UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2758
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ / (1.2)
Par.?
vinindan sa dvija ātmānam āgaskṛta ivābabhau // (1.3)
Par.?
cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt / (2.1)
Par.?
śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham // (2.2)
Par.?
kṛtātmā dharmavit tasyāṃ vyādho nivasate kila / (3.1)
Par.?
taṃ gacchāmyaham adyaiva dharmaṃ praṣṭuṃ tapodhanam // (3.2)
Par.?
iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ / (4.1)
Par.?
balākāpratyayenāsau dharmyaiśca vacanaiḥ śubhaiḥ / (4.2)
Par.?
sampratasthe sa mithilāṃ kautūhalasamanvitaḥ // (4.3)
Par.?
atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca / (5.1)
Par.?
tato jagāma mithilāṃ janakena surakṣitām // (5.2)
Par.?
dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām / (6.1)
Par.?
gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām // (6.2)
Par.?
praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām / (7.1)
Par.?
paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām // (7.2)
Par.?
aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām / (8.1)
Par.?
hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām // (8.2)
Par.?
so 'paśyad bahuvṛttāntāṃ brāhmaṇaḥ samatikraman / (9.1)
Par.?
dharmavyādham apṛcchacca sa cāsya kathito dvijaiḥ // (9.2)
Par.?
apaśyat tatra gatvā taṃ sūnāmadhye vyavasthitam / (10.1)
Par.?
mārgamāhiṣamāṃsāni vikrīṇantaṃ tapasvinam / (10.2)
Par.?
ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ // (10.3)
Par.?
sa tu jñātvā dvijaṃ prāptaṃ sahasā sambhramotthitaḥ / (11.1)
Par.?
ājagāma yato vipraḥ sthita ekānta āsane // (11.2)
Par.?
vyādha uvāca / (12.1)
Par.?
abhivādaye tvā bhagavan svāgataṃ te dvijottama / (12.2)
Par.?
ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām // (12.3)
Par.?
ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti / (13.1)
Par.?
jānāmyetad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ // (13.2)
Par.?
mārkaṇḍeya uvāca / (14.1)
Par.?
śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ / (14.2)
Par.?
dvitīyam idam āścaryam ityacintayata dvijaḥ // (14.3)
Par.?
adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam / (15.1)
Par.?
gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha // (15.2)
Par.?
bāḍham ityeva saṃhṛṣṭo vipro vacanam abravīt / (16.1)
Par.?
agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati // (16.2)
Par.?
praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ / (17.1)
Par.?
pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ // (17.2)
Par.?
tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt / (18.1)
Par.?
karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me / (18.2)
Par.?
anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā // (18.3)
Par.?
vyādha uvāca / (19.1)
Par.?
kulocitam idaṃ karma pitṛpaitāmahaṃ mama / (19.2)
Par.?
vartamānasya me dharme sve manyuṃ mā kṛthā dvija // (19.3)
Par.?
dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmyaham / (20.1)
Par.?
prayatnācca gurū vṛddhau śuśrūṣe 'haṃ dvijottama // (20.2)
Par.?
satyaṃ vade nābhyasūye yathāśakti dadāmi ca / (21.1)
Par.?
devatātithibhṛtyānām avaśiṣṭena vartaye // (21.2)
Par.?
na kutsayāmyahaṃ kiṃcin na garhe balavattaram / (22.1)
Par.?
kṛtam anveti kartāraṃ purā karma dvijottama // (22.2)
Par.?
kṛṣigorakṣyavāṇijyam iha lokasya jīvanam / (23.1)
Par.?
daṇḍanītis trayī vidyā tena lokā bhavantyuta // (23.2)
Par.?
karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ / (24.1)
Par.?
brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā // (24.2)
Par.?
rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ / (25.1)
Par.?
vikarmāṇaś ca ye kecit tān yunakti svakarmasu // (25.2)
Par.?
bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te / (26.1)
Par.?
mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ // (26.2)
Par.?
janakasyeha viprarṣe vikarmastho na vidyate / (27.1)
Par.?
svakarmaniratā varṇāś catvāro 'pi dvijottama // (27.2)
Par.?
sa eṣa janako rājā durvṛttam api cet sutam / (28.1)
Par.?
daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam // (28.2)
Par.?
suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati / (29.1)
Par.?
śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama // (29.2)
Par.?
rājāno hi svadharmeṇa śriyam icchanti bhūyasīm / (30.1)
Par.?
sarveṣām eva varṇānāṃ trātā rājā bhavatyuta // (30.2)
Par.?
pareṇa hi hatān brahman varāhamahiṣān aham / (31.1)
Par.?
na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tvaham // (31.2)
Par.?
na bhakṣayāmi māṃsāni ṛtugāmī tathā hyaham / (32.1)
Par.?
sadopavāsī ca tathā naktabhojī tathā dvija // (32.2)
Par.?
aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān / (33.1)
Par.?
prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ // (33.2)
Par.?
vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān / (34.1)
Par.?
adharmo vardhate cāpi saṃkīryante tathā prajāḥ // (34.2)
Par.?
uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca / (35.1)
Par.?
klībāścāndhāśca jāyante badhirā lambacūcukāḥ / (35.2)
Par.?
pārthivānām adharmatvāt prajānām abhavaḥ sadā // (35.3)
Par.?
sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati / (36.1)
Par.?
anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā // (36.2)
Par.?
ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ / (37.1)
Par.?
sarvān supariṇītena karmaṇā toṣayāmyaham // (37.2)
Par.?
ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ / (38.1)
Par.?
na kiṃcid upajīvanti dakṣā utthānaśīlinaḥ // (38.2)
Par.?
śaktyānnadānaṃ satataṃ titikṣā dharmanityatā / (39.1)
Par.?
yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā / (39.2)
Par.?
tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe // (39.3)
Par.?
mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ / (40.1)
Par.?
na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet // (40.2)
Par.?
priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret / (41.1)
Par.?
na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet // (41.2)
Par.?
karma cet kiṃcid anyat syād itaran na samācaret / (42.1)
Par.?
yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet // (42.2)
Par.?
na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet / (43.1)
Par.?
ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati // (43.2)
Par.?
karma caitad asādhūnāṃ vṛjinānām asādhuvat / (44.1)
Par.?
na dharmo 'stīti manvānāḥ śucīn avahasanti ye / (44.2)
Par.?
aśraddadhānā dharmasya te naśyanti na saṃśayaḥ // (44.3)
Par.?
mahādṛtir ivādhmātaḥ pāpo bhavati nityadā / (45.1)
Par.?
mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet / (45.2) Par.?
darśayatyantarātmānaṃ divā rūpam ivāṃśumān // (45.3)
Par.?
na loke rājate mūrkhaḥ kevalātmapraśaṃsayā / (46.1)
Par.?
api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate // (46.2)
Par.?
abruvan kasyacin nindām ātmapūjām avarṇayan / (47.1)
Par.?
na kaścid guṇasampannaḥ prakāśo bhuvi dṛśyate // (47.2)
Par.?
vikarmaṇā tapyamānaḥ pāpād viparimucyate / (48.1)
Par.?
naitat kuryāṃ punar iti dvitīyāt parimucyate // (48.2)
Par.?
karmaṇā yena teneha pāpād dvijavarottama / (49.1)
Par.?
evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate // (49.2)
Par.?
pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt / (50.1)
Par.?
dharmo brahman nudate pūruṣāṇāṃ yat kurvate pāpam iha pramādāt // (50.2)
Par.?
pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ / (51.1)
Par.?
cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ // (51.2)
Par.?
vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ / (52.1)
Par.?
pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate / (52.2)
Par.?
mucyate sarvapāpebhyo mahābhrair iva candramāḥ // (52.3)
Par.?
yathādityaḥ samudyan vai tamaḥ sarvaṃ vyapohati / (53.1)
Par.?
evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate // (53.2)
Par.?
pāpānāṃ viddhyadhiṣṭhānaṃ lobham eva dvijottama / (54.1)
Par.?
lubdhāḥ pāpaṃ vyavasyanti narā nātibahuśrutāḥ / (54.2)
Par.?
adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ // (54.3)
Par.?
teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ / (55.1)
Par.?
sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ // (55.2)
Par.?
mārkaṇḍeya uvāca / (56.1)
Par.?
sa tu vipro mahāprājño dharmavyādham apṛcchata / (56.2)
Par.?
śiṣṭācāraṃ katham ahaṃ vidyām iti narottama / (56.3)
Par.?
etan mahāmate vyādha prabravīhi yathātatham // (56.4)
Par.?
vyādha uvāca / (57.1)
Par.?
yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama / (57.2)
Par.?
pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā // (57.3)
Par.?
kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam / (58.1)
Par.?
dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ // (58.2)
Par.?
na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām / (59.1)
Par.?
ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam // (59.2)
Par.?
guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca / (60.1)
Par.?
etaccatuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā // (60.2)
Par.?
śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ / (61.1)
Par.?
yām ayaṃ labhate tuṣṭiṃ sā na śakyā hyato 'nyathā // (61.2)
Par.?
vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ / (62.1)
Par.?
damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā // (62.2)
Par.?
ye tu dharmam asūyante buddhimohānvitā narāḥ / (63.1)
Par.?
apathā gacchatāṃ teṣām anuyātāpi pīḍyate // (63.2)
Par.?
ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ / (64.1)
Par.?
dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ // (64.2)
Par.?
niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ / (65.1)
Par.?
upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ // (65.2)
Par.?
nāstikān bhinnamaryādān krūrān pāpamatau sthitān / (66.1)
Par.?
tyaja tāñ jñānam āśritya dhārmikān upasevya ca // (66.2)
Par.?
kāmalobhagrahākīrṇāṃ pañcendriyajalāṃ nadīm / (67.1)
Par.?
nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara // (67.2)
Par.?
krameṇa saṃcito dharmo buddhiyogamayo mahān / (68.1)
Par.?
śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi // (68.2)
Par.?
ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param / (69.1)
Par.?
ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ / (69.2)
Par.?
satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ // (69.3)
Par.?
satyam eva garīyas tu śiṣṭācāraniṣevitam / (70.1)
Par.?
ācāraś ca satāṃ dharmaḥ santaś cācāralakṣaṇāḥ // (70.2)
Par.?
yo yathāprakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute / (71.1)
Par.?
pāpātmā krodhakāmādīn doṣān āpnotyanātmavān // (71.2)
Par.?
ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ / (72.1)
Par.?
anācāras tvadharmeti etacchiṣṭānuśāsanam // (72.2)
Par.?
akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ / (73.1)
Par.?
ṛjavaḥ śamasampannāḥ śiṣṭācārā bhavanti te // (73.2)
Par.?
traividyavṛddhāḥ śucayo vṛttavanto manasvinaḥ / (74.1)
Par.?
guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta // (74.2)
Par.?
teṣām adīnasattvānāṃ duṣkarācārakarmaṇām / (75.1)
Par.?
svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati // (75.2)
Par.?
taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam / (76.1)
Par.?
dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ // (76.2)
Par.?
āstikā mānahīnāś ca dvijātijanapūjakāḥ / (77.1)
Par.?
śrutavṛttopasaṃpannāḥ te santaḥ svargagāminaḥ // (77.2)
Par.?
vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ / (78.1)
Par.?
śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam // (78.2)
Par.?
pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam / (79.1)
Par.?
kṣamā satyārjavaṃ śaucaṃ śiṣṭācāranidarśanam // (79.2)
Par.?
sarvabhūtadayāvanto 'hiṃsāniratāḥ sadā / (80.1)
Par.?
paruṣaṃ na prabhāṣante sadā santo dvijapriyāḥ // (80.2)
Par.?
śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye / (81.1)
Par.?
vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ // (81.2)
Par.?
nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ / (82.1)
Par.?
santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe // (82.2)
Par.?
dātāraḥ saṃvibhaktāro dīnānugrahakāriṇaḥ / (83.1)
Par.?
sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ // (83.2)
Par.?
sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ / (84.1)
Par.?
dānanityāḥ sukhāṃllokān āpnuvantīha ca śriyam // (84.2)
Par.?
pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ / (85.1)
Par.?
atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ // (85.2)
Par.?
lokayātrāṃ ca paśyanto dharmam ātmahitāni ca / (86.1)
Par.?
evaṃ santo vartamānā edhante śāśvatīḥ samāḥ // (86.2)
Par.?
ahiṃsā satyavacanam ānṛśaṃsyam athārjavam / (87.1)
Par.?
adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ // (87.2)
Par.?
dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ / (88.1)
Par.?
akāmadveṣasaṃyuktās te santo lokasatkṛtāḥ // (88.2)
Par.?
trīṇyeva tu padānyāhuḥ satāṃ vṛttam anuttamam / (89.1)
Par.?
na druhyeccaiva dadyācca satyaṃ caiva sadā vadet // (89.2)
Par.?
sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ / (90.1)
Par.?
gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam / (90.2)
Par.?
śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ // (90.3)
Par.?
anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā / (91.1)
Par.?
kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam // (91.2)
Par.?
karmaṇā śrutasampannaṃ satāṃ mārgam anuttamam / (92.1)
Par.?
śiṣṭācāraṃ niṣevante nityaṃ dharmeṣvatandritāḥ // (92.2)
Par.?
prajñāprāsādam āruhya muhyato mahato janān / (93.1)
Par.?
prekṣanto lokavṛttāni vividhāni dvijottama / (93.2)
Par.?
atipuṇyāni pāpāni tāni dvijavarottama // (93.3)
Par.?
etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam / (94.1)
Par.?
śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha // (94.2)
Par.?
Duration=0.54423308372498 secs.