UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16131
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra va indrāya mādanam iti madvatīr bhavanti // (1)
Par.?
raso vai madaḥ // (2)
Par.?
dhītevaiṣā yad rātriḥ pīḍiteva // (3)
Par.?
nābhiṣunvanti // (4)
Par.?
yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti // (5)
Par.?
tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti // (6)
Par.?
tāsu śāktyam // (7)
Par.?
śāktyena vai śāktyāḥ paśūn avārundhata // (8)
Par.?
tacchāktyasya śāktyatvam // (9)
Par.?
tad etat paśavyaṃ sāma // (10)
Par.?
ava paśūn runddhe bahupaśur bhavati ya evaṃ veda // (11)
Par.?
śāktyā annādyakāmās tapo 'tapyanta // (12) Par.?
ta etat sāmāpaśyan // (13)
Par.?
tenāstuvata // (14)
Par.?
tato vai te 'nnādyam avārundhata // (15)
Par.?
tasya vā etasyāsti yathaiva gaurīvitasyaivam // (16)
Par.?
annaṃ vai gaurīvitam // (17)
Par.?
annam u vai śvastanam // (18)
Par.?
annam u ha vā idaṃ sarvam atiririce // (19)
Par.?
atiriktevaiṣā yad rātriḥ // (20)
Par.?
atirikta eva tad atiriktaṃ rātryām annādyaṃ dadhati // (21)
Par.?
tat svāraṃ bhavati // (22)
Par.?
prāṇo vai svaraḥ // (23)
Par.?
annam u vai prāṇaḥ // (24)
Par.?
tad etad abhipūrvasyaivānnādyasyāvaruddhiḥ sāma // (25)
Par.?
avānnādyaṃ runddhe 'nnādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda // (26)
Par.?
yad u śāktyā apaśyaṃs tasmāc chāktyam ity ākhyāyate // (27)
Par.?
Duration=0.053886890411377 secs.