdastanyadarśanaṃ kāmacāritā //
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 167, 25.2 śūlagulmagrahaṇyādīnyakṛtkāmāśrayāngadān //
GarPur, 1, 167, 31.1 kaṭukoṣṇāmlalavaṇair vidāhaśītakāmatā /
GarPur, 1, 167, 32.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 1.3 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
Hitopadeśa
Hitop, 0, 26.2 dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate /
Hitop, 1, 43.2 dharmārthakāmamokṣāṇāṃ prāṇāḥ saṃsthitahetavaḥ /
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 170.2 dharmārthakāmatattvajño naikāntakaruṇo bhavet /
Hitop, 4, 64.2 sarvakāmasamṛddhasya aśvamedhasya yat phalam /
Kathāsaritsāgara
KSS, 1, 4, 8.1 tataḥ kāmaśarāpātanirbhinne hṛdaye na me /
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 7, 67.1 vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
KSS, 3, 1, 33.1 dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
KSS, 3, 1, 139.2 ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau //
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 3, 6, 130.2 kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau //
KSS, 3, 6, 134.1 tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
KSS, 4, 1, 31.2 putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu //
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 4, 1, 144.1 uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
KSS, 4, 2, 1.2 saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ //
KSS, 4, 2, 2.2 śaśāṅkeneva garbhasthakāmapremopagāminā //
KSS, 4, 2, 29.1 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
Kālikāpurāṇa
KālPur, 56, 11.1 kātyāyanī devatā sarvakāmārthasādhane viniyogaḥ /
KālPur, 56, 58.2 dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate //
KālPur, 56, 65.2 dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 243.2 oṃ navadhuryasahe devi sarvakāmavivardhini kāmarūpiṇi seha me dhanaṃ svāhā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 21.1 dharmārthakāmamokṣāṇāṃ nānyopāyas tu vidyate /
KAM, 1, 130.2 na tatraikādaśī kāryā dharmakāmārthanāśinī //
KAM, 1, 155.2 prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā //
Maṇimāhātmya
MaṇiMāh, 1, 33.1 kṛṣṇabindudharaḥ śuklaḥ sa maṇiḥ sarvakāmadaḥ /
MaṇiMāh, 1, 46.2 vṛścikānāṃ viṣaṃ hanti sa maṇiḥ sarvakāmadaḥ //
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Mātṛkābhedatantra
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 12, 18.2 lauhaliṅge ripor nāśaṃ kāmadaṃ bhasmaliṅgake //
MBhT, 12, 19.2 sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 27.2 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.3 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 1.0 dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ //
Narmamālā
KṣNarm, 3, 17.2 indrajālī latāveśī vijñānī kāmatāttvikaḥ //
KṣNarm, 3, 43.2 dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
NiSaṃ zu Su, Sū., 14, 30.1, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ raukṣyālpasnehādayaḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ dhātugrahaṇaśabde adṛṣṭakarmāṇaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 17.0 samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair yukto cakāro tadyathā svabhāvabalapravṛttā khalu tadyathā svabhāvabalapravṛttā bhagavān draṣṭavyaḥ pratyekaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 9.2, 29.0 tadyathā kāmajvaraḥ krodhajvaro mṛtpāṇḍuroga ityādi tathātīsāre gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ ityādi pratirogaṃ nirdiṣṭāni //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 178.2 prāgupanayanāt kāmacārakāmavādabhakṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 181.0 kāmavādo 'ślīlādibhāṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 182.0 kāmabhakṣaḥ paryuṣitādibhakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 186.2 syāt kāmacārabhakṣyoktir mahataḥ pātakādṛte //
Rasahṛdayatantra
RHT, 1, 27.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Rasamañjarī
RMañj, 2, 36.2 śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam //
RMañj, 6, 284.1 medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān /
RMañj, 7, 27.1 kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām /
RMañj, 9, 93.1 kāmasaṃkhye dine māse varṣe gṛhṇati bālakam /
Rasaprakāśasudhākara
RPSudh, 3, 9.2 yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /
RPSudh, 3, 13.1 lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate /
RPSudh, 12, 15.2 madhuplutaṃ bhakṣitamardhayāmāt kāmapradīptiṃ kurute sadaiva //
RPSudh, 12, 16.0 vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti //
Rasaratnasamuccaya
RRS, 1, 54.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
RRS, 3, 3.3 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RRS, 6, 24.0 vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā //
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
RRS, 11, 100.2 sā yojyā kāmakāle tu kāmayetkāminī svayam //
Rasaratnākara
RRĀ, Ras.kh., 1, 12.2 rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ //
RRĀ, Ras.kh., 3, 138.2 vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā //
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 6, 1.1 yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
RRĀ, Ras.kh., 6, 59.2 divyarūpā bhajedrāmāḥ kāmākulakalānvitāḥ //
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 7, 8.2 kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ //
RRĀ, Ras.kh., 7, 43.2 sā yojyā kāmakāle tu nārīṇāṃ yonigahvare //
RRĀ, V.kh., 1, 36.1 vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā /
RRĀ, V.kh., 1, 36.2 yai namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā //
RRĀ, V.kh., 4, 15.2 piṣṭikā jāyate divyā sarvakāmaphalapradā //
RRĀ, V.kh., 4, 22.1 jāyate piṣṭikā divyā sarvakāmaphalapradā /
RRĀ, V.kh., 6, 125.4 dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //
RRĀ, V.kh., 8, 29.1 tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /
Rasendracintāmaṇi
RCint, 3, 201.2 trisaptāhādvarārohe kāmāndho jāyate naraḥ //
RCint, 8, 214.1 vāritakrasurāsīdhusevanāt kāmarūpadhṛk /
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasārṇava
RArṇ, 1, 4.2 devadeva mahādeva kāla kāmāṅgadāhaka /
RArṇ, 7, 57.2 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RArṇ, 8, 83.2 pāṭalīpippalīkāmakākatuṇḍīrasānvitam //
RArṇ, 12, 15.3 tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 16, 82.1 tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /
RArṇ, 16, 108.3 purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //
RArṇ, 18, 47.2 trisaptāhaṃ varārohe kāmāndho jāyate naraḥ //
RArṇ, 18, 132.2 divyatejaḥsamāyuktā kāmaśaktivivardhitā /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
Rājanighaṇṭu
RājNigh, Śat., 196.2 kāmavṛddhikaraṃ rucyaṃ bahulendriyavṛddhidam //
RājNigh, Kar., 109.2 kāmakrīḍāḍambaraśambaraharacāpalaprasarā //
RājNigh, 12, 54.2 kāmāture ca taruṇe kastūrī bahulaparimalā bhavati //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 38.2 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Skandapurāṇa
SkPur, 9, 28.1 yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
SkPur, 12, 23.1 kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama /
SkPur, 12, 23.1 kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama /
SkPur, 12, 23.1 kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama /
SkPur, 20, 11.1 namaḥ kāmāṅganāśāya yogasambhavahetave /
SkPur, 20, 16.2 saṃsārotpattināśāya sarvakāmapradāya ca //
SkPur, 21, 17.3 tuṣṭāva purakāmāṅgakratuparvatanāśanam //
SkPur, 21, 18.3 namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ //
SkPur, 23, 5.2 kasya vādyotsavaṃ deva sarvakāmasamṛddhimat //
SkPur, 25, 16.2 anugraheṇa yuktena yoktumarhasi kāmada //
SkPur, 25, 22.3 sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati //
Smaradīpikā
Smaradīpikā, 1, 41.2 kāmotsukā gāḍharatipriyā ca madhye ca puṣṭā kariṇī matā ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 5.2 kāmakrodhalobhamohamadamātsaryagocare /
Tantrasāra
TantraS, Trayodaśam āhnikam, 6.0 mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham //
Tantrāloka
TĀ, 3, 146.2 kāmatattvamiti śrīmatkulaguhvara ucyate //
TĀ, 8, 21.1 netā kaṭāharudrāṇāmanantaḥ kāmasevinām /
TĀ, 8, 290.2 tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā //
TĀ, 8, 309.1 yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā /
TĀ, 8, 420.1 kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 8.2 tena sārdhaṃ mahādevī sadā kāmakutūhalā //
ToḍalT, Dvitīyaḥ paṭalaḥ, 25.2 kuṣṭharogaviśiṣṭo'pi sa bhavet kāmarūpakaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.2 rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam //
ToḍalT, Navamaḥ paṭalaḥ, 5.3 yāvat kāmādi saṃdīpyo bhāvayogo na labhyate //
ToḍalT, Navamaḥ paṭalaḥ, 38.1 bhūtakātyāyanī devī dharmārthakāmadā sadā /
Ānandakanda
ĀK, 1, 2, 203.2 sarvasiddhipradaṃ devi sarvakāmaphalapradam //
ĀK, 1, 6, 76.1 triḥsaptāhādvarārohe kāmāndho jāyate naraḥ /
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 19, 39.2 vimalākāśarucirāḥ kāmalīlotsavapradāḥ //
ĀK, 1, 19, 93.2 samāsīnaḥ priyālāpacaturāḥ kāmalolupāḥ //
ĀK, 1, 21, 63.1 praṇavaṃ kamalāṃ māyāṃ kāmarājaṃ vasuṃdharām /
ĀK, 1, 23, 253.2 tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 1, 23, 370.2 sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī //
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
Āryāsaptaśatī
Āsapt, 2, 611.2 nāśrauṣīr bhagavān api sa kāmaviddho haraḥ pūjyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 9.0 mānasān doṣāniti kāmakrodhādīn //
ĀVDīp zu Ca, Cik., 2, 2, 2.0 prāṇakāmaśabdam adhikṛtya kṛtam iti prāṇakāmīyam //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 7.0 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 8.0 kāmasukhāni hi aihikānyeva paraṃ na putravad ubhayalokopakārakāṇi //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
Śukasaptati
Śusa, 5, 4.2 kāke śaucaṃ dyūtakāre ca satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ /
Śusa, 11, 1.1 pradoṣasamaye 'nyasminkāminī kāmamohitā /
Śusa, 11, 14.2 kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
Śusa, 11, 20.1 virañcirapi kāmārtaṃ svasutāmabhilāṣukaḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 3.2 parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ //
Śyainikaśāstra, 2, 17.2 svacchandācaraṇaṃ hitvā kāmasaṃvedanādiṣu //
Śyainikaśāstra, 2, 20.2 sa cārthavṛddhyai kāmarddhyai suprayuktaḥ prajāyate //
Śyainikaśāstra, 3, 25.2 udriktasattvasampattyā kāmodreko'pi puṣkalaḥ //
Śyainikaśāstra, 3, 26.1 raso'bhimāno 'haṃkāraḥ kāmasarvasvam ucyate /
Śyainikaśāstra, 3, 28.2 anyadā na tathā yena tena kāmaikavedanam //
Śyainikaśāstra, 4, 58.1 utsāhavardhanaṃ kāmapūraṇaiḥ kṛtakarmmaṇām /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 6.2 kāmakrodhādvegavahā kṣīṇā cintābhayaplutā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 5.0 kāmakrodhādapi vegavahā vegayuktā anauṣṇyena jvaravadbhinnā //
Abhinavacintāmaṇi
ACint, 1, 2.1 dharmārthakāmamokṣāṇām ārogyaṃ mūlam ucyate /
ACint, 1, 113.2 kāmāhlādavisāriṇī śramaharā tiktātivahnipradā //
Bhāvaprakāśa
BhPr, 6, 2, 122.2 bhagnasaṃdhānakṛt kāmabalāsabalavardhanaḥ /
BhPr, 6, 8, 37.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 7, 3, 88.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
Caurapañcaśikā
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 9.0 phaladvayaṃ sa prāpnoti prajāṃ kāmasukhaṃ tathā //
Gheraṇḍasaṃhitā
GherS, 4, 1.3 yasya vijñānamātreṇa kāmādiripunāśanam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 41.2 durācārarataṃ kāmalolupaṃ pāhi māṃ mune //
GokPurS, 3, 49.2 dṛṣṭvaiva kāmasan taptas tām evālakṣayan tataḥ //
GokPurS, 5, 23.1 dātavyam atra vidhivat kāmakrodhādikaṃ tyajet /
GokPurS, 8, 12.1 kāmāndhas tāṃ copasṛtya parirambhodyato 'bhavat /
GokPurS, 9, 45.1 kāmāghanāśinī nadyāś cotpattiṃ kathayāmi te /
GokPurS, 9, 54.2 liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva /
GokPurS, 9, 60.1 sadā durjanasaṃyuktaḥ kāmacārī dvijādhamaḥ /
GokPurS, 9, 66.1 tatrāsti sarvapāpaghnī nadī kāmāghanāśinī /
GokPurS, 9, 67.2 snātvā kāmāghanāśinyāṃ japan pañcākṣarīṃ manum //
GokPurS, 9, 68.1 tatra kāmeśvaraṃ liṅgaṃ pūjayasva vidhānataḥ /
GokPurS, 9, 69.1 kāmāghanāśinīṃ prāpya tatrovāsa ciraṃ dvijaḥ /
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 73.1 snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ /
GokPurS, 10, 67.3 gautamena purā śakraḥ śapto 'bhūt kāmalolupaḥ //
Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 1, 61.1 kāmakrodhaparityāgī bhaktaś ca gurupādayoḥ /
HBhVil, 1, 142.2 kīrtitaḥ sarvapāpaghnaḥ sarvakāmapradāyakaḥ //
HBhVil, 1, 182.3 dharmārthakāmamokṣāṇām īśvaro jagadīśvaraḥ /
HBhVil, 2, 26.3 trayodaśī ca daśamī praśastā sarvakāmadā //
HBhVil, 2, 129.2 ete tvām abhiṣiñcantu dharmakāmārthasiddhaye //
HBhVil, 3, 19.1 ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām /
HBhVil, 3, 110.2 kāmabāṇena vivaśāś ciram āśleṣeṇotsukāḥ //
HBhVil, 3, 318.2 kṛṣṇāya kāmagāyatryā dadyād arghyam anantaram //
HBhVil, 4, 221.2 anāmikā kāmadoktā madhyam āyuṣkarī bhavet /
HBhVil, 4, 318.3 mahāpātakasaṃhantrīṃ dharmakāmārthadāyinīm //
HBhVil, 4, 356.1 kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam /
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 202.4 sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ //
HBhVil, 5, 203.2 kathambhūtān nartanādyaiḥ kāmārthino nijanijābhīṣṭaprārthakān /
HBhVil, 5, 273.3 hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ //
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 361.3 tasmāt tāṃ pūjayen nityaṃ dharmakāmārthasiddhaye //
HBhVil, 5, 385.1 kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ /
HBhVil, 5, 389.1 kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam /
HBhVil, 5, 464.2 sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ //
Kokilasaṃdeśa
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
KokSam, 1, 17.1 pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ pārekampaṃ svayamiha parā devatā saṃnidhatte /
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
Mugdhāvabodhinī
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
Rasasaṃketakalikā
RSK, 3, 16.2 sarvarogaharī kāmajananī kṣutprabodhanī //
RSK, 4, 106.2 rasaḥ kāmaprado nṝṇāṃ māninīmānamardanaḥ //
Rasārṇavakalpa
RAK, 1, 84.1 tattāre jāyate śreṣṭhaṃ dharmakāmārthasiddhidam /
RAK, 1, 138.3 dharmārthakāmamokṣārthe naiva dadyāttu tatpriye //
RAK, 1, 151.2 svāṅgaśītaṃ ca saṃgrāhyaṃ dharmakāmārthasiddhidam //
RAK, 1, 177.2 sparśavedhe tu sā jñeyā dharmakāmārthasādhinī //
RAK, 1, 260.2 tacchulvaṃ jāyate tāraṃ dharmakāmārthasādhanam //
RAK, 1, 338.1 vidhinā bhakṣayennityaṃ sarvakāmaphalapradam /
RAK, 1, 353.2 ṣaṇmāsātpalitaṃ hanti kāmarūpo bhavennaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 4, 98.1 anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet //
SDhPS, 7, 250.4 dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante //
SDhPS, 8, 102.2 kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.1 nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām /
SkPur (Rkh), Revākhaṇḍa, 9, 46.2 divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 9, 47.2 divyā kāmagamā devī sarvatra surapūjitā //
SkPur (Rkh), Revākhaṇḍa, 11, 50.1 janmodvignaṃ mṛtestrastaṃ grastaṃ kāmādibhirnaram /
SkPur (Rkh), Revākhaṇḍa, 26, 29.1 purāṇi tānyabhedyāni dadau kāmagamāni vai /
SkPur (Rkh), Revākhaṇḍa, 26, 30.1 tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca /
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 14.1 evaṃ tatra naraśreṣṭha kāmarāgavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 14.1 brahmacaryeṇa nirviṇṇa ekākī kāmapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 37.1 kāmabāṇahatā cānyā bāhubhyāṃ pīḍya sustanau /
SkPur (Rkh), Revākhaṇḍa, 43, 13.2 tilodakī tilasnāyī kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 3.3 śūro dātā sudharmātmā sarvakāmasamṛddhimān //
SkPur (Rkh), Revākhaṇḍa, 59, 3.2 idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 60, 73.1 kāmakrodhairvimuktāśca rāgadveṣais tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 16.2 evaṃ saṃcintayāmāsa kāmabāṇena pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 78.1 kāmahāraiśca vaṃśaiśca baddho hindolakaḥ kṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 90.3 narāḥ strīṣu vicitrāśca lampaṭāḥ kāmamohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 96.1 kāmāndhenaiva rājendra nikṣipto mastake karaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 42.2 kāmāṅgadahanaṃ devamaghāsuraniṣūdanam //
SkPur (Rkh), Revākhaṇḍa, 76, 11.2 stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 15.1 gītaṃ nṛtyaṃ tathā vādyaṃ kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 33.2 īśvarasya prasādena liṅgaṃ kāmapradaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 85, 19.2 jaya niṣkalarūpa sakalāya namo jaya kāla kāmadahāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 25.2 sthāpitaṃ paramaṃ liṅgaṃ kāmadaṃ prāṇināṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 90, 75.1 gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 13.1 tāṃ dṛṣṭvā sa ca kāmārta uvāca madhuraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 97, 15.1 kathayāmāsa cātmānaṃ dṛṣṭvā taṃ kāmamohitam /
SkPur (Rkh), Revākhaṇḍa, 97, 27.1 viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 30.2 dūtavākyena sā rājñī viṣaṇṇā kāmapīḍitā //
SkPur (Rkh), Revākhaṇḍa, 97, 51.1 jalayānasya madhye tu kāmasthānānyasaṃspṛśat /
SkPur (Rkh), Revākhaṇḍa, 97, 51.2 jñātvā kāmotsukaṃ vipraṃ bhītā sā dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 97, 108.2 gṛhe vā śuddhabhāvena kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 185.2 kāmapradaṃ nṛpaśreṣṭha vyāsatīrthaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 17.2 prabhāseśastu rājendra sadyaḥ kāmaphalapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 7.1 kāmena sthāpitaḥ śambhuretasmāt kāmado nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 3.4 bhrūṇahatyāharaṃ devi kāmadaṃ putravardhanam //
SkPur (Rkh), Revākhaṇḍa, 103, 4.3 bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 47.4 tapa eva ca me viprāḥ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 106, 19.2 rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 111, 8.1 tena mūrchitasarvāṅgaḥ kāmarūpo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 8.2 viśeṣeṇa ṛtau kāle pīḍyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 5.1 ye punaḥ śāstramutsṛjya kāmalobhaprapīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 130, 2.1 tatra tīrthe tu yaḥ snātvā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 8.1 bahavastaṃ na jānanti kāmarāgasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 25.1 tataḥ pradoṣasamaye rukmiṇī kāmamohinī /
SkPur (Rkh), Revākhaṇḍa, 148, 5.2 sarvakāmapradāyeti pūrvādiṣu daleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 150, 28.2 kāmanāśājjagannāśo bhavitāyaṃ carācare /
SkPur (Rkh), Revākhaṇḍa, 150, 33.1 gateṣu sarvadeveṣu kāmadevo 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 36.2 vareṇa chandayāmāsa kāmaṃ kāmavināśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 40.1 gate cādarśanaṃ deve kāmadevo jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 155, 53.1 tatpuraṃ kāmagaṃ divyaṃ svarṇaprākāratoraṇam /
SkPur (Rkh), Revākhaṇḍa, 155, 109.1 śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 155, 114.1 kāmakrodhau parityajya jagāmāmaraparvatam /
SkPur (Rkh), Revākhaṇḍa, 156, 32.2 sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 167, 7.1 tapasvibhirmahābhāgaiḥ kāmakrodhavivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 34.1 pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 39.1 sarvakāmasamṛddhasya yajñasya phalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 190, 10.2 viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 46.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 2.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 16.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 69.3 sarvakāmasamṛddhāśca hyanārambheṣu karmaṇām //
SkPur (Rkh), Revākhaṇḍa, 196, 3.2 sarvakāmasamṛddhena sevyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 1.4 mahādevakṛtaṃ puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, 232, 30.1 dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 53.2 paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam //
Sātvatatantra
SātT, 2, 73.1 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ /
SātT, 4, 80.2 sa prākṛto bhāgavato bhaktaḥ kāmavivarjitaḥ //
SātT, 7, 9.2 mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam //
SātT, 8, 10.1 kāmātmā niranukrośaḥ paśughātaṃ samācaran /
SātT, 8, 19.1 dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam /
SātT, 8, 35.2 prāpnoti paramāṃ bhaktiṃ sarvakāmapradāyinīm //
SātT, 9, 10.1 nānā devān samārādhya nānākāmasukhecchayā /
SātT, 9, 38.1 ataḥ pravṛttiniṣṭhasya nānākāmānurāgiṇaḥ /
SātT, 9, 50.1 kāmabhogāvasāne taṃ te chetsyanti viniścitam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 30.2 uoṃ namo bhagavate uḍḍāmareśvarāya kāmaprabhañjanāya amukaṃ cchaḥ cchaḥ svāhā /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 3.16 iti kāmabāṇatilakam /
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /
UḍḍT, 9, 45.1 ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ /
UḍḍT, 9, 74.1 uoṃ hīṃ sarvakāmade manohare svāhā /
UḍḍT, 10, 1.3 kāmātureṇa cittena niśi mantraṃ japet sadā /
UḍḍT, 12, 41.2 imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 20.3 manasā smaret sarvakāmaprado 'yaṃ mantraḥ //
Yogaratnākara
YRā, Dh., 242.1 stambhayecchastrasaṃghātaṃ kāmotpādanakārakaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //
ŚāṅkhŚS, 4, 18, 2.2 sa me kāmān kāmapatiḥ prayacchatu /