UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Yoga
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7183
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kiṃ pratyayasya cittaṃ smarati āhosvid viṣayasyeti // (1.1) Par.?
grāhyoparaktaḥ pratyayo grāhyagrahaṇobhayākāranirbhāsas tajjātīyakaṃ saṃskāram ārabhate // (2.1)
Par.?
sa saṃskāraḥ svavyañjakāñjanas tadākārām eva grāhyagrahaṇobhayātmikāṃ smṛtiṃ janayati // (3.1)
Par.?
tatra grahaṇākārapūrvā buddhiḥ // (4.1)
Par.?
grāhyākārapūrvā smṛtiḥ // (5.1)
Par.?
sā ca dvayī bhāvitasmartavyā ca abhāvitasmartavyā ca // (6.1)
Par.?
svapne bhāvitasmartavyā // (7.1)
Par.?
jāgratsamaye tv abhāvitasmartavyeti // (8.1)
Par.?
sarvāścaitāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti // (9.1)
Par.?
sarvāścaitā vṛttayaḥ sukhaduḥkhamohātmikāḥ // (10.1)
Par.?
sukhaduḥkhamohāśca kleśeṣu vyākhyeyāḥ // (11.1)
Par.?
sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti // (12.1)
Par.?
etāḥ sarvā vṛttayo niroddhavyāḥ // (13.1)
Par.?
āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti // (14.1)
Par.?
athāsāṃ nirodhe ka upāya iti // (15.1)
Par.?
Duration=0.069819927215576 secs.