UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8527
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1)
Par.?
gāḥ pālayantau ca punaḥ sahitau balakeśavau / (1.2) Par.?
bhramamāṇau vane tasminramyaṃ tālavanaṃ gatau // (1.3)
Par.?
tattu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ / (2.1)
Par.?
nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ // (2.2)
Par.?
tattu tālavanaṃ pakvaphalasaṃpatsamanvitam / (3.1)
Par.?
dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvanvacaḥ // (3.2)
Par.?
he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate / (4.2)
Par.?
bhūpradeśo yatastasmātpakvānīmāni santi vai // (4.3)
Par.?
phalāni paśya tālānāṃ
gandhāmoditadiṃśi ca / (5.1)
Par.?
vayametānyabhīpsāmaḥ pātyantāṃ yadi rocate // (5.2)
Par.?
parāśara uvāca / (6.1)
Par.?
iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ / (6.2)
Par.?
kṛṣṇaśca pātayāmāsa bhuvi tālaphalāni vai // (6.3)
Par.?
phalānāṃ patatāṃ śabdamākarṇya sudurāsadaḥ / (7.1)
Par.?
ājagāma sa duṣṭātmā kopāddaiteyagardabhaḥ // (7.2)
Par.?
padbhyāmubhābhyāṃ sa tadā paścimābhyāṃ balī balam / (8.1)
Par.?
jaghānorasi tābhyāṃ ca sa ca tenāpyagṛhyata // (8.2)
Par.?
gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam / (9.1)
Par.?
tasmin eva sa cikṣepa vegena tṛṇarājani // (9.2)
Par.?
tataḥ phalānyanekāni tālāgrānnipatankharaḥ / (10.1)
Par.?
pṛthivyāṃ pātayāmāsa mahāvāto 'mbudāniva // (10.2)
Par.?
anyānapyasya vai jñātīnāgatāndaityagardabhān / (11.1)
Par.?
kṛṣṇaścikṣepa tālāgre balabhadraśca līlayā // (11.2)
Par.?
kṣaṇenālaṃkṛtā pṛthvī pakvaistālaphalaistathā / (12.1)
Par.?
daityagardabhadehaiśca maitreya śuśubhe 'dhikam // (12.2)
Par.?
tato gāvo nirābādhāstasmiṃstālavane dvija / (13.1)
Par.?
navaśaṣpaṃ sukhaṃ ceruryanna bhuktamabhūtpurā // (13.2)
Par.?
Duration=0.18607902526855 secs.