Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 4, 2, 9.0  ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
AĀ, 2, 1, 4, 2.0 tad ūrdhvam udasarpat ūrū abhavatām //
AĀ, 2, 1, 4, 5.0 udaraṃ brahmeti śārkarākṣyā upāsate hṛdayaṃ brahmety āruṇayo brahmāhaiva tā3i //
AĀ, 2, 1, 8, 13.0  śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 5, 1, 6, 15.1  asya sūdadohasa ity etadādiḥ sūdadohāḥ sūdadohāḥ //
Aitareyabrāhmaṇa
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 29, 22.0 tau yadaivādhvaryuś ca pratiprasthātā cobhayato methyau nihanyātām atha paridadhyāt //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 4, 1, 6.0 dve vā akṣare atiricyete ṣoᄆaśino 'nuṣṭubham abhisaṃpannasya vāco vāva tau stanau satyānṛte vāva te //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 15, 6.0 pariyad vā etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 6, 15, 7.0 ubhau hi tau jigyatuḥ //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Atharvaveda (Paippalāda)
AVP, 4, 34, 1.2 yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 2.2 yayoḥ prayāṃ nānu kaś canānaśe tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 4.2 arvāg vāmasya pravatā ni yacchathas tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 5.2 ayakṣmatāṃ maho asmāsu dhattaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 6.2 saṃ hy ūrjā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 1.2 yāv īśāte dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 2.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 3.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 4.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 6.2 bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 7.2 staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 1.2 yau satyāvānam avatho haveṣu tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 2.2 yau gachatho nṛcakṣasā babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 4.2 yau kakṣīvantam avathaḥ prota kaṇvaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 5.2 yau vimadam avathaḥ saptavadhriṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 6.2 yau mudgalam avatho gotamaṃ ca tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 7.2 staumi mitrāvaruṇā nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVP, 10, 9, 10.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
Atharvaveda (Śaunaka)
AVŚ, 3, 24, 7.2 tāv ihā vahatāṃ sphātiṃ bahuṃ bhūmānam akṣitam //
AVŚ, 4, 25, 1.2 yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 2.2 yayoḥ prāyaṃ nānv ānaśe kaścana tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 4.2 saṃ hy ūrjayā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 5.2 ayakṣmatātiṃ maha iha dhattaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 6.2 arvāg vāmasya pravato ni yacchataṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantv aṃhasaḥ //
AVŚ, 4, 28, 1.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 2.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 3.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 4.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 5.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 6.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 7.2 staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 1.2 pra satyāvānam avatho bhareṣu tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 2.2 yau gacchatho nṛcakṣasau babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 4.2 yau vimadam avatho saptavadhriṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 5.2 yau kakṣīvantam avatho prota kaṇvaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 6.2 yau gotamam avatho prota mudgalaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 7.2 staumi mitrāvaruṇau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVŚ, 5, 24, 5.1 mitrāvaruṇau vṛṣṭyādhipatī tau māvatām /
AVŚ, 5, 30, 10.2 tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām //
AVŚ, 7, 53, 3.1 āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām /
AVŚ, 8, 9, 1.1 kutas tau jātau katamaḥ so ardhaḥ kasmāllokāt katamasyāḥ pṛthivyāḥ /
AVŚ, 9, 3, 9.2 ubhau mānasya patni tau jīvatāṃ jaradaṣṭī //
AVŚ, 9, 5, 27.2 pañcaudanaṃ ca tāv ajaṃ dadāto na vi yoṣataḥ //
AVŚ, 9, 6, 12.1 yat purā pariveṣāt svādam āharanti puroḍāśāv eva tau //
AVŚ, 9, 10, 16.2  śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 14, 2, 71.2 tāv iha saṃbhavāva prajām ājanayāvahai //
AVŚ, 18, 2, 13.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 6.2 saptarātrāt pramucyete vidhinaitena tāv ubhau //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 10, 11.1 tāv etāṃ gāthāṃ gāyataḥ soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 4.0 tau jaghanena gārhapatyaṃ paścāt prāñcāv upaviśato dakṣiṇa evādhvaryur uttaro hotā //
BaudhŚS, 16, 18, 14.0 tāv ubhau saha mahāvrate gṛhyete //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 7.13 tāv etāv arkāśvamedhau /
BĀU, 1, 5, 12.4 tau mithunaṃ samaitām /
BĀU, 2, 1, 15.4 tau ha puruṣaṃ suptam ājagmatuḥ /
BĀU, 3, 2, 13.4 tau hotkramya mantrayāṃcakrāte /
BĀU, 3, 2, 13.5 tau ha yad ūcatuḥ karma haiva tad ūcatuḥ /
BĀU, 3, 9, 8.4 katamau tau dvau devā iti /
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 6, 4, 3.2 lomāni barhiś carmādhiṣavaṇe samiddho madhyatas tau muṣkau /
BĀU, 6, 4, 20.6 tāv ehi saṃrabhāvahai saha reto dadhāvahai /
Chāndogyopaniṣad
ChU, 1, 1, 6.2 yadā vai mithunau samāgacchata āpayato vai tāv anyonyasya kāmam //
ChU, 1, 7, 5.7 yāv amuṣya geṣṇau tau tau geṣṇau /
ChU, 1, 7, 5.7 yāv amuṣya geṣṇau tau tau geṣṇau /
ChU, 8, 7, 2.4 tau hāsaṃvidānāv eva samitpāṇī prajāpatisakāśam ājagmatuḥ //
ChU, 8, 7, 3.1 tau ha dvātriṃśataṃ varṣāṇi brahmacaryam ūṣatuḥ /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 8, 1.2 tau hodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 2.2 tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.4 tau ha śāntahṛdayau pravavrajatuḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 11, 3, 7.1 tau śvetaṃ parimaṇḍalaṃ carma vyāyacchetām /
Gobhilagṛhyasūtra
GobhGS, 1, 6, 6.0 tau khalu jāgranmiśrāv evaitāṃ rātriṃ vihareyātām itihāsamiśreṇa vā kenacid vā //
GobhGS, 2, 3, 15.0 tāv ubhau tatprabhṛti trirātram akṣārālavaṇāśinau brahmacāriṇau bhūmau saha śayīyātām //
Gopathabrāhmaṇa
GB, 1, 2, 5, 2.0 tāv ūcatur janamejayaṃ pārīkṣitam abhyājagāma //
GB, 1, 2, 5, 5.0 tāv ūcatur dakṣiṇāgniś cāhavanīyaś ceti //
GB, 2, 2, 6, 26.0 yau śaphau tāv āṇḍyau //
GB, 2, 3, 13, 3.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 13, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 14, 5.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 14, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 8.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 15, 3.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 15, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatām acchāvākīyām //
GB, 2, 3, 15, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 17.0 tāvañjalī kurutaḥ //
JaimGS, 2, 9, 2.6 somaputro guruś caiva tāv ubhau pītakau smṛtau /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 7.1 tāv etāv antau saṃdhattaḥ /
JUB, 1, 41, 3.2 tāv etāv evam anyonyasmin pratiṣṭhitau /
JUB, 1, 53, 6.1 tau vai saṃbhavāveti /
JUB, 1, 54, 8.1 tau virāḍ bhūtvā prājanayatām /
JUB, 1, 56, 3.1 tau vai saṃbhavāveti /
JUB, 3, 7, 7.1  u ha vai jābālau didīkṣāte śukraś ca gośruś ca /
JUB, 3, 29, 1.3 tau hānyonyasya priyāv āsatuḥ //
JUB, 4, 5, 4.2 tasyaitau stanau yad vāk ca prāṇaś ca /
JUB, 4, 8, 8.5 tau hainam ājagmatuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 81, 24.0 tāvasmai kāmaṃ pinvāte //
JB, 1, 95, 3.0 tāv etāṃ pratipadam apaśyatām //
JB, 1, 95, 5.0 tato vai tau sarvāsāṃ prajānām aiśvaryam ādhipatyam āśnuvātām //
JB, 1, 109, 1.0 tau vai pṛcchāvahā iti //
JB, 1, 109, 2.0 tau prajāpatāv apṛcchetām //
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 109, 10.0 tāv ādrutyābrūtāṃ prāṇantu nau yuvābhyāṃ paśava iti //
JB, 1, 116, 20.0 tāv asmai kāmam apinvātām //
JB, 1, 126, 5.0 tau yat kurutas tat samam eva yacchati //
JB, 1, 126, 20.0 tau haitat pratipedāte //
JB, 1, 127, 4.0 tau hābhiḥ kāmadughābhir devān ājagmatuḥ //
JB, 1, 140, 10.0  garbham adadhata //
JB, 1, 151, 4.0 tau ha krudhyantāv ivocatuḥ kathaṃ nāv itthaṃ brūyād iti //
JB, 1, 151, 8.0 tau hāsādhv iva kṛtvā menāte //
JB, 1, 151, 9.0 tāv akāmayetām ud ita iyāva gātuṃ nāthaṃ vindevahi sam ayaṃ kumāro jīved iti //
JB, 1, 163, 7.0 tau ha saṃnipedāte //
JB, 1, 166, 31.0 tāv etat pitāputrāv evājataḥ //
JB, 1, 171, 3.0 tau ha nikānviyādadhāte //
JB, 1, 180, 3.0 tāv anvabhyavaitām //
JB, 1, 180, 4.0 tāv ekaṃ tṛtīyam udāharatām //
JB, 1, 180, 12.0 tāv anvabhyavaitām //
JB, 1, 180, 13.0 tāv evaikaṃ tṛtīyam udāharatām //
JB, 1, 180, 21.0 tāv anvabhyavaitām //
JB, 1, 180, 22.0 tāv evaikaṃ tṛtīyam udāharatām //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 184, 19.0 bhrātṛvyatāṃ vāva tasya tāv agacchatāṃ yāv ṛkṣaṃ ca markaṭaṃ cākarot //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 210, 9.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 14.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 18.0 tāv udajayatām //
JB, 1, 213, 11.0 tāv aśvināv aśvī aśvyām atyakurutām //
JB, 1, 224, 7.0 tāv akāmayetām anūtpateva svargaṃ lokam iti //
JB, 1, 224, 8.0 tau tapo 'tapyetām //
JB, 1, 224, 9.0 tāv ete sāmanī apaśyatām //
JB, 1, 224, 11.0 tau stutvaiva ghṛtaścute madhuścuta ity eva svargaṃ lokam anūdapatatām //
JB, 1, 224, 14.0 antyābhyāṃ vāva tau tat sāmabhyām antyaṃ svargaṃ lokam āśnuvātām //
JB, 1, 224, 18.0 paśūn vāva tau tad etābhyām avārundhātām //
JB, 1, 228, 15.0 tāv aṃśam āharetām //
JB, 1, 228, 20.0 ubhā u ha tvāva tasya tāv ātmānau yad ātmā ca mahimā ca //
JB, 1, 232, 9.0 tau vā etau brahma caiva kṣatraṃ ca //
JB, 1, 232, 15.0 tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 235, 23.0 tāv eva virājaḥ stanau //
JB, 1, 236, 7.0 tad ye eva te dvāsaptatitame akṣare tāv eva virājaḥ stanau //
JB, 1, 240, 21.0 tāv etāv evam anyonyasmin pratiṣṭhitau //
JB, 1, 249, 2.0 tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti //
JB, 1, 253, 22.0 tau vā etāv ubhāv eva trivṛtāv ubhau pañcadaśau //
JB, 1, 271, 2.0 jīvalaś ca ha kārīrādir indradyumnaś ca bhāllabeyas tau hāruṇer ācāryasya sabhāgāv ājagmatuḥ //
JB, 1, 300, 27.0 kiṃ pumāṃsau saha śayānau prajanayetāṃ kiṃ striyau tau cen mithunīkartāraṃ na labheyātām //
JB, 1, 305, 5.0 tāv imau puruṣasya prāṇāpānau viparyūḍhau //
JB, 1, 306, 26.0 tāv imau puruṣasya prāṇāpānau viparyūḍhau //
JB, 1, 312, 27.0 indrāgnī eva tau //
JB, 1, 312, 28.0 tau hīdaṃ sarvam ājisṛtyāyām udabhinttām //
JB, 1, 338, 11.0 tau samājagmatuḥ //
JB, 1, 356, 16.0 yad dvābhyāṃ stanau tau //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 11.0 tau tvā kim avocatām iti //
JB, 3, 124, 2.0 sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau //
JB, 3, 124, 3.0 tau tvaitad evāgatya śvo vaktārau //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 9.0 tau haināṃ śvobhūta etyaitad evocatuḥ //
JB, 3, 124, 12.0 tau hocatuḥ kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 346, 20.0 tau haitau prajāpater eva stanau yad vrīhiś ca yavaś ca //
Jaiminīyaśrautasūtra
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
Kauṣītakibrāhmaṇa
KauṣB, 3, 6, 1.0 tau vai juṣāṇayājyau bhavataḥ //
KauṣB, 3, 6, 5.0 tau vai trivṛtau bhavataḥ //
KauṣB, 7, 2, 16.0 vajro vārtraghnāvājyabhāgau uktau //
KauṣB, 7, 5, 8.0 tau ha samprocāte //
KauṣB, 7, 7, 3.0 tau vā etau prāṇodānāveva yat prāyaṇīyodayanīye //
KauṣB, 9, 4, 16.0 tau vā itavantau bhavataḥ //
KauṣB, 12, 5, 9.0 tau vā etau prāṇāpānāv eva yad upāṃśvantaryāmau //
Kauṣītakyupaniṣad
KU, 1, 5.8 tāvasmād apadravataḥ /
Kaṭhopaniṣad
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.1 ye tīrthānīti tīrthe mandasāneti ca /
KāṭhGS, 26, 11.2  mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
KāṭhGS, 30, 2.1 tau saṃviśataḥ //
Kāṭhakasaṃhitā
KS, 6, 6, 46.0 yau panthānā abhitas tau darśapūrṇamāsau //
KS, 7, 5, 4.0  enam anapakrāmantau gopāyataḥ //
KS, 7, 5, 8.0  enam anapakrāmantau gopāyataḥ //
KS, 8, 1, 33.0  etau divyau śvānau //
KS, 8, 5, 36.0 yau vāva ṛṣiś cāgniś ca te evainaṃ tad devate vibhajataḥ //
KS, 8, 10, 50.0  abruvatām //
KS, 9, 16, 18.0  asmād darśapūrṇamāsau sṛṣṭau parāñcā aitām //
KS, 9, 17, 16.0 tato vai tasmai tau prajāḥ punar adattām //
KS, 9, 17, 19.0  asmai prītau prajāṃ punar dattaḥ //
KS, 10, 1, 44.0 tau cakṣuṣaḥ pradātārau //
KS, 10, 1, 46.0  asmai cakṣuḥ prayacchataḥ //
KS, 10, 2, 9.0  agnīṣomau samabhavatām //
KS, 10, 2, 28.0  asmai sarvān kāmān prayacchataḥ //
KS, 10, 2, 32.0  asmai brahmavarcasaṃ prayacchataḥ //
KS, 11, 1, 44.0 tau cakṣuṣaḥ pradātārau //
KS, 11, 1, 46.0  asmai cakṣuḥ prayacchataḥ //
KS, 11, 10, 57.0  asmai prītau vṛṣṭiṃ ninayataḥ //
KS, 12, 10, 26.0 tasya yan nasto 'mucyata tau siṃhā abhavatām //
KS, 12, 10, 27.0 yad akṣībhyāṃ tau śārdūlau //
KS, 12, 10, 28.0 yat karṇābhyāṃ tau vṛkau //
KS, 13, 4, 14.0 tau samahatām //
KS, 13, 6, 29.0 tau paścāt somapīthaṃ prāpnutām //
KS, 13, 6, 32.0  enaṃ somapīthāya pariṇayataḥ //
KS, 13, 7, 56.0  agraṃ paryaitām //
KS, 13, 7, 59.0  enam agraṃ pariṇayataḥ //
KS, 13, 7, 70.0  enaṃ bhiṣajyataḥ //
KS, 13, 8, 31.0  asmai prītau vṛṣṭiṃ ninayataḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 6, 9, 47.0 yā uttamā āstāṃ tau yamaśvā abhavatāṃ ye 'dhare ta ūrṇāvābhayaḥ //
MS, 1, 6, 12, 16.0  antar eva garbhaḥ santā avadatām //
MS, 1, 6, 13, 5.0  abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 8, 8, 25.0 etau vai tau yā āhur brahmavādinaḥ //
MS, 2, 1, 1, 10.0  asmai prajāṃ punar adattām //
MS, 2, 1, 1, 13.0  asmai prajāṃ punar dattaḥ //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 1, 4, 4.0  asmai kāmaṃ samardhayato yatkāmo bhavati //
MS, 2, 1, 4, 17.0 tau girā agnīṣomau samabhavatām //
MS, 2, 1, 4, 32.0  asmai brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 39.0  asmai sarvaṃ brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 7, 15.0  asmai cakṣuḥ prayacchataḥ //
MS, 2, 3, 4, 33.1 tau te prāṇaṃ dattām //
MS, 2, 3, 4, 36.1 tau te prāṇaṃ dattām //
MS, 2, 3, 5, 73.0 tau te prāṇaṃ dattāṃ //
MS, 2, 3, 6, 32.0  asmai cakṣuḥ prayacchataḥ //
MS, 2, 4, 1, 26.0 yad ito 'mucyata tau siṃhā abhavatām //
MS, 2, 4, 1, 27.0 yad itas tau vyāghrau //
MS, 2, 4, 1, 28.0 yad itas tau vṛkau //
MS, 2, 4, 1, 59.0 indre hi tau tānīndriyāṇi vīryāṇy āptvādhattām //
MS, 2, 4, 3, 5.0 sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat agnīṣomau devate prāṇāpānā abhisamabhavatām //
MS, 2, 4, 4, 9.0 tau vai tatraivātiṣṭhetām //
MS, 2, 5, 6, 43.0  enam agraṃ pariṇayataḥ //
MS, 2, 5, 6, 53.0  enaṃ bhiṣajyataḥ //
MS, 2, 5, 7, 43.0  asmai paśūn prajanayataḥ //
MS, 2, 5, 9, 30.0 tau vai samalabhetām //
MS, 2, 5, 9, 50.0  etam āśvinam añjim ālabhetām //
MS, 2, 13, 21, 6.0 tau no mṛḍatām //
MS, 2, 13, 21, 13.0 tau no mṛḍatām //
MS, 2, 13, 21, 20.0 tau no mṛḍatām //
MS, 2, 13, 21, 27.0 tau no mṛḍatām //
MS, 2, 13, 21, 34.0 tau no mṛḍatām //
MS, 2, 13, 21, 41.0 tau no mṛḍatām //
MS, 3, 11, 4, 10.1  nāsatyā supeśasā hiraṇyavarttanī narā /
MS, 3, 11, 4, 11.1  bhiṣajā sukarmaṇā sā sudughā sarasvatī /
MS, 3, 16, 5, 5.2 yā rājānā sarathaṃ yāta ugrā no muñcatam āgasaḥ //
MS, 3, 16, 5, 6.2 staumi mitrāvaruṇau nāthito johavīmi no muñcatamāgasaḥ //
MS, 3, 16, 5, 7.2 yau viśvasya paribhū babhūvathus no muñcatam āgasaḥ //
MS, 3, 16, 5, 8.2 staumi vāyuṃ savitāraṃ nāthito johavīmi no muñcatam āgasaḥ //
MS, 3, 16, 5, 9.2 yayor vāṃ devau deveṣv aniṣitam ojas no muñcatam āgasaḥ //
MS, 3, 16, 5, 10.2 staumi devā aśvinau nāthito johavīmi no muñcatam āgasaḥ //
Mānavagṛhyasūtra
MānGS, 1, 11, 12.1 upastaraṇābhighāraṇaiḥ saṃpātaṃ avicchinnair juhutaḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
PB, 10, 2, 5.0 trivṛcca triṇavaś ca rāthantarau tāv ajaś cāśvaś cānvasṛjyetāṃ tasmāt tau rāthantaraṃ prācīnaṃ pradhūnutaḥ //
PB, 10, 2, 5.0 trivṛcca triṇavaś ca rāthantarau tāv ajaś cāśvaś cānvasṛjyetāṃ tasmāt tau rāthantaraṃ prācīnaṃ pradhūnutaḥ //
PB, 10, 2, 6.0 pañcadaśaś caikaviṃśaś ca bārhatau tau gauś cāviś cānvasṛjyetāṃ tasmāt tau bārhataṃ prācīnaṃ bhāskurutaḥ //
PB, 10, 2, 6.0 pañcadaśaś caikaviṃśaś ca bārhatau tau gauś cāviś cānvasṛjyetāṃ tasmāt tau bārhataṃ prācīnaṃ bhāskurutaḥ //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 13, 5.3 dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 6.1 tau divyau śvānāv abhavatām /
TB, 1, 2, 3, 4.10 tāv āparārdhāt saṃvatsarasyānyonyo gṛhyete /
TB, 1, 2, 3, 4.11 tāv ubhau saha mahāvrate gṛhyete /
TB, 2, 1, 9, 2.2 tāv ubhāv ārdhnutām /
TB, 2, 2, 2, 1.5 tāv asmāt sṛṣṭāv apākrāmatām /
TB, 2, 2, 3, 1.5 tau pūrvapakṣaś cāparapakṣaś cābhavatām /
TB, 2, 2, 8, 8.7 tāv ubhau somam āgacchataḥ /
TB, 2, 3, 6, 4.1  upauhant sapta śīrṣaṇyān prāṇān /
TB, 3, 1, 4, 14.3 tāv etam indrāgnibhyāṃ viśākhābhyāṃ puroḍāśam ekādaśakapālaṃ niravapatām tato vai tau śraiṣṭhyaṃ devānām abhyajayatām /
TB, 3, 1, 5, 13.3 tāv etam aśvibhyām aśvayugbhyāṃ puroḍāśaṃ dvikapālaṃ niravapatām /
TB, 3, 1, 5, 13.4 tato vai tau śrotrasvināv abadhirāv abhavatām /
Taittirīyasaṃhitā
TS, 1, 7, 2, 9.1 gāṃ vāva tau tat paryavadatām //
TS, 2, 1, 1, 6.6 tāv evāsmai paśūn prajanayataḥ /
TS, 2, 1, 5, 6.3 tāv evāsmai somapīthaṃ prayacchataḥ /
TS, 2, 1, 7, 3.7 tāv evāsmā ahorātrābhyām parjanyaṃ varṣayataḥ /
TS, 2, 1, 7, 4.6 tāv evāsmā ahorātrābhyām prajām prajanayataḥ /
TS, 2, 1, 9, 2.9 tāv evāsmā annam prayacchato 'nnāda eva bhavati //
TS, 2, 1, 9, 4.3 tāv aśvināv abrūtām /
TS, 2, 1, 9, 4.8 tāv evāsmin puṣṭiṃ dhattaḥ /
TS, 2, 1, 10, 1.3 tau paścā somapītham prāpnutām /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 2, 1, 1.7 tāv asmai prajāḥ prāsādhayatām /
TS, 2, 2, 1, 2.2 tāv evāsmai prajām prasādhayataḥ /
TS, 2, 2, 1, 3.3 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 1, 3.8 tāv evāsminn indriyaṃ vīryam //
TS, 2, 2, 1, 4.5 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 4, 6.6 nirdiṣṭabhāgo vā etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam //
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.4 tāv eva //
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 5, 2, 2.11 tāv abrūtām agnīṣomau /
TS, 2, 5, 2, 3.3 tau bhāgadheyam aicchetām /
TS, 2, 5, 2, 3.5 tāv abrūtām /
TS, 2, 5, 2, 6.5 tāv abrūtām /
TS, 6, 1, 11, 53.0 tau sambhavantau yajamānam abhisaṃbhavataḥ //
TS, 6, 2, 11, 13.0 yam evāsmai tau valagaṃ nikhanatas tam evodvapati //
TS, 6, 3, 5, 4.7 tau sambhavantau yajamānam abhisaṃbhavataḥ /
TS, 6, 4, 8, 24.0 tāv abrūtām //
TS, 6, 4, 9, 5.0 tāv abrūtām //
TS, 6, 4, 9, 9.0 tato vai tau yajñasya śiraḥ pratyadhattām //
TS, 6, 4, 10, 5.0 tāv abrūtām //
TS, 7, 1, 6, 1.9 tāv abrūtām /
Taittirīyāraṇyaka
TĀ, 5, 1, 7.3 tāv abrūtāṃ varaṃ vṛṇāvahai /
TĀ, 5, 1, 7.6 tāv etad yajñasya śiraḥ pratyadhattām /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 6.0 tau samānopadeśau //
Vaitānasūtra
VaitS, 2, 5, 12.4 āgnīdhro yajamānaś cottareṇa tu tāv ubhau /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
Vārāhagṛhyasūtra
VārGS, 6, 33.0 tau snātakau //
VārGS, 15, 24.1 saṃvatsaraṃ mudā tau brahmacaryaṃ carataḥ /
VārGS, 16, 1.1 tau saṃnipātayataḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.9 hemantaśiśirāv ṛtūnāṃ prīṇāmi tau mā prītau prīṇītām /
VārŚS, 3, 2, 5, 37.1 tau mithunaṃ sambhavataḥ //
VārŚS, 3, 2, 6, 29.0 yau tābhyām anantarau tāv agniṣṭhasya samau //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambaśrautasūtra
ĀpŚS, 16, 33, 5.2 pañcadaśau te agne bāhū tau me agne bāhū /
ĀpŚS, 16, 33, 5.4 ekaviṃśau te agne ūrū tau me agne ūrū /
ĀpŚS, 16, 33, 5.5 triṇavau te agne aṣṭhīvantau tau me agne aṣṭhīvantau /
ĀpŚS, 18, 15, 7.1 tau bahirvedi nirasyataḥ //
ĀpŚS, 18, 19, 4.1 tau brahmaṇe deyau //
ĀpŚS, 20, 18, 2.1 tau saha caturaḥ padaḥ samprasārayāvahā iti padaḥ samprasārayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 6.3 tāv ehi vivahāvahai prajāṃ prajanayāvahai /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 4, 15.1 tau hocatuḥ /
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 2, 9.1 tāvanuṣiñcataḥ /
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 4, 1, 3, 14.1 tau prajāpatim pratipraśnameyatuḥ /
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ u hyapi samānayonī //
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 10, 1, 2, 7.4 tau pakṣau /
ŚBM, 10, 1, 5, 2.5 atha yad vanīvāhanaṃ ca bhasmanaś cābhyavaharaṇaṃ tau darśapūrṇamāsau /
ŚBM, 10, 4, 1, 5.3 tau sṛṣṭau nānaivāstām /
ŚBM, 10, 4, 1, 5.4 tāv abrūtāṃ na vā itthaṃ santau śakṣyāvaḥ prajāḥ prajanayitum /
ŚBM, 10, 4, 1, 5.6 tāv ekaṃ rūpam ubhāv abhavatām //
ŚBM, 10, 4, 1, 6.1 tau yau tāv indrāgnī etau tau rukmaś ca puruṣaś ca /
ŚBM, 10, 4, 1, 6.1 tau yau tāv indrāgnī etau tau rukmaś ca puruṣaś ca /
ŚBM, 10, 4, 1, 6.1 tau yau tāv indrāgnī etau tau rukmaś ca puruṣaś ca /
ŚBM, 10, 4, 1, 6.3 tau hiraṇmayau bhavataḥ /
ŚBM, 10, 4, 1, 8.2 tasmāt tāv etenaiva rūpeṇemāḥ prajāḥ prajanayataḥ /
ŚBM, 10, 4, 2, 24.3 tau triṃśattame vyūhe paṅktiṣv atiṣṭhetām /
ŚBM, 10, 4, 2, 24.4 tau yat triṃśattame vyūhe 'tiṣṭhetāṃ tasmāt triṃśan māsasya rātrayaḥ /
ŚBM, 10, 5, 2, 11.1 tau hṛdayasyākāśam pratyavetya mithunībhavataḥ /
ŚBM, 10, 5, 2, 11.2 tau yadā mithunasyāntaṃ gacchato 'tha haitat puruṣaḥ svapiti /
ŚBM, 10, 5, 4, 15.3 tāvindrāgnī /
ŚBM, 10, 6, 5, 8.9 tāv etāv arkāśvamedhau /
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 12.0 tau ha na bhogyāyaiva bhavataḥ //
ŚāṅkhĀ, 2, 5, 10.0 tau vā etau pakṣau bārhatarāthantarau caturviṃśau //
ŚāṅkhĀ, 3, 5, 8.0 tāv asmād apadravataḥ //
ŚāṅkhĀ, 6, 19, 10.0 tau ha suptaṃ puruṣam ājagmatuḥ //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 8, 11, 7.0 tau vā etau ṇakāraṣakārau vidvān anusaṃhitam ṛco 'dhīyītāyuṣyam iti vidyād evam eva vidyāt //
Ṛgveda
ṚV, 1, 2, 5.2 tāv ā yātam upa dravat //
ṚV, 1, 17, 1.2  no mṛḍāta īdṛśe //
ṚV, 1, 21, 1.2  somaṃ somapātamā //
ṚV, 1, 21, 3.1  mitrasya praśastaya indrāgnī tā havāmahe /
ṚV, 1, 21, 5.1  mahāntā sadaspatī indrāgnī rakṣa ubjatam /
ṚV, 1, 28, 7.1 āyajī vājasātamā hy uccā vijarbhṛtaḥ /
ṚV, 1, 28, 8.1  no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ /
ṚV, 1, 108, 3.2 tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām //
ṚV, 1, 109, 3.2 indrāgnibhyāṃ kaṃ vṛṣaṇo madanti hy adrī dhiṣaṇāyā upasthe //
ṚV, 1, 109, 4.2 tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu //
ṚV, 1, 109, 5.2 tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya //
ṚV, 1, 120, 3.1 tā vidvāṃsā havāmahe vāṃ no vidvāṃsā manma vocetam adya /
ṚV, 1, 120, 7.2  no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ //
ṚV, 1, 120, 12.2 ubhā basri naśyataḥ //
ṚV, 1, 136, 1.2  samrājā ghṛtāsutī yajñe yajña upastutā /
ṚV, 1, 164, 38.2  śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
ṚV, 2, 40, 4.2 tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme //
ṚV, 2, 41, 6.1  samrājā ghṛtāsutī ādityā dānunas patī /
ṚV, 2, 41, 9.1  na ā voḍham aśvinā rayim piśaṅgasaṃdṛśam /
ṚV, 3, 12, 3.2  somasyeha tṛmpatām //
ṚV, 4, 41, 3.1 indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas /
ṚV, 4, 41, 10.2  cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām //
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 64, 2.1  bāhavā sucetunā pra yantam asmā arcate /
ṚV, 5, 65, 2.1  hi śreṣṭhavarcasā rājānā dīrghaśruttamā /
ṚV, 5, 65, 2.2  satpatī ṛtāvṛdha ṛtāvānā jane jane //
ṚV, 5, 66, 2.1  hi kṣatram avihrutaṃ samyag asuryam āśāte /
ṚV, 5, 68, 3.1  naḥ śaktam pārthivasya maho rāyo divyasya /
ṚV, 5, 73, 9.2  yāman yāmahūtamā yāmann ā mṛᄆayattamā //
ṚV, 5, 86, 5.1  vṛdhantāv anu dyūn martāya devāv adabhā /
ṚV, 5, 86, 6.2  sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam //
ṚV, 6, 60, 2.1  yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūᄆhāḥ /
ṚV, 6, 60, 5.2  no mṛᄆāta īdṛśe //
ṚV, 6, 62, 2.1  yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ /
ṚV, 6, 62, 3.1  ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ /
ṚV, 6, 62, 4.1  navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī /
ṚV, 6, 62, 6.1  bhujyuṃ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ /
ṚV, 6, 67, 6.1  hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ /
ṚV, 6, 67, 7.1  vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti /
ṚV, 6, 68, 2.1  hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam /
ṚV, 6, 68, 2.1 tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā hi bhūtam /
ṚV, 7, 65, 2.1  hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ /
ṚV, 7, 65, 2.1 tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ /
ṚV, 7, 65, 2.1 tā hi devānām asurā tāv aryā naḥ kṣitīḥ karatam ūrjayantīḥ /
ṚV, 7, 65, 3.1  bhūripāśāv anṛtasya setū duratyetū ripave martyāya /
ṚV, 7, 66, 3.1  na stipā tanūpā varuṇa jaritṝṇām /
ṚV, 7, 74, 5.2  yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā //
ṚV, 7, 85, 1.2 ghṛtapratīkām uṣasaṃ na devīṃ no yāmann uruṣyatām abhīke //
ṚV, 7, 93, 2.1  sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā /
ṚV, 7, 94, 12.1 tāv id duḥśaṃsam martyaṃ durvidvāṃsaṃ rakṣasvinam /
ṚV, 8, 5, 6.1  sudevāya dāśuṣe sumedhām avitāriṇīm /
ṚV, 8, 5, 36.2  naḥ pṛṅktam iṣā rayim //
ṚV, 8, 5, 37.1  me aśvinā sanīnāṃ vidyātaṃ navānām /
ṚV, 8, 8, 9.2 ariprā vṛtrahantamā no bhūtam mayobhuvā //
ṚV, 8, 8, 22.2 purutrā vṛtrahantamā no bhūtam puruspṛhā //
ṚV, 8, 10, 4.2  yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu //
ṚV, 8, 25, 23.1  me aśvyānāṃ harīṇāṃ nitośanā /
ṚV, 8, 31, 6.2 na vājeṣu vāyataḥ //
ṚV, 8, 31, 8.1 putriṇā kumāriṇā viśvam āyur vy aśnutaḥ /
ṚV, 8, 40, 3.1  hi madhyam bharāṇām indrāgnī adhikṣitaḥ /
ṚV, 8, 87, 2.2  mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 8, 87, 3.2  vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu //
ṚV, 8, 87, 4.2  vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam //
ṚV, 8, 87, 6.2  valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam //
ṚV, 8, 101, 2.2  bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ //
ṚV, 10, 14, 12.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
ṚV, 10, 24, 6.2  no devā devatayā yuvam madhumatas kṛtam //
ṚV, 10, 39, 13.1  vartir yātaṃ jayuṣā vi parvatam apinvataṃ śayave dhenum aśvinā /
ṚV, 10, 40, 13.1  mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
ṚV, 10, 66, 7.2 yāv ījire vṛṣaṇo devayajyayā naḥ śarma trivarūthaṃ vi yaṃsataḥ //
ṚV, 10, 96, 6.1  vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī /
ṚV, 10, 106, 6.2 udanyajeva jemanā maderū me jarāyv ajaram marāyu //
Ṛgvedakhilāni
ṚVKh, 1, 2, 5.2 tāv aśvinā rāsabhāśvā havam me śubhaspatī āgataṃ sūryayā saha //
ṚVKh, 1, 3, 1.2 mitrāvaruṇau bhuvanasya kārū me aśvinā juṣatāṃ savanā //
ṚVKh, 1, 7, 2.2 tāv aśvinā jaṭharam āpṛṇethām athā mano vasudheyāya dhattam //
ṚVKh, 1, 7, 5.1 yaṃ venaṃ tāgacchatam mānavasya śāryātasya śadanaṃ śasyamānā /
ṚVKh, 1, 10, 2.2 tāv aśvinā purubhujā suśastī ṛṣihitā maṃhataṃ viśvadhenām //
ṚVKh, 3, 22, 5.1  sūryācandramasā gātuvittamā mahat tejo vasumad bhrājato divi /
ṚVKh, 3, 22, 7.2 viśvavārā varivobhā vareṇyā no 'vataṃ matimantā mahivratā //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 7.2 dakṣiṇe tau viparyāsaḥ ṣaṇmuhūrtyayanena tu //
Arthaśāstra
ArthaŚ, 2, 10, 41.2 apyādhau paridāne vā bhavatastāv upagrahau //
Avadānaśataka
AvŚat, 8, 2.6 tau parasparam eva mahājanavipraghātaṃ kurutaḥ /
AvŚat, 9, 2.2 tāv anyonyaṃ prativiruddhau babhūvatuḥ /
Aṣṭādhyāyī
Buddhacarita
BCar, 1, 41.1 yadrājaśāstraṃ bhṛguraṅgirā vā na cakratur vaṃśakarāvṛṣī tau /
BCar, 8, 5.2 krameṇa tau śūnyamivopajagmaturdivākareṇeva vinākṛtaṃ nabhaḥ //
BCar, 8, 7.2 nirvāyamāṇāviva tāvubhau puraṃ śanairapasnātamivābhijagmatuḥ //
BCar, 8, 55.2 vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ //
BCar, 8, 87.1 paramamiti narendraśāsanāttau yayaturamātyapurohitau vanaṃ tat /
BCar, 9, 1.1 tatastadā mantripurohitau tau bāṣpapratodābhihatau nṛpeṇa /
BCar, 9, 2.1 tamāśramaṃ jātapariśramau tāvupetya kāle sadṛśānuyātrau /
BCar, 9, 3.1 tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam /
BCar, 9, 3.1 tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam /
BCar, 9, 7.1 tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmantrya tadaiva sadyaḥ /
BCar, 9, 8.1 yāntau tatastau mṛjayā vihīnamapaśyatāṃ taṃ vapuṣojjvalantam /
BCar, 9, 10.1 tāvarcayāmāsatur arhatas taṃ divīva śukrāṅgirasau mahendram /
BCar, 9, 11.1 kṛtābhyanujñāvabhitastatastau niṣedatuḥ śākyakuladhvajasya /
BCar, 9, 81.1 tatsnehādatha nṛpateśca bhaktitastau sāpekṣaṃ pratiyayatuśca tasthatuśca /
BCar, 9, 82.1 tau jñātuṃ paramagatergatiṃ tu tasya pracchannāṃścarapuruṣāñchucīnvidhāya /
BCar, 12, 3.1 tāvubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam /
Carakasaṃhitā
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 21, 17.1 sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hi tau /
Ca, Sū., 25, 17.2 pitryā mehādayaścoktā rogāstāvatra kāraṇam //
Ca, Nid., 7, 18.2 tau ca parasparam anubadhnītaḥ kadācid yathoktahetusaṃsargāt /
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Śār., 4, 34.1 tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ te śarīraṃ dūṣayanti dvau punaḥ sattvadoṣau rajastamaśca tau sattvaṃ dūṣayataḥ /
Ca, Śār., 8, 11.7 tatastau saha saṃvaseyātām aṣṭarātraṃ tathāvidhaparicchadāveva ca syātāṃ tatheṣṭaputraṃ janayetām //
Ca, Indr., 4, 18.2 tāvubhau paśyataḥ kṣipraṃ yamakṣayamasaṃśayam //
Lalitavistara
LalVis, 12, 74.3 tau samanantaraṃ spṛṣṭāveva bodhisattvena pāṇinā /
LalVis, 12, 74.4 tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām /
Mahābhārata
MBh, 1, 1, 124.1 yadāśrauṣaṃ vāsudevārjunau tau tathā dhanur gāṇḍivam aprameyam /
MBh, 1, 1, 139.2 yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 222.1 yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau /
MBh, 1, 3, 58.3 tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti //
MBh, 1, 3, 63.2 nānāgoṣṭhā vihitā ekadohanās tāvaśvinau duhato gharmam ukthyam //
MBh, 1, 3, 65.2 yasmin devā adhi viśve viṣaktās tāvaśvinau muñcato mā viṣīdatam //
MBh, 1, 3, 69.2 tau nāsatyāv amṛtāvṛtāvṛdhāv ṛte devās tat prapadena sūte //
MBh, 1, 3, 70.2 sadyo jāto mātaram atti garbhas tāvaśvinau muñcatho jīvase gāḥ //
MBh, 1, 9, 17.2 vivāhaṃ tau ca remāte parasparahitaiṣiṇau //
MBh, 1, 16, 35.4 jajñāte tau tadā brahman sarvakāmaphalapradau /
MBh, 1, 25, 10.5 tan me tattvaṃ nibodhasva yatpramāṇau ca tau matau /
MBh, 1, 25, 18.1 evam anyonyaśāpāt tau supratīkavibhāvasū /
MBh, 1, 25, 25.1 tāvetau yuddhasaṃmattau parasparajayaiṣiṇau /
MBh, 1, 25, 26.11 etasminn eva kāle tu tāvṛṣī vittalolupau /
MBh, 1, 57, 46.1 tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ /
MBh, 1, 61, 88.32 cakratur nāmadheyaṃ ca tasya bālasya tāvubhau /
MBh, 1, 66, 7.2 tau tatra suciraṃ kālaṃ vane vyaharatām ubhau /
MBh, 1, 67, 14.8 yau tau jātau susaṃśliṣṭau madhye hāravilakṣitau /
MBh, 1, 71, 6.3 brāhmaṇau tāvubhau nityam anyonyaspardhinau bhṛśam //
MBh, 1, 76, 18.3 tayor apyanyatā nāsti ekāntaratamau hi tau /
MBh, 1, 77, 25.2 anyonyam abhisaṃpūjya jagmatustau yathāgatam //
MBh, 1, 95, 7.7 ityuktvā garjamānau tau hiraṇyātīram āśritau /
MBh, 1, 96, 31.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 1, 96, 53.127 niyamaṃ cakratustatra strī pumāṃścaiva tāvubhau /
MBh, 1, 104, 15.1 nāmadheyaṃ ca cakrāte tasya bālasya tāvubhau /
MBh, 1, 109, 7.3 mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau /
MBh, 1, 112, 16.1 kāmayāmāsatus tau tu parasparam iti śrutiḥ /
MBh, 1, 114, 59.3 tau cāśvinau tathā sādhyāstasyāsañ janmani sthitāḥ /
MBh, 1, 115, 16.2 tāvāgamya sutau tasyāṃ janayāmāsatur yamau //
MBh, 1, 117, 24.2 aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ /
MBh, 1, 117, 24.3 nakulaḥ sahadevaśca tāvapyamitatejasau /
MBh, 1, 124, 30.1 atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau /
MBh, 1, 124, 32.1 tau pradakṣiṇasavyāni maṇḍalāni mahābalau /
MBh, 1, 125, 5.1 tatastāvudyatagadau guruputreṇa vāritau /
MBh, 1, 128, 4.90 vyakṣobhayetāṃ tau sene indravairocanāviva /
MBh, 1, 137, 16.19 na hi tau notsaheyātāṃ bhīmasenadhanaṃjayau /
MBh, 1, 137, 16.51 kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau /
MBh, 1, 138, 23.2 tau prākṛtavad adyemau prasuptau dharaṇītale //
MBh, 1, 141, 22.1 anyonyaṃ tau samāsādya vicakarṣatur ojasā /
MBh, 1, 141, 22.10 tatastau giriśṛṅgāṇi parvatāṃścābhralelihān /
MBh, 1, 141, 23.3 pādapān uddharantau tāvūruvegena vegitau /
MBh, 1, 141, 23.5 vitrāsayantau tau śabdaiḥ sarvato mṛgapakṣiṇaḥ /
MBh, 1, 141, 23.10 tataḥ śabdena mahatā garjantau tau parasparam /
MBh, 1, 141, 23.12 anyonyaṃ tau samāliṅgya vikarṣantau parasparam /
MBh, 1, 142, 15.1 tāvanyonyaṃ samāśliṣya vikarṣantau parasparam /
MBh, 1, 145, 17.2 tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam /
MBh, 1, 146, 20.1 tau vihīnau mayā bālau tvayā caiva mamātmajau /
MBh, 1, 151, 18.4 utsarpaṇāvasarpaistāvanyonyaṃ pratyarundhatām /
MBh, 1, 151, 18.29 tāvanyonyaṃ pīḍayantau puruṣādavṛkodarau /
MBh, 1, 151, 18.34 pādapān vīrudhaścaiva cūrṇayāmāsatuśca tau /
MBh, 1, 151, 18.35 samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 153, 11.3 kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca //
MBh, 1, 154, 25.8 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam /
MBh, 1, 155, 8.1 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau /
MBh, 1, 166, 6.5 evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ /
MBh, 1, 180, 21.1 yau tau kumārāviva kārttikeyau dvāvaśvineyāviti me pratarkaḥ /
MBh, 1, 181, 5.2 saṃpetatur abhītau tau gajau pratigajān iva //
MBh, 1, 181, 11.1 tāvubhāvapyanirdeśyau lāghavājjayatāṃ varau /
MBh, 1, 181, 23.1 anyonyam āhvayantau tau mattāviva mahāgajau /
MBh, 1, 181, 23.7 muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām //
MBh, 1, 181, 36.2 kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ /
MBh, 1, 185, 6.1 tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau /
MBh, 1, 185, 8.1 tasyāstatastāvabhivādya pādāv uktvā ca kṛṣṇām abhivādayeti /
MBh, 1, 188, 22.24 yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ /
MBh, 1, 189, 31.2 tau cāpi keśau viśatāṃ yadūnāṃ kule striyau rohiṇīṃ devakīṃ ca /
MBh, 1, 190, 5.6 tata ājagmatustatra tau kṛṣṇadrupadāvubhau /
MBh, 1, 192, 4.6 tau yamau vṛttasampannau sampannabalavikramau /
MBh, 1, 192, 7.145 tau jagmatur asambhrāntau phalgunasya rathaṃ prati /
MBh, 1, 197, 8.1 tāvimau puruṣavyāghrāvanāgasi nṛpa tvayi /
MBh, 1, 200, 19.2 tilottamāyāstau hetor anyonyam abhijaghnatuḥ //
MBh, 1, 200, 22.2 yasyāḥ kāmena saṃmattau jaghnatustau parasparam //
MBh, 1, 201, 3.3 tāvekaniścayau daityāvekakāryārthasaṃgatau /
MBh, 1, 201, 5.1 tau vivṛddhau mahāvīryau kāryeṣvapyekaniścayau /
MBh, 1, 201, 6.2 tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ //
MBh, 1, 201, 11.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 201, 14.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 201, 17.1 tataḥ sundopasundau tau bhrātarau dṛḍhavikramau /
MBh, 1, 201, 18.1 ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā /
MBh, 1, 201, 26.1 labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau /
MBh, 1, 201, 28.1 tatastau tu jaṭā hitvā maulinau saṃbabhūvatuḥ /
MBh, 1, 202, 1.3 mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā //
MBh, 1, 202, 5.1 tāvantarikṣam utpatya daityau kāmagamāvubhau /
MBh, 1, 202, 7.1 tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā /
MBh, 1, 202, 8.1 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau /
MBh, 1, 202, 21.2 taistair upāyaistau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ //
MBh, 1, 204, 7.1 divyeṣu sarvakāmeṣu samānīteṣu tatra tau /
MBh, 1, 204, 10.2 śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau //
MBh, 1, 204, 11.1 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau /
MBh, 1, 204, 12.1 tāvutpatyāsanaṃ hitvā jagmatur yatra sā sthitā /
MBh, 1, 204, 14.1 varapradānamattau tāvaurasena balena ca /
MBh, 1, 204, 14.6 gandhābharaṇarūpaistau vyāmoham upajagmatuḥ //
MBh, 1, 204, 17.3 tasyā hetor gade bhīme tāvubhāvapyagṛhṇatām //
MBh, 1, 204, 18.1 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau /
MBh, 1, 204, 19.1 tau gadābhihatau bhīmau petatur dharaṇītale /
MBh, 1, 204, 25.1 evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau /
MBh, 1, 210, 5.1 tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane /
MBh, 1, 210, 5.2 āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī //
MBh, 1, 210, 8.1 tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau /
MBh, 1, 211, 14.1 tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām /
MBh, 1, 212, 1.69 parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau /
MBh, 1, 214, 27.2 mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ //
MBh, 1, 214, 28.2 bahūni kathayitvā tau remāte pārthamādhavau //
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 215, 11.137 naranārāyaṇau yau tau pūrvadevau vibhāvaso /
MBh, 1, 215, 11.140 tāvetau sahitau vahne khāṇḍavasya samīpataḥ /
MBh, 1, 215, 11.143 tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ /
MBh, 1, 217, 1.2 tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau /
MBh, 1, 217, 2.2 palāyantastatra tatra tau vīrau paryadhāvatām //
MBh, 1, 217, 3.2 āviddhāviva dṛśyete rathinau tau rathottamau //
MBh, 1, 219, 15.1 naranārāyaṇau devau tāvetau viśrutau divi /
MBh, 1, 225, 18.1 evaṃ tau samanujñātau pāvakena mahātmanā /
MBh, 2, 13, 11.2 jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāvubhau //
MBh, 2, 13, 37.1 tāvubhau sahitau vīrau jarāsaṃdhaśca vīryavān /
MBh, 2, 15, 13.2 tāvubhau nāśakau hetū rājñā tyājyau jayārthinā //
MBh, 2, 17, 26.1 yau tau mayā te kathitau pūrvam eva mahābalau /
MBh, 2, 18, 25.1 īśau hi tau mahātmānau sarvakāryapravartane /
MBh, 2, 21, 10.1 tatastau naraśārdūlau bāhuśastrau samīyatuḥ /
MBh, 2, 26, 13.1 tau sametya mahārāja kurucedivṛṣau tadā /
MBh, 2, 35, 17.2 pūjye tāviha govinde hetū dvāvapi saṃsthitau //
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 2, 40, 2.1 tenāsya mātāpitarau tresatustau sabāndhavau /
MBh, 2, 40, 2.2 vaikṛtaṃ tacca tau dṛṣṭvā tyāgāya kurutāṃ matim //
MBh, 2, 42, 60.3 tasyāṃ sabhāyāṃ divyāyām ūṣatustau nararṣabhau //
MBh, 2, 61, 61.1 tayoḥ praśnavivādo 'bhūt prahlādaṃ tāvapṛcchatām /
MBh, 2, 71, 1.3 bhīmasenaḥ savyasācī mādrīputrau ca tāvubhau //
MBh, 3, 7, 24.2 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī /
MBh, 3, 12, 53.1 tāvanyonyaṃ samāśliṣya prakarṣantau parasparam /
MBh, 3, 20, 22.1 tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām /
MBh, 3, 27, 16.2 tau yadā carataḥ sārdham atha lokaḥ prasīdati //
MBh, 3, 40, 14.1 tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ /
MBh, 3, 40, 25.1 tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ /
MBh, 3, 44, 27.1 ekāsanopaviṣṭau tau śobhayāṃcakratuḥ sabhām /
MBh, 3, 45, 18.1 naranārāyaṇau yau tau purāṇāvṛṣisattamau /
MBh, 3, 45, 21.1 tau manniyogād brahmarṣe kṣitau jātau mahādyutī /
MBh, 3, 48, 4.1 bhīmārjunau purodhāya yadā tau raṇamūrdhani /
MBh, 3, 48, 5.1 tau hyapratirathau yuddhe devaputrau mahārathau /
MBh, 3, 59, 4.1 tāv ekavastrasaṃvītāvaṭamānāvitas tataḥ /
MBh, 3, 66, 18.2 pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau //
MBh, 3, 75, 24.1 tatas tau sahitau rātriṃ kathayantau purātanam /
MBh, 3, 97, 15.2 ūhatus tau vasūnyāśu tānyagastyāśramaṃ prati /
MBh, 3, 118, 18.2 tau sarvavṛṣṇipravarau sasainyau yudhiṣṭhiraṃ jagmatur ājamīḍham //
MBh, 3, 123, 11.1 tāv abrūtāṃ punas tvenām āvāṃ devabhiṣagvarau /
MBh, 3, 123, 23.1 tacchrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ /
MBh, 3, 132, 4.1 videharājasya mahīpates tau viprāvubhau mātulabhāgineyau /
MBh, 3, 132, 20.1 tau jagmatur mātulabhāgineyau yajñaṃ samṛddhaṃ janakasya rājñaḥ /
MBh, 3, 135, 12.3 tāvūṣatur ihātyantaṃ prīyamāṇau vanāntare //
MBh, 3, 137, 11.2 abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe //
MBh, 3, 137, 12.2 jagmatus tau tathetyuktvā yavakrītajighāṃsayā //
MBh, 3, 139, 3.1 tatra tau samanujñātau pitrā kaunteya jagmatuḥ /
MBh, 3, 154, 45.1 ityevam uktvā tau vīrau spardhamānau parasparam /
MBh, 3, 154, 47.1 ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ /
MBh, 3, 154, 50.1 āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram /
MBh, 3, 154, 54.1 abhihatya ca bhūyas tāvanyonyaṃ baladarpitau /
MBh, 3, 173, 14.2 na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja //
MBh, 3, 183, 16.2 vivadantau tathā tau tu munīnāṃ darśane sthitau /
MBh, 3, 194, 17.1 vitrāsayetām atha tau brahmāṇam amitaujasam /
MBh, 3, 194, 19.1 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau /
MBh, 3, 204, 7.2 kṛtāhārau sutuṣṭau tāvupaviṣṭau varāsane /
MBh, 3, 204, 13.3 tau svāgatena taṃ vipram arcayāmāsatus tadā //
MBh, 3, 205, 8.1 tava śokena vṛddhau tāvandhau jātau tapasvinau /
MBh, 3, 255, 47.1 ityuktau tau naravyāghrau yayatur yatra saindhavaḥ /
MBh, 3, 255, 52.2 svayam aśvāṃs tudantau tau javenaivābhyadhāvatām //
MBh, 3, 263, 18.2 ko 'yaṃ pitaram asmākaṃ nāmnāhetyūcatuśca tau //
MBh, 3, 263, 19.1 tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā /
MBh, 3, 263, 43.2 vismayaṃ jagmatuścobhau tau vīrau rāmalakṣmaṇau //
MBh, 3, 264, 9.1 tāvṛśyamūkam abhyetya bahumūlaphalaṃ girim /
MBh, 3, 264, 11.1 tena sambhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ /
MBh, 3, 264, 30.1 evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ /
MBh, 3, 267, 53.1 pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau /
MBh, 3, 270, 27.2 tau tvāṃ balena mahatā sahitāvanuyāsyataḥ //
MBh, 3, 270, 29.1 tathetyuktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau /
MBh, 3, 271, 19.1 tathā tān dravato yodhān dṛṣṭvā tau dūṣaṇānujau /
MBh, 3, 271, 22.2 tau cāpi vīrau saṃkruddhāvubhau tau samavarṣatām //
MBh, 3, 271, 22.2 tau cāpi vīrau saṃkruddhāvubhau tau samavarṣatām //
MBh, 3, 272, 26.1 tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 273, 2.1 tau vīrau śarajālena baddhāvindrajitā raṇe /
MBh, 3, 273, 7.1 tau labdhasaṃjñau nṛvarau viśalyāvudatiṣṭhatām /
MBh, 3, 281, 88.2 tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ //
MBh, 3, 281, 93.1 matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ /
MBh, 3, 281, 93.2 jīvantāvanujīvāmi bhartavyau tau mayeti ha /
MBh, 3, 281, 97.2 tena satyena tāvadya dhriyetāṃ śvaśurau mama //
MBh, 3, 282, 3.1 tāvāśramān nadīścaiva vanāni ca sarāṃsi ca /
MBh, 3, 282, 8.1 tatastau punar āśvastau vṛddhau putradidṛkṣayā /
MBh, 3, 282, 9.1 punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau /
MBh, 4, 12, 20.1 tāvubhau sumahotsāhāvubhau tīvraparākramau /
MBh, 4, 21, 6.2 tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau /
MBh, 4, 21, 52.1 spardhayā ca balonmattau tāvubhau sūtapāṇḍavau /
MBh, 4, 21, 53.2 balavaccāpi saṃkruddhāvanyonyaṃ tāvagarjatām //
MBh, 4, 31, 16.1 lakṣayitvā trigartānāṃ tau praviṣṭau rathavrajam /
MBh, 4, 31, 19.1 tau vyāvaharatāṃ tatra mahātmānau mahābalau /
MBh, 4, 32, 8.1 tau nihatya pṛthag dhuryāvubhau ca pārṣṇisārathī /
MBh, 4, 36, 31.1 tad evaitacchirogrīvaṃ tau bāhū parighopamau /
MBh, 4, 52, 2.1 tau rathau sūryasaṃkāśau yotsyamānau mahābalau /
MBh, 4, 53, 21.1 tāvubhau khyātakarmāṇāvubhau vāyusamau jave /
MBh, 4, 53, 24.1 vīrau tāvapi saṃrabdhau saṃnikṛṣṭau mahārathau /
MBh, 4, 53, 38.1 evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān /
MBh, 4, 53, 41.1 tau gajāviva cāsādya viṣāṇāgraiḥ parasparam /
MBh, 4, 53, 42.1 tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau /
MBh, 4, 53, 49.2 ekacchāyaṃ cakratustāvākāśaṃ śaravṛṣṭibhiḥ //
MBh, 4, 53, 54.1 vidhunvānau tu tau vīrau dhanuṣī bhārasādhane /
MBh, 4, 54, 12.1 tau samājaghnatur vīrāvanyonyaṃ puruṣarṣabhau /
MBh, 4, 56, 27.1 tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāvubhau /
MBh, 4, 59, 21.3 prayuñjānau mahātmānau samare tau viceratuḥ //
MBh, 5, 7, 5.1 tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau /
MBh, 5, 19, 24.2 pṛthag akṣauhiṇībhyāṃ tāvabhiyātau suyodhanam //
MBh, 5, 23, 4.2 kaccid bhīmaḥ kuśalī pāṇḍavāgryo dhanaṃjayastau ca mādrītanūjau //
MBh, 5, 34, 63.2 kāmaśca rājan krodhaśca tau prajñānaṃ vilumpataḥ //
MBh, 5, 35, 16.5 imau tau sampradṛśyete yābhyāṃ na caritaṃ saha /
MBh, 5, 48, 6.2 bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha //
MBh, 5, 48, 10.2 jagāma śakrastacchrutvā yatra tau tepatustapaḥ /
MBh, 5, 48, 12.1 tāvabrūtāṃ vṛṇīṣveti tadā bharatasattama /
MBh, 5, 48, 13.1 tatastau śakram abrūtāṃ kariṣyāvo yad icchasi /
MBh, 5, 49, 44.1 jārāsaṃdhiḥ sahadevo jayatsenaśca tāvubhau /
MBh, 5, 56, 3.1 pṛthag akṣauhiṇībhyāṃ tau pāṇḍavān abhisaṃśritau /
MBh, 5, 56, 18.2 trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāviti //
MBh, 5, 58, 5.2 sragviṇau varavastrau tau divyābharaṇabhūṣitau //
MBh, 5, 62, 7.2 tāvupādāya taṃ pāśaṃ jagmatuḥ khacarāvubhau //
MBh, 5, 62, 13.2 tau vivādam anuprāptau śakunau mṛtyusaṃdhitau /
MBh, 5, 65, 7.1 tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau /
MBh, 5, 65, 7.1 tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau /
MBh, 5, 94, 13.2 kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau //
MBh, 5, 94, 13.2 kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau //
MBh, 5, 94, 15.1 śrūyate tau mahātmānau naranārāyaṇāvubhau /
MBh, 5, 94, 16.3 amṛṣyamāṇaḥ samprāyād yatra tāvaparājitau //
MBh, 5, 94, 42.1 naranārāyaṇau yau tau tāvevārjunakeśavau /
MBh, 5, 94, 42.1 naranārāyaṇau yau tau tāvevārjunakeśavau /
MBh, 5, 95, 2.2 tathaiva bhagavantau tau naranārāyaṇāv ṛṣī //
MBh, 5, 96, 8.1 tāvubhau prītamanasau kāryavattāṃ nivedya ha /
MBh, 5, 103, 33.1 viṣṇur vāyuśca śakraśca dharmastau cāśvināvubhau /
MBh, 5, 111, 3.2 bhuktvā tṛptāvubhau bhūmau suptau tāvannamohitau //
MBh, 5, 112, 9.1 tathā tau kathayantau ca cintayantau ca yat kṣamam /
MBh, 5, 124, 1.2 dhṛtarāṣṭravacaḥ śrutvā bhīṣmadroṇau samarthya tau /
MBh, 5, 127, 30.2 kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ //
MBh, 5, 128, 49.1 ekārṇave śayānena hatau tau madhukaiṭabhau /
MBh, 5, 136, 16.2 tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām //
MBh, 5, 139, 36.2 śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ //
MBh, 5, 144, 26.2 tāṃ karṇo 'bhyavadat prītastatastau jagmatuḥ pṛthak //
MBh, 5, 150, 12.2 tau ca senāpraṇetārau vāsudevavaśānugau //
MBh, 5, 151, 25.1 na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ /
MBh, 5, 152, 11.2 tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā //
MBh, 5, 163, 7.1 etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ /
MBh, 5, 163, 14.2 ubhau tau puruṣavyāghrau saṃgrāmeṣvanivartinau //
MBh, 5, 163, 16.1 rathau tau rathaśārdūla matau me rathasattamau /
MBh, 5, 167, 9.1 vayovṛddhāvapi tu tau kṣatradharmaparāyaṇau /
MBh, 5, 167, 10.1 saṃbandhakena rājendra tau tu vīryabalānvayāt /
MBh, 5, 167, 13.1 pṛthag akṣauhiṇībhyāṃ tāvubhau saṃyati dāruṇau /
MBh, 5, 176, 20.1 tataḥ pūrvavyatītāni kathayete sma tāvubhau /
MBh, 5, 187, 16.2 vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām //
MBh, 5, 190, 8.2 tatastau niścayaṃ kṛtvā tasmin kārye 'tha dampatī /
MBh, 5, 193, 7.2 ityuktvā samayaṃ tatra cakrāte tāvubhau nṛpa /
MBh, 5, 193, 7.3 anyonyasyānabhidrohe tau saṃkrāmayatāṃ tataḥ //
MBh, 6, BhaGī 2, 19.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
MBh, 6, BhaGī 3, 34.2 tayorna vaśamāgacchet tau hyasya paripanthinau //
MBh, 6, 43, 10.1 tāvubhau kuruśārdūlau parasparavadhaiṣiṇau /
MBh, 6, 43, 13.1 tau śarācitasarvāṅgau śuśubhāte mahābalau /
MBh, 6, 43, 18.1 tāvubhau naraśārdūlau kurumukhyau mahābalau /
MBh, 6, 43, 25.1 tāvanyonyaṃ samāsādya samare yuddhadurmadau /
MBh, 6, 43, 31.3 tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam //
MBh, 6, 43, 38.1 tau tatra samare kruddhau nardantau ca muhur muhuḥ /
MBh, 6, 43, 42.1 vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau /
MBh, 6, 43, 45.2 tau jaghnatustadānyonyaṃ śarair bahuvidhair mṛdhe //
MBh, 6, 43, 50.2 tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai //
MBh, 6, 48, 52.1 yatamānau tu tau vīrāvanyonyasya vadhaṃ prati /
MBh, 6, 48, 55.2 tathaiva cāpanirghoṣaṃ cakratustau mahārathau //
MBh, 6, 48, 61.1 ubhau hi śarajālena tāvadṛśyau babhūvatuḥ /
MBh, 6, 49, 23.1 rudhirāktau tatastau tu śuśubhāte nararṣabhau /
MBh, 6, 51, 13.1 tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau /
MBh, 6, 54, 9.1 tāvekarathasaṃyuktau saubaleyasya vāhinīm /
MBh, 6, 54, 22.2 tāvāsthitāvekarathaṃ saubhadraśinipuṃgavau /
MBh, 6, 54, 23.1 śuśubhāte tadā tau tu śaineyakurupuṃgavau /
MBh, 6, 55, 60.1 śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau /
MBh, 6, 55, 126.3 vinedatustāvatiharṣayuktau gāṇḍīvadhanvā ca janārdanaśca //
MBh, 6, 58, 28.3 chādyamānau tatastau tu mādrīputrau na celatuḥ //
MBh, 6, 60, 58.2 tau sametau mahāvīryau kālamṛtyusamāvubhau //
MBh, 6, 62, 11.1 naranārāyaṇau yau tau purāṇāv ṛṣisattamau /
MBh, 6, 69, 22.1 tau yudhyamānau samare bhṛśam anyonyavikṣatau /
MBh, 6, 70, 26.2 tāvanyonyasya samare nihatya rathavājinaḥ /
MBh, 6, 70, 27.1 pragṛhītamahākhaḍgau tau carmavaradhāriṇau /
MBh, 6, 73, 59.1 tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān /
MBh, 6, 78, 19.1 tatastu tau pitāputrau bhāradvājaṃ rathe sthitau /
MBh, 6, 79, 13.3 tāvenaṃ pratyavidhyetāṃ samare citrayodhinau //
MBh, 6, 79, 18.1 tāvekasthau raṇe vīrāvāvantyau rathināṃ varau /
MBh, 6, 80, 29.1 tāvubhau balasampannau nistriṃśavaradhāriṇau /
MBh, 6, 80, 30.1 nistriṃśavegābhihatau tatastau puruṣarṣabhau /
MBh, 6, 82, 33.1 tau tasya turagān hatvā tvaramāṇau mahārathau /
MBh, 6, 86, 54.1 tasmiṃstu nihate sainye tāvubhau yuddhadurmadau /
MBh, 6, 88, 34.2 tau petatū rathopasthe raśmīn utsṛjya vājinām //
MBh, 6, 91, 75.1 yatra tau puruṣavyāghrau pitāputrau paraṃtapau /
MBh, 6, 96, 50.1 tau sametau mahāyuddhe krodhadīptau parasparam /
MBh, 6, 98, 3.1 tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau /
MBh, 6, 98, 25.2 gajānīkena bhīmasya tāvavārayatāṃ diśaḥ //
MBh, 6, 100, 20.1 samāgatau tau tu raṇe mahāmātrau vyarocatām /
MBh, 6, 102, 6.1 tau ca taṃ pratyavidhyetāṃ tribhistribhir ajihmagaiḥ /
MBh, 6, 106, 29.1 tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau /
MBh, 6, 107, 34.1 tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau /
MBh, 6, 107, 45.1 tau śarān sūryasaṃkāśān karmāraparimārjitān /
MBh, 6, 110, 8.1 tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau /
MBh, 6, 110, 30.2 kauravyasya mahāsenāṃ jaghnatustau mahārathau //
MBh, 6, 112, 17.1 tau tu tatra maheṣvāsau mahāmātrau mahārathau /
MBh, 6, 112, 18.2 virathāvasiyuddhāya saṃgatau tau mahārathau //
MBh, 6, 112, 20.1 pragṛhya vimalau rājaṃstāvanyonyam abhidrutau /
MBh, 6, 112, 24.1 tāvanyonyaṃ mahārāja samāsādya mahāhave /
MBh, 6, 112, 42.2 rejatuścitrarūpau tau saṃgrāme matsyasaindhavau //
MBh, 7, 13, 24.1 tatastau virathau rājan gadāhastau mahābalau /
MBh, 7, 13, 42.2 antarhitau ceratustau bhṛśaṃ vismayakāriṇau //
MBh, 7, 13, 62.1 tau parasparam āsādya khaḍgadantanakhāyudhau /
MBh, 7, 14, 15.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 7, 14, 22.2 tau viceratur āsādya gadābhyāṃ ca parasparam //
MBh, 7, 14, 29.1 tau parasparavegācca gadābhyāṃ ca bhṛśāhatau /
MBh, 7, 24, 28.1 tau pautrau tava durdharṣau parasparavadhaiṣiṇau /
MBh, 7, 24, 45.1 kṣemadhūrtibṛhantau tau bhrātarau sātvataṃ yudhi /
MBh, 7, 29, 8.1 tāvekaratham ārūḍhau bhrātarau vṛṣakācalau /
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 38, 24.1 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ /
MBh, 7, 38, 29.1 tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam /
MBh, 7, 47, 4.1 tāvubhau śaracitrāṅgau rudhireṇa samukṣitau /
MBh, 7, 48, 10.1 tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 48, 11.1 tāvanyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau /
MBh, 7, 50, 17.1 evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam /
MBh, 7, 50, 82.2 bahumānāt priyatvācca tāvenaṃ vaktum arhataḥ //
MBh, 7, 57, 66.1 tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha /
MBh, 7, 57, 72.1 tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau /
MBh, 7, 57, 80.2 vavandatuśca saṃhṛṣṭau śirobhyāṃ tau maheśvaram //
MBh, 7, 64, 8.2 pāṇḍavānām anīkāni prājñau tau vyūhatustadā //
MBh, 7, 67, 15.1 atha tau vadhyamānau tu droṇena rathasattamau /
MBh, 7, 67, 30.1 tāvapyenaṃ vivyadhatur daśabhir daśabhiḥ śaraiḥ /
MBh, 7, 67, 32.1 tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ /
MBh, 7, 67, 33.1 na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā /
MBh, 7, 68, 8.2 tāvenaṃ śaravarṣāṇi savyadakṣiṇam asyatām //
MBh, 7, 68, 10.1 tāvarjunaṃ sahasreṇa patriṇāṃ nataparvaṇām /
MBh, 7, 68, 17.1 tatastau rathināṃ śreṣṭhau labdhalakṣau dhanaṃjayam /
MBh, 7, 68, 24.1 tau ca phalgunabāṇaughair vibāhuśirasau kṛtau /
MBh, 7, 71, 17.1 tāvanyonyaṃ dṛḍhaṃ viddhāvanyonyaśaravikṣatau /
MBh, 7, 73, 17.1 ubhayostau rathau rājaṃste cāśvāstau ca sārathī /
MBh, 7, 73, 17.1 ubhayostau rathau rājaṃste cāśvāstau ca sārathī /
MBh, 7, 73, 32.2 anyonyaṃ samavidhyetāṃ śaraistau droṇasātyakī //
MBh, 7, 74, 18.1 tāvarjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam /
MBh, 7, 74, 20.1 tatastau tu śaraugheṇa bībhatsuṃ sahakeśavam /
MBh, 7, 75, 11.1 bhayaṃ vipulam asmāsu tāvadhattāṃ narottamau /
MBh, 7, 76, 5.1 tāvatītya rathānīkaṃ vimuktau puruṣarṣabhau /
MBh, 7, 76, 9.2 vyakṣobhayetāṃ senāṃ tau samudraṃ makarāviva //
MBh, 7, 76, 13.1 tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau /
MBh, 7, 76, 23.1 tau muktau sāgaraprakhyād droṇānīkād ariṃdamau /
MBh, 7, 76, 30.2 ruruṃ nipāne lipsantau vyāghravat tāvatiṣṭhatām //
MBh, 7, 76, 35.1 tau tu saindhavam ālokya vartamānam ivāntike /
MBh, 7, 82, 10.1 tau parasparam āsādya śaradaṃṣṭrau tarasvinau /
MBh, 7, 82, 11.1 tāvubhau naraśārdūlau yuyudhāte parasparam /
MBh, 7, 84, 5.1 tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau /
MBh, 7, 90, 38.1 tau diśāgajasaṃkāśau jvalitāviva pāvakau /
MBh, 7, 90, 40.1 tāpayantau śaraistīkṣṇair anyonyaṃ tau mahārathau /
MBh, 7, 91, 44.1 tau bāhū parighaprakhyau petatur gajasattamāt /
MBh, 7, 92, 11.2 adṛśyaṃ samare 'nyonyaṃ cakratustau mahārathau //
MBh, 7, 102, 22.1 kāmaṃ tvaśocanīyau tau raṇe sātvataphalgunau /
MBh, 7, 105, 24.1 tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā /
MBh, 7, 105, 26.1 tāvabhidravatām enam ubhāvudyatakārmukau /
MBh, 7, 105, 36.1 pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau /
MBh, 7, 106, 1.2 yau tau karṇaśca bhīmaśca samprayuddhau mahābalau /
MBh, 7, 106, 7.1 yau tau samīyatur vīrāvarjunasya rathaṃ prati /
MBh, 7, 106, 7.2 kathaṃ nu tāvayudhyetāṃ sūtaputravṛkodarau //
MBh, 7, 107, 33.1 tāvanyonyaṃ jighāṃsantau śaraistīkṣṇair mahārathau /
MBh, 7, 108, 28.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 7, 111, 22.1 tāvanyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 111, 25.1 tau śoṇitokṣitair gātraiḥ śaraiśchinnatanucchadau /
MBh, 7, 111, 29.1 tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu /
MBh, 7, 114, 13.1 jīmūtāviva cānyonyaṃ tau vavarṣatur āhave /
MBh, 7, 114, 60.1 tau sametau mahāraṅge spardhamānau mahābalau /
MBh, 7, 114, 79.1 gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe /
MBh, 7, 114, 79.1 gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe /
MBh, 7, 117, 19.1 anyonyaṃ tau tadā vāgbhistakṣantau narapuṃgavau /
MBh, 7, 117, 20.1 sametau tau naravyāghrau śuṣmiṇau spardhinau raṇe /
MBh, 7, 117, 25.1 tau pṛthak śaravarṣābhyām avarṣetāṃ parasparam /
MBh, 7, 117, 26.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 117, 29.1 tāvadīrgheṇa kālena brahmalokapuraskṛtau /
MBh, 7, 117, 33.2 vikośau cāpyasī kṛtvā samare tau viceratuḥ //
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 120, 69.3 adṛśyau ca śaraughaistau nighnatām itaretaram //
MBh, 7, 120, 70.2 ityevaṃ tarjayantau tau vākśalyaistudatāṃ tathā //
MBh, 7, 122, 4.1 tāvenaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam /
MBh, 7, 122, 8.2 bahutvāt tu parām ārtiṃ śarāṇāṃ tāvagacchatām //
MBh, 7, 122, 54.1 mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe /
MBh, 7, 122, 55.1 anyonyaṃ tau mahārāja śaravarṣair avarṣatām /
MBh, 7, 122, 59.1 tau sametya naravyāghrau vyāghrāviva tarasvinau /
MBh, 7, 123, 9.2 tau cāpyanityau rādheya vāsavasyāpi yudhyataḥ //
MBh, 7, 124, 19.1 ityuktau tau mahātmānāvubhau keśavapāṇḍavau /
MBh, 7, 124, 19.2 tāvabrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim //
MBh, 7, 130, 30.1 tāvekaratham ārūḍhau bhrātarau paratāpanau /
MBh, 7, 131, 109.2 tāvapyagniśikhāprakhyair jaghnatustasya mārgaṇān //
MBh, 7, 134, 46.1 tau parasparam āsādya śaravarṣeṇa pārthiva /
MBh, 7, 135, 38.1 tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe /
MBh, 7, 135, 40.1 śaraughaiḥ pūrayantau tāvākāśaṃ pradiśastathā /
MBh, 7, 137, 9.1 tāvanyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau /
MBh, 7, 137, 11.2 ghorarūpau hi tāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 137, 12.1 śarasaṃbhinnagātrau tau sarvataḥ śakalīkṛtau /
MBh, 7, 137, 13.1 suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām /
MBh, 7, 137, 14.1 sampradīpitasarvāṅgau sāyakaistau mahārathau /
MBh, 7, 141, 4.1 tāvanyonyaṃ mahārāja tatakṣāte śarair bhṛśam /
MBh, 7, 141, 6.1 tāvanyonyaṃ śarai rājan pracchādya samare sthitau /
MBh, 7, 141, 42.1 tau sāyakair avacchannāvadṛśyetāṃ raṇājire /
MBh, 7, 143, 16.1 tāvubhau śaranunnāṅgau śarakaṇṭakinau raṇe /
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 144, 4.1 tāvubhau samare śūrau śarakaṇṭakinau tadā /
MBh, 7, 144, 19.1 śarajālāvṛtaṃ vyoma cakratustau mahārathau /
MBh, 7, 145, 5.1 balārṇavau tatastau tu sameyātāṃ niśāmukhe /
MBh, 7, 145, 43.1 tāvanye dhanuṣī sajye kṛtvā śatrubhayaṃkare /
MBh, 7, 146, 36.1 tāvekaratham ārūḍhau pitāputrau mahārathau /
MBh, 7, 147, 8.1 vākpratodena tau vīrau praṇunnau tanayena te /
MBh, 7, 147, 8.2 prāvartayetāṃ tau yuddhaṃ ghaṭṭitāviva pannagau //
MBh, 7, 147, 9.1 tatastau rathināṃ śreṣṭhau sarvalokadhanurdharau /
MBh, 7, 147, 30.1 tatastau puruṣavyāghrāvubhau mādhavapāṇḍavau /
MBh, 7, 148, 3.1 tāvanyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau /
MBh, 7, 149, 28.2 musalaiḥ parvatāgraiśca tāvanyonyaṃ nijaghnatuḥ //
MBh, 7, 150, 23.1 tau pragṛhya mahāvege dhanuṣī bhīmanisvane /
MBh, 7, 150, 25.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 7, 150, 28.1 tau śarāgravibhinnāṅgau nirbhindantau parasparam /
MBh, 7, 152, 44.1 gadāvimuktau tau bhūyaḥ samāsādyetaretaram /
MBh, 7, 152, 46.1 tau vikṣarantau rudhiraṃ samāsādyetaretaram /
MBh, 7, 153, 28.1 tau yuddhvā vividhair ghorair āyudhair viśikhaistathā /
MBh, 7, 153, 29.1 tāvanyonyam abhidrutya keśeṣu sumahābalau /
MBh, 7, 153, 30.1 tau bhinnagātrau prasvedaṃ susruvāte janādhipa /
MBh, 7, 154, 14.1 tau karṇinārācaśilīmukhaiśca nālīkadaṇḍaiśca savatsadantaiḥ /
MBh, 7, 154, 16.1 samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ /
MBh, 7, 162, 21.1 tāvevāstāṃ nilayanaṃ tāvārtāyanam eva ca /
MBh, 7, 162, 21.1 tāvevāstāṃ nilayanaṃ tāvārtāyanam eva ca /
MBh, 7, 163, 12.1 tau vṛṣāviva saṃkruddhau vivṛttanayanāvubhau /
MBh, 7, 164, 20.1 tau parasparam āsādya samīpe kurumādhavau /
MBh, 7, 164, 21.1 bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau /
MBh, 7, 165, 22.1 tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau /
MBh, 7, 171, 11.2 vigāhya tau subalinau māyayāviśatāṃ tadā //
MBh, 7, 172, 39.1 tāvakṣatau pramuditau dadhmatur vārijottamau /
MBh, 7, 172, 81.1 tāvetau pūrvadevānāṃ paramopacitāv ṛṣī /
MBh, 8, 4, 68.1 citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat /
MBh, 8, 6, 21.1 vṛddhau ca tau maheṣvāsau sāpekṣau ca dhanaṃjaye /
MBh, 8, 8, 27.1 saṃsaktanāgau tau vīrau tomarair itaretaram /
MBh, 8, 8, 29.2 tau janān harṣayitvā ca siṃhanādān pracakratuḥ //
MBh, 8, 8, 31.1 tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ /
MBh, 8, 9, 12.1 tāv enaṃ bhrātarau vīraṃ jaghnatur hṛdaye bhṛśam /
MBh, 8, 9, 13.1 śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe /
MBh, 8, 9, 15.1 vāryamāṇau tatas tau tu śaineyaśaravṛṣṭibhiḥ /
MBh, 8, 9, 17.2 sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca //
MBh, 8, 9, 27.1 śatacandracite gṛhya carmaṇī subhujau tu tau /
MBh, 8, 9, 28.1 maṇḍalāni tatas tau ca vicarantau mahāraṇe /
MBh, 8, 11, 11.1 tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau /
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 8, 11, 14.1 vyāghrāv iva ca saṃgrāme ceratus tau mahārathau /
MBh, 8, 11, 15.1 abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ /
MBh, 8, 11, 21.1 anyonyasya vadhe yatnaṃ cakratus tau mahārathau /
MBh, 8, 11, 33.1 tau śūrau samare rājan parasparakṛtāgasau /
MBh, 8, 11, 34.1 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau /
MBh, 8, 11, 36.1 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau /
MBh, 8, 11, 38.1 tau sāyakau mahārāja dyotamānau camūmukhe /
MBh, 8, 11, 39.1 tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau /
MBh, 8, 12, 15.2 yau sadā bibhratur vīrau tāv imau keśavārjunau //
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 15, 41.2 bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau //
MBh, 8, 17, 79.1 śaraveśmapraviṣṭau tau dadṛśāte na kaiścana /
MBh, 8, 18, 15.1 tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau /
MBh, 8, 18, 70.1 tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau /
MBh, 8, 18, 71.1 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau /
MBh, 8, 20, 10.1 tau samājagmatur vīrau bhrātarau rathasattamau /
MBh, 8, 20, 14.1 tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām /
MBh, 8, 20, 15.2 anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau //
MBh, 8, 20, 18.1 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau /
MBh, 8, 23, 8.2 tābhyām atītya tau bhāgau nihatā mama śatravaḥ //
MBh, 8, 23, 9.1 vṛddhau hi tau naravyāghrau chalena nihatau ca tau /
MBh, 8, 23, 9.1 vṛddhau hi tau naravyāghrau chalena nihatau ca tau /
MBh, 8, 24, 127.2 tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān //
MBh, 8, 26, 12.1 tāv ekaratham ārūḍhāv ādityāgnisamatviṣau /
MBh, 8, 26, 13.1 saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau /
MBh, 8, 27, 63.1 tāv etau puruṣavyāghrau sametau syandane sthitau /
MBh, 8, 28, 32.1 prapetatuḥ spardhayātha tatas tau haṃsavāyasau /
MBh, 8, 33, 16.1 tāv ubhau dharmarājasya pravīrau paripārśvataḥ /
MBh, 8, 35, 14.1 tau dharām anvapadyetāṃ vātarugṇāv iva drumau /
MBh, 8, 35, 44.1 tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām /
MBh, 8, 40, 12.1 tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe /
MBh, 8, 40, 13.1 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa /
MBh, 8, 40, 88.1 tau vidārya mahāsenāṃ praviṣṭau keśavārjunau /
MBh, 8, 40, 89.1 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram /
MBh, 8, 40, 90.1 kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ /
MBh, 8, 40, 112.2 saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau //
MBh, 8, 42, 22.3 tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param //
MBh, 8, 44, 37.1 tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau /
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 8, 60, 31.1 śaraiḥ śarīrāntakaraiḥ sutejanair nijaghnatus tāv itaretaraṃ bhṛśam /
MBh, 8, 63, 3.1 tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau /
MBh, 8, 63, 28.1 tau tu sthitau mahārāja samare yuddhaśālinau /
MBh, 8, 63, 29.1 tāv ubhau prajihīrṣetām indravṛtrāv ivābhitaḥ /
MBh, 8, 63, 61.3 rathau ca tau śvetahayau yuktaketū mahāsvanau //
MBh, 8, 64, 7.1 tato 'stram astreṇa parasparasya tau vidhūya vātāv iva pūrvapaścimau /
MBh, 8, 64, 11.1 ubhāv ajeyāv ahitāntakāv ubhau jighāṃsatus tau kṛtinau parasparam /
MBh, 8, 65, 1.2 tau śaṅkhabherīninade samṛddhe samīyatuḥ śvetahayau narāgryau /
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 65, 6.2 susaṃnikṛṣṭāv aniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ //
MBh, 8, 65, 13.1 parasparaṃ tau viśikhaiḥ sutīkṣṇais tatakṣatuḥ sūtaputro 'rjunaś ca /
MBh, 8, 68, 58.1 tau śaṅkhaśabdena ninādayantau vanāni śailān sarito diśaś ca /
MBh, 8, 69, 10.2 agṛhṇītāṃ ca caraṇau muditau pārthivasya tau //
MBh, 8, 69, 42.2 paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam //
MBh, 9, 4, 14.1 ubhau tau baddhanistriṃśāvubhau cābaddhakaṅkaṭau /
MBh, 9, 4, 15.2 tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama //
MBh, 9, 7, 32.2 sasainyau sahasenau tāvupatasthatur āhave //
MBh, 9, 9, 9.1 tau parasparam āsādya citrakārmukadhāriṇau /
MBh, 9, 9, 10.1 śaratoyaiḥ siṣicatustau parasparam āhave /
MBh, 9, 9, 23.1 tāvabhyadhāvatāṃ tīkṣṇau dvāvapyenaṃ mahāratham /
MBh, 9, 9, 25.1 tasya tau bhrātarau rājañ śaraiḥ saṃnataparvabhiḥ /
MBh, 9, 9, 35.1 tāvenaṃ pratyavidhyetāṃ pṛthak pṛthag ajihmagaiḥ /
MBh, 9, 9, 43.1 tāvubhau śaravarṣābhyāṃ samāsādya parasparam /
MBh, 9, 11, 8.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 9, 11, 15.1 tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau /
MBh, 9, 11, 22.2 tāvājaghnatur anyonyaṃ yathā bhūmicale 'calau //
MBh, 9, 11, 23.1 tau parasparavegācca gadābhyāṃ ca bhṛśāhatau /
MBh, 9, 13, 21.1 tāvubhau puruṣavyāghrau śvetāśvau dhanvināṃ varau /
MBh, 9, 13, 23.1 anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ /
MBh, 9, 15, 35.1 tāvubhau vividhair bāṇaistatakṣāte parasparam /
MBh, 9, 15, 54.1 tatastau tu susaṃrabdhau pradhmāpya salilodbhavau /
MBh, 9, 15, 66.1 muhūrtam iva tau gatvā nardamāne yudhiṣṭhire /
MBh, 9, 16, 15.1 tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva /
MBh, 9, 16, 69.1 tau sametau mahātmānau vārṣṇeyāvaparājitau /
MBh, 9, 20, 10.1 tau siṃhāviva nardantau dhanvinau rathināṃ varau /
MBh, 9, 20, 13.2 muhur antardadhāte tau bāṇavṛṣṭyā parasparam //
MBh, 9, 21, 20.1 tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau /
MBh, 9, 21, 27.1 tau tatra samare vīrau kulaputrau mahārathau /
MBh, 9, 25, 15.3 tau śilīmukhaviddhāṅgau petatū rathasattamau //
MBh, 9, 26, 13.3 yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ //
MBh, 9, 33, 14.1 tau cainaṃ vidhivad rājan pūjayāmāsatur gurum /
MBh, 9, 35, 21.1 tāvanyonyaṃ samābhāṣya ekataśca dvitaśca ha /
MBh, 9, 35, 26.2 ārtanādaṃ tataścakre tau tu śuśruvatur munī //
MBh, 9, 41, 9.1 viśvāmitravasiṣṭhau tāvahanyahani bhārata /
MBh, 9, 41, 9.2 spardhāṃ tapaḥkṛtāṃ tīvrāṃ cakratustau tapodhanau //
MBh, 9, 44, 28.1 subhrājo bhāskaraścaiva yau tau sūryānuyāyinau /
MBh, 9, 44, 32.3 tau hi śatrūnmahendrasya jaghnatuḥ samare bahūn //
MBh, 9, 50, 46.2 mriyatāṃ tāvubhau kṣipraṃ syātāṃ vā vairiṇāvubhau //
MBh, 9, 54, 17.1 raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau /
MBh, 9, 54, 18.1 tāvanyonyaṃ nirīkṣetāṃ kruddhāviva mahādvipau /
MBh, 9, 54, 22.1 tāvudyatagadāpāṇī duryodhanavṛkodarau /
MBh, 9, 54, 23.1 tāvubhāvabhisaṃkruddhāvubhau bhīmaparākramau /
MBh, 9, 54, 25.2 sadṛśau tau mahārāja madhukaiṭabhayor yudhi //
MBh, 9, 54, 34.2 dadṛśustau mahātmānau saśṛṅgāviva parvatau //
MBh, 9, 54, 35.2 tau sametau mahātmānau gadāhastau narottamau //
MBh, 9, 54, 37.2 daityāviva balonmattau rejatustau narottamau //
MBh, 9, 54, 43.1 tau tathā tu mahārāja gadāhastau durāsadau /
MBh, 9, 54, 44.1 apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau /
MBh, 9, 56, 6.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 56, 15.1 tau parasparam āsādya yat tāvanyonyarakṣaṇe /
MBh, 9, 56, 15.1 tau parasparam āsādya yat tāvanyonyarakṣaṇe /
MBh, 9, 56, 19.1 evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam /
MBh, 9, 56, 20.2 gadāhastau tatastau tu maṇḍalāvasthitau balī //
MBh, 9, 56, 31.1 tau darśayantau samare yuddhakrīḍāṃ samantataḥ /
MBh, 9, 56, 32.1 tau parasparam āsādya daṃṣṭrābhyāṃ dviradau yathā /
MBh, 9, 57, 23.1 anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau /
MBh, 9, 57, 28.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 57, 30.1 vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau /
MBh, 9, 63, 17.2 tau hi saṃjaya duḥkhārtau vijñāpyau vacanānmama //
MBh, 10, 1, 31.3 tau tu suptau mahārāja śramaśokasamanvitau //
MBh, 10, 2, 14.2 yo vā na labhate kṛtvā durdaśau tāvubhāvapi //
MBh, 10, 6, 1.2 dvāradeśe tato drauṇim avasthitam avekṣya tau /
MBh, 10, 8, 103.1 bhūyaścaiva cikīrṣantau droṇaputrasya tau priyam /
MBh, 10, 8, 141.1 tāvapyācakhyatustasmai priyaṃ priyakarau tadā /
MBh, 10, 14, 13.1 tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau /
MBh, 11, 25, 3.1 imau tau parighaprakhyau bāhū śubhatalāṅgulī /
MBh, 12, 13, 5.1 brahmamṛtyū ca tau rājann ātmanyeva samāśritau /
MBh, 12, 30, 7.1 tāvubhau tapasopetāvavanītalacāriṇau /
MBh, 12, 30, 9.1 tau tatheti pratijñāya maharṣī lokapūjitau /
MBh, 12, 30, 27.1 tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau /
MBh, 12, 30, 37.2 nivartayetāṃ tau śāpam anyonyena tadā munī //
MBh, 12, 50, 5.1 tathā yāntau tadā tāta tāvacyutayudhiṣṭhirau /
MBh, 12, 70, 1.2 daṇḍanītiśca rājā ca samastau tāvubhāvapi /
MBh, 12, 82, 10.2 yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ //
MBh, 12, 107, 25.2 tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān //
MBh, 12, 108, 11.2 tau kṣayavyayasaṃyuktāvanyonyajanitāśrayau //
MBh, 12, 126, 5.1 remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī /
MBh, 12, 132, 5.1 ubhau satyādhikārau tau trāyete mahato bhayāt /
MBh, 12, 136, 82.2 tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān //
MBh, 12, 137, 72.3 kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ //
MBh, 12, 149, 102.3 mṛtasya taṃ parijanam ūcatustau kṣudhānvitau //
MBh, 12, 159, 65.3 enaso mokṣam āpnoti sā ca tau caiva dharmataḥ //
MBh, 12, 162, 41.2 gautamaścāpi samprāptastāvanyonyena saṃgatau //
MBh, 12, 171, 6.1 susambaddhau tu tau damyau damanāyābhiniḥsṛtau /
MBh, 12, 187, 39.1 pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā /
MBh, 12, 187, 39.2 yathā matsyo jalaṃ caiva samprayuktau tathaiva tau //
MBh, 12, 189, 7.3 mārgau tāvapyubhāvetau saṃśritau na ca saṃśritau //
MBh, 12, 192, 86.1 tāvubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ /
MBh, 12, 193, 1.2 kim uttaraṃ tadā tau sma cakratustena bhāṣite /
MBh, 12, 193, 2.1 athavā tau gatau tatra yad etat kīrtitaṃ tvayā /
MBh, 12, 193, 2.2 saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ //
MBh, 12, 193, 15.1 atha tau sahitau rājann anyonyena vidhānataḥ /
MBh, 12, 193, 17.2 kuṅkuṇyāṃ caiva manasā śanair dhārayataḥ sma tau //
MBh, 12, 193, 28.3 tāvapyetena vidhinā gacchetāṃ matsalokatām //
MBh, 12, 217, 14.2 ubhau tau na vijānīto yaśca hanti hataśca yaḥ //
MBh, 12, 221, 8.1 tāvāplutya yatātmānau kṛtajapyau samāsatuḥ /
MBh, 12, 221, 9.2 cakratustau kathāśīlau śucisaṃhṛṣṭamānasau /
MBh, 12, 221, 10.2 pūrṇamaṇḍalam ālokya tāvutthāyopatasthatuḥ //
MBh, 12, 221, 84.2 ityuktavacanāṃ devīm atyarthaṃ tau nanandatuḥ /
MBh, 12, 232, 32.2 tāvapyetena mārgeṇa gacchetāṃ paramāṃ gatim //
MBh, 12, 240, 20.2 pṛthagbhūtau prakṛtyā tau samprayuktau ca sarvadā //
MBh, 12, 249, 17.2 dadṛśāte 'tha tau kanyāṃ devau viśveśvarāvubhau //
MBh, 12, 253, 22.2 tatastau pariviśvastau sukhaṃ tatroṣatustadā //
MBh, 12, 253, 26.1 ahanyahani cāgamya tatastau tasya mūrdhani /
MBh, 12, 254, 51.1 samau tāvapi me syātāṃ na hi me staḥ priyāpriye /
MBh, 12, 255, 29.2 ubhau tau devayānena gacchato jājale pathā //
MBh, 12, 260, 13.2 gṛhastho brahmacārī ca ubhau tāvapi gacchataḥ //
MBh, 12, 261, 36.3 tau panthānāvubhau vyaktau bhagavaṃstad bravīhi me //
MBh, 12, 304, 2.2 tāvubhāvekacaryau tu ubhāvanidhanau smṛtau //
MBh, 12, 316, 10.2 kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau //
MBh, 12, 321, 11.2 tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau //
MBh, 12, 328, 17.3 nimittamātraṃ tāvatra sarvaprāṇivarapradau //
MBh, 12, 331, 25.1 jālapādabhujau tau tu pādayoścakralakṣaṇau /
MBh, 12, 331, 31.1 tatastau tapasāṃ vāsau yaśasāṃ tejasām api /
MBh, 12, 331, 32.2 pīṭhayoścopaviṣṭau tau kṛtātithyāhnikau nṛpa //
MBh, 12, 334, 3.1 tāvapi khyātatapasau naranārāyaṇāvṛṣī /
MBh, 12, 335, 24.1 tāvabhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau /
MBh, 12, 335, 26.1 tato vigrahavantau tau vedān dṛṣṭvāsurottamau /
MBh, 12, 335, 27.1 atha tau dānavaśreṣṭhau vedān gṛhya sanātanān /
MBh, 12, 335, 52.1 tatastāvasurau kṛtvā vedān samayabandhanān /
MBh, 12, 335, 55.2 punar ājagmatustatra vegitau paśyatāṃ ca tau /
MBh, 12, 335, 59.2 taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām //
MBh, 12, 335, 60.1 ūcatuśca samāviṣṭau rajasā tamasā ca tau /
MBh, 12, 335, 62.1 ityuccāritavākyau tau bodhayāmāsatur harim /
MBh, 13, 9, 8.1 tau sakhāyau purā hyāstāṃ mānuṣatve paraṃtapa /
MBh, 13, 10, 33.1 evaṃ tau tatra sambhūtāvubhau śūdramunī tadā /
MBh, 13, 24, 18.2 nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau //
MBh, 13, 24, 18.2 nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau //
MBh, 13, 27, 22.1 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ /
MBh, 13, 42, 19.2 neti neti ca tau tāta parasparam athocatuḥ //
MBh, 13, 49, 26.2 tāvapi svāviva sutau saṃskāryāviti niścayaḥ //
MBh, 13, 51, 42.1 tatastau gavijaścaiva cyavanaśca bhṛgūdvahaḥ /
MBh, 13, 52, 22.1 evam ukte tadā tena daṃpatī tau jaharṣatuḥ /
MBh, 13, 52, 32.2 na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye //
MBh, 13, 52, 37.1 tam anvagacchatāṃ tau tu kṣudhitau śramakarśitau /
MBh, 13, 53, 5.1 vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca /
MBh, 13, 53, 6.1 yathāsthānaṃ tu tau sthitvā bhūyastaṃ saṃvavāhatuḥ /
MBh, 13, 53, 7.2 na ca tau cakratuḥ kiṃcid vikāraṃ bhayaśaṅkitau //
MBh, 13, 53, 9.1 tatheti tau pratiśrutya kṣudhitau śramakarśitau /
MBh, 13, 53, 12.3 nāsūyāṃ cakratustau ca daṃpatī bharatarṣabha //
MBh, 13, 53, 22.1 na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau /
MBh, 13, 53, 41.1 tau tīkṣṇāgreṇa sahasā pratodena pracoditau /
MBh, 13, 53, 43.1 bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam /
MBh, 13, 53, 68.1 tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau /
MBh, 13, 69, 13.1 tāvubhau samanuprāptau vivadantau bhṛśajvarau /
MBh, 13, 69, 13.2 bhavān dātā bhavān hartetyatha tau māṃ tadocatuḥ //
MBh, 13, 85, 44.2 kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau //
MBh, 13, 101, 5.2 kuśalapraśnam anyonyaṃ tau ca tatra pracakratuḥ //
MBh, 13, 101, 6.1 tatastau siddhasaṃkalpau merau kāñcanaparvate /
MBh, 13, 101, 7.1 tatra tau kathayāmāstāṃ kathā nānāvidhāśrayāḥ /
MBh, 13, 137, 14.2 tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate //
MBh, 14, 5, 5.1 tāvapi spardhinau rājan pṛthag āstāṃ parasparam /
MBh, 14, 13, 4.1 brahma mṛtyuśca tau rājann ātmanyeva vyavasthitau /
MBh, 14, 15, 3.2 tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu //
MBh, 14, 15, 7.1 ṛṣīṇāṃ devatānāṃ ca vaṃśāṃstāvāhatustadā /
MBh, 14, 16, 3.2 yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau //
MBh, 14, 51, 4.1 tatastau ratham āsthāya prayātau kṛṣṇapāṇḍavau /
MBh, 14, 51, 24.1 evaṃ sambhāṣamāṇau tau prāptau vāraṇasāhvayam /
MBh, 14, 51, 25.1 tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam /
MBh, 14, 51, 35.1 tatastau tat praviśyātha dadṛśāte mahābalau /
MBh, 14, 51, 36.1 tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau /
MBh, 14, 66, 5.2 bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau //
MBh, 14, 84, 16.1 tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam /
MBh, 15, 4, 8.1 imau tau parighaprakhyau bhujau mama durāsadau /
MBh, 15, 4, 9.1 tāvimau candanenāktau vandanīyau ca me bhujau /
MBh, 15, 17, 20.3 kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat //
MBh, 16, 4, 5.1 tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām /
MBh, 16, 7, 5.1 yau tāvarjuna śiṣyau te priyau bahumatau sadā /
MBh, 16, 7, 6.1 yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau /
MBh, 16, 7, 7.2 tāvubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya //
Manusmṛti
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 3, 26.2 gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau //
ManuS, 3, 175.1 tau tu jātau parakṣetre prāṇinau pretya ceha ca /
ManuS, 4, 235.2 tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
ManuS, 8, 145.2 avahāryau bhavetāṃ tau dīrghakālam avasthitau //
ManuS, 8, 185.2 naśyato vinipāte tāv anipāte tv anāśinau //
ManuS, 8, 191.2 tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam //
ManuS, 8, 377.1 ubhāv api tu tāv eva brāhmaṇyā guptayā saha /
ManuS, 8, 382.2 yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ //
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
ManuS, 9, 62.2 tāv ubhau patitau syātāṃ snuṣāgagurutalpagau //
ManuS, 9, 101.2 yathā nābhicaretāṃ tau viyuktāv itaretaram //
ManuS, 9, 142.2 ubhau tau nārhato bhāgaṃ jārajātakakāmajau //
ManuS, 10, 68.1 tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ /
ManuS, 12, 14.1 tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca /
ManuS, 12, 19.1 tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha /
Rāmāyaṇa
Rām, Bā, 4, 9.1 tau tu gāndharvatattvajñau sthānamūrchanakovidau /
Rām, Bā, 4, 11.1 tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam /
Rām, Bā, 4, 12.2 yathopadeśaṃ tattvajñau jagatus tau samāhitau /
Rām, Bā, 4, 13.1 tau kadācit sametānām ṛṣīṇāṃ bhāvitātmanām /
Rām, Bā, 4, 14.2 sādhu sādhv iti tāv ūcatuḥ paraṃ vismayam āgatāḥ //
Rām, Bā, 4, 17.1 praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām /
Rām, Bā, 4, 18.1 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ /
Rām, Bā, 4, 18.2 saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām //
Rām, Bā, 4, 27.1 tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasampadā /
Rām, Bā, 10, 22.1 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā /
Rām, Bā, 18, 5.3 tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām //
Rām, Bā, 18, 11.1 na ca tau rāmam āsādya śaktau sthātuṃ kathaṃcana /
Rām, Bā, 18, 11.2 na ca tau rāghavād anyo hantum utsahate pumān //
Rām, Bā, 18, 12.1 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau /
Rām, Bā, 19, 18.2 tena saṃcoditau tau tu rākṣasau sumahābalau /
Rām, Bā, 19, 24.2 yajñavighnakarau tau te naiva dāsyāmi putrakam //
Rām, Bā, 22, 5.1 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm /
Rām, Bā, 23, 10.1 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau /
Rām, Bā, 29, 1.1 atha tau deśakālajñau rājaputrāv ariṃdamau /
Rām, Bā, 29, 2.2 saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam //
Rām, Bā, 29, 5.1 tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau /
Rām, Bā, 29, 6.1 upāsāṃ cakratur vīrau yattau paramadhanvinau /
Rām, Bā, 46, 9.1 evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane /
Rām, Bā, 51, 11.2 mudā paramayā yuktau prīyetāṃ tau parasparam //
Rām, Bā, 69, 8.2 upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau //
Rām, Bā, 74, 18.2 yācitau praśamaṃ tatra jagmatus tau surottamau //
Rām, Ay, 1, 7.1 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ /
Rām, Ay, 31, 17.1 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ay, 32, 6.2 tau rāmam anugacchetāṃ vasantaṃ nirjane vane //
Rām, Ay, 46, 5.2 jagmatur yena tau gaṅgāṃ sītayā saha rāghavau //
Rām, Ay, 46, 57.1 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau /
Rām, Ay, 46, 79.1 tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum /
Rām, Ay, 48, 8.1 dhanvinau tau sukhaṃ gatvā lambamāne divākare /
Rām, Ay, 49, 8.1 iti tau puruṣavyāghrau mantrayitvā manasvinau /
Rām, Ay, 49, 9.1 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam /
Rām, Ay, 50, 11.1 tatas tau pādacāreṇa gacchantau saha sītayā /
Rām, Ay, 52, 8.2 vanāntaṃ praviśantau tāv aśvināv iva mandaram //
Rām, Ay, 55, 3.1 kathaṃ naravaraśreṣṭha putrau tau saha sītayā /
Rām, Ay, 57, 31.1 tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau /
Rām, Ay, 58, 25.1 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau /
Rām, Ay, 71, 24.1 utthitau tau naravyāghrau prakāśete yaśasvinau /
Rām, Ay, 78, 12.2 asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau //
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 86, 12.2 tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam //
Rām, Ay, 86, 23.1 etasyās tau sutau devyāḥ kumārau devavarṇinau /
Rām, Ay, 87, 20.2 yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau //
Rām, Ay, 91, 12.1 etau tau saṃprakāśete gotravantau manoramau /
Rām, Ār, 3, 27.1 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
Rām, Ār, 3, 27.2 vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva //
Rām, Ār, 6, 3.2 kānanaṃ tau viviśatuḥ sītayā saha rāghavau //
Rām, Ār, 7, 19.2 niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau //
Rām, Ār, 12, 24.1 tau tu tenābhyanujñātau kṛtapādābhivandanau /
Rām, Ār, 13, 2.1 taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau /
Rām, Ār, 18, 12.2 devau vā mānuṣau vā tau na tarkayitum utsahe //
Rām, Ār, 37, 13.2 samutkrāntas tato muktas tāv ubhau rākṣasau hatau //
Rām, Ār, 58, 29.2 nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau //
Rām, Ār, 59, 17.3 tau vanāni girīṃś caiva saritaś ca sarāṃsi ca //
Rām, Ār, 60, 15.1 evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau /
Rām, Ār, 64, 35.2 udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau //
Rām, Ār, 65, 5.2 krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau //
Rām, Ār, 65, 7.1 didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ /
Rām, Ār, 65, 15.1 āsedatus tatas tatra tāv ubhau pramukhe sthitam /
Rām, Ār, 65, 21.1 atha tau samatikramya krośamātre dadarśatuḥ /
Rām, Ār, 66, 5.1 tatas tau deśakālajñau khaḍgābhyām eva rāghavau /
Rām, Ār, 68, 1.1 evam uktau tu tau vīrau kabandhena nareśvarau /
Rām, Ār, 70, 1.1 tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane /
Rām, Ār, 70, 2.1 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān /
Rām, Ār, 70, 3.1 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau /
Rām, Ār, 70, 4.1 tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam /
Rām, Ki, 1, 49.1 tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam /
Rām, Ki, 2, 23.1 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama /
Rām, Ki, 2, 27.2 cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau //
Rām, Ki, 5, 7.1 bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 5, 16.1 tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam /
Rām, Ki, 5, 17.1 tataḥ suprītamanasau tāv ubhau harirāghavau /
Rām, Ki, 16, 23.1 tau bhīmabalavikrāntau suparṇasamaveginau /
Rām, Ki, 18, 54.2 kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ //
Rām, Ki, 30, 38.2 vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ //
Rām, Ki, 62, 7.1 tasyā vilapitaṃ śrutvā tau ca sītāvinākṛtau /
Rām, Su, 11, 22.2 kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau //
Rām, Su, 11, 39.2 āśayā tau dhariṣyete vānarāśca manasvinaḥ //
Rām, Su, 24, 37.2 jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam //
Rām, Su, 24, 44.1 athavā nyastaśastrau tau vane mūlaphalāśanau /
Rām, Su, 25, 13.1 tatastau naraśārdūlau dīpyamānau svatejasā /
Rām, Su, 26, 9.2 nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāviva vaidyutena //
Rām, Su, 32, 7.2 paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ //
Rām, Su, 33, 22.1 tvām eva mārgamāṇau tau vicarantau vasuṃdharām /
Rām, Su, 33, 25.1 tatastau cīravasanau dhanuḥpravarapāṇinau /
Rām, Su, 33, 29.1 tau parijñātatattvārthau mayā prītisamanvitau /
Rām, Su, 33, 31.1 tatra tau kīrtisampannau harīśvaranareśvarau /
Rām, Su, 34, 13.1 atha vā śaktimantau tau surāṇām api nigrahe /
Rām, Su, 35, 61.1 tau nirāśau madarthe tu śokasaṃtāpakarśitau /
Rām, Su, 36, 40.1 yadi tau puruṣavyāghrau vāyvindrasamatejasau /
Rām, Su, 36, 41.2 samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau //
Rām, Su, 37, 24.2 tāni haryṛkṣasainyāni tau vā naravarātmajau //
Rām, Su, 37, 40.1 mama pṛṣṭhagatau tau ca candrasūryāvivoditau /
Rām, Su, 37, 41.1 tau hi vīrau naravarau sahitau rāmalakṣmaṇau /
Rām, Su, 37, 52.2 agnimārutakalpau tau bhrātarau tava saṃśrayau //
Rām, Su, 38, 15.1 tāvubhau puruṣavyāghrau rājaputrāvaninditau /
Rām, Su, 46, 24.1 tataḥ sametāvatitīkṣṇavegau mahābalau tau raṇanirviśaṅkau /
Rām, Su, 46, 30.1 tāvubhau vegasampannau raṇakarmaviśāradau /
Rām, Su, 46, 31.2 parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau //
Rām, Su, 53, 10.2 tau vā puruṣaśārdūlau kāryasarvasvaghātinā //
Rām, Su, 53, 13.1 vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ /
Rām, Su, 56, 88.1 yathā śrutvaiva nacirāt tāvubhau rāmalakṣmaṇau /
Rām, Su, 63, 26.1 tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya /
Rām, Su, 65, 22.1 śaktau tau puruṣavyāghrau vāyvagnisamatejasau /
Rām, Su, 65, 27.1 tāvubhau naraśārdūlau rājaputrāvariṃdamau /
Rām, Su, 66, 8.2 tāni haryṛkṣasainyāni tau vā naravarātmajau //
Rām, Su, 66, 24.1 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau /
Rām, Yu, 4, 37.1 kapibhyām uhyamānau tau śuśubhate nararṣabhau /
Rām, Yu, 5, 14.1 tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau /
Rām, Yu, 13, 19.1 evam uktau tu tau vīrāvubhau sugrīvalakṣmaṇau /
Rām, Yu, 16, 10.2 saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau //
Rām, Yu, 16, 14.1 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā /
Rām, Yu, 20, 12.3 hatāveva kṛtaghnau tau mayi snehaparāṅmukhau //
Rām, Yu, 20, 13.1 evam uktau tu savrīḍau tāvubhau śukasāraṇau /
Rām, Yu, 28, 1.1 naravānararājau tau sa ca vāyusutaḥ kapiḥ /
Rām, Yu, 31, 20.1 tau tvadīrgheṇa kālena bhrātarau rāmalakṣmaṇau /
Rām, Yu, 34, 19.2 vajradaṃṣṭro mahākāyastau cobhau śukasāraṇau //
Rām, Yu, 35, 9.2 tāvubhau ca prakāśete puṣpitāviva kiṃśukau //
Rām, Yu, 35, 16.1 baddhau tu śarabandhena tāvubhau raṇamūrdhani /
Rām, Yu, 35, 18.1 tau saṃpracalitau vīrau marmabhedena karśitau /
Rām, Yu, 35, 19.1 tau vīraśayane vīrau śayānau rudhirokṣitau /
Rām, Yu, 35, 21.1 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā /
Rām, Yu, 36, 6.1 tau vīraśayane vīrau śayānau mandaceṣṭitau /
Rām, Yu, 40, 15.1 imau tau sattvasampannau vikrāntau priyasaṃyugau /
Rām, Yu, 40, 18.2 tāvubhau dehanāśāya prasuptau puruṣarṣabhau //
Rām, Yu, 40, 37.2 yaistau satpuruṣau baddhau śarabhūtair mahābalau //
Rām, Yu, 41, 5.1 tau tu baddhau śaraistīkṣṇair bhrātarau rāmalakṣmaṇau /
Rām, Yu, 41, 12.1 yau tāvindrajitā yuddhe bhrātarau rāmalakṣmaṇau /
Rām, Yu, 41, 13.1 vimuktau śarabandhena tau dṛśyete raṇājire /
Rām, Yu, 46, 37.1 tāvubhau vāhinīmukhyau jātaroṣau tarasvinau /
Rām, Yu, 51, 11.2 yogaṃ ca rakṣasāṃ śreṣṭha tāvubhau ca nayānayau //
Rām, Yu, 59, 87.1 tāvubhāvambare bāṇāvanyonyam abhijaghnatuḥ /
Rām, Yu, 59, 88.1 tāvanyonyaṃ vinirdahya petatur dharaṇītale /
Rām, Yu, 60, 48.1 tatastu tāvindrajidastrajālair babhūvatustatra tadā viśastau /
Rām, Yu, 61, 7.1 tāvubhau yugapad vīrau hanūmadrākṣasottamau /
Rām, Yu, 61, 67.1 tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām /
Rām, Yu, 62, 26.1 viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau /
Rām, Yu, 62, 26.2 asaṃbhrāntau jagṛhatustāvubhau dhanuṣī vare //
Rām, Yu, 65, 20.2 acintya nirgatāḥ sarve yatra tau rāmalakṣmaṇau //
Rām, Yu, 66, 25.2 kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire //
Rām, Yu, 67, 16.1 adya hatvāhave yau tau mithyā pravrajitau vane /
Rām, Yu, 67, 20.1 imau tāviti saṃcintya sajyaṃ kṛtvā ca kārmukam /
Rām, Yu, 67, 22.1 tau tasya śaravegena parītau rāmalakṣmaṇau /
Rām, Yu, 67, 28.1 tau hanyamānau nārācair dhārābhir iva parvatau /
Rām, Yu, 67, 31.1 yato hi dadṛśāte tau śarānnipatitāñ śitān /
Rām, Yu, 67, 33.1 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ /
Rām, Yu, 69, 21.2 tau yat pratividhāsyete tat kariṣyāmahe vayam //
Rām, Yu, 75, 31.1 balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau /
Rām, Yu, 75, 32.2 nararākṣasasiṃhau tau prahṛṣṭāvabhyayudhyatām //
Rām, Yu, 75, 33.2 parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva //
Rām, Yu, 76, 30.2 anyonyaṃ tāvabhighnantau na śramaṃ pratyapadyatām //
Rām, Yu, 76, 33.2 na ca tau yuddhavaimukhyaṃ śramaṃ vāpyupajagmatuḥ //
Rām, Yu, 77, 23.1 tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau /
Rām, Yu, 77, 23.2 śaraughān abhivarṣantau jaghnatustau parasparam //
Rām, Yu, 78, 2.1 tau dhanvinau jighāṃsantāvanyonyam iṣubhir bhṛśam /
Rām, Yu, 78, 10.1 tau parasparam abhyetya sarvagātreṣu dhanvinau /
Rām, Yu, 78, 16.1 tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau /
Rām, Yu, 78, 17.1 tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau /
Rām, Yu, 78, 18.1 tau mahāgrahasaṃkāśāvanyonyaṃ saṃnipatya ca /
Rām, Yu, 78, 19.1 śarau pratihatau dṛṣṭvā tāvubhau raṇamūrdhani /
Rām, Yu, 80, 36.1 adyainaṃ tāvubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ /
Rām, Yu, 80, 44.1 athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 83, 31.2 dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau //
Rām, Yu, 84, 32.1 tathā tu tau saṃyati samprayuktau tarasvinau vānararākṣasānām /
Rām, Yu, 85, 15.1 gadāparighahastau tau yudhi vīrau samīyatuḥ /
Rām, Yu, 85, 19.1 tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ /
Rām, Yu, 85, 20.1 jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ /
Rām, Yu, 85, 24.1 tau tu roṣaparītāṅgau nardantāvabhyadhāvatām /
Rām, Yu, 85, 25.1 dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ /
Rām, Yu, 87, 27.1 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā /
Rām, Yu, 92, 9.1 tato 'nyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau /
Rām, Yu, 95, 6.1 tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau /
Rām, Yu, 95, 25.2 cakratustau śaraughaistu nirucchvāsam ivāmbaram //
Rām, Yu, 95, 26.2 jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau //
Rām, Yu, 96, 5.1 kṣipatoḥ śarajālāni tayostau syandanottamau /
Rām, Yu, 96, 6.1 darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe /
Rām, Utt, 15, 24.1 tatastau rāma nighnantāvanyonyaṃ paramāhave /
Rām, Utt, 15, 24.1 tatastau rāma nighnantāvanyonyaṃ paramāhave /
Rām, Utt, 22, 22.2 namucir virocanaścaiva tāvubhau madhukaiṭabhau //
Rām, Utt, 32, 12.1 tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau /
Rām, Utt, 32, 13.1 ardhayojanamātraṃ tu gatvā tau tu niśācarau /
Rām, Utt, 32, 52.1 rudrakālāviva kruddhau tau tathā rākṣasārjunau /
Rām, Utt, 32, 52.2 parasparaṃ gadābhyāṃ tau tāḍayāmāsatur bhṛśam //
Rām, Utt, 32, 53.2 gadāprahārāṃstadvat tau sahete nararākṣasau //
Rām, Utt, 34, 18.1 tāvanyonyaṃ jighṛkṣantau harirākṣasapārthivau /
Rām, Utt, 34, 40.1 tataḥ prajvālayitvāgniṃ tāvubhau harirākṣasau /
Rām, Utt, 34, 41.1 anyonyaṃ lambitakarau tatastau harirākṣasau /
Rām, Utt, 50, 20.2 astam arko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ //
Rām, Utt, 55, 12.1 sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi /
Rām, Utt, 58, 7.1 evaṃ kuśalavau nāmnā tāvubhau yamajātakau /
Rām, Utt, 79, 2.1 tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ /
Rām, Utt, 84, 16.1 tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām /
Rām, Utt, 84, 16.2 samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau //
Rām, Utt, 85, 1.1 tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau /
Rām, Utt, 85, 9.2 geyaṃ pracakratustatra tāvubhau munidārakau //
Rām, Utt, 90, 16.2 mātulena suguptau tau dharmeṇa ca samāhitau //
Saundarānanda
SaundĀ, 2, 61.1 tasya kālena satputrau vavṛdhāte bhavāya tau /
SaundĀ, 4, 10.1 bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau /
SaundĀ, 8, 8.1 atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ /
SaundĀ, 10, 4.1 kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne /
SaundĀ, 10, 5.1 tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam /
SaundĀ, 10, 6.2 agamyapārasya nirāśrayasya tau tasthaturdvīpa ivāmbarasya //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Abhidharmakośa
AbhidhKo, 1, 33.2 tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī //
Agnipurāṇa
AgniPur, 6, 33.1 lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau /
AgniPur, 12, 15.2 rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha //
AgniPur, 12, 16.1 sarvasya jagataḥ pālau gopālau tau babhūvatuḥ /
Amarakośa
AKośa, 1, 61.1 nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau /
AKośa, 1, 138.1 pakṣau pūrvāparau śuklakṛṣṇau māsastu tāv ubhau /
AKośa, 1, 148.1 daive yugasahasre dve brāhmaḥ kalpau tu tau nṝṇām /
AKośa, 2, 302.1 daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau /
AKośa, 2, 350.2 pāṇirnikubjaḥ prasṛtistau yutāvañjaliḥ pumān //
Amaruśataka
AmaruŚ, 1, 95.1 saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 3.2 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn //
AHS, Sū., 9, 25.1 rasaṃ vipākas tau vīryaṃ prabhāvas tāny apohati /
AHS, Sū., 29, 14.1 śvapacāviva vijñeyau tāvaniścitakāriṇau /
AHS, Sū., 29, 64.2 śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt //
AHS, Śār., 1, 30.1 icchetāṃ yādṛśaṃ putraṃ tadrūpacaritāṃśca tau /
AHS, Śār., 1, 63.1 tena tau mlānamuditau tatra jāto na jīvati /
AHS, Śār., 2, 30.1 viṣkambhau nāma tau mūḍhau śastradāraṇam arhataḥ /
AHS, Śār., 4, 19.2 jaghanasya bahirbhāge marmaṇī tau kukundarau //
AHS, Śār., 4, 21.1 āśayacchādanau tau tu nitambau taruṇāsthigau /
AHS, Nidānasthāna, 2, 44.1 saṃnipātajvarau ghorau tāvasahyatamau matau /
AHS, Nidānasthāna, 3, 36.2 yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau //
AHS, Nidānasthāna, 4, 31.2 hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
AHS, Kalpasiddhisthāna, 6, 25.2 dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca tau //
AHS, Kalpasiddhisthāna, 6, 28.1 dve pale prasṛtas tau dvāvañjalis tau tu mānikā /
AHS, Kalpasiddhisthāna, 6, 28.1 dve pale prasṛtas tau dvāvañjalis tau tu mānikā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 6.3 vyādhiviparītaṃ dvau mūlopakramau tau ca snehasvedau laṅghanabṛṃhaṇe /
ASaṃ, 1, 22, 12.13 tau śvāsasya plīhā jaṭharasya /
ASaṃ, 1, 22, 12.17 tau kṣayasya kṣayaḥ śoṣasya /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 35.1 tatas tāv ūcatus trastau satrāsaṃ nṛpacoditau /
BKŚS, 2, 17.1 kāmārthau yady api tyaktau sevyāv eva tathāpi tau /
BKŚS, 2, 27.1 atha tau prahvamūrdhānau svāmyabhiprāyavedinau /
BKŚS, 3, 79.2 pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau //
BKŚS, 5, 99.1 tau mām avocatāṃ devi mā bhaiṣīr ayam āśramaḥ /
BKŚS, 8, 34.2 tau vā śāmbarasāraṅgau putrau kuśalināv iti //
BKŚS, 9, 36.1 idānīm eva tau yātau padavī dṛśyatām iyam /
BKŚS, 10, 108.1 anumānopamāśabdau sudūre tāv upāsatām /
BKŚS, 10, 271.2 tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila //
BKŚS, 11, 29.1 tatas tau sahitau yātau cirāt tu marubhūtikam /
BKŚS, 14, 6.1 tau ca putram avindantau ciraṃ duḥkham atiṣṭhatām /
BKŚS, 14, 7.1 tau manaḥputrikāṃ nāma kulavidyāṃ sutārthinau /
BKŚS, 14, 13.1 labdheṣṭatanayau tau ca modamānāv aharniśam /
BKŚS, 14, 45.1 tau tām ākāśamārgeṇa nītavantau tapovanam /
BKŚS, 15, 139.1 tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau /
BKŚS, 15, 140.2 yāv evaṃ ninditācārau praṣṭavyau kuta eva tau //
BKŚS, 18, 371.1 tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā /
BKŚS, 18, 372.2 tau māṃ niścalayā dṛṣṭyā dṛṣṭavantam apṛcchatām //
BKŚS, 18, 379.1 tatas tāv astuvātāṃ māṃ namas te viśvakarmaṇe /
BKŚS, 18, 383.1 ityādi tau praśastāya prādiśātāṃ sasaṃmadau /
BKŚS, 18, 660.1 prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau /
BKŚS, 18, 679.2 dhikkāraḥ sāgaraṃ pāpaṃ yena tau kvāpi yāpitau //
BKŚS, 18, 698.2 susatkāraprayuktau tau yathāgatam agacchatām //
BKŚS, 19, 26.2 vimānākārapotasthau tau rājānau viceratuḥ //
BKŚS, 19, 194.1 tena tau bakulāśokāv avipannau gṛhān gatau /
BKŚS, 21, 31.1 āsīc ca mama tāv etau nūnaṃ pāṣaṇḍitaskarau /
BKŚS, 21, 107.2 tau ca saṃyojitau puṇyair arthināv arthinā tvayā //
BKŚS, 21, 108.1 bhavān adhyāpanenārthī tau cādhyayanakāṅkṣiṇau /
BKŚS, 21, 133.1 aham eva ca sā kanyā tau caitau kākatālukau /
BKŚS, 22, 7.2 savinodau jagāhāte tau durgādhaṃ mahodadhim //
BKŚS, 22, 13.1 iti tau kṛtasaṃbandhau pariṣvajya parasparam /
BKŚS, 22, 18.2 yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau //
BKŚS, 22, 240.1 caturaḥ pañca vā māsān vārāṇasyāṃ vihṛtya tau /
BKŚS, 23, 42.1 atha māṃ dṛṣṭavantau tau pṛṣṭavantau ca sādaram /
BKŚS, 23, 88.1 tau ca māṃ ciram ālokya vadanaṃ ca parasparam /
BKŚS, 23, 89.1 tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau /
BKŚS, 23, 90.1 tatas tau gomukhenoktau bhavantau kila ballavau /
BKŚS, 23, 91.1 tau ca prītau pratijñāya nikartya nakhamūrdhajān /
BKŚS, 24, 68.1 tatas tau gomukhenoktau bhavantāv āgamārthinau /
BKŚS, 25, 93.1 tatas tāv āvayoś caṇḍau tathāśleṣacikitsayā /
BKŚS, 28, 68.1 tau tvadbhartur avittasya pānthasyājñātajanmanaḥ /
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /
BKŚS, 28, 70.2 tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti //
Daśakumāracarita
DKCar, 1, 3, 13.1 tau ca ciravirahaduḥkhaṃ visṛjyānyonyāliṅganasukhamanvabhūtām /
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 2, 2, 282.1 madenasā ca tau prorṇutau śvo niyataṃ nigrahīṣyete //
DKCar, 2, 2, 283.1 tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete //
DKCar, 2, 3, 23.1 tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām //
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
DKCar, 2, 9, 19.0 tau ca putrasamāgamaṃ prāpya paramānandamadhigatau //
Divyāvadāna
Divyāv, 1, 125.0 tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ //
Divyāv, 1, 127.0 tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ //
Divyāv, 1, 128.0 tau na kasyacit punarapi śraddadhātumārabdhau //
Divyāv, 1, 131.0 tau śokena rudantāvandhībhūtau //
Divyāv, 1, 403.0 tau kathayataḥ putra āvāṃ tvadīyena śokena rudantāvandhībhūtau //
Divyāv, 1, 497.0 tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ //
Divyāv, 1, 502.0 tau kathayataḥ kāśyapasya samyaksambuddhasya //
Divyāv, 1, 504.0 na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñaptaṃ tau kathayataḥ prajñaptam //
Divyāv, 1, 521.0 tau kathayataḥ putra nāsmābhiḥ kiṃciduddhārīkṛtam //
Divyāv, 2, 131.0 tau saṃlakṣayataḥ suhṛdbhedakāḥ striyo bhavantīti //
Divyāv, 2, 148.0 tau parasparaṃ saṃjalpaṃ kurutaḥ sarvathā vinaṣṭā vayam gṛhaṃ bhājayāmeti //
Divyāv, 2, 151.0 tau svabuddhyā vicārayataḥ //
Divyāv, 2, 155.0 tāvevaṃ saṃjalpaṃ kṛtvā bhavilasya sakāśaṃ gatau //
Divyāv, 2, 158.0 tau kathayataḥ pratyakṣīkṛtamasmābhiḥ bhājayāmeti //
Divyāv, 2, 160.0 tau kathayataḥ pūrvamevāsmābhirbhājitam //
Divyāv, 2, 162.0 sa kathayati pūrṇasya pratyaṃśaṃ nānuprayacchatha tau kathayataḥ dāsīputraḥ saḥ //
Divyāv, 2, 409.0 tau kathayataḥ gato 'sau asmākaṃ gṛhāt kālakarṇiprakhyaḥ //
Divyāv, 2, 411.0 sa kathayati kataro 'sau kālakarṇiprakhyaḥ tau kathayataḥ pūrṇakaśrīḥ //
Divyāv, 2, 414.0 tau kathayataḥ śrīrvā bhavatu kālakarṇī vā āgaccha ekadhye prativasāmaḥ //
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 2, 607.0 tau saṃlakṣayataḥ bhagavān sūrpārake nagare dharmaṃ deśayati //
Divyāv, 2, 609.0 tatastau pañcanāgaśataparivārau pañcanadīśatāni saṃjanya sūrpārakaṃ nagaraṃ samprasthitau //
Divyāv, 2, 617.0 tau kathayataḥ samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 118.1 tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau karmavipākena vismṛtau //
Divyāv, 13, 151.1 tau tava mātāpitarau kālagatau kālagatau //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 16, 8.0 adrāṣṭāṃ tau śukaśāvakau āyuṣmantaṃ śāriputram //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 16, 17.0 tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau //
Divyāv, 16, 24.0 dṛṣṭau tvayā ānanda tau śukaśāvakau dṛṣṭau bhadanta //
Divyāv, 16, 25.0 tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau //
Divyāv, 16, 26.0 tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 461.1 tau cāpi bhagavatā tathādhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau //
Divyāv, 18, 491.1 tatastau sumatirmatiśca dīpaṃkarasya samyaksambuddhasya pravacane pravrajitau //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Divyāv, 19, 98.1 tau samprasthitau //
Harivaṃśa
HV, 5, 33.2 pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ //
HV, 5, 35.1 tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau /
HV, 5, 37.1 ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti /
HV, 24, 32.2 vīraś cāśvahanuś caiva vīrau tāv atha gṛñjimau //
HV, 28, 7.2 asamaujās tathā vīro nāsamaujāś ca tāv ubhau //
Kirātārjunīya
Kir, 1, 40.2 niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām //
Kir, 11, 20.2 tau hi tattvāvabodhasya durucchedāv upaplavau //
Kir, 17, 47.2 mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam //
Kumārasaṃbhava
KumSaṃ, 2, 7.2 prasūtibhājaḥ sargasya tāv eva pitarau smṛtau //
KumSaṃ, 2, 8.2 yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau //
KumSaṃ, 7, 86.2 praṇematus tau pitarau prajānāṃ padmāsanasthāya pitāmahāya //
KumSaṃ, 7, 88.1 kᄆptopacārāṃ caturasravedīṃ tāv etya paścāt kanakāsanasthau /
KumSaṃ, 7, 91.1 tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam /
KumSaṃ, 8, 86.1 tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasormayaḥ /
Kāmasūtra
KāSū, 2, 1, 17.1 atrāpi tāvevāśaṅkāparihārau bhūyaḥ //
KāSū, 2, 4, 15.1 tāveva dvau parasparābhimukhau maṇḍalam //
Kātyāyanasmṛti
KātySmṛ, 1, 861.2 tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.2 tau tulyau tvanmukheneti sā praśaṃsopamocyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 60.2 savarṇatulatau śabdau ye cānyūnārthavādinaḥ //
Kūrmapurāṇa
KūPur, 1, 12, 5.2 virajāḥ parvataścaiva paurṇamāsasya tau sutau //
KūPur, 1, 18, 2.2 vatsaraścāsitaścaiva tāvubhau brahmavādinau //
KūPur, 1, 26, 2.2 tāvubhau guṇasampannau kṛṣṇasyaivāpare tanū //
KūPur, 2, 26, 67.2 tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye //
KūPur, 2, 31, 11.2 ājagmuryatra tau devau vedāścatvāra eva hi //
Liṅgapurāṇa
LiPur, 1, 5, 13.2 tāvūrdhvaretasau divyau cāgrajau brahmavādinau //
LiPur, 1, 5, 37.2 apramādas tathā bodho buddherdharmasya tau sutau //
LiPur, 1, 22, 5.1 tāvūcaturmahātmānau saṃnirīkṣya parasparam /
LiPur, 1, 37, 38.1 tataḥ sametya tau devau sarvadevabhavodbhavam /
LiPur, 1, 37, 39.1 tau taṃ tuṣṭuvatuścaiva śarvamugraṃ kapardinam /
LiPur, 1, 38, 15.1 tau cordhvaretasau divyau cāgrajau brahmavādinau /
LiPur, 1, 55, 10.2 bhramantamanugacchanti dhruvaṃ raśmī ca tāvubhau //
LiPur, 1, 55, 46.1 urago vāsukiścaiva kaṅkaṇīkaś ca tāvubhau /
LiPur, 1, 55, 47.2 grāmaṇī rathakṛccaiva rathaujāścaiva tāvubhau //
LiPur, 1, 55, 50.2 subāhunāmā grāmaṇyau rathacitraś ca tāvubhau //
LiPur, 1, 55, 53.1 elāpatras tathā sarpaḥ śaṅkhapālaś ca tāvubhau /
LiPur, 1, 55, 54.2 yātudhānās tathā sarpo vyāghraścaiva tu tāvubhau //
LiPur, 1, 55, 57.1 senajicca suṣeṇaś ca senānīr grāmaṇīś ca tau /
LiPur, 1, 55, 57.2 āpo vātaś ca tāvetau yātudhānāvubhau smṛtau //
LiPur, 1, 55, 60.1 citrasenaś ca gandharva ūrṇāyuścaiva tāvubhau /
LiPur, 1, 55, 61.1 tārkṣyaścāriṣṭanemiś ca senānīr grāmaṇīś ca tau /
LiPur, 1, 63, 51.1 vatsaraścāsitaścaiva tāvubhau brahmavādinau /
LiPur, 1, 66, 65.2 tāvubhau śubhakarmāṇau stutau vidyāviśāradau //
LiPur, 1, 70, 73.1 anupṛktāvabhūtāṃ tāv otaprotau parasparam /
LiPur, 1, 70, 173.1 tau vārāhe tu bhūrloke tejaḥ saṃkṣipya dhiṣṭhitau /
LiPur, 1, 70, 173.2 tāvubhau mokṣakarmāṇāvāropyātmānamātmani //
LiPur, 1, 70, 194.2 tāvubhau yogakarmāṇāv āropyātmānam ātmani //
LiPur, 1, 72, 6.2 astādrirudayādriś ca ubhau tau kūbarau smṛtau //
LiPur, 1, 72, 11.1 yugāntakoṭī tau tasya dharmakāmāvubhau smṛtau /
LiPur, 2, 5, 89.1 ubhau devarṣisiddhau tau ubhau jñānavidāṃ varau /
LiPur, 2, 5, 96.2 sā prāha pitaraṃ trastā imau tau naravānarau //
LiPur, 2, 5, 108.1 manasā cintayantau tau māyeyaṃ kasyacid bhavet /
LiPur, 2, 5, 119.1 tāvubhau muniśārdūlau dhikkṛtāvatiduḥkhitau /
LiPur, 2, 5, 151.1 nirgatau śokasaṃtaptau ūcatustau parasparam /
LiPur, 2, 5, 152.1 na kariṣyāva ityuktvā pratijñāya ca tāvṛṣī /
Matsyapurāṇa
MPur, 12, 9.2 tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam //
MPur, 21, 29.3 jātismaratvamagamattau ca mantrivarāv ubhau //
MPur, 22, 34.2 aṅgāravāhikā tadvannadau tau śoṇaghargharau //
MPur, 25, 10.1 brāhmaṇau tāv ubhau nityamanyonyaṃ spardhinau bhṛśam /
MPur, 31, 25.2 anyonyaṃ cābhisaṃpūjya jagmatustau yathāgatam //
MPur, 45, 3.2 prasenaśca mahāvīryaḥ śaktisenaśca tāv ubhau //
MPur, 49, 37.1 gurudhī rantidevaśca satkṛtyāṃ tāv ubhau smṛtau /
MPur, 51, 12.1 tataḥ sabhyāvasathyau ca saṃśatyās tau sutāvubhau /
MPur, 61, 10.1 tāvūcatustataḥ śakramubhau śambarasūdanam /
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 61, 20.3 kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau /
MPur, 61, 25.1 saṃkṣubdhāstu tayā devāstau tu devavarāvubhau /
MPur, 82, 8.1 sitasūtraśirālau tau sitakambalakambalau /
MPur, 82, 8.2 tāmragaṇḍakapṛṣṭhau tau sitacāmararomakau //
MPur, 96, 15.2 tadyuktaphaladānena tau syātāṃ me varapradau //
MPur, 113, 58.2 pūrvāparau samākhyātau yau deśau tau tvayā mune /
MPur, 119, 1.2 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau /
MPur, 120, 29.1 tvayaiva pītau tau nūnamityuktā ramaṇena sā /
MPur, 125, 51.2 bhramato bhramato raśmī tau cakrayugayostu vai //
MPur, 125, 55.2 dhruveṇa pragṛhītau tau rathau yau vanato ravim //
MPur, 126, 3.2 uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau //
MPur, 126, 5.1 grāmaṇyau rathakṛttasya rathaujāścaiva tāvubhau /
MPur, 126, 8.1 rathaṃtaraśca grāmaṇyau rathakṛccaiva tāvubhau /
MPur, 126, 8.2 puruṣādo vadhaścaiva yātudhānau tu tau smṛtau //
MPur, 126, 12.1 yātudhānastathā hetirvyāghraścaiva tu tāvubhau /
MPur, 126, 17.2 aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau //
MPur, 126, 19.2 tārkṣyaścāriṣṭanemiśca senānīr grāmaṇīś ca tau //
MPur, 126, 20.1 vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau /
MPur, 126, 20.1 vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau /
MPur, 126, 22.2 gandharvau dhṛtarāṣṭraśca sūryavarcāśca tāvubhau //
MPur, 141, 36.2 tau tu vai pratipadyāvattasminkāle vyavasthitau //
MPur, 147, 19.2 tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā //
MPur, 150, 46.1 tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ /
MPur, 150, 132.1 tāvabhiprāyamālakṣya tasya daityasya dūṣitam /
MPur, 150, 196.1 tāvapyastraiścichidatuḥ śitaistairdaityasāyakān /
MPur, 150, 199.1 tyaktvā rathau tu tau vegādāplutau tarasāśvinau /
MPur, 150, 206.1 tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati /
MPur, 152, 34.2 tau dānavābhyāṃ viṣamaiḥ prahārairnipetururvyāṃ ghanapāvakābhau //
MPur, 154, 352.1 marīciścāpi dakṣaśca putrau tau brahmaṇaḥ kila /
MPur, 167, 8.2 tau mitrāvaruṇau pṛṣṭhāt pratiprastārameva ca //
MPur, 170, 2.1 tau rajastamasau viṣṇoḥ sambhūtau tāmasau gaṇau /
MPur, 170, 6.1 tau pādayostu vinyāsād utkṣipantāvivārṇavam /
MPur, 170, 7.1 tau tatra vicarantau sma puṣkare viśvatomukham /
MPur, 170, 9.1 tatastāvūcatustatra brahmāṇamasurottamau /
MPur, 170, 22.2 ceratustau vigalitau śakunāviva pīvarau //
MPur, 170, 23.1 tatastāvāhaturgatvā tadā devaṃ sanātanam /
MPur, 171, 5.1 tau prāptāvūcatustatra brahmāṇamamitaujasam /
MPur, 171, 20.1 yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi /
Nāradasmṛti
NāSmṛ, 2, 1, 26.2 tad apy akṛtam evāhur dāsaḥ putraś ca tau samau //
NāSmṛ, 2, 3, 9.2 aduṣṭaṃ vartvijaṃ yājyo vineyau tāv ubhāv api //
NāSmṛ, 2, 12, 84.2 yavīyaso vā yo jyāyān ubhau tau gurutalpagau //
NāSmṛ, 2, 14, 10.1 syātāṃ saṃvyavahāryau tau dhṛtadaṇḍau tu pūrvayoḥ /
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 24, 4.1 śabdasparśaguṇo vāyustau ca rūpaṃ ca tejasi /
Suśrutasaṃhitā
Su, Sū., 1, 17.3 tāv ūcatur evam astv iti /
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 7, 11.1 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete //
Su, Sū., 19, 36.2 tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt //
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Cik., 1, 79.1 tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu /
Su, Cik., 1, 80.1 tau deyau kaphaduṣṭe tu saṃsṛṣṭe saṃyatā gaṇāḥ /
Su, Cik., 29, 25.1 sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau /
Su, Cik., 31, 57.2 balānvitau bhojanadoṣajātaiḥ pramardituṃ tau sahasā na sādhyau //
Su, Cik., 32, 26.1 svedaiḥ sādhyo durbalo 'jīrṇabhaktaḥ syātāṃ ceddvau svedanīyau tatastau /
Su, Utt., 18, 38.2 rakte pitte ca tau śītau koṣṇau vātakaphāpahau //
Su, Utt., 18, 45.1 tau tridhaivopayujyete rogeṣu puṭapākavat /
Su, Utt., 39, 60.2 praśānte kurutas tasmin śītam ante ca tāvapi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.11 tasmāt tāvapi na staḥ /
SKBh zu SāṃKār, 21.2, 1.7 svagatyā ca tau saṃyogam upayātau /
Sūryasiddhānta
SūrSiddh, 2, 8.2 tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat //
Tantrākhyāyikā
TAkhy, 1, 289.1 tāv āhatuḥ //
TAkhy, 1, 297.1 tatas tāv ūcatuḥ //
TAkhy, 1, 510.1 tāv arthopārjananimittaṃ viśiṣṭaṃ deśāntaraṃ gatau //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 12.1, 1.0 yutasiddhyabhāvānna tau sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 3.0 tau ca saṃnikṛṣṭaviprakṛṣṭabuddhyapekṣayā piṇḍau kāraṇam //
Viṣṇupurāṇa
ViPur, 1, 13, 52.2 proktau tadā munivarais tāv ubhau sūtamāgadhau //
ViPur, 1, 13, 54.1 tatas tāv ūcatur viprān sarvān eva kṛtāñjalī /
ViPur, 1, 13, 60.1 atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ /
ViPur, 2, 2, 39.2 tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau //
ViPur, 2, 6, 28.2 saṃdaṃśayātanāmadhye patatastāvubhāvapi //
ViPur, 2, 13, 77.1 sukhaduḥkhopabhogau tu tau dehādyupapādakau /
ViPur, 3, 6, 2.2 adhītavantāvekaikāṃ saṃhitāṃ tau mahāmunī //
ViPur, 3, 18, 57.1 ekadā tu samaṃ snātau tau tu bhāryāpatī jale /
ViPur, 3, 18, 60.1 samāgamya yathānyāyaṃ dampatī tau yathāvidhi /
ViPur, 4, 24, 118.1 kṛte yuga ihāgatya kṣatraprāvartakau hi tau /
ViPur, 5, 6, 10.1 svalpenaiva hi kālena riṅgiṇau tau tadā vraje /
ViPur, 5, 6, 17.2 bhagnāvuttuṅgaśākhāgrau tena tau yamalārjunau //
ViPur, 5, 6, 35.1 kālena gacchatā tau tu saptavarṣau mahāvraje /
ViPur, 5, 6, 49.2 krīḍantau tau vane tasmiñceratustuṣṭamānasau //
ViPur, 5, 9, 2.1 tatastau jātaharṣau tu vasudevasutāvubhau /
ViPur, 5, 9, 4.1 niryogapāśaskandhau tau vanamālāvibhūṣitau /
ViPur, 5, 9, 5.1 suvarṇāñjanacūrṇābhyāṃ tau tadā ruṣitāmbarau /
ViPur, 5, 15, 15.2 āneyau bhavatā gatvā mallayuddhāya tāvubhau //
ViPur, 5, 19, 14.1 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam /
ViPur, 5, 20, 8.1 bhakticchedānuliptāṅgau tatastau puruṣarṣabhau /
ViPur, 5, 20, 13.1 bhakticchedānuliptāṅgau nīlapītāmbarau ca tau /
ViPur, 5, 20, 16.1 anuyuktau tatastau tu bhagne dhanuṣi rakṣibhiḥ /
ViPur, 5, 20, 18.2 gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ /
ViPur, 5, 20, 18.3 mallayuddhe nihantavyau mama prāṇaharau hi tau //
ViPur, 5, 20, 20.1 nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau /
ViPur, 5, 20, 22.1 sthāpyaḥ kuvalayāpīḍastena tau gopadārakau /
ViPur, 5, 20, 81.2 smṛtajanmoktavacanau tāveva praṇatau sthitau //
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
ViPur, 5, 21, 23.1 astragrāmamaśeṣaṃ ca proktamātramavāpya tau /
ViPur, 5, 37, 49.1 caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam /
ViPur, 5, 38, 32.1 tau bāhū sa ca me muṣṭiḥ sthānaṃ tatso 'smi cārjunaḥ /
ViPur, 6, 6, 10.1 tāv ubhāv api caivāstāṃ vijigīṣū parasparam /
Viṣṇusmṛti
ViSmṛ, 5, 184.1 yayor nikṣipta ādhis tau vivadetāṃ yadā narau /
ViSmṛ, 54, 7.2 ubhau tau narakaṃ yāto mahārauravasaṃjñitam //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
Abhidhānacintāmaṇi
AbhCint, 2, 74.1 daive yugasahasre dve brāhmaṃ kalpau tu tau nṛṇām /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 4.0 kutaḥ yatastau mahābalau //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 408.1 nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
BhāgPur, 3, 7, 17.2 tāv ubhau sukham edhete kliśyaty antarito janaḥ //
BhāgPur, 3, 11, 11.2 dvau tāv ṛtuḥ ṣaḍ ayanaṃ dakṣiṇaṃ cottaraṃ divi //
BhāgPur, 3, 15, 30.2 vetreṇa cāskhalayatām atadarhaṇāṃs tau tejo vihasya bhagavatpratikūlaśīlau //
BhāgPur, 3, 16, 2.2 etau tau pārṣadau mahyaṃ jayo vijaya eva ca /
BhāgPur, 3, 16, 33.1 tau tu gīrvāṇaṛṣabhau dustarāddharilokataḥ /
BhāgPur, 3, 16, 35.1 tāv eva hy adhunā prāptau pārṣadapravarau hareḥ /
BhāgPur, 3, 17, 16.1 tāv ādidaityau sahasā vyajyamānātmapauruṣau /
BhāgPur, 3, 19, 29.1 etau tau pārṣadāv asya śāpād yātāv asadgatim /
BhāgPur, 4, 1, 58.1 tāv imau vai bhagavato harer aṃśāv ihāgatau /
BhāgPur, 4, 25, 43.2 iti tau dampatī tatra samudya samayaṃ mithaḥ /
BhāgPur, 11, 7, 62.1 ekadā jagmatus tāsām annārthaṃ tau kuṭumbinau /
Bhāratamañjarī
BhāMañj, 1, 567.2 sudhārdrāmiva cakrāte tau bālau navasaṃgamāt //
BhāMañj, 1, 609.2 gṛhītau tau kṛpārdreṇa rājñā śantanunā vanāt //
BhāMañj, 1, 610.2 kṛpaḥ kṛpī ca tau nāmnā loke khyātau babhūvatuḥ //
BhāMañj, 1, 1216.1 dṛṣṭvā tau madhusaṃmattau tāṃ kuraṅgavilocanām /
BhāMañj, 1, 1273.1 tāvanyonyaṃ pariṣvajya harṣavistāritekṣaṇau /
BhāMañj, 1, 1274.1 tatastau rathinau gatvā dṛṣṭvā raivatakaṃ girim /
BhāMañj, 5, 46.1 tau dvārakāṃ samāsādya ratnairbhrājiṣṇumandirām /
BhāMañj, 5, 48.1 tau śayānaṃ dadṛśatustatra keśinisūdanam /
BhāMañj, 5, 158.1 jīvitaṃ paṇamādāya tatastau jātamatsarau /
BhāMañj, 6, 377.2 yuyudhāte samāviśya tau nabho bhīmavikramau //
BhāMañj, 7, 25.1 maṇḍalāni carantau tau samadāviva kuñjarau /
BhāMañj, 7, 214.1 maṇḍalāni carantau tāvanyonyamabhijaghnatuḥ /
BhāMañj, 7, 215.1 guruprahārābhihatau petatustau mahābhujau /
BhāMañj, 7, 506.1 tau mithaḥ śarasaṃpātanirgharṣaṇasamutthitaiḥ /
BhāMañj, 7, 507.2 khaḍgacarmadharau vīrau yuyudhāte cirāya tau //
BhāMañj, 7, 551.1 tato yudhiṣṭhiraṃ prāpya tau ca sātyakiphalguṇau /
BhāMañj, 9, 22.1 maṇḍalāni carantau tāvabhipatya parasparam /
BhāMañj, 10, 68.1 tau pragalbhatayā vīrau citramaṇḍalacāriṇau /
BhāMañj, 12, 3.1 tatra tau vilapantau ca kṣipantau ca tanuṃ bhuvi /
BhāMañj, 13, 154.1 vaktavyaṃ hṛdgataṃ sarvaṃ mithastāviti saṃvidam /
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 525.1 ityarthitau tena yadā tau vimohānna jagmatuḥ /
BhāMañj, 13, 654.1 ityūcatustau bhakṣyārthaṃ kṣutkṣāmau gṛdhrajambukau /
BhāMañj, 13, 1024.1 tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ /
BhāMañj, 13, 1303.2 karmaśeṣopabhogāya tau janmāntaramāpatuḥ //
BhāMañj, 13, 1513.1 tau dampatī dadṛśaturmūkaṃ kāṣṭhamivācalam /
BhāMañj, 13, 1513.3 tasthatustau nirāhārau pādasaṃvāhane punaḥ //
BhāMañj, 13, 1520.2 muninā vihitairmohaṃ dampatī tau na jagmatuḥ //
BhāMañj, 13, 1541.2 evaṃ vivadamānau tau matsabhāmabhijagmatuḥ //
BhāMañj, 13, 1766.2 bhaviṣyati vinā pādau tau niliptau yatastvayā //
Garuḍapurāṇa
GarPur, 1, 132, 15.2 striyo gatāstau dhanadau dhanapānamapaśyatām //
GarPur, 1, 147, 30.2 sannipātajvarau ghorau tāvasahyatamau matau //
GarPur, 1, 149, 19.2 yāpyau vā balināṃ tadvatkṣatajo 'pi navau tu tau //
GarPur, 1, 151, 15.1 hikkāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 20.2 gāndharvvo rākṣasaścaiva dharmmau kṣatrasya tau smṛtau //
Hitopadeśa
Hitop, 1, 56.13 tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau /
Hitop, 1, 57.1 tau āhatuḥ katham etat /
Hitop, 1, 158.1 tāv āhatuḥ katham etat /
Hitop, 1, 200.2 tāv ūcatuḥ satvaraṃ yathākāryam upadiśa /
Hitop, 2, 81.5 tatas tau damanakakaraṭakau rājñā sarvasvenāpi pūjitau bhayapratīkāraṃ pratijñāya calitau /
Hitop, 2, 89.1 tatas tau saṃjīvakaṃ kiyad dūre saṃsthāpya piṅgalakasamīpaṃ gatau /
Hitop, 3, 102.41 tau nidrāṃ parityajyotthāyopaviṣṭau /
Hitop, 4, 7.1 tāv ūcatuḥ katham etat /
Hitop, 4, 12.2 tau kathayataḥ /
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Kathāsaritsāgara
KSS, 1, 1, 29.1 alabdhāntau tapobhirmāṃ toṣayāmāsatuśca tau /
KSS, 1, 1, 62.1 ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt /
KSS, 1, 1, 63.2 deva mayā tau śaptau pramathavarau kutra bhuvi jātau //
KSS, 1, 2, 12.1 tau ca prajāpatīnanyānsṛṣṭavantau prajāśca te /
KSS, 1, 2, 36.2 etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau //
KSS, 1, 2, 73.1 iti manmātṛvacanaṃ śrutvā tau harṣanirbharau /
KSS, 1, 3, 32.1 vyaktavācau tatastau ca haṃsau rājānamūcatuḥ /
KSS, 1, 3, 49.1 kiyadetaddhanaṃ puṃsastatastau samavocatām /
KSS, 1, 3, 52.1 evamastviti tau mūḍhau dhāvitau so 'pi pāduke /
KSS, 1, 4, 94.1 aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām /
KSS, 1, 6, 10.2 tatputrau tau svasāraṃ tāṃ pālayantāvatiṣṭhatām //
KSS, 1, 7, 62.2 nāpasartuṃ samarthau tau babhūvaturubhāvapi //
KSS, 1, 7, 97.1 dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ /
KSS, 2, 2, 8.1 pitari svargate tau ca bhrātarau tīrṇaśaiśavau /
KSS, 2, 2, 196.1 tamupājagmatustau ca senāsamudayānvitau /
KSS, 2, 4, 117.2 tau cāpi rākṣasau dūrāccakitau tamapaśyatām //
KSS, 2, 4, 118.2 dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ //
KSS, 2, 5, 81.1 etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
KSS, 2, 6, 32.1 nirvartitavivāhau tāvādau lokasya cakṣuṣi /
KSS, 2, 6, 59.1 tathā ca rājalokaṃ tau rañjayāmāsaturyathā /
KSS, 3, 1, 94.1 evamanyonyavirahāddaṃpatī tau vineśatuḥ /
KSS, 3, 1, 107.1 anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam /
KSS, 3, 1, 139.1 tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
KSS, 3, 2, 108.1 atha tau daṃpatī śokadīnau rurudatustathā /
KSS, 3, 3, 17.1 tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ /
KSS, 3, 3, 117.1 taddṛṣṭvā bhṛṅgarūpau tau guhacandro dvijaśca saḥ /
KSS, 3, 4, 21.2 kimanyathā bhajetāṃ tau bahumānamumāśriyau //
KSS, 3, 5, 46.2 ubhau vivādasaktau tau rājāgram upajagmatuḥ //
KSS, 3, 6, 10.1 kṛtadārāvubhau tau ca pitary astaṃ gate tataḥ /
KSS, 3, 6, 198.2 viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ //
KSS, 4, 1, 133.2 bālakau tau tayoḥ sā ca mātā śāntikaraś ca saḥ //
KSS, 4, 1, 143.1 trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ /
KSS, 4, 1, 145.2 adhigatavaram āśu daṃpatī tau pramadam akṛtrimam āpatuḥ kṛtārthau //
KSS, 5, 1, 83.1 parivārīkṛtānekadhūrtau tau cakratuściram /
KSS, 5, 1, 84.1 ekadā dvau ca tāvevaṃ mantraṃ vidadhatur mithaḥ /
KSS, 5, 1, 111.1 rātrau militvā caikatra bhuktvā pītvā ca tāvubhau /
KSS, 5, 1, 184.1 tato vivadamānau tau pārśvāvasthitamādhavam /
KSS, 5, 1, 199.1 tau ca dhūrtau tatastatra tasthatuḥ śivamādhavau /
KSS, 5, 2, 229.2 yaśaḥpratāpāviva tau bhūpālāśokadattayoḥ //
KSS, 5, 2, 262.1 tau ca vidyādharībhūtau prabuddhau jagmatustataḥ /
KSS, 5, 2, 264.1 tayā ca sākaṃ sudṛśā bhrātarau tāvubhāvapi /
KSS, 5, 2, 266.1 adehabhede 'pyākrāntacitrajanmāntarau ca tau /
KSS, 6, 1, 90.1 tāvāvām avasāvātra kṛtvā gehaṃ nijocitam /
KSS, 6, 1, 128.1 kramāccānaśanenobhau vipannau tau dvijāntyajau /
KSS, 6, 1, 207.2 tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham //
Kālikāpurāṇa
KālPur, 52, 1.3 prāhatur vyomakeśaṃ tau harṣotphullavilocanau //
KālPur, 52, 6.3 yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 114.2 dvādaśāṅgulamānau tau śaulo ratnipramāṇakaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
KAM, 1, 77.2 gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam //
KAM, 1, 79.2 caraṇau tau tu saphalau keśavālayagāminau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 15.0 itaretaranāśāt tau kuruto lopam ātmanaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.1 vaktumicchā vivakṣā yatnaḥ saṃrambhaḥ tau pūrvau yasya tena /
Narmamālā
KṣNarm, 3, 39.2 bhūkampakāriṇau rātrau tau raṇḍābrahmacāriṇau //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 44.1 tāveva tu śatavedhisahasravedhinau kramāt /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 639.0 tau ca mithaḥ saṃkalpayataḥ kūṭasthamārabhya tṛtīye caturthe vā puruṣe saṃgacchāvahai vivahāvahai ityarthaḥ //
Rasaratnasamuccaya
RRS, 1, 71.1 devairnāgaiś ca tau kūpau pūritau mṛdbhir aśmabhiḥ /
RRS, 1, 71.2 tadāprabhṛti lokānāṃ tau jātāv atidurlabhau //
RRS, 11, 10.2 kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //
RRS, 11, 11.1 prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
RRS, 11, 21.0 yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //
Rājanighaṇṭu
RājNigh, Śat., 43.1 syātām ubhau gokṣurakau suśītalau balapradau tau madhurau ca bṛṃhaṇau /
RājNigh, Manuṣyādivargaḥ, 37.2 tayorubhayato deśau yau prāntau sṛkkaṇī ca tau //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 25.2, 3.0 tau rasavipākau vīryaṃ kartṛbhūtam apohati //
SarvSund zu AHS, Sū., 15, 6.2, 11.0 mtau tau gau cecchālinī vedalokaiḥ //
Skandapurāṇa
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 6, 13.3 agamadbrahmasadanaṃ tau cāviviśaturgṛham //
SkPur, 12, 8.3 tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava //
SkPur, 15, 9.1 tasyāśca karuṇāṃ śrutvā devau tau karuṇātmakau /
SkPur, 19, 25.2 evaṃ tau vairamanyonyaṃ jahaturmunisattamau //
SkPur, 20, 47.1 tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām /
SkPur, 20, 54.3 ūcatustāv ṛṣītyevaṃ tato māṃ kṛcchramāviśat //
SkPur, 25, 26.2 tatastāv evametatte bhaviteti śucismite /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Tantrasāra
TantraS, 3, 4.0 na ca tau na staḥ dehoddhūlanavisargādidarśanāt //
Tantrāloka
TĀ, 3, 94.1 tāvicchonmeṣasaṃghaṭṭādgacchato 'tivicitratām /
TĀ, 3, 121.2 anyonyamaviyuktau tau svatantrāvapyubhau sthitau //
TĀ, 6, 78.1 prakāśaviśramavaśāttāveva hi dinakṣape /
TĀ, 6, 79.1 tau kᄆptau yāvati tayā tāvatyeva dinakṣape /
TĀ, 8, 66.1 savyottarāyatau tau tu catustriṃśatsahasrakau /
TĀ, 8, 355.1 kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau /
TĀ, 9, 18.1 tathopalambhamātraṃ tau upalambhaśca kiṃ tathā /
TĀ, 16, 263.1 karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila /
TĀ, 26, 10.1 tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye /
TĀ, 26, 10.2 kramāttanmayatopāyagurvarcanaratau tu tau //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
Ānandakanda
ĀK, 1, 7, 1.2 ciramāstāṃ krīḍamānau jigūṣū tau parasparam //
ĀK, 1, 15, 533.2 tau raṃbhākṛtikandau tu candramāstu jalecaraḥ //
ĀK, 1, 19, 46.1 tau ṛtū himakālaḥ syāduṣṇau madhunidāghakau /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 31.1, 1.0 svaśaktipracayau proktau tāv apīty anuvartate //
ŚSūtraV zu ŚSūtra, 3, 31.1, 5.0 tāv ubhau yoginas tasya svaśaktipracayātmakau //
Śukasaptati
Śusa, 3, 3.9 paścāttu tau puruṣau pṛṣṭau parasparaṃ visaṃvadantau /
Śusa, 6, 12.9 tau dvāvapi svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 26, 2.6 tau dvāvapi ramete ratnādevīṃ parasparamajñātau /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 13.2 tau ca tām ūcatur bhadre vṛṇīṣva varam īpsitam //
GokPurS, 5, 18.2 tām ity uktvātmanas tatra sānnidhyaṃ cakratuś ca tau //
GokPurS, 7, 35.3 brahmalokaṃ gatau rājann ubhau tau vāyurūpiṇau //
GokPurS, 11, 51.2 kiṃ kāraṇaṃ kūṭasākṣyam ūcatus tau mahāmune /
GokPurS, 12, 68.2 yātrāvyājena tau cāpi taiḥ sākaṃ cāgatau nṛpa //
GokPurS, 12, 73.2 dṛṣṭvā tau dampatī rājā tayoḥ śikṣām akārayat //
GokPurS, 12, 80.2 tato viyonijād duḥkhād vimuktau tau babhūvatuḥ //
Haribhaktivilāsa
HBhVil, 1, 102.3 tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam //
HBhVil, 2, 39.2 tryaṅgulau tau dvitīyāyās tṛtīyāyā yugāṅgulau //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 22.2 tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ //
HYP, Caturthopadeśaḥ, 24.1 dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 47.0  etarhy aśvinā agharmapau bhiṣajau devānām āstām //
KaṭhĀ, 2, 5-7, 49.0  abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 51.0  abrūtām āvayor agre duhyatām āvayor agre hūyatām iti //
KaṭhĀ, 2, 5-7, 54.0 tau yajñasya śiraḥ pratyadhattām //
KaṭhĀ, 3, 1, 3.0  annādyasyeśāte //
KaṭhĀ, 3, 1, 4.0  asmā annādyam prayacchataḥ //
KaṭhĀ, 3, 1, 9.0 tau puṣṭer īśāte //
KaṭhĀ, 3, 1, 10.0  asmai puṣṭim prayacchataḥ //
KaṭhĀ, 3, 1, 15.0 tau cakṣuṣa īśāte //
KaṭhĀ, 3, 1, 16.0  asmai cakṣuḥ prayacchataḥ //
KaṭhĀ, 3, 1, 21.0 tau śrotrasyeśāte //
KaṭhĀ, 3, 1, 22.0  asmai śrotraṃ prayacchataḥ //
KaṭhĀ, 3, 1, 27.0  āyuṣa īśāte //
KaṭhĀ, 3, 1, 28.0  asmā āyuḥ prayacchataḥ //
Kokilasaṃdeśa
KokSam, 2, 23.2 sā vā tasyā yadi tanulatā mālatī lohatulyā tau cedūrū kanakakadalīstambhayoḥ kvāpi ḍambhaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 11.2, 2.0 abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 49.2 vedābhyāsarato nityaṃ tāv apūrvau dine dine //
ParDhSmṛti, 11, 47.1 dātā pratigrahītā ca tau dvau nirayagāminau /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 74.1 atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām //
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //
SDhPS, 11, 93.1 ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 33.1 tau vāyubhūtau sūkṣmau ca paṭhato 'smātpitāmahāt /
SkPur (Rkh), Revākhaṇḍa, 9, 33.2 tāvāśu hṛtvā vedāṃśca praviṣṭau ca mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, 21, 67.1 taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau /
SkPur (Rkh), Revākhaṇḍa, 22, 5.2 padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau //
SkPur (Rkh), Revākhaṇḍa, 22, 23.1 āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 22, 23.2 sthitau tau praṇatau cāgre devadevasya dhīmataḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 25.1 athaivamukau tau devau raṇe pāvakamārutau /
SkPur (Rkh), Revākhaṇḍa, 28, 142.3 adṛṣṭapūjitau tau hi narāṇāṃ vighnakārakau //
SkPur (Rkh), Revākhaṇḍa, 53, 43.2 māṃ gṛhītvā āśramaṃ gaccha yatra tau pitarau mama /
SkPur (Rkh), Revākhaṇḍa, 56, 108.2 kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 73, 12.2 tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam //
SkPur (Rkh), Revākhaṇḍa, 83, 80.2 śoṣayāmāsatus tau svamīśvarārādhane ratau //
SkPur (Rkh), Revākhaṇḍa, 84, 24.1 sthāpayāmāsaturliṅge tau tadā rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 95, 3.1 naranārāyaṇau dvau tāvāgatau narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 103, 35.1 narmadāyāḥ samīpe tu tāvubhau yojanadvaye /
SkPur (Rkh), Revākhaṇḍa, 142, 24.2 bhīṣmakeṇa yathānyāyaṃ pūjitau tau yadūttamau //
SkPur (Rkh), Revākhaṇḍa, 142, 70.1 prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 142, 71.2 āgacchamānāṃs tau vīkṣya rathamārgeṇa brāhmaṇān //
SkPur (Rkh), Revākhaṇḍa, 143, 3.1 punastretāyuge prāpte tau devau rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 143, 4.1 punaḥ pārtha kalau prāpte tau devau balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 155, 31.1 tāvāvāṃ kṛtasaṃkalpau tvayā kopena mānada /
SkPur (Rkh), Revākhaṇḍa, 155, 35.1 tenaiva muktau tau kākau srakcandanavibhūṣitau /
SkPur (Rkh), Revākhaṇḍa, 155, 39.1 tacchrutvā vacanaṃ rājño gatau tau yamasādanam /
SkPur (Rkh), Revākhaṇḍa, 155, 39.3 dharmarājena tau dṛṣṭau pṛṣṭau dhṛṣṭau ca vāyasau //
SkPur (Rkh), Revākhaṇḍa, 155, 50.1 etacchrutvā tu vacanaṃ tau kākau yamabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 155, 51.1 pṛṣṭau tau praṇatau rājñā yathāvṛttaṃ yathāśrutam /
SkPur (Rkh), Revākhaṇḍa, 155, 62.1 vicārayantau satataṃ tiṣṭhāte tau divāniśam /
SkPur (Rkh), Revākhaṇḍa, 155, 99.1 pīḍanaṃ kriyate teṣāṃ yatra tau yugmaparvatau /
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //
SkPur (Rkh), Revākhaṇḍa, 167, 9.1 tatastau varadau devau samāyātau yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 167, 12.1 evamuktau mayā pārtha tau devau kṛṣṇaśaṅkarau /
SkPur (Rkh), Revākhaṇḍa, 167, 12.2 māmūcatuḥ prahṛṣṭau tau nivāsārthaṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 172, 36.1 tapastapantau tau tatra hyadyāpi kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 192, 21.2 tāvasmākaṃ varārohāḥ kurvāṇau paramaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 62.2 iti tau mantrayitvā tu mantravat samabhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 63.2 tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā //
SkPur (Rkh), Revākhaṇḍa, 209, 64.2 nāvaṃ tāṃ saṃgatāṃ kṛtvā paścāt tāvārurohatuḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 74.3 yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭhate tāv ayutasiddhau /
Yogaratnākara
YRā, Dh., 366.2 viṣarūpadharau tau hi rasakarmaṇi pūjitau //