Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Bhramarāṣṭaka
Dhanurveda
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 3, 2, 5.0 sarve hāsmin kāmāḥ śrayante ya evaṃ veda //
AĀ, 1, 3, 8, 4.0 tad asminn āyuś ca vācaṃ ca dadhāti //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 2, 1, 4, 8.0 śrayante 'smiñchriyo ya evam etac chirasaḥ śirastvaṃ veda //
AĀ, 2, 3, 1, 4.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 7.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 19, 4.0 abhi tyaṃ devaṃ savitāram oṇyor iti sāvitrī prāṇo vai savitā prāṇam evāsmiṃstad dadhāti //
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 21, 10.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 12.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 17.0 arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti //
AB, 1, 28, 9.0 ājarasaṃ hāsminn ajasro dīdāya ya evaṃ veda //
AB, 1, 28, 19.0 amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti //
AB, 2, 16, 2.0 sarvā hāsmin devatāḥ prātaranuvākam anubruvati pramodante //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 5.0 na tv evāsmiṃlloke jyog iva vaseyuḥ //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 25, 9.0 tiṣṭhante 'smai svā jyaiṣṭhyāya śraiṣṭhyāya sam asmin svāḥ śreṣṭhatāyāṃ jānate ya evaṃ veda //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 20, 12.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 20, 22.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 27, 3.0 śilpaṃ hāsminn adhigamyate ya evaṃ veda //
AB, 6, 30, 2.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkho 'nnādyam evāsmiṃs tad dadhāti //
AB, 6, 30, 4.0 sa u māruta āpo vai maruta āpo 'nnam abhipūrvam evāsmiṃs tad annādyaṃ dadhāti //
AB, 6, 30, 13.0 sa hovācāramāchāvākety atha hāsminn anuśāsanam īṣe //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
Aitareyopaniṣad
AU, 1, 2, 1.1 tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan /
Atharvaprāyaścittāni
AVPr, 4, 2, 7.2 yogakṣemasya śāntyā asmin āsīda barhir iti //
Atharvaveda (Paippalāda)
AVP, 1, 14, 1.1 viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin /
AVP, 1, 19, 1.1 asmin vasu vasavo dhārayantv indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 83, 3.2 indra ivendriyam ava rudhmo asmin sa dakṣamāṇo bibharad dhiraṇyam //
AVP, 4, 3, 4.2 asmin dhehi puṣkalaṃ citrabhānv ayaṃ pṛṇātu rajasor upastham //
AVP, 4, 5, 6.2 ya ṛṣabhasya vājas tam asmin dhehy oṣadhe //
AVP, 4, 23, 5.1 asmin maṇāv ekaśataṃ vīryāṇi sahasraṃ prāṇā asminn astṛte /
AVP, 4, 23, 5.1 asmin maṇāv ekaśataṃ vīryāṇi sahasraṃ prāṇā asminn astṛte /
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
AVP, 10, 7, 10.2 asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 1.1 asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ /
AVŚ, 1, 11, 1.1 vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ /
AVŚ, 1, 15, 2.2 ihaitu sarvo yaḥ paśur asmin tiṣṭhatu yā rayiḥ //
AVŚ, 1, 20, 1.1 adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ /
AVŚ, 1, 30, 1.1 viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin /
AVŚ, 1, 35, 3.2 indra ivendriyāṇy adhi dhārayāmo asmin tad dakṣamāṇo bibharaddhiraṇyam //
AVŚ, 2, 26, 1.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmin tān goṣṭhe savitā ni yacchatu //
AVŚ, 3, 14, 3.1 saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ /
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 4, 4, 4.2 saṃ puṃsām indra vṛṣṇyam asmin dhehi tanūvaśin //
AVŚ, 4, 4, 8.2 atha ṛṣabhasya ye vājās tān asmin dhehi tanūvaśin //
AVŚ, 4, 22, 3.2 asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya //
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 5, 19, 3.1 ye brāhmaṇaṃ pratyaṣṭhīvan ye vāsmiñchulkam īṣire /
AVŚ, 5, 26, 2.1 yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā //
AVŚ, 5, 26, 3.1 indra ukthāmadāny asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 7.1 viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 8.1 tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 10.1 somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 11.1 indro yunaktu bahudhā vīryāṇy asmin yajñe suyujaḥ svāhā //
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 6, 117, 3.1 anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 7, 47, 1.1 kuhūṃ devīṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavā johavīmi /
AVŚ, 7, 97, 1.1 yad adya tvā prayati yajñe asmin hotaś cikitvann avṛṇīmahīha /
AVŚ, 8, 5, 21.1 asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam /
AVŚ, 8, 7, 11.2 trāyantām asmin grāme gām aśvaṃ puruṣaṃ paśum //
AVŚ, 9, 1, 6.2 brahmā sumedhāḥ so asmin madeta //
AVŚ, 9, 4, 23.1 upehopaparcanāsmin goṣṭha upa pṛñca naḥ /
AVŚ, 9, 5, 2.1 indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim /
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 10, 2, 11.1 ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ /
AVŚ, 10, 2, 12.2 gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe //
AVŚ, 10, 2, 13.1 ko asmin prāṇaṃ avayat ko apānaṃ vyānam u /
AVŚ, 10, 2, 13.2 samānam asmin ko devo 'dhi śiśrāya puruṣe //
AVŚ, 10, 2, 14.1 ko asmin yajñam adadhād eko devo 'dhi puruṣe /
AVŚ, 10, 2, 14.2 ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam //
AVŚ, 10, 2, 17.1 ko asmin reto ny adadhāt tantur ā tāyatām iti /
AVŚ, 10, 2, 17.2 medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau //
AVŚ, 10, 2, 19.2 kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ //
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 10, 3, 17.1 yathā sūryo atibhāti yathāsmin teja āhitam /
AVŚ, 10, 3, 19.1 yathā yaśaḥ pṛthivyāṃ yathāsmin jātavedasi /
AVŚ, 10, 3, 20.1 yathā yaśaḥ kanyāyāṃ yathāsmint saṃbhṛte rathe /
AVŚ, 10, 3, 23.1 yathā yaśo yajamāne yathāsmin yajña āhitam /
AVŚ, 10, 3, 24.1 yathā yaśaḥ prajāpatau yathāsmin parameṣṭhini /
AVŚ, 10, 8, 24.1 śataṃ sahasram ayutaṃ nyarbudam asaṃkhyeyaṃ svam asmin niviṣṭam /
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 12, 2, 13.1 asmin vayaṃ saṃkasuke agnau riprāṇi mṛjmahe /
AVŚ, 12, 3, 3.1 sam asmiṃlloke sam u devayāne saṃ smā sametaṃ yamarājyeṣu /
AVŚ, 13, 4, 13.0 ete asmin devā ekavṛto bhavanti //
AVŚ, 13, 4, 21.0 sarve asmin devā ekavṛto bhavanti //
AVŚ, 14, 2, 48.2 nirdahanī yā pṛṣātaky asmin tāṃ sthāṇāv adhy āsajāmi //
AVŚ, 14, 2, 49.2 vyṛddhayo yā asamṛddhayo yā asmin tā sthāṇāv adhi sādayāmi //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 9.2 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 14.0 dhruvā asmin gopatau syāta bahvīr iti yajamānam īkṣate //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 4, 4, 28.0 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhātīti brāhmaṇam //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 11, 12.1 tṛtīyaṃ juhoty anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 3.0 nāsmin kiṃ cana karma kriyate //
BhārGS, 3, 17, 3.3 te 'smin yajñe 'mṛtā mādayantām iti //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 1.0 dhruvā asmin gopatau syāt bahvīḥ iti yajamānasya gṛhān abhiparyāvartate //
BhārŚS, 1, 10, 7.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samā itītarau //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
BhārŚS, 7, 13, 4.4 tā naḥ payasvatīḥ santv asmin goṣṭhe vayovṛdha iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.13 sa putreṇaivāsmil loke pratitiṣṭhati /
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 3, 1, 7.1 yājñavalkyeti hovāca katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti /
BĀU, 3, 1, 8.1 yājñavalkyeti hovāca katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti /
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 9, 9.3 yad asminn idaṃ sarvam adhyārdhnot tenādhyardha iti /
BĀU, 4, 4, 13.1 yasyānuvittaḥ pratibuddha ātmāsmin saṃdehye gahane praviṣṭaḥ /
BĀU, 5, 5, 2.3 raśmibhir eṣo 'smin pratiṣṭhitaḥ prāṇair ayam amuṣmin /
BĀU, 6, 4, 24.2 asminsahasraṃ puṣyāsam edhamānaḥ sve gṛhe /
Chāndogyopaniṣad
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 14, 1.2 atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati /
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
ChU, 4, 11, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 12, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 13, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 5, 1, 3.1 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 7, 15, 1.2 yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
ChU, 8, 1, 3.2 ubhe 'smin dyāvāpṛthivī antar eva samāhite /
Gopathabrāhmaṇa
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 39, 10.0 sa yat pūrvam ācāmati sapta prāṇāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 13.0 sa yad dvitīyam ācāmati saptāpānāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 16.0 sa yat tṛtīyam ācāmati sapta vyānāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 18.0 nakṣatrāṇy ṛtūn ārtavān saṃvatsarāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 25.0 sa yat pūrvam ācāmati purastāddhomāṃs tenāsminn avarunddhe //
GB, 1, 1, 39, 26.0 sa yad dvitīyam ācāmaty ājyabhāgau tenāsminn avarunddhe //
GB, 1, 1, 39, 27.0 sa yat tṛtīyam ācāmati saṃsthitahomāṃs tenāsminn avarunddhe //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 3, 21, 5.0 asmin vasīta //
GB, 1, 4, 1, 5.0 asmin vā idaṃ sarvaṃ loke pratiṣṭhitam //
GB, 1, 5, 12, 3.0 eṣa ha vā agnir bhūtvāsmiṃlloke saṃśāyayati //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 2, 1, 11, 13.0 yam adyejānaṃ paścāccandramā abhyudiyād asmā asmiṃlloka ārdhukaṃ bhavati //
GB, 2, 2, 4, 20.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃlloke pratitiṣṭhati pratitiṣṭhati //
GB, 2, 3, 7, 11.0 tathā ha yajamānaḥ sarvam āyur ety asmiṃlloka ārdhnoti //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 2, 3, 6.1 nāsminkiṃcana karma kriyate 'nyatroddhūpanāt //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 3.1 svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
JaimGS, 2, 2, 17.2 teṣāṃ śrīr mayi kalpatām asmiṃlloke śataṃ samā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 20, 4.2 tad yad asminn idaṃ sarvam antas tasmād antaryakṣam /
JUB, 1, 27, 6.4 sarvāṇi hāsmin rūpāṇi bhavanti //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 7.2 etā me devatā asmiṃl loke gṛhān kariṣyanti /
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 32, 6.6 yad asminn āpo 'ntas tenārūkṣaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 8.0 atha yat tṛṇenāvadyotayati yayorjauṣadhīḥ praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 54, 12.0 athāsmin sthālīm āhareyuḥ sruvaṃ ca srucaṃ ca nirṇijya //
JB, 1, 58, 7.0 āyur yajñapatāv adhād ity āyur evāsmiṃs tad dadhati //
JB, 1, 58, 8.0 indrāya kṛṇvatī bhāgam itīndriyam evāsmiṃs tad dadhati //
JB, 1, 58, 9.0 mitrāya varuṇāya ceti prāṇāpānau nvai mitrāvaruṇau prāṇāpānāv evāsmiṃs tad dadhati //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 73, 5.0 te bṛhaspatim abruvan somam asmin gṛhāṇeti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 86, 12.0 yad atyasyed asmin loke pratitiṣṭhed ava svargāllokācchidyeta //
JB, 1, 87, 11.0 eteno evāvatākṣareṇāgnim asmin loke 'dadhuḥ //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 97, 10.0 te 'bruvan devatā vai chandāṃsīmā asmin puruṣe praviṣṭāḥ //
JB, 1, 97, 11.0 asmin vā ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 98, 2.0 ete ha vai pāpmānaḥ puruṣam asmin loke sacante //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 151, 19.0 prāṇān evāsmiṃs tad adadhāt //
JB, 1, 181, 11.0 yajñam evāsmiṃs tat samyañcaṃ dadhati //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 219, 5.0 yāś catasro diśo 'smin loke tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 238, 2.0 sa evam etā apo vyūhya vinudyāsmin loke 'nnam atti //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 240, 20.0 sa eṣa ekaviṃśatyā trivṛdbhir amuṣminn āditye pratiṣṭhito navabhir asāv ekaviṃśair asmin //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 246, 29.0 bahupuruṣam asmin loke 'nnam atti //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 253, 19.0 trivṛtpañcadaśābhyāṃ puruṣo 'smin loke pratiṣṭhitaḥ //
JB, 1, 258, 33.0 te hocur asminn u eva no vijayo 'dhy astv iti //
JB, 1, 284, 27.0 api vā etasyā asmin loke 'py antarikṣe 'py amuṣmin //
JB, 1, 291, 8.0 adhy u ha vai śaśvad asminn eva loke 'sau lokaḥ //
JB, 1, 291, 18.0 ubhāv asmiñ jīvataḥ puṇyakṛc ca pāpakṛc ca //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 333, 19.0 tad ye 'smād rasāt sṛṣṭā bhavanti tān asmin dadhāti //
JB, 3, 146, 6.0 abhyāvartiṣu saṃvāśayed yaḥ kāmayetāsmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 7.0 asmin haivāsya loke kāmadughā bhavanti //
Jaiminīyaśrautasūtra
JaimŚS, 5, 13.0 apareṇāsmiṃs tiṣṭhati pravargyaṃ yuñjanti //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 16, 26.0 śriyam evāsmiṃs tad dadhāti //
Kauśikasūtra
KauśS, 2, 2, 19.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalaṃ vāsitaṃ badhnāti //
KauśS, 2, 7, 27.0 asmin vasu iti rāṣṭrāvagamanam //
KauśS, 7, 3, 20.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalam ādiṣṭānāṃ sthālīpāka ādhāya badhnāti //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 9, 5, 15.2 asmin yajñe mā vyathiṣy amṛtāya haviṣkṛtam //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 7, 19.0 asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati //
KauśS, 11, 10, 1.9 teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti //
KauśS, 11, 10, 12.1 ramadhvaṃ mā bibhītanāsmin goṣṭhe karīṣiṇaḥ /
KauśS, 11, 10, 13.4 asmin sahasraṃ puṣyāsmaidhamānāḥ sve gṛhe /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 1.0 asmin vai loka ubhaye devamanuṣyā āsuḥ //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 10, 6.0 tad asmiṃlloke pratitiṣṭhati //
KauṣB, 7, 12, 10.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 8, 9, 3.0 ayasmayīm asmin //
KauṣB, 10, 2, 22.0 tā evāsmiṃstaddadhāti //
KauṣB, 10, 7, 24.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 7, 13.0 āyur evāsmiṃstad dadhāti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
Kāṭhakasaṃhitā
KS, 7, 4, 29.0 agnir hy evāsmiṃl loka iha prathamo 'dhīyata //
KS, 7, 7, 13.0 asmin yonā iti //
KS, 7, 7, 15.0 asmin goṣṭha iti //
KS, 7, 8, 9.0 asminn evaināṃl loke yacchati //
KS, 7, 8, 10.0 agnir vā etasyāsmiṃl loke 'gre jāyate //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 9, 3, 32.0 ādityā vā asmiṃl loka ṛddhāḥ //
KS, 9, 3, 34.0 paśavo 'smin //
KS, 10, 1, 54.0 tejasaivāsmiṃs tejo dadhāti //
KS, 10, 2, 16.0 teja evāsminn agnir āgneyenādadhāt //
KS, 10, 2, 22.0 teja evāsminn agnir āgneyenādadhāti //
KS, 10, 8, 47.0 mana evāsmiñchriyaṃ tviṣiṃ dadhāti //
KS, 10, 10, 43.0 tad asminn adadhāt //
KS, 11, 1, 40.0 somapītham evāsmin dādhāra //
KS, 11, 1, 64.0 teja evāsmiṃs tena purastād adhattām //
KS, 11, 1, 66.0 indriyam evāsmiṃs tena madhyato 'dhattām //
KS, 11, 1, 68.0 upariṣṭād evāsmiṃs tena brahmavarcasam adhattām //
KS, 11, 1, 82.0 indriyam evāsmin madhyatas samādadhāti //
KS, 11, 3, 16.0 svenaivāsmiñś chandasaujo vīryam adadhāt //
KS, 11, 4, 58.0 amṛtenaivāsminn amṛtaṃ dadhāti //
KS, 11, 4, 71.0 brahmaṇaivāsminn ekadhāyur dadhāti //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 4, 88.0 tejasaivāsmiṃs tejo 'dadhuḥ //
KS, 11, 6, 58.0 viśa evāsmin vīryaṃ badhnāti //
KS, 11, 8, 40.0 tān evāsmin dadhāti //
KS, 11, 8, 50.0 brahmaṇaivāsminn ekadhāyur dadhati //
KS, 11, 8, 81.0 tān evāsmin dadhāti //
KS, 11, 8, 82.0 tān asminn adhi viyātayati //
KS, 12, 3, 8.0 asti vāvāsmin vīryam iti //
KS, 12, 9, 4.22 ekadhaivāsmin vīryaṃ dadhāti /
KS, 12, 10, 35.0 sa yair eva tad vīryair vyārdhyata tāny asminn āptvādhattām //
KS, 12, 10, 38.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 42.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 45.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 70.0 yair eva tad vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
KS, 12, 11, 8.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 12, 11, 10.0 sarvam evāsmin vīryaṃ dadhāti //
KS, 12, 12, 4.0 indra evāsmiṃs tad adhibhavati //
KS, 12, 12, 50.0 vīryam evāsmin dadhāti //
KS, 13, 3, 59.0 vajram evāsmin dadhāti //
KS, 13, 4, 45.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 13, 7, 93.0 vīryam evāsmin dadhāti //
KS, 13, 8, 23.0 brahmaṇaivāsmiṃs tejo rasaṃ dadhāti //
KS, 13, 8, 43.0 brahmaṇaivāsmin bhūtiṃ rasaṃ dadhāti //
KS, 14, 6, 18.0 ekadhaivāsminn indriyaṃ dadhāti //
KS, 14, 9, 19.0 asminn eva loke 'gniṣṭomena pratitiṣṭhati //
KS, 14, 9, 29.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 14, 9, 48.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 4, 46.0 tejaś caivāsminn indriyaṃ ca samīcī dadhāti //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 5, 5.0 prāṇam evāsmin dadhāti //
KS, 19, 5, 18.0 jāta evāsmiñ jyotir dadhāti //
KS, 19, 5, 41.0 mā pādy āyuṣaḥ pureti āyur evāsmin dadhāti //
KS, 19, 10, 22.0 ariṣṭā tvam udihi yajñe asminn iti samaṣṭyai //
KS, 19, 12, 51.0 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti jyotir evāsmin dadhāti //
KS, 20, 2, 28.0 vīryam evāsmin dadhāti //
KS, 20, 2, 30.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 20, 8, 35.0 goaśvān evāsmin samīco dadhāti //
KS, 20, 8, 37.0 samīca evāsmin paśūn dadhāti //
KS, 20, 11, 23.0 prāṇān evāsmin dadhāti //
KS, 21, 3, 13.0 āyuś caivāsmin prāṇaṃ ca samīcī dadhāti //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 3, 12, 5.1 yā prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
MS, 1, 3, 38, 6.1 yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
MS, 1, 5, 2, 5.1 revatī ramadhvam asmin yonā asmin goṣṭhe /
MS, 1, 5, 2, 5.1 revatī ramadhvam asmin yonā asmin goṣṭhe /
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 6, 1, 4.2 rāṣṭrāṇy asmin dhehi yāny āsant savituḥ save //
MS, 1, 6, 2, 12.1 vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 6, 23.0 taṃ yā asmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 1, 6, 9, 30.0 prāṇān asmin dadhāti //
MS, 1, 6, 9, 34.0 reto 'smin dadhāti //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 7, 5, 22.0 ādityā vā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 23.0 paśavo 'sminn ṛtavo 'muṣmin //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 8, 1, 14.0 amuṃ vā etad asmin juhvato manyante //
MS, 1, 8, 4, 47.0 āyur evāsmin yacchati //
MS, 1, 8, 4, 49.0 varca evāsmin yacchati //
MS, 1, 8, 6, 52.0 divā ha vā asmā asmiṃlloke bhavati //
MS, 1, 8, 9, 6.2 ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca //
MS, 1, 10, 5, 1.0 devāś ca vā asurāś cāsmiṃlloka āsan //
MS, 1, 10, 10, 17.0 yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate //
MS, 1, 11, 1, 4.2 te agre aśvam ayuñjaṃs te asmin javam ādadhuḥ //
MS, 1, 11, 8, 24.0 tenāsmiṃlloke dhṛtaḥ //
MS, 2, 1, 2, 22.0 tam evāsmin pratimuñcati //
MS, 2, 1, 4, 27.0 teja evāsminn agnir dadhātīndriyaṃ somaḥ //
MS, 2, 1, 5, 5.0 etenāsmiṃs tejo 'dhattām //
MS, 2, 1, 5, 8.0 tejo 'smin dadhāti //
MS, 2, 1, 5, 11.0 yāvān evāsyātmā tāvad asmiṃs tejo dadhāti //
MS, 2, 1, 5, 17.0 bhūya evāsmiṃs tejo dadhāti //
MS, 2, 2, 2, 24.0 amṛtenaivāsminn amṛtam āyur āptvā dadhāti //
MS, 2, 2, 2, 33.0 sarvam asmin brahmā vīryaṃ dadhāti //
MS, 2, 2, 12, 11.0 śriyam evāsmiṃs tviṣiṃ dadhāti //
MS, 2, 3, 2, 68.0 tān asmin dadhāti //
MS, 2, 3, 5, 6.0 devatābhiś caivāsmin yajñena cāyur dadhāti //
MS, 2, 3, 5, 9.0 vācā caivāsmin brahmaṇā cāyur dadhāti //
MS, 2, 3, 5, 37.0 yathādevataṃ vāvainam etad ābhyo digbhyo 'dhi samīrayitvā prāṇān asmin dadhāti //
MS, 2, 3, 5, 54.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 3, 5, 65.0 sarvābhir evāsmin devatābhir āyur dadhāti //
MS, 2, 3, 5, 71.0 te 'sminn āyur dadhati //
MS, 2, 3, 5, 76.0 tān asmin dadhāti //
MS, 2, 3, 5, 80.0 prāṇān asmin dadhāti //
MS, 2, 3, 6, 46.0 cakṣur asmin dadhāti //
MS, 2, 3, 9, 5.0 vācaivāsmint svādumānaṃ dadhāti //
MS, 2, 3, 9, 13.0 sa yair eva tad indriyair vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
MS, 2, 3, 9, 21.0 ekadhāsmin vīryaṃ dadhāti //
MS, 2, 4, 1, 34.0 sa yair eva tad indriyair vīryair vyārdhyata tāny asminn āptvādhattām //
MS, 2, 4, 1, 37.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 40.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 43.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 46.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 2, 46.0 vīryam asmin dadhāti //
MS, 2, 4, 3, 43.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 3, 58.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 6, 10.0 teja evāsminn agnir dadhātīndriyam indro brahma bṛhaspatiḥ //
MS, 2, 4, 6, 12.0 yad asmiṃs trīṇi vīryāṇy adhattāṃ tasmāt tridhātuḥ //
MS, 2, 5, 1, 65.0 grāmam asmin dādhāra //
MS, 2, 5, 1, 75.0 prāṇam asmin dādhāra //
MS, 2, 5, 1, 84.0 paśūn asmin dādhāra //
MS, 2, 5, 3, 47.0 devāś ca vai pitaraś cāsmiṃlloka āsan //
MS, 2, 5, 4, 34.0 indriyam asmin dadhāti //
MS, 2, 5, 6, 47.0 mukhato 'smiṃs tejo dadhāti //
MS, 2, 5, 6, 57.0 mukhato 'smiṃs tejo dadhāti //
MS, 2, 5, 10, 6.0 tair asminn indriyāṇi vīryāṇy āptvādadhāt //
MS, 2, 5, 10, 7.0 yal lalāmā ālabhyanta mukhato 'smiṃs tais tejo 'dadhāt //
MS, 2, 5, 10, 10.0 yal lalāmā ālabhyante mukhato 'smiṃs tais tejo dadhāti //
MS, 2, 5, 10, 20.0 prāṇān asmin vīryaṃ dadhāti //
MS, 2, 7, 2, 2.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
MS, 2, 7, 7, 3.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
MS, 2, 7, 10, 3.3 āsmin havyā juhotana //
MS, 2, 8, 1, 2.1 indrāgnī tvā bṛhaspatir asmin yonā asīṣadan /
MS, 2, 9, 1, 1.2 vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva //
MS, 2, 9, 9, 2.2 yathā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam //
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 10, 3, 2.3 ta āyajanta draviṇā sam asminn ṛṣayaḥ pūrve jaritāro na bhūnā /
MS, 2, 11, 1, 15.0 mitāsaś ca saṃmitāso na ūtaye sabharaso maruto yajñe asmin //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 11, 10, 14.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //
Nirukta
N, 1, 6, 4.0 adyāsmin dyavi //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 1.0 adhvanām adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 6, 19.0 aratiṃ pṛthivyā ity asmiṃlloke pratitiṣṭhanti //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 5, 5, 5.0 chandobhir upāvarohaty asmiṃlloke pratitiṣṭhati //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 6, 10, 17.0 devāṁ anu prabhūṣata ity asmin loke pratiṣṭhāpayati //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 14.1 yo ha vai sāmnaḥ pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
SVidhB, 1, 1, 15.3 samā u ha vā asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 7.1 praty asmiṃl loke sthāsyasi /
TB, 1, 1, 4, 7.8 asminn eva tena loke pratyatiṣṭhat /
TB, 1, 1, 4, 8.3 praty asmiṃl loke tiṣṭhati /
TB, 1, 1, 5, 2.4 asminn eva loke pratitiṣṭhati /
TB, 1, 1, 5, 10.9 pūta evāsminn annādyaṃ dadhāti /
TB, 1, 1, 5, 10.11 brahmavarcasam evāsminn upariṣṭād dadhāti //
TB, 1, 1, 8, 2.1 asminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 2, 1, 10.2 āsmin havyā juhotana /
TB, 2, 2, 10, 2.1 yad asminn āditye /
TB, 2, 2, 10, 4.7 kaś ca nāsmin vā idam indriyaṃ pratyasthād iti /
TB, 3, 8, 2, 2.4 ubhayata evāsmin rucaṃ dadhāti /
TB, 3, 8, 2, 4.8 mahimānam evāsmin tad dadhati /
TB, 3, 8, 2, 4.16 retasaivāsmin reto dadhāti //
Taittirīyasaṃhitā
TS, 1, 1, 1, 7.0 dhruvā asmin gopatau syāta bahvīḥ //
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 8, 23.1 asminn eva loke pratitiṣṭhati //
TS, 1, 5, 8, 59.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 1, 6, 7, 20.0 upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti //
TS, 1, 7, 3, 36.1 ūrjam evāsmin payo dadhāti //
TS, 1, 7, 6, 24.1 asminn eva loke pratitiṣṭhati //
TS, 1, 7, 6, 65.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 2, 1, 1, 4.2 sa evāsmin prāṇāpānau dadhāti /
TS, 2, 1, 2, 4.7 tābhir evāsmin rucam adadhuḥ /
TS, 2, 1, 2, 5.3 tā evāsmin brahmavarcasaṃ dadhati /
TS, 2, 1, 2, 6.8 indriyam evāsmin dadhati /
TS, 2, 1, 2, 6.11 sarasvatīm eva svena bhāgadheyenopadhāvati saivāsmin //
TS, 2, 1, 2, 8.5 yad āgneyo bhavati teja evāsmin tena dadhāti /
TS, 2, 1, 2, 9.1 rucam evāsmin dadhāti /
TS, 2, 1, 2, 9.2 babhruḥ saumyo bhavati brahmavarcasam evāsmin tviṣiṃ dadhāti /
TS, 2, 1, 3, 2.4 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 1, 4, 1.3 tasmā etāṃ daśarṣabhām ālabhanta tayaivāsmin rucam adadhuḥ /
TS, 2, 1, 4, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 4, 2.5 abhipūrvam evāsmin tejo dadhāti /
TS, 2, 1, 4, 3.9 devāś ca vai yamaś cāsmiṃlloke 'spardhanta /
TS, 2, 1, 6, 3.2 sa evāsminn indriyaṃ dadhāti /
TS, 2, 1, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 7, 6.10 sa evāsmin brahmavarcasam //
TS, 2, 1, 8, 1.3 tayaivāsmin rucam adadhuḥ /
TS, 2, 1, 8, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 9, 4.8 tāv evāsmin puṣṭiṃ dhattaḥ /
TS, 2, 1, 10, 2.1 bhavati mukhata evāsmin tejo dadhāti /
TS, 2, 2, 1, 3.3 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 1, 3.8 tāv evāsminn indriyaṃ vīryam //
TS, 2, 2, 1, 4.5 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 3, 2.10 sa evāsmin //
TS, 2, 2, 3, 3.9 sa evāsmin rucaṃ dadhāti /
TS, 2, 2, 3, 4.3 sa evāsmin tejo dadhāti /
TS, 2, 2, 4, 2.7 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.2 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 4, 3.6 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.8 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.10 cakṣur evāsmin tena dadhāti //
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 6, 2.5 nāsmin mṛjāte /
TS, 2, 2, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 2, 8, 2.7 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 3.5 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 5.9 tenaivāsminn indriyam adadhāt /
TS, 2, 2, 8, 6.8 sa evāsminn indriyaṃ dadhāti /
TS, 2, 2, 9, 4.1 asmiñcakṣur dhattaś cakṣuṣmān eva bhavati /
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 3, 4, 3, 4.4 saivāsmin vācaṃ dadhāti /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 3, 32.1 apacitim evāsmin dadhāti //
TS, 5, 1, 4, 39.1 teja evāsmin dadhāti //
TS, 5, 1, 5, 69.1 āyur evāsmin dadhāti //
TS, 5, 2, 1, 4.8 asmin rāṣṭram adhiśrayety āha /
TS, 5, 2, 1, 4.9 rāṣṭram evāsmin dhruvam akaḥ /
TS, 5, 2, 1, 5.6 jyotir evāsmin dadhāti /
TS, 5, 2, 1, 6.8 stomena vai devā asmiṃlloka ārdhnuvañ chandobhir amuṣmin /
TS, 5, 2, 2, 22.1 jyotir evāsmin dadhāti //
TS, 5, 2, 2, 30.1 apacitim evāsmin dadhāti //
TS, 5, 2, 2, 47.1 jyotir evāsmin dadhāti //
TS, 5, 2, 10, 56.1 prāṇān evāsmin dhitvā saṃyadbhiḥ saṃyacchati //
TS, 5, 3, 4, 20.1 prāṇāpānāv evāsmin dadhāti //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
TS, 5, 3, 10, 26.0 aparivargam evāsmin tejo dadhāti //
TS, 5, 3, 11, 24.0 āyur evāsmin dadhāti //
TS, 5, 4, 1, 23.0 jyotir evāsmin dadhāti //
TS, 5, 4, 8, 27.0 indriyam evāsminn upariṣṭād dadhāti //
TS, 5, 5, 1, 38.0 puroḍāśena vai devā amuṣmiṃ loka ārdhnuvañcaruṇāsmin //
TS, 5, 5, 1, 43.0 yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ //
TS, 5, 5, 1, 45.0 asminn eva loka ṛdhnoti //
TS, 5, 5, 3, 20.0 cakṣur evāsmin pratidadhāti //
TS, 5, 5, 6, 8.0 samiddha evāsminn indriyaṃ dadhāti //
TS, 5, 5, 8, 2.0 prāṇam evāsmin dadhāti //
TS, 5, 5, 8, 4.0 oja evāsmin dadhāti //
TS, 5, 5, 8, 9.0 teja evāsmin dadhāti //
TS, 6, 1, 5, 46.0 asminn eva loke pratitiṣṭhati //
TS, 6, 1, 8, 5.11 yad gārhapatya upavaped asmiṃlloke paśumānt syāt /
TS, 6, 2, 2, 56.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃ loke pratitiṣṭhanti //
TS, 6, 2, 3, 38.0 ārāgrām avāntaradīkṣām upeyād yaḥ kāmayetāsmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 40.0 asminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 10, 23.0 yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 3.4 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhāti /
TS, 6, 3, 5, 1.1 sādhyā vai devā asmiṃlloka āsan /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 4, 2, 52.0 yad gārhapatya upasādayed asmiṃ loke paśumānt syāt //
TS, 6, 6, 8, 27.0 āgneyenāsmiṃ loke jyotir dhatta aindreṇāntarikṣe //
Taittirīyāraṇyaka
TĀ, 2, 15, 4.1 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
TĀ, 5, 2, 12.8 apacitim evāsmin dadhati /
TĀ, 5, 2, 13.1 teja evāsmin dadhāti /
TĀ, 5, 2, 13.3 brahmaṇaivāsmin tejo dadhāti /
TĀ, 5, 3, 6.3 teja evāsmin dadhāti /
TĀ, 5, 4, 1.10 teja evāsmin dadhāti //
TĀ, 5, 4, 2.2 abhipūrvam evāsmin tejo dadhāti /
TĀ, 5, 4, 4.9 prāṇān evāsmin dadhāti /
TĀ, 5, 4, 6.2 teja evāsmin brahmavarcasaṃ dadhāti /
TĀ, 5, 4, 8.6 apacitim evāsmin dadhāti /
TĀ, 5, 7, 8.9 teja evāsmin dadhāti /
TĀ, 5, 8, 10.4 āyur evāsmin varco dadhāti /
TĀ, 5, 8, 10.6 āyur evāsmin varco dadhāti /
TĀ, 5, 9, 11.15 asminn eva loke pratitiṣṭhati /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 7.0 dhruvā asminn iti yajamānam īkṣate //
Vasiṣṭhadharmasūtra
VasDhS, 2, 6.2 na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt /
VasDhS, 17, 1.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 3, 1.2 āsmin havyā juhotana //
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 5, 33.6 adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt //
VSM, 8, 20.1 vayaṃ hi tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
VSM, 9, 7.2 te agre 'śvam ayuñjaṃs te asmin javam ādadhuḥ //
VSM, 11, 13.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
VSM, 11, 69.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
VSM, 12, 30.2 āsmin havyā juhotana //
VSM, 12, 54.2 indrāgnī tvā bṛhaspatir asmin yonāvasīṣadan //
VSM, 13, 58.12 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 10.9 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 22.4 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 31.5 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.5 ayāḍ yajñaṃ jātavedā antaraḥ pūrvo 'smin niṣadya /
VārŚS, 1, 2, 1, 10.1 dhruvā asminn iti yajamānaṃ prekṣate gṛhān vābhiparyāvartate //
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
VārŚS, 3, 3, 3, 1.1 asāvi devaṃ goṛjīkamandho ny asminn indro januṣem uvoca /
Āpastambadharmasūtra
ĀpDhS, 1, 14, 4.0 na cāsmin doṣaṃ paśyet //
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 28, 18.2 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 1.4 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 2, 16, 1.1 saha devamanuṣyā asmiṃlloke purā babhūvuḥ /
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 9.1 dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate //
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 7, 17, 1.2 tā naḥ santu payasvatīr asmin goṣṭhe vayovṛdhaḥ /
ĀpŚS, 7, 17, 1.3 iha paśavo viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
ĀpŚS, 19, 21, 19.1 lepau vāsmin samāśleṣayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 1.2 āyuṣmān gupto devatābhiḥ śatam jīva śarado loke 'sminn iti //
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 4, 1, 20.2 sāmidhenameva tat samevainaṃ tenenddhe vīryam evāsmindadhāti //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 6.3 prāṇam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 6.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 7.3 annam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 7.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 8.4 vīryam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 8.5 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 10.4 yathā vā taj jāta evāsminn etat prāṇaṃ dadhāti //
ŚBM, 2, 2, 1, 11.2 taj jāta evāsminn etad annaṃ dadhāti //
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 3.5 tato 'sminn etad varca āsa //
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 4.5 tato 'sminn etad oja āsa //
ŚBM, 4, 5, 4, 5.1 no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 4, 5.5 tato 'sminn etad bhrāja āsa /
ŚBM, 4, 5, 8, 11.3 yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt /
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 7, 2, 6.13 dhiṣṇyāḥ śaphā iti dhiṣṇyair vā eṣo 'smiṃlloke pratiṣṭhitaḥ /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.3 agnir vā asmiṃlloke raso 'gnir upajīvanaṃ /
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 13.1 athāsmint samidham ādadhāti /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 1, 5.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 2, 1, 8.4 tathaivāsminn ayam etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.5 sarveṇaivāsminn etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.8 yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti //
ŚBM, 10, 4, 1, 13.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 6, 2, 11.2 etāvatī vai dīptir asmiṃś ca loke 'muṣmiṃś ca /
ŚBM, 10, 6, 2, 11.3 sarvāṃ haitāṃ dīptiṃ dīpyate 'smiṃś ca loke 'muṣmiṃś ca ya evaṃ veda //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.2 indrāgnī vai devānām ojasvitamā oja evāsmindadhāti tasmādaśvaḥ paśūnām ojasvitamaḥ //
ŚBM, 13, 1, 2, 7.2 vāyurvai devānāmāśiṣṭho javamevāsmindadhāti tasmādaśvaḥ paśūnām āśiṣṭhaḥ //
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 14.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃs tat tejo dadhāti //
ŚBM, 13, 8, 2, 1.2 devāś cāsurāś cobhaye prājāpatyā asmiṃl loke 'spardhanta /
ŚBM, 13, 8, 3, 10.4 asminn u haike 'vāntaradeśe karṣūṃ khātvā tato 'bhyāhāraṃ kurvanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 5, 9, 4.4 teṣāṃ śrīr mayi kalpatām asmin loke śataṃ samāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 17.0 tad yat pratiṣṭhāpayati tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 38.0 athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 4, 1.0 vāg evāsmin sarvāṇi nāmānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 3.0 prāṇa evāsmin sarve gandhā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 5.0 cakṣur evāsmin sarvāṇi rūpāṇyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 7.0 śrotram evāsmin sarve śabdā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 9.0 mana evāsmin sarvāṇi dhyātānyabhivisṛjyante //
ŚāṅkhĀ, 6, 20, 1.0 athāsmin prāṇa ekaikadhā bhavati //
ŚāṅkhĀ, 9, 2, 4.0 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃśca loke 'muṣmiṃśca cakṣur ha pratiṣṭhā //
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
ŚāṅkhĀ, 12, 5, 2.2 śatāyur asmiñ jaradaṣṭiḥ praitīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
Ṛgveda
ṚV, 1, 6, 9.2 sam asminn ṛñjate giraḥ //
ṚV, 1, 13, 3.1 narāśaṃsam iha priyam asmin yajña upa hvaye /
ṚV, 1, 13, 7.1 naktoṣāsā supeśasāsmin yajña upa hvaye /
ṚV, 1, 30, 6.1 ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato /
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 1, 101, 9.2 adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva //
ṚV, 1, 109, 5.2 tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya //
ṚV, 1, 114, 1.2 yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam //
ṚV, 1, 132, 1.3 asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam //
ṚV, 1, 185, 7.1 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin /
ṚV, 1, 189, 8.1 avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau /
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 30, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 31, 22.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 32, 17.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 34, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 3, 35, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 36, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 38, 7.2 anyad anyad asuryaṃ vasānā ni māyino mamire rūpam asmin //
ṚV, 3, 38, 10.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 39, 9.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 43, 8.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 48, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 49, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 50, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 57, 3.1 yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin /
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 23, 5.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre //
ṚV, 4, 34, 11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin /
ṚV, 4, 41, 4.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram /
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 4, 58, 2.1 vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
ṚV, 5, 75, 8.1 asmin yajñe adābhyā jaritāraṃ śubhas patī /
ṚV, 6, 19, 5.2 saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ //
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 6, 52, 16.1 agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ /
ṚV, 7, 69, 5.2 tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //
ṚV, 7, 87, 5.1 tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ /
ṚV, 7, 95, 4.1 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin /
ṚV, 8, 2, 3.2 indra tvāsmin sadhamāde //
ṚV, 8, 2, 39.2 ye asmin kāmam aśriyan //
ṚV, 8, 17, 13.2 ny asmin dadhra ā manaḥ //
ṚV, 8, 44, 1.2 āsmin havyā juhotana //
ṚV, 8, 44, 13.2 asmin yajñe svadhvare //
ṚV, 8, 76, 7.2 asmin yajñe puruṣṭuta //
ṚV, 9, 21, 5.1 āsmin piśaṅgam indavo dadhātā venam ādiśe /
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 19, 3.1 punar etā ni vartantām asmin puṣyantu gopatau /
ṚV, 10, 38, 1.1 asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye /
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 70, 7.2 purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām //
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /
ṚV, 10, 85, 27.1 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
ṚV, 10, 89, 18.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
ṚV, 10, 98, 6.1 asmin samudre adhy uttarasminn āpo devebhir nivṛtā atiṣṭhan /
ṚV, 10, 102, 1.2 asminn ājau puruhūta śravāyye dhanabhakṣeṣu no 'va //
ṚV, 10, 104, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 130, 2.1 pumāṁ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin /
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
ṚV, 10, 145, 4.1 nahy asyā nāma gṛbhṇāmi no asmin ramate jane /
ṚV, 10, 149, 5.1 hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin /
Ṛgvedakhilāni
ṚVKh, 1, 3, 6.1 vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ /
ṚVKh, 2, 9, 2.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmiṃs tāṁ loke savitābhirakṣatu //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 15.1 oko hāsmin yajñaḥ kurute ya evaṃ veda //
ṢB, 2, 2, 18.2 sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
Avadānaśataka
AvŚat, 1, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 2, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 3, 10.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 4, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 6, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 7, 9.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 8, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 10, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /
AvŚat, 17, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 20, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 22, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 23, 5.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
Aṣṭasāhasrikā
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 8, 19.6 maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asmin eva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti //
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 21.0 sā 'smin paurṇamāsī iti sañjñāyām //
Aṣṭādhyāyī, 4, 2, 67.0 tad asminn asti iti deśe tannāmni //
Aṣṭādhyāyī, 5, 1, 16.0 tad asya tad asmin syād iti //
Aṣṭādhyāyī, 5, 1, 47.0 tad asmin vṛddhyāyalābhaśulkopadā dīyate //
Aṣṭādhyāyī, 5, 2, 45.0 tad asminn adhikam iti daśāntāḍ ḍaḥ //
Aṣṭādhyāyī, 5, 2, 82.0 tad asminn annaṃ prāye sañjñāyām //
Aṣṭādhyāyī, 5, 2, 94.0 tad asya asty asminn iti matup //
Buddhacarita
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
Carakasaṃhitā
Ca, Sū., 5, 111.2 guṇā mātrāśitīye 'smiṃstathoktā daṇḍadhāraṇe //
Ca, Sū., 17, 121.1 kiyantaḥśirasīye 'sminnadhyāye tattvadarśinā /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 22, 44.2 ityasmiṃllaṅghanādhyāye vyākhyātāḥ ṣaḍupakramāḥ /
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Nid., 1, 12.6 samavetānāṃ punar doṣāṇām aṃśāṃśabalavikalpo vikalpo'sminnarthe /
Ca, Vim., 4, 5.2 trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṃ tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate /
Ca, Vim., 5, 3.1 yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ /
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Śār., 4, 14.3 santi khalvasmin garbhe kecinnityā bhāvāḥ santi cānityāḥ kecit /
Ca, Śār., 6, 29.0 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle //
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Indr., 12, 4.2 vikṛtyā na sa loke 'smiṃściraṃ vasati mānavaḥ //
Ca, Cik., 1, 81.1 abhayāmalakīye 'smin ṣaḍ yogāḥ parikīrtitāḥ /
Ca, Cik., 2, 3, 31.2 māṣaparṇabhṛtīye'smin pāde śukrabalapradāḥ //
Lalitavistara
LalVis, 3, 13.5 asminnṛṣayaḥ patitā iti tasmātprabhṛti ṛṣipatanasaṃjñodapādi /
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
Mahābhārata
MBh, 1, 1, 14.1 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ /
MBh, 1, 1, 57.6 abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ //
MBh, 1, 1, 65.3 asmiṃs tu mānuṣe loke vaiśampāyana uktavān /
MBh, 1, 1, 84.1 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām /
MBh, 1, 1, 167.2 asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ //
MBh, 1, 1, 212.4 tadā prabhṛti loke 'smin mahābhāratam ucyate /
MBh, 1, 2, 32.1 itihāsottame hyasminn arpitā buddhir uttamā /
MBh, 1, 2, 189.1 aṣṭādaśāsminn adhyāyāḥ parvaṇyuktā mahātmanā /
MBh, 1, 4, 5.1 sa cāpyasmin makhe saute vidvān kulapatir dvijaḥ /
MBh, 1, 13, 12.2 ke bhavanto 'valambante garte 'smin vā adhomukhāḥ //
MBh, 1, 13, 13.2 mūṣakena nigūḍhena garte 'smin nityavāsinā //
MBh, 1, 26, 37.2 sarvaṃ saṃbhāvayāmyasminn asādhyam api sādhayet //
MBh, 1, 39, 8.1 vidyābalaṃ pannagendra paśya me 'smin vanaspatau /
MBh, 1, 41, 8.2 tataḥ stha patitāro 'tra garte asminn adhomukhāḥ //
MBh, 1, 50, 12.1 śakraḥ sākṣād vajrapāṇir yatheha trātā loke 'smiṃstvaṃ tatheha prajānām /
MBh, 1, 52, 2.2 sahasrāṇi bahūnyasmin prayutānyarbudāni ca /
MBh, 1, 56, 16.1 asminn arthaśca dharmaśca nikhilenopadiśyate /
MBh, 1, 56, 32.25 vākyajātir anekā ca sarvam asmin samarpitam /
MBh, 1, 61, 74.2 mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 61, 79.2 viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam //
MBh, 1, 68, 13.40 asmiṃstu divase putro yuvarājo bhaviṣyati /
MBh, 1, 71, 41.6 asmin muhūrte hyasurān vināśya /
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 73, 18.1 kathaṃ ca patitāsyasmin kūpe vīruttṛṇāvṛte /
MBh, 1, 76, 32.3 asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te //
MBh, 1, 86, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin saṃprati vedayanti //
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 1, 90, 1.3 udārāścāpi vaṃśe 'smin rājāno me pariśrutāḥ //
MBh, 1, 94, 34.2 yad veda śāstraṃ taccāpi kṛtsnam asmin pratiṣṭhitam /
MBh, 1, 94, 35.3 yad astraṃ veda rāmaśca tad apyasmin pratiṣṭhitam //
MBh, 1, 96, 53.93 tvatprasādād vivāhe 'smin mā dharmo mā parājayet /
MBh, 1, 104, 9.10 tad asminn aparādhe tvāṃ śirasābhiprasādaye /
MBh, 1, 107, 27.3 asmiñjāte nimittāni śaṃsanti hyaśivaṃ mahat /
MBh, 1, 111, 10.1 gacchantyau śailarāje 'smin rājaputryau kathaṃ tvime /
MBh, 1, 113, 8.1 asmiṃstu loke nacirān maryādeyaṃ śucismite /
MBh, 1, 117, 23.3 asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan /
MBh, 1, 122, 38.17 tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ /
MBh, 1, 146, 5.2 bhavatyamutra cākṣayyaṃ loke 'smiṃśca yaśaskaram //
MBh, 1, 146, 15.1 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpsitān /
MBh, 1, 148, 12.2 rājanyasati loke 'smin kuto bhāryā kuto dhanam /
MBh, 1, 150, 22.2 vipulāṃ kīrtim āpnoti loke 'smiṃśca paratra ca //
MBh, 1, 159, 13.2 yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitastvayā //
MBh, 1, 166, 2.2 kalmāṣapāda ityasmiṃlloke rājā babhūva ha /
MBh, 1, 168, 2.2 sa eṣo 'smin vanoddeśe nivasatyatibhīṣaṇaḥ //
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 179, 10.1 saṃbhāvyam asmin karmedam utsāhāccānumīyate /
MBh, 1, 180, 5.1 asmin rājasamāvāye devānām iva saṃnaye /
MBh, 1, 188, 6.2 asmin dharme vipralambhe lokavedavirodhake /
MBh, 1, 197, 9.1 prajñāvantau naraśreṣṭhāvasmiṃlloke narādhipa /
MBh, 1, 197, 29.14 yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ /
MBh, 1, 199, 1.3 mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho //
MBh, 1, 205, 15.2 pratitiṣṭheta loke 'sminn adharmaścaiva no bhavet //
MBh, 1, 216, 23.5 taccāsminn arpaya vibho daityaghāte yathā purā /
MBh, 2, 1, 11.2 manuṣyaloke kṛtsne 'smiṃstādṛśīṃ kuru vai sabhām //
MBh, 2, 13, 18.1 ātmānaṃ pratijānāti loke 'smin puruṣottamam /
MBh, 2, 13, 41.1 vinā haṃsena loke 'sminnāhaṃ jīvitum utsahe /
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 2, 17, 3.6 mama nāmnā ca loke 'smin khyāta eva bhaviṣyati //
MBh, 2, 19, 38.2 bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ //
MBh, 2, 30, 28.1 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ /
MBh, 2, 32, 2.1 asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ /
MBh, 2, 45, 21.2 āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ //
MBh, 2, 53, 14.1 asmin samāgame kena devanaṃ me bhaviṣyati /
MBh, 2, 58, 14.2 ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca /
MBh, 2, 62, 21.1 yudhiṣṭhirastu praśne 'smin pramāṇam iti me matiḥ /
MBh, 2, 63, 18.1 imaṃ dharmaṃ kuravo jānatāśu durdṛṣṭe 'smin pariṣat sampraduṣyet /
MBh, 2, 65, 10.1 tathācaritam āryeṇa tvayāsmin satsamāgame /
MBh, 3, 6, 16.2 yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin //
MBh, 3, 12, 23.1 vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ /
MBh, 3, 29, 12.2 avajñānaṃ hi loke 'smin maraṇād api garhitam //
MBh, 3, 61, 25.2 nādya tvām anupaśyāmi girāvasmin narottama /
MBh, 3, 61, 50.2 kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ //
MBh, 3, 64, 4.1 yāni śilpāni loke 'smin yaccāpyanyat suduṣkaram /
MBh, 3, 70, 9.1 vṛkṣe 'smin yāni parṇāni phalānyapi ca bāhuka /
MBh, 3, 72, 15.2 gūḍhaścarati loke 'smin naṣṭarūpo mahīpatiḥ //
MBh, 3, 75, 7.1 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ /
MBh, 3, 84, 20.2 vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati //
MBh, 3, 88, 5.2 gāthā carati loke 'smin gīyamānā dvijātibhiḥ //
MBh, 3, 92, 2.2 te ca lomaśa loke 'sminn ṛdhyante kena ketunā //
MBh, 3, 103, 15.2 yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja //
MBh, 3, 109, 7.1 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ /
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 117, 14.2 asmin mahendre śailendre vasatyamitavikramaḥ //
MBh, 3, 129, 1.2 asmin kila svayaṃ rājanniṣṭavān vai prajāpatiḥ /
MBh, 3, 141, 11.2 śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca //
MBh, 3, 154, 21.2 asmin muhūrte samprāpte na bhaviṣyati rākṣasaḥ //
MBh, 3, 186, 3.1 anantarikṣe loke 'smin devadānavavarjite /
MBh, 3, 186, 78.2 anantarikṣe loke 'smin bhramāmyeko 'ham ādṛtaḥ //
MBh, 3, 187, 27.2 rākṣasāścāpi loke 'smin yadotpatsyanti dāruṇāḥ //
MBh, 3, 190, 62.3 asmiṃstu loke mama yānam etad asmadvidhānām apareṣāṃ ca rājan //
MBh, 3, 192, 2.3 na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama //
MBh, 3, 197, 28.1 asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha /
MBh, 3, 199, 28.2 ke na hiṃsanti jīvan vai loke 'smin dvijasattama /
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 255, 37.3 tam asmin samaroddeśe na paśyāmi jayadratham //
MBh, 3, 266, 49.3 nirdagdhapakṣaḥ patito hyaham asmin mahāgirau //
MBh, 3, 276, 3.2 asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ //
MBh, 3, 285, 4.2 ye cānye bāndhavāḥ kecil loke 'smin puruṣarṣabha /
MBh, 4, 5, 28.4 samāsajjānā vṛkṣe 'sminn iti vai vyāharanti te /
MBh, 4, 25, 3.2 teṣām ajñātacaryāyām asmin varṣe trayodaśe //
MBh, 4, 38, 9.2 asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam /
MBh, 4, 40, 3.2 yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat //
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 61, 22.1 trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin /
MBh, 5, 4, 26.2 preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām //
MBh, 5, 7, 9.2 vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati //
MBh, 5, 12, 18.2 asmiṃścārthe purā gītaṃ brahmaṇā śrūyatām idam //
MBh, 5, 18, 7.1 atharvāṅgirasaṃ nāma asmin vede bhaviṣyati /
MBh, 5, 29, 5.1 asmin vidhau vartamāne yathāvad uccāvacā matayo brāhmaṇānām /
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 33, 15.3 asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ //
MBh, 5, 33, 50.1 dve karmaṇī naraḥ kurvann asmiṃlloke virocate /
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 43, 5.2 asmiṃlloke tapastaptaṃ phalam anyatra dṛśyate /
MBh, 5, 44, 4.2 ye 'smiṃl loke vijayantīha kāmān brāhmīṃ sthitim anutitikṣamāṇāḥ /
MBh, 5, 50, 56.1 saṃśaye tu mahatyasmin kiṃ nu me kṣamam uttamam /
MBh, 5, 59, 8.2 arjunasyātibhīme 'smin kurupāṇḍusamāgame //
MBh, 5, 59, 20.2 nighnantam iva paśyāmi vimarde 'sminmahāmṛdhe //
MBh, 5, 65, 5.2 sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ yudhyamānāḥ katare 'sminna santi //
MBh, 5, 70, 31.1 na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām /
MBh, 5, 73, 9.1 nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava /
MBh, 5, 84, 21.1 sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca /
MBh, 5, 88, 75.1 asmiṃśced āgate kāle kālo vo 'tikramiṣyati /
MBh, 5, 93, 37.1 hārdaṃ yat pāṇḍaveṣvāsīt prāpte 'smin āyuṣaḥ kṣaye /
MBh, 5, 94, 21.3 na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ /
MBh, 5, 122, 9.1 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām /
MBh, 5, 128, 7.2 asmin gṛhīte varade ṛṣabhe sarvasātvatām /
MBh, 5, 133, 5.2 asmiṃśced āgate kāle kāryaṃ na pratipadyase /
MBh, 5, 133, 36.2 apyasmin āśrayante ca jugupsanti ca tādṛśam //
MBh, 5, 139, 29.3 ādhvaryavaṃ ca te kṛṣṇa kratāvasmin bhaviṣyati //
MBh, 5, 139, 37.2 yūpāḥ samupakalpantām asmin yajñe janārdana //
MBh, 5, 139, 39.2 havistu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati //
MBh, 5, 139, 51.2 sa yajñe 'smin avabhṛtho bhaviṣyati janārdana //
MBh, 5, 151, 2.1 asmin abhyāgate kāle kiṃ ca naḥ kṣamam acyuta /
MBh, 5, 154, 8.2 yathārhati bhavān vaktum asmin kāla upasthite /
MBh, 5, 178, 30.1 yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase /
MBh, 5, 186, 35.1 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ /
MBh, 6, 11, 7.1 na pramāṇasthitir hyasti puṣye 'smin bharatarṣabha /
MBh, 6, 11, 14.1 saṃkṣepo vartate rājan dvāpare 'sminnarādhipa /
MBh, 6, BhaGī 1, 22.2 kairmayā saha yoddhavyamasminraṇasamudyame //
MBh, 6, BhaGī 3, 3.2 loke 'smindvividhā niṣṭhā purā proktā mayānagha /
MBh, 6, BhaGī 8, 2.1 adhiyajñaḥ kathaṃ ko 'tra dehe 'sminmadhusūdana /
MBh, 6, BhaGī 13, 22.2 paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ //
MBh, 6, BhaGī 16, 6.1 dvau bhūtasargau loke 'smindaiva āsura eva ca /
MBh, 6, 41, 14.2 asmin raṇasamūhe vai vartamāne mahābhaye /
MBh, 6, 107, 15.3 asmin hate hataṃ manye pāṇḍavānāṃ mahad balam //
MBh, 6, 116, 37.3 etasya kartā loke 'sminnānyaḥ kaścana vidyate //
MBh, 7, 2, 6.1 neha dhruvaṃ kiṃcana jātu vidyate asmiṃl loke karmaṇo 'nityayogāt /
MBh, 7, 2, 22.1 kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs tyaktvā prāṇān ghorarūpe raṇe 'smin /
MBh, 7, 9, 30.2 sarvāṇi yuyudhāne 'sminnityāni puruṣarṣabhe //
MBh, 7, 12, 9.2 na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃcana //
MBh, 7, 38, 25.1 tasmād asmin hate śatrau hatāḥ sarve 'hitāstava /
MBh, 7, 51, 37.2 yadyasminn ahate pāpe sūryo 'stam upayāsyati /
MBh, 7, 61, 41.1 ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ /
MBh, 7, 69, 5.2 arjunasya vighātāya dāruṇe 'smiñ janakṣaye //
MBh, 7, 77, 18.1 asmin hate tvayā sainyam anāthaṃ bhidyatām idam /
MBh, 7, 78, 12.1 asminn antarhitaṃ kṛṣṇa trailokyam api varmaṇi /
MBh, 7, 87, 47.1 asmiṃstu khalu saṃgrāme grāhyaṃ vividham āyudham /
MBh, 7, 105, 6.1 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam /
MBh, 7, 116, 33.1 apīdānīṃ bhaved asya kṣemam asmin samāgame /
MBh, 7, 118, 47.2 so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam //
MBh, 7, 161, 8.1 asmiṃśced āgate kāle śreyo na pratipatsyase /
MBh, 7, 164, 104.3 satyavān hi nṛloke 'smin bhavān khyāto janādhipa //
MBh, 7, 166, 5.1 ekam eva hi loke 'smin ātmano guṇavattaram /
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 8, 22, 33.1 hatapravīre sainye 'smin mayi caiva sthite yudhi /
MBh, 8, 24, 10.3 vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ //
MBh, 8, 29, 7.2 tad adya paryāptam atīva śastram asmin saṃgrāme tumule tāta bhīme //
MBh, 8, 47, 12.2 yotsye bhṛśaṃ bhārata sūtaputram asmin saṃgrāme yadi vai dṛśyate 'dya //
MBh, 8, 49, 13.1 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite /
MBh, 8, 55, 45.2 asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam //
MBh, 8, 57, 23.1 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam /
MBh, 9, 4, 39.1 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ /
MBh, 9, 6, 31.1 sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet /
MBh, 9, 23, 24.1 alpāvaśiṣṭe sainye 'smin sūtaputre ca pātite /
MBh, 9, 28, 51.2 asmiṃstoyahrade suptaṃ jīvantaṃ bhṛśavikṣatam //
MBh, 9, 28, 84.2 asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi //
MBh, 9, 35, 42.2 asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam //
MBh, 9, 36, 24.1 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ /
MBh, 9, 46, 4.1 apāṃ patiḥ kathaṃ hyasminn abhiṣiktaḥ surāsuraiḥ /
MBh, 9, 59, 23.2 jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ //
MBh, 9, 62, 45.2 yathā mūḍho bhavān pūrvam asminn arthe samudyate //
MBh, 9, 62, 56.2 tvatsamā nāsti loke 'sminn adya sīmantinī śubhe //
MBh, 9, 63, 10.1 ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare /
MBh, 10, 1, 50.1 asminn arthe purā gītau śrūyete dharmacintakaiḥ /
MBh, 10, 1, 66.2 vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām //
MBh, 10, 2, 15.2 dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ //
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 10, 4, 31.2 na taṃ paśyāmi loke 'smin yo māṃ kāryānnivartayet /
MBh, 10, 5, 13.2 na ca te jātu loke 'smin susūkṣmam api kilbiṣam //
MBh, 10, 9, 21.1 kālo nūnaṃ mahārāja loke 'smin balavattaraḥ /
MBh, 11, 4, 14.1 adhruve jīvaloke 'smin yo dharmam anupālayan /
MBh, 11, 17, 5.1 upasthite 'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho /
MBh, 11, 17, 5.3 asmiñ jñātisamuddharṣe jayam ambā bravītu me //
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
MBh, 12, 18, 26.1 satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā /
MBh, 12, 18, 27.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 12, 18, 36.1 tattvajño janako rājā loke 'sminn iti gīyate /
MBh, 12, 19, 21.1 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite /
MBh, 12, 24, 29.2 utpathe 'sminmahārāja mā ca śoke manaḥ kṛthāḥ //
MBh, 12, 39, 38.2 brāhmaṇāstāta loke 'smin arcanīyāḥ sadā mama /
MBh, 12, 50, 35.1 ye ca kecana loke 'smin arthāḥ saṃśayakārakāḥ /
MBh, 12, 56, 38.2 asmin arthe mahārāja tanme nigadataḥ śṛṇu //
MBh, 12, 56, 56.1 kruddhe cāsmin hasantyeva na ca hṛṣyanti pūjitāḥ /
MBh, 12, 59, 21.1 viplute naraloke 'smiṃstato brahma nanāśa ha /
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 62, 4.2 asmiṃl loke nindito mandacetāḥ pare ca loke nirayaṃ prayāti //
MBh, 12, 64, 21.2 asmin dharme sarvadharmāḥ praviṣṭās tasmād dharmaṃ śreṣṭham imaṃ vadanti //
MBh, 12, 68, 16.1 mamedam iti loke 'sminna bhavet saṃparigrahaḥ /
MBh, 12, 69, 69.1 asmin arthe ca yau ślokau gītāvaṅgirasā svayam /
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 91, 21.2 athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī //
MBh, 12, 92, 37.2 asmiṃl loke pare caiva rājā tat prāpnute phalam //
MBh, 12, 92, 48.2 asmiṃl loke pare caiva dharmavit sukham edhate //
MBh, 12, 101, 41.2 api hyasmin pare gṛddhā bhaveyur ye purogamāḥ //
MBh, 12, 103, 30.2 mahāparādhā hyapyasmin viśvasanti hi śatravaḥ //
MBh, 12, 107, 3.1 ānṛśaṃsyena dharmeṇa loke hyasmiñ jijīviṣuḥ /
MBh, 12, 107, 10.2 nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ //
MBh, 12, 107, 11.1 tena te saṃdhir evāstu viśvasāsmin yathā mayi /
MBh, 12, 109, 13.1 na cāsminna pare loke yaśastasya prakāśate /
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 122, 50.1 prajā jāgrati loke 'smin daṇḍo jāgarti tāsu ca /
MBh, 12, 126, 38.2 yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham //
MBh, 12, 130, 2.1 kenāsmin brāhmaṇo jīvejjaghanye kāla āgate /
MBh, 12, 136, 56.2 ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te //
MBh, 12, 136, 130.2 etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam //
MBh, 12, 136, 142.1 asminnilaya eva tvaṃ nyagrodhād avatāritaḥ /
MBh, 12, 136, 184.2 asmin arthe ca gāthe dve nibodhośanasā kṛte //
MBh, 12, 139, 94.2 buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā //
MBh, 12, 141, 26.2 śaraṇaṃ yāmi yānyasmin daivatānīha bhārata //
MBh, 12, 142, 8.2 asahāyasya loke 'smiṃl lokayātrāsahāyinī //
MBh, 12, 145, 18.2 goghneṣvapi bhaved asminniṣkṛtiḥ pāpakarmaṇaḥ /
MBh, 12, 148, 14.2 na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham //
MBh, 12, 149, 17.1 na vo 'styasmin sute sneho bāle madhurabhāṣiṇi /
MBh, 12, 149, 92.2 asmiñ śavaṃ parityajya pretakāryāṇyupāsata //
MBh, 12, 149, 96.1 sarve vikrāntavīryāśca asmin deśe sudāruṇāḥ /
MBh, 12, 149, 99.3 tāvad asmin sutasnehād anirvedena vartata //
MBh, 12, 154, 2.2 asmiṃl loke pare caiva tanme brūhi pitāmaha //
MBh, 12, 161, 22.1 asmiṃstu vai susaṃvṛtte durlabhe paramapriye /
MBh, 12, 169, 1.2 atikrāmati kāle 'smin sarvabhūtakṣayāvahe /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 187, 26.1 ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu /
MBh, 12, 208, 12.1 sa duḥkhaṃ prāpya loke 'sminnarakāyopapadyate /
MBh, 12, 209, 14.1 yat tat sadasad avyaktaṃ svapityasminnidarśanam /
MBh, 12, 211, 34.2 katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ //
MBh, 12, 215, 1.2 yad idaṃ karma loke 'smiñśubhaṃ vā yadi vāśubham /
MBh, 12, 220, 2.1 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha /
MBh, 12, 220, 71.2 sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt //
MBh, 12, 220, 102.1 kālenākramya loke 'smin pacyamāne balīyasā /
MBh, 12, 223, 10.1 kalyāṇaṃ kurute bāḍhaṃ pāpam asminna vidyate /
MBh, 12, 226, 10.1 yāvad asya bhavatyasmiṃl loke kīrtir yaśaskarī /
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 258, 9.2 kathaṃ dharmacchale nāsminnimajjeyam asādhuvat //
MBh, 12, 270, 13.1 asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa /
MBh, 12, 271, 8.3 asmin gacchanti vilayam asmācca prabhavantyuta //
MBh, 12, 277, 24.1 evaṃ vijānaṃl loke 'smin kaḥ kasyetyabhiniścitaḥ /
MBh, 12, 277, 29.2 yastattvato vijānāti loke 'sminmukta eva saḥ //
MBh, 12, 277, 32.2 yaścāpyalpena saṃtuṣṭo loke 'sminmukta eva saḥ //
MBh, 12, 277, 36.2 tathā ca vartate dṛṣṭvā loke 'sminmukta eva saḥ //
MBh, 12, 279, 4.1 kiṃ śreyaḥ sarvabhūtānām asmiṃlloke paratra ca /
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 285, 35.2 kāni karmāṇi dharmyāṇi loke 'smin dvijasattama /
MBh, 12, 289, 50.2 na kaścid vrajati hyasmin kṣemeṇa bharatarṣabha //
MBh, 12, 290, 80.3 buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha /
MBh, 12, 308, 25.2 trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ //
MBh, 12, 310, 3.2 yathā nānyasya loke 'smin dvitīyasyeha kasyacit //
MBh, 12, 316, 4.2 asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi //
MBh, 12, 320, 37.2 drakṣyase tvaṃ ca loke 'sminmatprasādānmahāmune //
MBh, 12, 327, 55.1 yo me yathā kalpitavān bhāgam asminmahākratau /
MBh, 12, 342, 5.1 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ /
MBh, 13, 1, 2.1 asminn arthe bahuvidhā śāntir uktā tvayānagha /
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 1, 38.3 tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ //
MBh, 13, 3, 5.2 sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ //
MBh, 13, 5, 21.1 asminn ahaṃ drume jātaḥ sādhubhiśca guṇair yutaḥ /
MBh, 13, 6, 24.1 na daivatāni loke 'smin vyāpāraṃ yānti kasyacit /
MBh, 13, 8, 12.1 na me tvattaḥ priyataro loke 'smin pāṇḍunandana /
MBh, 13, 14, 130.1 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi /
MBh, 13, 16, 36.1 ataḥ pravartate sarvam asmin sarvaṃ pratiṣṭhitam /
MBh, 13, 16, 36.2 asmiṃśca pralayaṃ yāti ayam ekaḥ sanātanaḥ //
MBh, 13, 32, 26.1 asmiṃl loke sadā hyete paratra ca sukhapradāḥ /
MBh, 13, 38, 21.2 strīṇām agamyo loke 'sminnāsti kaścinmahāmune //
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 13, 44, 47.1 asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ /
MBh, 13, 61, 32.2 asmiṃl loke pare caiva tataścājanane punaḥ //
MBh, 13, 62, 1.2 kāni dānāni loke 'smin dātukāmo mahīpatiḥ /
MBh, 13, 62, 8.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 78, 2.1 loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ /
MBh, 13, 94, 11.1 nirādye martyaloke 'sminn ātmānaṃ te parīpsavaḥ /
MBh, 13, 118, 4.3 saṃsāre 'smin samājātāḥ prāṇinaḥ pṛthivīpate //
MBh, 13, 125, 6.2 sāmaivāsmin prayuyuje na mumoha na vivyathe //
MBh, 13, 144, 7.1 asmiṃlloke raukmiṇeya tathāmuṣmiṃśca putraka /
MBh, 13, 144, 10.1 brāhmaṇo hi mahad bhūtam asmiṃlloke paratra ca /
MBh, 14, 2, 8.2 na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ //
MBh, 14, 16, 36.2 loke 'sminn anubhūtāni dvaṃdvajāni bhṛśaṃ mayā //
MBh, 14, 20, 7.2 naiṣkarmyaṃ na ca loke 'smin maurtam ityupalabhyate //
MBh, 14, 36, 16.2 ye cānye niyatā bhāvā loke 'sminmohasaṃjñitāḥ //
MBh, 14, 36, 21.1 evaṃvidhāstu ye kecil loke 'smin pāpakarmiṇaḥ /
MBh, 14, 37, 8.1 saṃskārā ye ca loke 'smin pravartante pṛthak pṛthak /
MBh, 14, 37, 16.1 asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ /
MBh, 14, 38, 10.1 evaṃvṛttāstu ye kecil loke 'smin sattvasaṃśrayāḥ /
MBh, 14, 42, 53.1 duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam /
MBh, 14, 42, 53.2 etad eva hi loke 'smin kālacakraṃ pravartate //
MBh, 14, 43, 3.3 ete drumāṇāṃ rājāno loke 'sminnātra saṃśayaḥ //
MBh, 14, 43, 18.2 te 'smiṃl loke pramodante pretya cānantyam eva ca /
MBh, 14, 44, 5.3 yadyasminniyataṃ loke sarvaṃ sāvitram ucyate //
MBh, 14, 44, 19.2 aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam //
MBh, 14, 49, 5.2 te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ //
MBh, 14, 50, 10.1 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 50, 47.1 tatastvaṃ samyag ācīrṇe dharme 'smin kurunandana /
MBh, 14, 55, 26.1 yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet /
MBh, 14, 65, 20.1 asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca /
MBh, 14, 67, 18.1 asmin hi bahavaḥ sādho ye mamāsanmanorathāḥ /
MBh, 14, 67, 20.1 capalākṣasya dāyāde mṛte 'smin puruṣarṣabha /
MBh, 14, 76, 20.2 loke 'smin bharataśreṣṭha tad adbhutam ivābhavat //
MBh, 14, 80, 18.2 asminn eva raṇoddeśe śoṣayiṣye kalevaram //
MBh, 15, 12, 19.1 evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ /
MBh, 15, 13, 15.1 yad idānīm ahaṃ brūyām asmin kāla upasthite /
MBh, 15, 15, 26.1 yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati /
MBh, 15, 16, 20.2 asmiñjane kariṣyanti pratikūlāni karhicit //
MBh, 15, 42, 13.1 nitye 'smin pañcake varge nitye cātmani yo naraḥ /
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
Manusmṛti
ManuS, 1, 50.2 ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini //
ManuS, 2, 163.2 sukhaṃ carati loke 'sminn avamantā vinaśyati //
ManuS, 2, 171.2 na hy asmin yujyate karma kiṃcid ā mauñjibandhanāt //
ManuS, 7, 3.1 arājake hi loke 'smin sarvato vidruto bhayāt /
ManuS, 8, 343.2 yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham //
ManuS, 9, 24.1 etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ /
ManuS, 12, 36.1 yenāsmin karmanā loke khyātim icchati puṣkalām /
ManuS, 12, 53.2 kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata //
Rāmāyaṇa
Rām, Bā, 1, 2.1 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān /
Rām, Bā, 1, 75.2 cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati //
Rām, Bā, 11, 16.2 nāparādho bhavet kaṣṭo yady asmin kratusattame //
Rām, Bā, 22, 8.1 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān /
Rām, Bā, 44, 13.2 asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava //
Rām, Bā, 47, 29.2 adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi //
Rām, Bā, 61, 19.2 ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi //
Rām, Ay, 19, 22.1 na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā /
Rām, Ay, 23, 21.1 tayādya mama sajje 'sminn abhiṣeke nṛpodyate /
Rām, Ay, 34, 20.1 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ /
Rām, Ay, 37, 8.2 anujānāmi tat sarvam asmiṃl loke paratra ca //
Rām, Ay, 39, 5.1 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ /
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 45, 22.2 nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi //
Rām, Ay, 46, 71.2 bhāryā codadhirājasya loke 'smin sampradṛśyase //
Rām, Ay, 61, 4.2 asmin pañcatvam āpanne putraśokena pārthive //
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 80, 22.2 nivṛtte samaye hy asmin sukhitāḥ praviśemahi //
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ay, 102, 9.1 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
Rām, Ay, 108, 13.1 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase /
Rām, Ār, 10, 35.1 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām /
Rām, Ār, 15, 25.1 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ /
Rām, Ār, 60, 44.2 asmin muhūrte saumitre mama drakṣyanti vikramam //
Rām, Ār, 63, 23.1 nāsty abhāgyataro loke matto 'smin sacarācare /
Rām, Ki, 7, 17.2 durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ //
Rām, Ki, 11, 36.2 mado 'yaṃ samprahāre 'smin vīrapānaṃ samarthyatām //
Rām, Ki, 18, 20.2 bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ //
Rām, Ki, 19, 13.2 asmin plavagaśārdūle hate śakrasamaprabhe //
Rām, Ki, 21, 3.2 kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame //
Rām, Ki, 23, 15.1 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe /
Rām, Ki, 23, 27.2 asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā //
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Ki, 25, 13.2 asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ //
Rām, Ki, 26, 23.2 vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ //
Rām, Ki, 41, 14.3 vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ //
Rām, Ki, 54, 6.2 ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet //
Rām, Ki, 57, 7.2 aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye //
Rām, Ki, 58, 7.1 aham asmin girau durge bahuyojanam āyate /
Rām, Su, 1, 112.1 asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama /
Rām, Su, 22, 22.2 asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam //
Rām, Su, 28, 27.2 āpateyur vimarde 'smin vegenodvignakāriṇaḥ //
Rām, Su, 28, 31.1 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite /
Rām, Su, 37, 3.2 asmin kāryasamārambhe pracintaya yaduttaram //
Rām, Su, 37, 4.1 tvam asmin kāryaniryoge pramāṇaṃ harisattama /
Rām, Su, 37, 26.1 tad asmin kāryaniryoge vīraivaṃ duratikrame /
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 50, 12.1 api cāsmin hate rājannānyaṃ paśyāmi khecaram /
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 66, 10.1 tad asmin kāryaniyoge vīraivaṃ duratikrame /
Rām, Yu, 2, 8.1 eṣāṃ harṣeṇa jānāmi tarkaścāsmin dṛḍho mama /
Rām, Yu, 2, 13.1 puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ /
Rām, Yu, 2, 13.3 asminkāle mahāprājña sattvamātiṣṭha tejasā //
Rām, Yu, 4, 3.1 asminmuhūrte sugrīva prayāṇam abhirocaye /
Rām, Yu, 8, 8.1 asminmuhūrte hatvaiko nivartiṣyāmi vānarān /
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 11, 34.2 kṣipram asminnaravyāghra cāraḥ pratividhīyatām //
Rām, Yu, 13, 20.2 vibhīṣaṇena yat tūktam asmin kāle sukhāvaham //
Rām, Yu, 13, 21.1 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye /
Rām, Yu, 14, 7.2 prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūrdhani //
Rām, Yu, 28, 32.2 eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale //
Rām, Yu, 28, 33.1 vānarā eva naścihnaṃ svajane 'smin bhaviṣyati /
Rām, Yu, 36, 31.2 atisneho 'pyakāle 'sminmaraṇāyopapadyate //
Rām, Yu, 39, 15.1 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ /
Rām, Yu, 39, 23.1 asminmuhūrte sugrīva pratiyātum ito 'rhasi /
Rām, Yu, 47, 91.2 asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ //
Rām, Yu, 51, 24.1 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām /
Rām, Yu, 51, 32.1 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā /
Rām, Yu, 59, 35.1 tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava /
Rām, Yu, 76, 4.1 nimittānyanupaśyāmi yānyasmin rāvaṇātmaje /
Rām, Yu, 77, 8.1 asmin vinihate pāpe rākṣase raṇamūrdhani /
Rām, Yu, 85, 4.2 asmin kāle mahābāho jayāśā tvayi me sthitā //
Rām, Yu, 88, 45.1 asminmuhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ /
Rām, Yu, 93, 13.1 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam /
Rām, Yu, 111, 25.1 asmin deśe mahākāyo virādho nihato mayā //
Rām, Yu, 113, 34.2 asminmuhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ //
Rām, Utt, 22, 23.2 vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare //
Rām, Utt, 22, 33.2 prahartavyaṃ tvayaitena daṇḍenāsminniśācare //
Rām, Utt, 22, 36.2 na hyasmin patite kaścinmuhūrtam api jīvati //
Rām, Utt, 22, 37.1 yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ /
Rām, Utt, 24, 28.1 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam /
Rām, Utt, 25, 28.3 asminn evābhisamprāptaṃ loke viditam astu te //
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Rām, Utt, 79, 22.2 vatsyathāsmin girau yūyam avakāśo vidhīyatām //
Rām, Utt, 95, 6.1 asmin kṣaṇe māṃ saumitre rāmāya prativedaya /
Saundarānanda
SaundĀ, 1, 33.1 asmin dhārāparikṣipte nemicihnitalakṣaṇe /
SaundĀ, 12, 22.1 loke 'sminnālayārāme nivṛttau durlabhā ratiḥ /
SaundĀ, 12, 38.2 loke 'smin durlabhatvācca ratnamityabhibhāṣitā //
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 17, 72.2 śānte 'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ //
Abhidharmakośa
AbhidhKo, 1, 2.2 tasyārthato'smin samanupraveśāt sa cāśrayo 'syetyabhidharmakośam //
Amarakośa
AKośa, 2, 603.1 hareṇureṇukau cāsmin koradūṣas tu kodravaḥ /
Amaruśataka
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 3.1 tatra khāt khāni dehe 'smin śrotraṃ śabdo viviktatā /
AHS, Śār., 3, 73.2 pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite //
AHS, Śār., 3, 80.2 raso jalaṃ ca dehe 'sminn ekaikāñjalivardhitam //
AHS, Nidānasthāna, 2, 40.2 abhiṣaṅgād graheṇāsminn akasmāddhāsarodane //
AHS, Nidānasthāna, 3, 7.1 svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati /
AHS, Nidānasthāna, 9, 18.2 pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā //
AHS, Nidānasthāna, 9, 19.1 aṇuśo vāyunā bhinnā sā tvasminn anulomage /
AHS, Nidānasthāna, 12, 43.2 tad anūdakajanmāsmin kukṣivṛddhis tato 'dhikam //
AHS, Cikitsitasthāna, 4, 25.1 pibet kaṣāyaṃ jīrṇe 'smin peyāṃ taireva sādhitām /
AHS, Cikitsitasthāna, 6, 23.3 kuryād ato 'smin vamanātiyogaproktaṃ vidhiṃ stambhanabṛṃhaṇīyam //
AHS, Cikitsitasthāna, 14, 15.2 kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet //
AHS, Kalpasiddhisthāna, 4, 8.1 phalāni cāṣṭau salilāḍhakābhyāṃ vipācayed aṣṭamaśeṣite 'smin /
AHS, Utt., 5, 5.2 carmapittadvijanakhā varge 'smin sādhayed ghṛtam //
AHS, Utt., 5, 48.2 sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet //
AHS, Utt., 7, 6.1 rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ /
AHS, Utt., 9, 38.1 madhusarpiḥkavalikāṃ na cāsmin bandham ācaret /
AHS, Utt., 22, 88.1 palaśataṃ bāṇāt toyaghaṭe paktvā rase 'smiṃśca palārdhikaiḥ /
AHS, Utt., 22, 90.2 ghaṭacatuṣke pādaśeṣe 'smin pūte punaḥ kvathanād ghane //
AHS, Utt., 24, 8.2 vātodrekabhayād raktaṃ na cāsminn avasecayet //
AHS, Utt., 28, 18.1 gatayo dārayantyasmin rugvegair dāruṇair gudam /
AHS, Utt., 40, 62.1 kiṃ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya /
Bodhicaryāvatāra
BoCA, 8, 115.1 yathātmabuddhirabhyāsāt svakāye'smin nirātmake /
BoCA, 8, 139.1 tena sattvaparo bhūtvā kāye'sminyadyadīkṣase /
BoCA, 8, 159.1 anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase /
BoCA, 9, 102.2 nirātmake kalāpe'smin ka eva bādhyate'nayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 65.2 lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ //
BKŚS, 4, 40.1 athāniṣṭhita evāsminn ālāpe pūritāmbaraḥ /
BKŚS, 5, 137.2 mamāsminn aparādhe ca pramāṇaṃ bhagavān iti //
BKŚS, 5, 153.1 mayā tu nirvacanayā kathite 'smin manorathe /
BKŚS, 5, 188.1 duḥsaṃpāde 'pi sampanne dohade 'sminn upāyataḥ /
BKŚS, 5, 253.1 nindite vandanīye 'sminn āstāṃ tāvac ca pātakam /
BKŚS, 7, 55.2 vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām //
BKŚS, 11, 82.1 gomukhena tu vṛttānte kathite 'smin rumaṇvate /
BKŚS, 11, 90.1 ity asminn eva samaye prāptā hariśikhādayaḥ /
BKŚS, 17, 12.2 na cāsminn ekam apy asti yady asti pratipadyatām //
BKŚS, 18, 53.2 sarvajñair api durjñānā yenāsminn ekaśo rasāḥ //
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
BKŚS, 18, 434.2 pramīto himavaty asmin sa prayāti parāṃ gatim //
BKŚS, 18, 478.1 sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa /
BKŚS, 18, 531.2 ahaḥkatipayāny asminn āśrame sthīyatām iti //
BKŚS, 18, 563.2 kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam //
BKŚS, 18, 637.1 tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi /
BKŚS, 18, 645.1 sarvadaiva hi campāyām asmin balini pālake /
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 22, 154.1 asminn acintayat kaṣṭe vṛttānte kundamālikā /
BKŚS, 23, 13.2 āśrayaprārthanā tasmān nāsmin sampadyate mṛṣā //
BKŚS, 25, 53.2 gaṇanīm akarod asmin vihāre mām anicchatīm //
BKŚS, 28, 86.1 iti tasyās tayā citre prapañce 'smin nivedite /
Daśakumāracarita
DKCar, 1, 1, 77.5 madavalambībhūto bhūruho 'yamasmin deśe tīramagamat /
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 17.6 yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate /
DKCar, 2, 1, 15.1 tumule cāsminsamaye 'niyantritapraveśāḥ kiṃ kim iti sahasopasṛtya viviśurantarvaṃśikapuruṣāḥ //
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 2, 59.1 dāsyapaṇabandhena cāsminnarthe prāvartiṣi //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 380.1 asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 136.0 asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 6, 16.1 asminn eva ca kṣaṇe kimapi nūpurakvaṇitamupātiṣṭhat //
DKCar, 2, 6, 32.1 aniṣiddhadarśanā ceyamasminkandukotsave //
DKCar, 2, 6, 83.1 asminn eva kṣaṇe naikanaukāparivṛtaḥ ko'pi madgurabhyadhāvat //
DKCar, 2, 6, 284.1 asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
DKCar, 2, 8, 247.0 ityasmin eva saṃnipātino guṇāḥ ye 'nyatraikaikaśo 'pi durlabhāḥ //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
Divyāvadāna
Divyāv, 1, 504.0 na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñaptaṃ tau kathayataḥ prajñaptam //
Divyāv, 1, 505.0 ye pūrvanagaradvāre karapratyāyāste 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ //
Divyāv, 1, 509.0 tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni //
Divyāv, 1, 512.0 amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti //
Divyāv, 2, 553.0 bhagavāṃścoktaḥ bhagavan ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti //
Divyāv, 2, 615.0 asmiṃstvarthe bhagavānupādhau vartate //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 4, 21.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 4, 68.0 atha bhagavānasminnutpanne gāthāṃ bhāṣate //
Divyāv, 6, 46.0 tatkasya hetoḥ asminnānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhati //
Divyāv, 7, 77.2 kṛtapuṇyāni modante asmiṃlloke paratra ca //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 47.0 asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 68.0 yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Divyāv, 8, 341.0 api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 11, 44.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 12, 346.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 23.1 sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Divyāv, 18, 239.1 gacchāmi asminnarthe bhagavantameva pṛcchāmi //
Divyāv, 18, 345.1 tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayaty asminnapi tāvat praṇidhatsva cittam //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 19, 73.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Harivaṃśa
HV, 7, 41.3 anāgatāś ca saptaite loke 'smin manavaḥ smṛtāḥ //
HV, 16, 11.2 pitṝn abhyarcya dharmeṇa nādharmo 'smin bhaviṣyati //
HV, 21, 22.1 asmiṃs tu samaye rājaṃs tiṣṭhethā devacoditaḥ /
HV, 23, 91.2 saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //
HV, 23, 113.1 dvāv ṛkṣau tava vaṃśe 'smin dvāv eva ca parīkṣitau /
Kirātārjunīya
Kir, 4, 23.1 patanti nāsmin viśadāḥ patatriṇo dhṛtendracāpā na payodapaṅktayaḥ /
Kir, 5, 23.2 pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ //
Kir, 5, 28.2 asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ //
Kir, 5, 33.1 asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ /
Kir, 5, 37.2 asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni //
Kir, 11, 36.1 vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā /
Kir, 16, 9.1 asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām /
Kumārasaṃbhava
KumSaṃ, 2, 23.2 kurute 'sminn amoghe 'pi nirvāṇālātalāghavam //
KumSaṃ, 3, 40.1 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
KumSaṃ, 6, 33.2 mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ //
Kāmasūtra
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kātyāyanasmṛti
KātySmṛ, 1, 178.1 jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
Kāvyādarśa
KāvĀ, 1, 53.2 tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.1 mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.2 mukhendau tava satyasmin apareṇa kim indunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 192.1 pūrvasmin bhedamātroktir asmin ādhikyadarśanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 195.2 kṛtaḥ pratītaśuddhyoś ca bhedo 'smiṃś candrahaṃsayoḥ //
Kāvyālaṃkāra
KāvyAl, 3, 55.1 asmin jahīhi suhṛdi praṇayābhyasūyām āśliṣya gāḍham amumānatamādareṇa /
Kūrmapurāṇa
KūPur, 1, 9, 14.1 asminnekārṇave ghore nirjane tamasāvṛte /
KūPur, 1, 11, 272.1 yāni śāstrāṇi dṛśyante loke 'smin vividhāni tu /
KūPur, 1, 17, 16.2 vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ //
KūPur, 1, 19, 33.2 kiṃsvicchreyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ /
KūPur, 1, 20, 22.2 aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ //
KūPur, 1, 25, 58.1 na ca liṅgārcanāt puṇyaṃ loke'smin bhītināśanam /
KūPur, 1, 31, 27.2 tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ //
KūPur, 1, 35, 16.1 na te jīvanti loke 'smin yatra tatra yudhiṣṭhira /
KūPur, 1, 47, 18.2 pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ //
KūPur, 1, 50, 9.2 aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
KūPur, 2, 6, 37.1 ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ /
KūPur, 2, 7, 17.1 yaccānyadapi loke 'smin sattvaṃ tejobalādhikam /
KūPur, 2, 12, 41.2 yāti dātari loke 'smin upakārāddhi gauravam //
KūPur, 2, 34, 1.2 tīrthāni yāni loke 'smin viśrutāni mahānti ca /
KūPur, 2, 37, 145.1 anyāni caiva śāstrāṇi loke 'smin mohanāni tu /
Laṅkāvatārasūtra
LAS, 1, 7.2 anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 18.2 antarikṣe tathāṇḍe 'smin devāyatanavarṇanam //
LiPur, 1, 10, 28.2 avyaktādyaviśeṣānte vikāre 'sminnacetane //
LiPur, 1, 10, 34.2 abhaktā bhagavatyasmiṃlloke giriguhāśaye //
LiPur, 1, 22, 4.2 sametāvaṃbujābhakṣāv asmin ghore mahāplave //
LiPur, 1, 40, 19.1 yatayaś ca bhaviṣyanti bahavo'sminkalau yuge /
LiPur, 1, 41, 7.1 na vyavardhanta loke 'sminprajāḥ kamalayoninā /
LiPur, 1, 47, 19.1 nābhernisargaṃ vakṣyāmi himāṅke 'sminnibodhata /
LiPur, 1, 59, 4.1 asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ /
LiPur, 1, 59, 7.2 caturbhāgāvaśiṣṭe 'smin loke naṣṭe viśeṣataḥ //
LiPur, 1, 59, 10.1 pavano yastu loke'sminpārthivo vahnirucyate /
LiPur, 1, 59, 45.2 teṣāṃ janānāṃ loke'sminnayanaṃ nayate yataḥ //
LiPur, 1, 63, 71.2 svarbhānupihite sūrye patite'smindivo mahīm //
LiPur, 1, 63, 72.1 tamo'bhibhūte loke'smin prabhā yena pravartitā /
LiPur, 1, 70, 115.2 śāntatāraikanīre 'smin na prājñāyata kiṃcana //
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 72, 125.2 rūpamāsthāya loke'smin saṃsthitāya śivātmane //
LiPur, 1, 75, 27.2 bhedo janānāṃ loke'smin pratibhāso vicārataḥ //
LiPur, 1, 76, 16.2 kramādāgatya loke 'sminsarvayajñāntago bhavet //
LiPur, 1, 77, 3.2 yasya bhakto'pi loke'smin putradāragṛhādibhiḥ /
LiPur, 1, 77, 104.2 kramādāgatya loke 'smin rājā bhavati vīryavān //
LiPur, 1, 88, 19.1 mahitvaṃ cāpi loke'smiṃs tṛtīyo yoga ucyate /
LiPur, 1, 92, 39.1 asminsiddhāḥ sadā devi madīyaṃ vratamāsthitāḥ /
LiPur, 1, 92, 71.2 sarvairdevairahaṃ devi asmindeśe prasāditaḥ //
LiPur, 1, 92, 79.2 asminnapi mayā deśe daityo daivatakaṇṭakaḥ //
LiPur, 1, 92, 101.1 gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate /
LiPur, 1, 105, 29.1 tadā prabhṛti loke 'sminpūjayanti gaṇeśvaram /
LiPur, 2, 3, 49.1 bhuvaneśo nṛpo hyasmin koṭare parvatasya vai /
LiPur, 2, 9, 54.2 yoge pāśupate cāsmin yasyārthaḥ kila uttame //
LiPur, 2, 12, 8.2 bhūtasaṃjīvanī ceṣṭā loke 'smin pīyate sadā //
LiPur, 2, 17, 11.1 bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana /
LiPur, 2, 23, 20.2 na kṣaratīti loke 'smiṃstato hyakṣaramucyate /
LiPur, 2, 30, 3.1 adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet /
LiPur, 2, 54, 23.1 sugandhastasya loke 'smin vāyur vāti nabhastale /
Matsyapurāṇa
MPur, 7, 36.2 tvayā yatno vidhātavyo hy asmingarbhe varānane //
MPur, 7, 48.1 tasmāttvamanayā vṛttyā garbhe'sminyatnamācara /
MPur, 11, 32.2 kuṣṭharogamavāpnoti loke'sminduḥkhasaṃyutaḥ //
MPur, 13, 13.1 kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ /
MPur, 20, 22.2 mantritve cakratuścecchāmasminmartye dvijottamāḥ //
MPur, 25, 62.3 apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca //
MPur, 27, 18.1 kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte /
MPur, 30, 34.3 asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te //
MPur, 40, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti //
MPur, 48, 36.2 asminn evaṃ gate kāle yathā vā manyase prabho //
MPur, 53, 10.1 tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate /
MPur, 53, 10.2 adyāpi devaloke'smiñchatakoṭipravistaram //
MPur, 69, 58.1 tvamādikartā bhava saukare'sminkalpe mahāvīravarapradhāna /
MPur, 81, 1.3 vibhavodbhavakāri bhūtale'sminbhavabhīterapi sūdanaṃ ca puṃsaḥ //
MPur, 100, 13.2 abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin /
MPur, 106, 25.1 na te jīvanti loke'smiṃstatra tatra yudhiṣṭhira /
MPur, 107, 14.1 svarge ca śakraloke'sminnṛṣigandharvasevite /
MPur, 114, 5.2 athāhaṃ varṇayiṣyāmi varṣe'sminbhārate prajāḥ /
MPur, 114, 17.1 sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ /
MPur, 114, 84.1 nīlavaiḍūryayukte'sminsiddhā brahmarṣayo'vasan /
MPur, 124, 5.2 mahitatvānmahacchabdo hyasminnarthe nigadyate //
MPur, 128, 4.1 caturbhūtāvaśiṣṭe'sminbrahmaṇā samadhiṣṭhite /
MPur, 128, 6.2 pācako yastu loke'sminpārthivaḥ so'gnirucyate //
MPur, 128, 13.1 uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe /
MPur, 136, 7.1 asminkaḥ prabhavedyogo hyasaṃdhārye 'mitātmani /
MPur, 140, 80.4 tataścyuto'nyaloke'smiṃstrāṇārthaṃ vai cakāra saḥ //
MPur, 144, 108.2 manvantarāṇi yānyasminkalpe vakṣyāmi tāni ca //
MPur, 145, 54.1 avyaktādiviśeṣāntavikāre'sminnivartate /
MPur, 150, 219.2 ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ //
MPur, 152, 7.1 garutmankaccidaśrāntastvamasminnapi sāmpratam /
MPur, 154, 281.3 girāvasminmahābhāga giriśastapasi sthitaḥ //
MPur, 154, 338.3 asminneva parāḥ sarvāḥ kalyāṇaprāptayastava //
MPur, 154, 524.2 ete gaṇeśāḥ krīḍante śaile'sminmatpriyāḥ sadā //
MPur, 162, 11.2 dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat //
Meghadūta
Megh, Uttarameghaḥ, 46.2 gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur diksaṃsaktapravitataghanavyastasūryātapāni //
Nāradasmṛti
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 8, 2.1 loke 'smin dvividhaṃ dravyaṃ jaṅgamaṃ sthāvaraṃ tathā /
NāSmṛ, 2, 15/16, 21.1 loke 'smin dvāv avaktavyāv adaṇḍyau ca prakīrtitau /
NāSmṛ, 2, 18, 51.1 loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 14.1 pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 9, 36.0 āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 15.1 āyur asmin vidyate 'nena vāyur vindatīty āyurvedaḥ //
Su, Sū., 14, 15.2 aṣṭādaśasahasrāṇi saṃkhyā hy asmin samuccaye /
Su, Sū., 45, 83.2 asāramevaṃ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva //
Su, Sū., 46, 138.3 liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate //
Su, Cik., 7, 9.1 bhojanāni ca kurvīta varge 'smin vātanāśane /
Su, Cik., 7, 13.2 bhojanāni ca kurvīta varge 'smin pittanāśane //
Su, Cik., 7, 16.2 bhojanāni ca kurvīta varge 'smin kaphanāśane //
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 19, 44.1 asminneva kaṣāye tu tailaṃ dhīro vipācayet /
Su, Utt., 45, 8.1 lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati /
Su, Utt., 60, 51.1 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca /
Su, Utt., 65, 35.2 yathā āyurvidyate 'sminnanena vā āyurvindatītyāyurvedaḥ //
Sūryasiddhānta
SūrSiddh, 1, 57.1 asmin kṛtayugasyānte sarve madhyagatā grahāḥ /
Tantrākhyāyikā
TAkhy, 1, 127.1 asmiñ jālaṃ prakṣipāmaḥ //
TAkhy, 1, 218.1 kutas tvam asminn ayogyādhivāsa āgataḥ //
TAkhy, 2, 228.1 tad asminn eva nyagrodhapādapa ārūḍho yāminīṃ yāpayāmi //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 4.0 prāntaśabdena kaṭibhāgaḥ vālā asmin dhīyanta iti vāladhiśabdena puccham prānte vāladhirasyeti prāntevāladhiḥ //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
Viṣṇupurāṇa
ViPur, 3, 3, 21.2 vyatīte mama putre 'smin kṛṣṇadvaipāyane munau //
ViPur, 3, 14, 24.1 annena vā yathāśaktyā kāle 'sminbhaktinamradhīḥ /
ViPur, 4, 4, 74.1 yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti //
ViPur, 4, 13, 127.1 tat katham asminn apakrānte atra durbhikṣamārikādyupadravā na bhaviṣyanti //
ViPur, 5, 3, 11.2 avatīrṇamiti jñātvā tvamasmin mama mandire //
ViPur, 5, 7, 6.1 asminvasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ /
ViPur, 5, 7, 9.1 etadarthaṃ nṛloke 'smin avatāro mayā kṛtaḥ /
ViPur, 5, 7, 10.2 adhiruhyotpatiṣyāmi hrade 'smin anilāśinaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 98.2 sa kīrtiyukto loke 'smin pretya svarge mahīyate //
ViSmṛ, 15, 45.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
ViSmṛ, 20, 22.1 evam asmin nirālambe kāle satatayāyini /
ViSmṛ, 20, 29.2 arthe duṣparihārye 'smin nāsti loke sahāyatā //
ViSmṛ, 20, 40.2 nanvasāre nṛloke 'smin dharmaṃ kuruta māciram //
ViSmṛ, 30, 39.1 yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet //
ViSmṛ, 96, 40.1 evam asmin satatayāyini saṃsāre na kiṃcit sukham //
Śatakatraya
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 2, 79.1 śāstrajño 'pi praguṇitanayo 'tyantabādhāpi bāḍhaṃ saṃsāre 'smin bhavati viralo bhājanaṃ sadgatīnām /
Abhidhānacintāmaṇi
AbhCint, 2, 193.2 saṃgītaṃ prekṣaṇārthe 'smiñśāstrokte nāṭyadharmikā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 10.0 tatra snehanam asminn adhyāye //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 10.1 prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ /
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 8, 35.1 bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ /
BhāgPur, 1, 11, 36.1 sa eṣa naraloke 'sminn avatīrṇaḥ svamāyayā /
BhāgPur, 1, 12, 16.2 eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha //
BhāgPur, 1, 18, 12.1 karmaṇyasminn anāśvāse dhūmadhūmrātmanāṃ bhavān /
BhāgPur, 2, 2, 14.1 yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ /
BhāgPur, 2, 5, 6.1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
BhāgPur, 2, 7, 3.2 ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede //
BhāgPur, 3, 5, 39.1 dhātar yad asmin bhava īśa jīvās tāpatrayeṇābhihatā na śarma /
BhāgPur, 3, 9, 34.2 nātmāvasīdaty asmiṃs te varṣīyān madanugrahaḥ //
BhāgPur, 3, 24, 36.1 etan me janma loke 'smin mumukṣūṇāṃ durāśayāt /
BhāgPur, 3, 25, 45.1 etāvān eva loke 'smin puṃsāṃ niḥśreyasodayaḥ /
BhāgPur, 3, 26, 72.1 tam asmin pratyagātmānaṃ dhiyā yogapravṛttayā /
BhāgPur, 3, 27, 9.1 sānubandhe ca dehe 'sminn akurvann asadāgraham /
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
BhāgPur, 4, 14, 42.2 amoghavīryā hi nṛpā vaṃśe 'sminkeśavāśrayāḥ //
BhāgPur, 4, 18, 3.1 asminloke 'thavāmuṣminmunibhistattvadarśibhiḥ /
BhāgPur, 4, 18, 30.1 athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā /
BhāgPur, 4, 19, 34.1 māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā /
BhāgPur, 4, 20, 5.2 ārabdha iti naivāsminpratibuddho 'nuṣajjate //
BhāgPur, 4, 25, 40.2 kṣemyaṃ vadanti śaraṇaṃ bhave 'sminyadgṛhāśramaḥ //
BhāgPur, 4, 27, 30.2 carāmyubhābhyāṃ loke 'sminavyakto bhīmasainikaḥ //
BhāgPur, 10, 3, 43.1 tṛtīye 'sminbhave 'haṃ vai tenaiva vapuṣātha vām /
BhāgPur, 11, 2, 30.2 saṃsāre 'smin kṣaṇārdho 'pi satsaṅgaḥ śevadhir nṛṇām //
BhāgPur, 11, 2, 51.2 sajjate 'sminn ahambhāvo dehe vai sa hareḥ priyaḥ //
BhāgPur, 11, 15, 6.1 anūrmimattvaṃ dehe 'smin dūraśravaṇadarśanam /
BhāgPur, 11, 20, 11.1 asmiṃl loke vartamānaḥ svadharmastho 'naghaḥ śuciḥ /
Bhāratamañjarī
BhāMañj, 1, 761.1 asmin avasare tasminvane satatasaṃnidhiḥ /
BhāMañj, 1, 821.2 pituḥ saṃtāriṇī kanyā loke hyasminparatra ca //
BhāMañj, 5, 148.2 durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ //
BhāMañj, 5, 225.2 samaye 'sminna me vaktuṃ yujyate kṣamamātmanaḥ //
BhāMañj, 5, 374.2 rājanbharatavaṃśe 'sminyāto 'si kṣayaketutām //
BhāMañj, 5, 490.1 asminvidhātṛvihite kṣatrakṣetrakṣaye yudhi /
BhāMañj, 5, 529.2 mahatyasminraṇārambhe vāhinīnāṃ vibhurbhavān //
BhāMañj, 5, 549.1 asmin avasare rājā dhṛtarāṣṭraḥ sutapriyaḥ /
BhāMañj, 5, 558.1 śṛṇu senāniveśe 'sminpareṣāmātmanastathā /
BhāMañj, 5, 670.1 asminkṣaṇe nṛpagirā kṛpasaumadattimadrādhināthabhagadattajayadrathādyāḥ /
BhāMañj, 6, 8.1 vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame /
BhāMañj, 6, 20.2 dvīpe 'smin maṇḍalākāre lavaṇāmbudhiveṣṭite /
BhāMañj, 6, 34.2 kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ //
BhāMañj, 6, 39.2 viśvamāyāprapañce 'sminko 'nuśocati tattvadhīḥ //
BhāMañj, 6, 54.2 kathamevaṃ vadanghore samare 'sminyunakṣi mām //
BhāMañj, 6, 115.1 vairañce 'smin ahorātre bhavanti na bhavanti ca /
BhāMañj, 6, 156.2 yadyogo brahmagarbhe 'sminsambhavanmūrtisaṃbhavaḥ //
BhāMañj, 6, 164.1 yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ /
BhāMañj, 6, 395.2 tvayā nyasto 'tibhāro 'smin avicāryaiva kevalam //
BhāMañj, 7, 56.1 asminkṣaṇe vainateyavyūhe droṇena nirmite /
BhāMañj, 7, 244.1 asmin avasare cārairvijñāyārjunabhāṣitam /
BhāMañj, 7, 316.1 asmin avasare yuddhe vyūhasya pramukhe 'bhavan /
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 679.2 asminniśīthe ko hyasmānmucyate yaḥ punarjayet //
BhāMañj, 7, 700.1 muhūrte 'sminnirāloke khinnāḥ sarve mahārathāḥ /
BhāMañj, 7, 753.1 asminmama bhuje vīre gadāpraṇayini sthite /
BhāMañj, 10, 80.2 mahāśaileyabhaṅgo 'sminsukaraś chidradarśanāt //
BhāMañj, 10, 85.2 asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma //
BhāMañj, 12, 6.1 apāre 'sminbhavāmbhodhau bhavanti na bhavanti ca /
BhāMañj, 12, 8.1 narendra mā kṛthāḥ śokaṃ pravṛtte 'sminmahālaye /
BhāMañj, 12, 26.2 asminnarapate suptā raktakṣībā kathaṃ śivā //
BhāMañj, 12, 63.1 arthikalpadrume doṣṇi chinne 'smiñśatruyoṣitām /
BhāMañj, 12, 78.1 avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ /
BhāMañj, 13, 222.1 asmin avasare bhīṣmaḥ sarvairmunigaṇairvṛtaḥ /
BhāMañj, 13, 278.1 avaśyamekacaraṇo dharmo 'sminkalikardame /
BhāMañj, 13, 432.1 bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā /
BhāMañj, 13, 480.1 uktveti śakraṃ yāte 'smin aparo niragāttataḥ /
BhāMañj, 13, 611.2 asmin avasare meghā vavarṣuḥ sasyasaṃpadaḥ //
BhāMañj, 13, 637.2 tiraścāmapi bāle 'smiñjāyate karuṇākaṇaḥ //
BhāMañj, 13, 645.2 dayāṃ kuruta kānte 'sminbāle kamalalocane //
BhāMañj, 13, 652.1 abāndhave 'smin adhunā na saṃsāre matirmama /
BhāMañj, 13, 653.2 ko 'sminpratyayamādhattāṃ janaḥ svārthapare jane //
BhāMañj, 13, 699.1 abhāvāyaiva jāyante bhave 'sminsarvajantavaḥ /
BhāMañj, 13, 747.1 sukhaduḥkhaśatāvarte vipule 'smindhanārṇave /
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
BhāMañj, 13, 778.1 tenaivāsminmahāsarge citrāśca vyaktayaḥ kṛtāḥ /
BhāMañj, 13, 802.1 asmin avasare śrīmānikṣvākuḥ pṛthivīpatiḥ /
BhāMañj, 13, 882.1 vikośāśāpalāśe 'sminsaṃsārorusaroruhe /
BhāMañj, 13, 885.2 iti vastusvabhāve 'sminko nu śocati madvidhaḥ //
BhāMañj, 13, 894.2 papraccha śokakāle 'sminkiṃ na śocasi dānava //
BhāMañj, 13, 962.1 gītaṃ vicaravnunā pūrvaṃ dharme 'smin eva bhūbhujā /
BhāMañj, 13, 976.2 rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe //
BhāMañj, 13, 1080.1 svāntabodhakapāle 'sminpluṣṭaṃ pañcaśikhena me /
BhāMañj, 13, 1097.1 bhikṣukī śūnyanilayā śūnye 'smiṃstava vigrahe /
BhāMañj, 13, 1230.1 tasmādasminna kopo me kutaḥ kope 'pi nigrahaḥ /
BhāMañj, 13, 1261.1 asmin avasare gehadvārametya sudarśanaḥ /
BhāMañj, 13, 1353.1 purāsminvyāghrapādasya maharṣeḥ piturāśrame /
BhāMañj, 13, 1625.2 saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca //
BhāMañj, 13, 1681.2 parivartini kāle 'sminpuṇyavānnāpacīyate //
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
BhāMañj, 14, 57.1 asmin asatyasaṃghāte bhūtānāṃ pāñcabhautike /
BhāMañj, 16, 58.1 aho balavatī devī saṃsāre 'smin anityatā /
BhāMañj, 18, 17.1 yairete dharmaniratāḥ kleśe 'sminsamupekṣitāḥ /
Garuḍapurāṇa
GarPur, 1, 48, 21.2 asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 83, 36.2 mayāgatya mataṃge 'sminpitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 83, 50.1 durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ /
GarPur, 1, 89, 30.1 tṛpyantu te 'sminpitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān /
GarPur, 1, 89, 31.2 tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu //
GarPur, 1, 89, 32.2 ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ //
GarPur, 1, 89, 37.1 te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
GarPur, 1, 147, 27.1 abhiṣaṅgagraho 'pyasmin akasmād vāsarodane /
GarPur, 1, 148, 7.2 svapne inmādadharmitvaṃ bhavatyasminbhaviṣyati //
GarPur, 1, 158, 19.1 pīḍite jvarakāse 'smin aśmaryeva ca śarkarā /
GarPur, 1, 158, 19.2 asau vā vāyunā bhinnā sā tvasmin anulomage //
Hitopadeśa
Hitop, 1, 5.3 asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa /
Hitop, 1, 6.6 kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā /
Hitop, 1, 189.3 rājany asati loke'smin kuto bhāryā kuto dhanam //
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 2, 124.15 snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi /
Hitop, 3, 144.2 bhave'smin pavanodbhrāntavīcivibhramabhaṅgure /
Kathāsaritsāgara
KSS, 1, 2, 68.1 tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
KSS, 1, 2, 71.1 ata eva vivṛddhe 'smin bālake cintayāmy aham /
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 1, 3, 69.1 itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam /
KSS, 1, 5, 89.1 abravīcca sa kāle 'smiñ jīved vararucir yadi /
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 49.1 ata eva ca loke 'smin prasiddho mūṣakākhyayā /
KSS, 1, 6, 59.2 tacchīghram ardhacandro 'sya gale 'smin dīyatām iti //
KSS, 1, 6, 101.2 garbhiṇyabhūt tato jāte dārake 'sminvyapadyata //
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 2, 1, 51.1 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
KSS, 2, 4, 8.1 asmin iyati bhūloke naiva yo 'nyatra dṛśyate /
KSS, 3, 5, 116.1 magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
KSS, 3, 6, 144.1 kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
KSS, 4, 1, 78.2 śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama //
KSS, 4, 1, 112.1 vṛttānte kathite cāsminn etya tatsahayāyibhiḥ /
KSS, 4, 2, 26.1 jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
KSS, 4, 2, 199.2 kadācid amṛtaścyotalepo 'pyasmin bhaved iti //
KSS, 4, 2, 227.2 tat kutra nītastārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati //
KSS, 4, 3, 71.2 sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau //
KSS, 5, 1, 77.1 nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
KSS, 5, 1, 229.1 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
KSS, 5, 2, 295.1 evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñjantavo jīvaloke /
KSS, 5, 3, 165.1 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
Kṛṣiparāśara
KṛṣiPar, 1, 3.2 kṛṣyanvito hi loke'sminbhūyādekaśca bhūpatiḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 4.1 saṃsāre 'smin mahāghore janmarogabhayākule /
KAM, 1, 167.1 tāvat pāpāni dehe 'smiṃs tiṣṭhanti manujādhipa /
Mātṛkābhedatantra
MBhT, 7, 24.2 sa eva dhanyo loke 'smin devīputra iva kṣitau //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 6.2 sāṃnidhyakaraṇe 'py asmin vihitaḥ kālpiko vidhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
Narmamālā
KṣNarm, 3, 91.2 tāvadrājabhaye ghore nītirasmin vidhīyatām //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 11.1 nirgandhe'sminkarṇikāro niṣīdhaḥ pītapuṣpakaḥ /
NighŚeṣa, 1, 95.1 jalaje'sminmadhūlaḥ syādgirijo dīrghapattrakaḥ /
NighŚeṣa, 1, 122.2 gulmārir guḍaphalaścāthāsmiṃstu girisambhave //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.3 asmin kāle na doṣaḥ syāt sa yāvannopanīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.1 savye mṛdaṃ gṛhītvāsmin sthāpayedbhūriti bruvan /
Rasamañjarī
RMañj, 6, 199.1 piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /
RMañj, 10, 20.2 na sa jīvati loke'smin kālena kavalīkṛtaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 12.2 nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //
Rasaratnasamuccaya
RRS, 1, 61.1 śaile 'smiñ śivayoḥ prītyā parasparajigīṣayā /
RRS, 9, 82.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye /
RRS, 12, 40.2 guñjādvayaṃ ca jīrṇe'smindadhibhaktaṃ prayojayet //
RRS, 12, 48.2 stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai //
RRS, 12, 66.1 bhojanaṃ dadhibhaktaṃ ca rase'smin saṃprayojayet /
RRS, 22, 14.1 sevite'sminrase strīṇāṃ na bhavet sūtikāgadaḥ /
Rasendracintāmaṇi
RCint, 1, 7.1 granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti /
Rasendracūḍāmaṇi
RCūM, 4, 50.2 niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
Rasendrasārasaṃgraha
RSS, 1, 18.2 sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 33.0 granthe'sminnekaviṃśatyadhikārāḥ //
Rasārṇava
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 214.2 keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 3.1 asminn eva samādhau sthityupāyamāha //
Rājanighaṇṭu
RājNigh, Gr., 13.2 arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ //
RājNigh, Guḍ, 8.2 asmin vīrudvarge nāmnā ca guṇaiś ca kīrtyante //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 12.0 asmiṃśca lehe jīrṇe ṣaṣṭikaḥ kṣīreṇa saha bhojanam iṣṭam //
Skandapurāṇa
SkPur, 3, 4.1 purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate /
SkPur, 4, 22.2 prajā dhārayato yogādasminkalpa upasthite //
SkPur, 5, 19.1 prathamaṃ martyaloke 'sminyuṣmatsiddhyarthamāgatā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ /
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 8, 92.0 asmiṃś ca tattvakalāpe ūrdhvordhvaguṇaṃ vyāpakaṃ nikṛṣṭaguṇaṃ tu vyāpyam //
Tantrāloka
TĀ, 1, 196.1 tata eva dvitīye 'smin adhikāre nyarūpyata /
TĀ, 1, 307.1 samayitvavidhāvasminsyātpañcadaśa āhnike /
TĀ, 2, 10.1 saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 165.2 tata eva sakāre 'sminsphuṭaṃ viśvaṃ prakāśate //
TĀ, 3, 193.2 tenākṣiptaṃ yato viśvamato 'sminsamupāsite //
TĀ, 3, 288.1 tadasminparamopāye śāmbhavādvaitaśālini /
TĀ, 4, 2.1 anantarāhnikokte 'sminsvabhāve pārameśvare /
TĀ, 4, 217.1 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
TĀ, 4, 277.1 asmiṃśca yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ /
TĀ, 4, 278.2 yogyo 'bhinavagupto 'sminko 'pi yāgavidhau budhaḥ //
TĀ, 5, 7.2 apāramārthike 'pyasmin paramārthaḥ prakāśate //
TĀ, 5, 15.2 tathāpi nirvikalpe 'sminvikalpo nāsti taṃ vinā //
TĀ, 6, 46.2 dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ //
TĀ, 6, 121.2 varṣe 'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ //
TĀ, 7, 59.2 asmiṃstattvodaye tasmādahorātrastriśastriśaḥ //
TĀ, 8, 56.2 mairave cakravāṭe 'smin evaṃ mukhyāḥ puro 'ṣṭadhā //
TĀ, 8, 235.1 aṇimādyātmakamasminpaiśācādye viriñcānte /
TĀ, 9, 13.1 bījamaṅkura ityasmin satattve hetutadvatoḥ /
TĀ, 16, 194.2 apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā //
TĀ, 21, 53.2 tadā tasya na kartavyā dīkṣāsmin akṛte vidhau //
Ānandakanda
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
ĀK, 1, 3, 85.1 śivakumbhavadanyacca sarvamasmin vinikṣipet /
ĀK, 1, 4, 145.1 tataśchāyāgate śuṣke ghane'sminnavasārakam /
ĀK, 1, 12, 7.1 asminyadasti nānyatra yadanyatra sthitaṃ ca tat /
ĀK, 1, 13, 14.1 tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye /
ĀK, 1, 19, 52.1 gate bhūtalatāpe'smin prāṇināṃ prativāsaram /
ĀK, 1, 23, 251.1 gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
ĀK, 1, 25, 48.2 niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //
Āryāsaptaśatī
Āsapt, 2, 200.1 grīṣmamaye samaye'smin vinirmitaṃ kalaya kelivanamūle /
Āsapt, 2, 201.2 asmin valayitaśākhe kṣaṇena guṇayantraṇaṃ truṭati //
Āsapt, 2, 274.2 raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 26.0 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 42.0 adhīyate'sminnanena vārthaviśeṣa ityadhyāyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 14.0 liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate iti //
ĀVDīp zu Ca, Sū., 26, 10.2, 4.0 asminn arthe asmin prakaraṇe //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 47.2, 5.0 asmiṃśca pakṣe upadekṣyate iti yathā payaḥ ityādinā sambadhyate //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Cik., 1, 4, 2, 1.0 āyurvedasamutthānīyo nāma rasāyanapādaḥ pāriśeṣyād ucyate āyurvedasamutthānam asminn astīti matvarthīyacchapratyayeṇāyurvedasamutthānīyaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.2 saṃyogaḥ śaramūlānām asminn astīti saṃyogaśaramūlīyaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 2, 2.0 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 4, 2, 2.0 pumāñjātabalādayaḥ śabdā asmin vidyanta iti pumāñjātabalādikaḥ āsiktakṣīrikavacchabdasiddhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 10.1, 1.0 rajyate 'smin jagannāṭyakrīḍākautukinātmanā //
ŚSūtraV zu ŚSūtra, 3, 10.1, 5.0 dehāntaraṅge raṅge 'smin nṛtyataḥ svāntarātmani //
Śukasaptati
Śusa, 5, 18.2 tataḥ sandehe 'sminmā viṣādībhava /
Śusa, 7, 5.6 asādhyaṃ sādhyate kasya kāle 'smin atitheraho //
Śyainikaśāstra
Śyainikaśāstra, 3, 4.2 asmin arthe purā ślokā yathā dvaipāyanoditāḥ //
Śyainikaśāstra, 3, 45.2 asmin arthe vālivadhe yathā vālmīkinodanā //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Dhanurveda
DhanV, 1, 3.2 granthe 'smin cāpacaturair vīracintāmaṇau kvacit //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 1.0 gharmājaṭharānnādam māsmiñ jane kurutam annādo 'ham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 1.0 gharmājaṭharānnādam māsmiñ jane kurutam annādo 'ham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 6.0 kavīmātariśvānā puṣṭivantaṃ māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 7.0 puṣṭivān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 12.0 arkāsadhasthā cakṣuṣmantam māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 13.0 cakṣuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 18.0 pitarāmātarā śrotravantaṃ māsmiñ jane kurutaṃ //
KaṭhĀ, 3, 1, 19.0 śrotravān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 24.0 yamāṅgirasā āyuṣmantaṃ māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 25.0 āyuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 4, 126.0 yad amuto 'rvāṅ pratyādadhāty asmiṃs tena loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 280.0 tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati //
Kokilasaṃdeśa
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
Mugdhāvabodhinī
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 38.2 kṣaṇadhvaṃsini kāye 'smin kā cintā maraṇe raṇe //
Rasakāmadhenu
RKDh, 1, 1, 10.1 asmin pañcapalaḥ sūto mardanīyo viśuddhaye /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 2.0 ayaṃ padārtho vyāvahārikanāmnāsmin deśe loke na prasiddhaḥ //
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 11, 60.3, 4.0 yantramūrchanaṃ tvasminnadhyāye dehopayogisarvabandhottaraṃ vakṣyāmi //
Rasataraṅgiṇī
RTar, 2, 71.2 bhiṣagvarāya loke'smin svāsthyamaṅgalakāmyayā //
Rasārṇavakalpa
RAK, 1, 79.2 gandhake samajīrṇe'smin śatavedhī bhavedrasaḥ //
RAK, 1, 208.2 aparājitā ca loke'smin khyātā ca girikarṇikā /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 56.3 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 62.1 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
SDhPS, 4, 134.1 bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati //
SDhPS, 7, 202.1 bhagavānevāsmākamasminnevārthe sākṣī //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 19.1 lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 11, 10.5 asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ //
SDhPS, 11, 20.1 taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṃ tiṣṭhet //
SDhPS, 11, 23.1 asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma //
SDhPS, 12, 1.2 alpotsuko bhagavān bhavatvasminnarthe //
SDhPS, 14, 2.2 saced bhagavānasmākamanujānīyād vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema pūjayemāsmiṃśca dharmaparyāye yogam āpadyemahi //
SDhPS, 14, 85.1 mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 16, 1.1 asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto 'bhūt //
SDhPS, 16, 2.2 asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām anutpattikadharmakṣāntirutpannā //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 29.1 tadaṣṭādaśadhā kṛtvā bhūloke 'smin prabhāṣyate /
SkPur (Rkh), Revākhaṇḍa, 8, 4.2 asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 31.1 bhavataśchidramāsādya ghore 'sminsalilāvṛte /
SkPur (Rkh), Revākhaṇḍa, 11, 75.1 evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 18, 1.2 nirdagdhe 'smiṃstato loke sūryairīśvarasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 21.1 jāleśvarāditīrthāni parvate 'sminnarādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 29.1 asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 117.1 patanaṃ kurute yo 'sminparvate 'marakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 85, 92.2 naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā //
SkPur (Rkh), Revākhaṇḍa, 90, 71.2 tadāprabhṛti loke 'smiñjalaśāyī mahīpate //
SkPur (Rkh), Revākhaṇḍa, 103, 110.2 āścaryabhūtaṃ loke 'sminnarmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 184, 6.2 āścaryabhūtaṃ loke 'sminkathayasva dvijottama /
SkPur (Rkh), Revākhaṇḍa, 209, 155.2 asminnagādhe saṃsāre patantaṃ māṃ samuddhara //
SkPur (Rkh), Revākhaṇḍa, 227, 18.1 asminmahāmohamaye kaṭāhe sūryāgninā rātridivendhanena /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.1 asmin mārkaṇḍagadite revātīrthakrame śubhe /
Uḍḍāmareśvaratantra
UḍḍT, 9, 58.1 yatprabhāvena loke 'smin durlabhaṃ rājyam āpnuyāt /
UḍḍT, 12, 15.1 asmin śāpe pūruṣās te varjanīyāḥ prayatnataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 3.0 upaśrutī divaspṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stām ity avasāya //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /
ŚāṅkhŚS, 15, 17, 3.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca vindate /
ŚāṅkhŚS, 16, 22, 13.0 ayaṃ loko gāyatras tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //