Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 1, 1, 1.38 tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn /
MBh, 1, 1, 4.2 uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt /
MBh, 1, 1, 7.2 athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ //
MBh, 1, 1, 15.2 itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām /
MBh, 1, 1, 15.5 ṛṣīṇām agratas tatra dharmiṣṭhānāṃ mahātmanām /
MBh, 1, 1, 16.1 ṛṣaya ūcuḥ /
MBh, 1, 1, 16.2 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā /
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 1, 1, 24.1 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ /
MBh, 1, 1, 33.1 puruṣaścāprameyātmā yaṃ sarvam ṛṣayo viduḥ /
MBh, 1, 1, 48.2 lokayātrāvidhānaṃ ca sambhūtaṃ dṛṣṭavān ṛṣiḥ /
MBh, 1, 1, 50.1 vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt /
MBh, 1, 1, 57.2 evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā /
MBh, 1, 1, 57.6 abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ //
MBh, 1, 1, 61.2 durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ /
MBh, 1, 1, 63.1 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ /
MBh, 1, 1, 63.6 tasya cintayataścāpi ṛṣer dvaipāyanasya ca /
MBh, 1, 1, 63.8 priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā /
MBh, 1, 1, 63.61 bhagavān sa jagatsraṣṭā ṛṣidevagaṇaiḥ saha /
MBh, 1, 1, 72.1 ṛṣibhiśca tadānītā dhārtarāṣṭrān prati svayam /
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 1, 172.1 iti rājñāṃ caturviṃśan nāradena surarṣiṇā /
MBh, 1, 1, 196.1 devarṣayo hyatra puṇyā brahmarājarṣayas tathā /
MBh, 1, 1, 196.1 devarṣayo hyatra puṇyā brahmarājarṣayas tathā /
MBh, 1, 1, 212.2 samāgataiḥ surarṣibhis tulām āropitaṃ purā /
MBh, 1, 2, 1.1 ṛṣaya ūcuḥ /
MBh, 1, 2, 13.1 ṛṣaya ūcuḥ /
MBh, 1, 2, 54.2 divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ /
MBh, 1, 2, 74.5 adhyāyānāṃ tataḥ proktaṃ catvāriṃśan maharṣiṇā //
MBh, 1, 2, 75.2 anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca //
MBh, 1, 2, 77.3 maharṣer āśramapade kaṇvasya ca tapasvinaḥ /
MBh, 1, 2, 84.4 maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ /
MBh, 1, 2, 94.5 maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ //
MBh, 1, 2, 95.2 adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā /
MBh, 1, 2, 106.16 pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā /
MBh, 1, 2, 108.1 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ /
MBh, 1, 2, 109.3 tathākṣahṛdayaprāptistasmād eva maharṣitaḥ /
MBh, 1, 2, 110.5 pulastyatīrthayātrā ca nāradena maharṣiṇā //
MBh, 1, 2, 114.2 lopāmudrābhigamanam apatyārtham ṛṣer api //
MBh, 1, 2, 120.2 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 126.6 lopāmudrābhigamanam apatyārtham ṛṣer api /
MBh, 1, 2, 126.20 aṣṭāvakrasya viprarṣer janakasyādhvare 'bhavat /
MBh, 1, 2, 126.23 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 126.46 pārthasya pratiṣedhaśca nāradena maharṣiṇā /
MBh, 1, 2, 126.55 pṛthor vainyasya cākhyānaṃ yatroktaṃ paramarṣiṇā /
MBh, 1, 2, 126.56 saṃvādaśca sarasvatyāstārkṣyarṣeḥ sumahātmanaḥ /
MBh, 1, 2, 128.2 atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā /
MBh, 1, 2, 135.3 parvaṇyasmin samākhyātāḥ saṃkhyayā paramarṣiṇā //
MBh, 1, 2, 146.5 maharṣeś cāpi kathitaṃ caritaṃ gālavasya ca /
MBh, 1, 2, 215.1 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam /
MBh, 1, 2, 232.25 nava ślokāstathaivānye saṃkhyātāḥ paramarṣiṇā //
MBh, 1, 2, 233.27 khileṣu harivaṃśe ca saṃkhyātāni maharṣiṇā /
MBh, 1, 2, 233.34 khileṣu harivaṃśasya vyākhyātāḥ paramarṣiṇā /
MBh, 1, 2, 233.41 paulomādīni sarvāṇi daśāṣṭau ca mahān ṛṣiḥ /
MBh, 1, 2, 233.47 yad uktam ṛṣiṇā tena vyāsenottamatejasā /
MBh, 1, 3, 12.1 tatra kaścid ṛṣir āsāṃcakre śrutaśravā nāma /
MBh, 1, 3, 14.1 sa namaskṛtya tam ṛṣim uvāca /
MBh, 1, 3, 19.1 etasminn antare kaścid ṛṣir dhaumyo nāmāyodaḥ /
MBh, 1, 3, 67.2 tāsāṃ yātam ṛṣayo 'nuprayānti devā manuṣyāḥ kṣitim ācaranti //
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 4, 3.1 tam ṛṣaya ūcuḥ /
MBh, 1, 5, 6.4 bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā /
MBh, 1, 5, 26.11 bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava /
MBh, 1, 7, 14.1 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ /
MBh, 1, 7, 15.1 atharṣayaśca devāśca brahmāṇam upagamya tu /
MBh, 1, 7, 22.2 svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho /
MBh, 1, 7, 24.2 ṛṣayaśca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire //
MBh, 1, 8, 4.1 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ /
MBh, 1, 8, 5.2 gandharvarājo viprarṣe viśvāvasur iti śrutaḥ //
MBh, 1, 8, 8.1 tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ /
MBh, 1, 8, 9.5 sthūlakeśo mahābhāgaścakāra sumahān ṛṣiḥ //
MBh, 1, 8, 10.2 tataḥ pramadvaretyasyā nāma cakre mahān ṛṣiḥ //
MBh, 1, 10, 5.3 nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham //
MBh, 1, 10, 7.2 ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt /
MBh, 1, 11, 11.8 iti svarūpaṃ gṛhyāśu tam ṛṣiṃ vākyam abravīt //
MBh, 1, 12, 3.1 ṛṣir uvāca /
MBh, 1, 12, 3.2 ityuktvāntarhite yogāt tasminn ṛṣivare prabho /
MBh, 1, 12, 3.3 saṃbhramāviṣṭahṛdaya ṛṣir mene tad adbhutam /
MBh, 1, 12, 4.3 tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi /
MBh, 1, 12, 4.5 tad ṛṣer vacanaṃ tathyaṃ cintayānaḥ punaḥ punaḥ //
MBh, 1, 13, 10.1 jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ /
MBh, 1, 13, 14.2 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 13, 36.2 svasāram ṛṣaye tasmai suvratāya tapasvine //
MBh, 1, 13, 42.2 ṛṣīṃśca brahmacaryeṇa saṃtatyā ca pitāmahān //
MBh, 1, 16, 7.4 siddharṣisevitaṃ divyam //
MBh, 1, 20, 9.3 adūrād abhyupetyainaṃ devāḥ sarṣigaṇāstadā //
MBh, 1, 20, 10.1 tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ /
MBh, 1, 20, 14.8 ṛṣeḥ sutastvam asi dayāvataḥ prabho /
MBh, 1, 20, 15.1 evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā /
MBh, 1, 20, 15.33 tato devāḥ sarṣigaṇā upagamya pitāmaham /
MBh, 1, 20, 15.43 lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām /
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 25, 7.2 yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ /
MBh, 1, 25, 10.8 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam /
MBh, 1, 25, 26.2 ityuktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā /
MBh, 1, 25, 26.11 etasminn eva kāle tu tāvṛṣī vittalolupau /
MBh, 1, 26, 2.3 ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn /
MBh, 1, 26, 2.3 ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn /
MBh, 1, 26, 3.3 atidaivaṃ tu tat tasya karma dṛṣṭvā maharṣayaḥ /
MBh, 1, 27, 5.2 sāhāyyam ṛṣayo devā gandharvāśca daduḥ kila //
MBh, 1, 27, 8.1 athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ /
MBh, 1, 29, 19.1 ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisambhavam /
MBh, 1, 34, 12.1 yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ /
MBh, 1, 34, 18.2 ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā //
MBh, 1, 35, 12.4 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 36, 1.3 icchāmyetad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ //
MBh, 1, 36, 6.3 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 36, 20.2 dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ /
MBh, 1, 36, 23.2 saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ /
MBh, 1, 36, 23.4 ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama //
MBh, 1, 36, 25.1 vyāharatsvṛṣiputreṣu mā sma kiṃcid vaco vadīḥ /
MBh, 1, 37, 10.2 śrutvaivam ṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ /
MBh, 1, 38, 17.2 ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ //
MBh, 1, 39, 29.2 vidhinā samprayukto vai ṛṣivākyena tena tu /
MBh, 1, 41, 16.1 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 41, 21.6 pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ /
MBh, 1, 43, 1.2 vāsukistvabravīd vākyaṃ jaratkārum ṛṣiṃ tadā /
MBh, 1, 43, 2.3 ṛṣir uvāca /
MBh, 1, 43, 5.2 jagāma bhāryām ādāya stūyamāno maharṣibhiḥ //
MBh, 1, 43, 18.2 tam ṛṣiṃ dīptatapasaṃ śayānam analopamam /
MBh, 1, 43, 27.2 ṛṣiḥ kopasamāviṣṭastyaktukāmo bhujaṃgamām //
MBh, 1, 43, 38.2 ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ //
MBh, 1, 43, 39.1 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ /
MBh, 1, 46, 2.1 ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ /
MBh, 1, 46, 8.2 ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ //
MBh, 1, 46, 25.2 asya carṣer uttaṅkasya vidhatsva yad anantaram /
MBh, 1, 46, 37.1 ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam /
MBh, 1, 48, 1.3 janamejayasya ke tvāsann ṛtvijaḥ paramarṣayaḥ //
MBh, 1, 53, 34.1 manaḥsāgarasambhūtāṃ maharṣeḥ puṇyakarmaṇaḥ /
MBh, 1, 54, 1.4 abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanastadā //
MBh, 1, 54, 10.1 janamejayastu rājarṣir dṛṣṭvā tam ṛṣim āgatam /
MBh, 1, 54, 12.1 tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam /
MBh, 1, 55, 2.1 maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ /
MBh, 1, 55, 3.12 yajñānte ṛṣibhir naiva nidrā kāryā kathaṃcana /
MBh, 1, 55, 3.13 iti smṛtyuktavacanaṃ smṛtvā tān ṛṣisattamān /
MBh, 1, 55, 3.14 abhimantritenodakena ṛṣibhiścābhicārakaiḥ /
MBh, 1, 55, 3.28 iti tad vacanaṃ śrutvā ṛṣibhiścānumoditaḥ /
MBh, 1, 56, 12.4 maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ /
MBh, 1, 56, 13.7 tato 'ṣṭādaśabhiḥ parvaiḥ saṃgṛhītaṃ maharṣiṇā //
MBh, 1, 56, 15.2 śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam //
MBh, 1, 56, 31.7 tapo niyamam āsthāya kṛtam etan maharṣiṇā /
MBh, 1, 56, 32.17 ṛṣīṇāṃ ca kathāstāta iha gandharvarakṣasām /
MBh, 1, 56, 32.23 iha satkārayogaśca bhārate paramarṣiṇā /
MBh, 1, 57, 53.3 siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ //
MBh, 1, 57, 58.1 sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān /
MBh, 1, 57, 60.1 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā /
MBh, 1, 57, 63.1 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ /
MBh, 1, 57, 66.3 jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā //
MBh, 1, 57, 68.28 ityeva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ /
MBh, 1, 57, 68.32 yadyasyāṃ jāyate putro vedavyāso bhaved ṛṣiḥ /
MBh, 1, 57, 68.33 kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ /
MBh, 1, 57, 68.34 evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ /
MBh, 1, 57, 68.43 maharṣīṇāṃ vacaḥ satyaṃ purāṇe 'pi mayā śrutam /
MBh, 1, 57, 68.46 ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ /
MBh, 1, 57, 68.103 maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca /
MBh, 1, 57, 68.105 parāśare kṛtodvāhe devāḥ sarṣigaṇāstadā /
MBh, 1, 57, 69.28 evam eva ca devānām ṛṣīṇāṃ caiva saṃbhavaḥ /
MBh, 1, 57, 69.31 dharmanetā maharṣīṇāṃ manuṣyāṇāṃ tvam eva ca /
MBh, 1, 57, 69.34 prajāhitārthaṃ sambhūto viṣṇor bhāgo mahān ṛṣiḥ /
MBh, 1, 57, 69.47 tasmāt tvaṃ mām ṛṣeḥ putra tyaktuṃ nārhasi sāṃpratam /
MBh, 1, 57, 73.2 tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ /
MBh, 1, 57, 75.13 ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman /
MBh, 1, 57, 76.3 vedārthavicca bhagavān ṛṣir vipro mahāyaśāḥ //
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 57, 78.1 sa dharmam āhūya purā maharṣir idam uktavān /
MBh, 1, 57, 89.2 maharṣer ugratapasastasmād droṇo vyajāyata //
MBh, 1, 58, 34.1 āśramasthān maharṣīṃśca dharṣayantastatastataḥ /
MBh, 1, 58, 38.1 sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ /
MBh, 1, 59, 4.1 tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca /
MBh, 1, 59, 10.1 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 59, 35.1 asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat /
MBh, 1, 60, 1.2 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 60, 4.2 ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ //
MBh, 1, 60, 6.2 sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ //
MBh, 1, 60, 9.1 dakṣastvajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ /
MBh, 1, 60, 25.1 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam /
MBh, 1, 61, 78.3 mātur doṣād ṛṣeḥ kopād andha eva vyajāyata /
MBh, 1, 62, 2.7 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 64, 22.4 āśramapravaraṃ puṇyaṃ maharṣigaṇasevitam //
MBh, 1, 64, 25.3 maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam //
MBh, 1, 64, 29.3 didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam //
MBh, 1, 64, 32.2 madhuraiḥ sāmagītaiśca ṛṣibhir niyatavrataiḥ /
MBh, 1, 64, 42.1 sa kāśyapasyāyatanaṃ mahāvratair vṛtaṃ samantād ṛṣibhistapodhanaiḥ /
MBh, 1, 65, 1.3 nāpaśyad āśrame tasmiṃstam ṛṣiṃ saṃśitavratam //
MBh, 1, 65, 2.1 so 'paśyamānastam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam /
MBh, 1, 65, 6.4 kastvam adyeha samprāpto maharṣer āśramaṃ śubham //
MBh, 1, 65, 8.1 āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum /
MBh, 1, 65, 10.2 apaśyamānastam ṛṣiṃ tayā coktastathā nṛpaḥ /
MBh, 1, 65, 13.8 ṛṣiputrīṣu cānyāsu nāvarṇāsvaparāsu ca /
MBh, 1, 65, 19.1 ṛṣiḥ kaścid ihāgamya mama janmābhyacodayat /
MBh, 1, 65, 39.1 yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve /
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 65, 42.1 vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ /
MBh, 1, 66, 3.1 abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau /
MBh, 1, 66, 4.3 paśyatastatra tasyarṣer apyagnisamatejasaḥ /
MBh, 1, 66, 7.6 cirārjitasya tapasaḥ kṣayaṃ sa kṛtavān ṛṣiḥ /
MBh, 1, 66, 8.5 maharṣer ugratapasas tejastvam avināśinī /
MBh, 1, 66, 16.1 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye /
MBh, 1, 67, 5.16 jānāmi bhadre tam ṛṣiṃ tasya manyur na vidyate /
MBh, 1, 67, 23.3 śaṅkiteva ca viprarṣim upacakrāma sā śanaiḥ /
MBh, 1, 67, 23.7 śakuntalā ca savrīḍā tam ṛṣiṃ nābhyabhāṣata /
MBh, 1, 67, 23.10 sa tadā vrīḍitāṃ dṛṣṭvā ṛṣistāṃ pratyabhāṣata /
MBh, 1, 67, 23.16 nidhāya kāmaṃ tasyarṣeḥ kandāni ca phalāni ca /
MBh, 1, 68, 1.11 triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt /
MBh, 1, 68, 1.12 ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan /
MBh, 1, 68, 2.12 sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ /
MBh, 1, 68, 4.6 ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā /
MBh, 1, 68, 6.5 muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā /
MBh, 1, 68, 9.1 taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam /
MBh, 1, 68, 9.36 tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me /
MBh, 1, 68, 9.57 pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ /
MBh, 1, 68, 13.3 ṛṣayaḥ /
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 68, 13.42 śakuntalāṃ puraskṛtya viviśuste maharṣayaḥ /
MBh, 1, 68, 13.50 iti bruvantaste sarve maharṣīn idam abruvan /
MBh, 1, 68, 13.51 abhivādayantaḥ sahitā maharṣīn devavarcasaḥ /
MBh, 1, 68, 13.53 evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ /
MBh, 1, 68, 13.64 evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ /
MBh, 1, 68, 50.4 śarīraṃ lokayātrāṃ vai dharmaṃ svargam ṛṣīn pitṝn //
MBh, 1, 68, 51.2 ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ /
MBh, 1, 68, 51.5 ṛṣibhyo ṛṣayaḥ keciccaṇḍālīṣvapi jajñire //
MBh, 1, 68, 68.3 śrīmān ṛṣir dharmaparo vaiśvānara ivāparaḥ /
MBh, 1, 68, 69.5 tato 'ham ṛṣiṇā dṛṣṭā kāśyapena mahātmanā /
MBh, 1, 68, 69.10 sā vai saṃbhāvitā rājann anukrośān maharṣiṇā /
MBh, 1, 68, 75.1 menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā /
MBh, 1, 68, 77.1 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā /
MBh, 1, 69, 4.5 maharṣayaśca bahavaḥ kṣatriyāśca paraṃtapa /
MBh, 1, 69, 33.4 evam uktvā tato devā ṛṣayaśca tapodhanāḥ /
MBh, 1, 69, 35.2 śṛṇvantu devatānāṃ ca maharṣīṇāṃ ca bhāṣitam /
MBh, 1, 70, 3.1 tejobhir uditāḥ sarve maharṣisamatejasaḥ /
MBh, 1, 70, 20.1 tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata /
MBh, 1, 70, 25.1 pitṝn devān ṛṣīn viprān gandharvoragarākṣasān /
MBh, 1, 70, 26.1 sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat /
MBh, 1, 71, 17.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ /
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 71, 40.2 saṃcodito devayānyā maharṣiḥ punar āhvayat /
MBh, 1, 71, 40.4 sa pīḍito devayānyā maharṣiḥ /
MBh, 1, 72, 2.1 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca /
MBh, 1, 72, 3.1 ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ /
MBh, 1, 72, 19.2 ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati //
MBh, 1, 76, 18.4 ṛṣiśca ṛṣiputraśca nāhuṣāṅga vahasva mām //
MBh, 1, 76, 18.4 ṛṣiśca ṛṣiputraśca nāhuṣāṅga vahasva mām //
MBh, 1, 76, 21.2 gṛhītam ṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā //
MBh, 1, 76, 21.2 gṛhītam ṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā //
MBh, 1, 77, 22.3 saha dattāsmi kāvyena devayānyā maharṣiṇā /
MBh, 1, 78, 3.2 ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ /
MBh, 1, 78, 4.2 tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te //
MBh, 1, 78, 15.3 ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā /
MBh, 1, 78, 17.7 abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt /
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 80, 18.6 ātmanaḥ sadṛśaḥ putraḥ pitṛdevarṣipūjane /
MBh, 1, 81, 6.4 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 83, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MBh, 1, 83, 4.2 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ /
MBh, 1, 84, 1.3 prabhraṃśitaḥ surasiddharṣilokāt paricyutaḥ prapatāmyalpapuṇyaḥ //
MBh, 1, 88, 12.38 svārtham eva vadantīha ṛṣayo dharmapāṭhakāḥ /
MBh, 1, 89, 36.2 athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 89, 37.3 nivedya sarvam ṛṣaye satkāreṇa suvarcase //
MBh, 1, 89, 51.6 ṛṣiṃ puṇyakṛtāṃ śreṣṭhaṃ tam eva paramaṃ viduḥ /
MBh, 1, 89, 54.2 devarṣikalpā nṛpate bahavo rājasattamāḥ //
MBh, 1, 91, 12.1 vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam /
MBh, 1, 92, 49.1 ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā /
MBh, 1, 93, 18.2 ṛṣestasya varārohe yasyedaṃ vanam uttamam //
MBh, 1, 93, 27.2 ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum /
MBh, 1, 93, 34.2 śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ //
MBh, 1, 93, 35.1 prasādayantastam ṛṣiṃ vasavaḥ pārthivarṣabha /
MBh, 1, 93, 35.2 na lebhire ca tasmāt te prasādam ṛṣisattamāt /
MBh, 1, 93, 35.3 cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ /
MBh, 1, 93, 39.3 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ //
MBh, 1, 93, 42.1 ayaṃ śāpād ṛṣestasya eka eva nṛpottama /
MBh, 1, 94, 1.2 sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ /
MBh, 1, 94, 35.1 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān /
MBh, 1, 94, 73.1 asito hyapi devarṣiḥ pratyākhyātaḥ purā mayā /
MBh, 1, 94, 73.2 satyavatyā bhṛśaṃ hyarthī sa āsīd ṛṣisattamaḥ //
MBh, 1, 94, 86.3 ṛṣayo vātha vā devā bhūtānyantarhitāni ca /
MBh, 1, 94, 90.1 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇāstathā /
MBh, 1, 96, 53.117 upacārābhituṣṭastām abravīd ṛṣisattamaḥ /
MBh, 1, 98, 3.3 evaṃ niḥkṣatriye loke kṛte tena maharṣiṇā //
MBh, 1, 98, 6.1 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā /
MBh, 1, 98, 14.2 utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ //
MBh, 1, 98, 16.1 sa vai dīrghatamā nāma śāpād ṛṣir ajāyata /
MBh, 1, 98, 17.2 ṛṣer utathyasya tadā saṃtānakulavṛddhaye /
MBh, 1, 98, 17.21 tasyāstad vacanaṃ śrutvā ṛṣiḥ kopasamanvitaḥ /
MBh, 1, 98, 20.1 so 'nusrotastadā rājan plavamāna ṛṣistataḥ /
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 98, 26.1 tasyāṃ kākṣīvadādīn sa śūdrayonāv ṛṣir vaśī /
MBh, 1, 98, 27.3 uvāca tam ṛṣiṃ rājā mamaita iti vīryavān //
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 98, 30.1 tataḥ prasādayāmāsa punastam ṛṣisattamam /
MBh, 1, 98, 32.7 evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ /
MBh, 1, 99, 7.1 atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ /
MBh, 1, 99, 9.3 prekṣya tāṃstu mahābhāgān pare pāre ṛṣīn sthitān /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 13.1 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ /
MBh, 1, 99, 14.1 yo vyasya vedāṃścaturastapasā bhagavān ṛṣiḥ /
MBh, 1, 99, 18.3 maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt /
MBh, 1, 99, 24.1 tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca /
MBh, 1, 99, 26.1 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye /
MBh, 1, 99, 29.2 vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ //
MBh, 1, 99, 49.2 bhojayāmāsa viprāṃśca devarṣīn atithīṃstathā //
MBh, 1, 100, 3.3 tataḥ suptajanaprāye niśīthe bhagavān ṛṣiḥ //
MBh, 1, 100, 4.1 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ /
MBh, 1, 100, 4.3 satyavatyā niyuktastu satyavāg ṛṣisattamaḥ /
MBh, 1, 100, 9.1 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ /
MBh, 1, 100, 14.2 ṛṣim āvāhayat satyā yathāpūrvam aninditā //
MBh, 1, 100, 15.1 tatastenaiva vidhinā maharṣistām apadyata /
MBh, 1, 100, 15.2 ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam /
MBh, 1, 100, 18.2 ityuktvā sa nirākrāmad bhagavān ṛṣisattamaḥ //
MBh, 1, 100, 19.6 kumāro brūhi me tattvam ṛṣistāṃ pratyuvāca ha /
MBh, 1, 100, 20.2 tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata //
MBh, 1, 100, 21.15 evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata /
MBh, 1, 100, 22.2 sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam /
MBh, 1, 100, 24.1 dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca /
MBh, 1, 100, 25.1 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ /
MBh, 1, 100, 25.2 tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā //
MBh, 1, 101, 6.4 ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ //
MBh, 1, 101, 13.2 nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat /
MBh, 1, 101, 13.3 dhārayāmāsa ca prāṇān ṛṣīṃśca samupānayat //
MBh, 1, 101, 14.3 duḥkhitā ṛṣayastatra āśramasthāśca taṃ tadā //
MBh, 1, 101, 16.5 śrutvā ca vacanaṃ teṣāṃ śūlastham ṛṣisattamam //
MBh, 1, 101, 17.1 rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ /
MBh, 1, 101, 17.2 prasādayāmāsa tadā śūlastham ṛṣisattamam //
MBh, 1, 101, 18.1 yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama /
MBh, 1, 101, 24.5 adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ /
MBh, 1, 102, 10.2 vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ /
MBh, 1, 104, 6.3 abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ //
MBh, 1, 104, 9.29 āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam /
MBh, 1, 104, 9.40 yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati /
MBh, 1, 105, 7.9 stūyamānaḥ sa cāśībhir brāhmaṇaiśca maharṣibhiḥ /
MBh, 1, 105, 7.14 so 'mātyaiḥ sthaviraiḥ sārdhaṃ brāhmaṇaiśca maharṣibhiḥ /
MBh, 1, 107, 14.2 sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye //
MBh, 1, 107, 20.2 tataḥ kuṇḍaśataṃ tatra ānāyya tu mahān ṛṣiḥ /
MBh, 1, 107, 37.10 ṛṣeḥ prasādāt tu śataṃ na ca kanyā prakīrtitā /
MBh, 1, 107, 37.13 uktā maharṣiṇā tena vyāsenāmitatejasā /
MBh, 1, 107, 37.15 yadi bhāgaśataṃ peśī kṛtā tena maharṣiṇā /
MBh, 1, 107, 37.18 yathārham iha viprarṣe paraṃ me 'tra kutūhalam /
MBh, 1, 107, 37.37 vibhajya tāṃ tadā peśīṃ bhagavān ṛṣisattamaḥ /
MBh, 1, 109, 7.1 sa ca rājan mahātejā ṛṣiputrastapodhanaḥ /
MBh, 1, 109, 7.3 mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau /
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 109, 20.1 pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām /
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 110, 44.1 rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ /
MBh, 1, 111, 3.2 ṛṣayastvapare cainaṃ putravat paryapālayan //
MBh, 1, 111, 4.4 ṛṣayaḥ /
MBh, 1, 111, 4.6 amāvāsyāṃ tu sahitā ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 111, 4.7 brahmāṇaṃ draṣṭukāmāste sampratasthur maharṣayaḥ /
MBh, 1, 111, 4.8 samprasthitān ṛṣīn dṛṣṭvā pāṇḍur vacanam abravīt /
MBh, 1, 111, 4.11 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 1, 111, 4.13 pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ /
MBh, 1, 111, 9.2 vāyur eko 'tigād yatra siddhāśca paramarṣayaḥ //
MBh, 1, 111, 12.2 pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ //
MBh, 1, 111, 15.1 ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ /
MBh, 1, 112, 8.2 upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ //
MBh, 1, 113, 3.2 purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ //
MBh, 1, 113, 6.3 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ //
MBh, 1, 113, 9.1 babhūvoddālako nāma maharṣir iti naḥ śrutam /
MBh, 1, 113, 10.15 kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā /
MBh, 1, 113, 10.17 uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam /
MBh, 1, 113, 10.18 ṛṣiputraḥ kumāro 'yaṃ darśanīyo viśeṣataḥ /
MBh, 1, 113, 12.1 ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā /
MBh, 1, 113, 15.1 ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame /
MBh, 1, 113, 21.2 madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam //
MBh, 1, 113, 38.6 namo maharṣaye tasmai yena datto varastava /
MBh, 1, 113, 40.33 ṛṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ /
MBh, 1, 113, 40.44 kalpe kalpe mahābhāgair ṛṣibhistattvadarśibhiḥ /
MBh, 1, 113, 40.45 ṛṣiputrair ṛṣigaṇair bhidyate āśramikair api /
MBh, 1, 113, 40.45 ṛṣiputrair ṛṣigaṇair bhidyate āśramikair api /
MBh, 1, 114, 11.8 yathāvad iha viprarṣe paraṃ me 'tra kutūhalam /
MBh, 1, 114, 19.1 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ /
MBh, 1, 114, 40.2 prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ //
MBh, 1, 114, 43.4 tathā maharṣayaś cāpi jepustatra samantataḥ /
MBh, 1, 114, 61.15 tāṃśca devagaṇān sarvāṃstapaḥsiddhā maharṣayaḥ /
MBh, 1, 115, 21.9 ṛṣīṇām api sarveṣāṃ śataśṛṅganivāsinām /
MBh, 1, 115, 27.2 vismayaṃ janayāmāsur maharṣīṇāṃ sameyuṣām //
MBh, 1, 116, 22.26 taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ /
MBh, 1, 116, 22.29 dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ /
MBh, 1, 116, 22.30 samānaśokā ṛṣayaḥ pāṇḍavāśca bubhūvire /
MBh, 1, 116, 30.16 ṛṣayastān samāśvāsya pāṇḍavān satyavikramān /
MBh, 1, 116, 30.45 abhivādya maharṣīn sā pariṣvajya ca pāṇḍavān /
MBh, 1, 116, 30.53 ṛṣīṇāṃ ca pṛthāyāśca namaskṛtya punaḥ punaḥ /
MBh, 1, 116, 30.58 ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā /
MBh, 1, 116, 30.77 ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān //
MBh, 1, 116, 31.7 tāpasā vidhivaccakruścāraṇā ṛṣibhiḥ saha /
MBh, 1, 117, 1.2 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ /
MBh, 1, 117, 16.1 tān maharṣigaṇān sarvāñ śirobhir abhivādya ca /
MBh, 1, 117, 18.3 bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat //
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 117, 33.2 ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ /
MBh, 1, 119, 43.119 dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata /
MBh, 1, 120, 2.2 maharṣer gautamasyāsīccharadvān nāma nāmataḥ /
MBh, 1, 120, 13.3 maharṣer gautamasyāsya āśramasya samīpataḥ //
MBh, 1, 121, 2.18 gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ /
MBh, 1, 121, 3.1 maharṣistu bharadvājo havirdhāne caran purā /
MBh, 1, 121, 3.2 dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ /
MBh, 1, 121, 4.3 tato 'sya retaścaskanda tad ṛṣir droṇa ādadhe /
MBh, 1, 121, 4.4 vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ /
MBh, 1, 121, 5.3 agner astram upādāya yad ṛṣir veda kāśyapaḥ /
MBh, 1, 122, 18.3 mudrikām api viprarṣe śīghram etāṃ samuddhara /
MBh, 1, 122, 24.1 maharṣer agniveśyasya sakāśam aham acyuta /
MBh, 1, 122, 38.13 diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ /
MBh, 1, 133, 10.2 vicitravīryo rājarṣiḥ pāṇḍuśca kurunandanaḥ //
MBh, 1, 144, 18.2 abravīt pārthivaśreṣṭham ṛṣir dvaipāyanastadā //
MBh, 1, 144, 20.2 jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ //
MBh, 1, 151, 25.97 devagandharvayakṣāśca ṛṣayaśca tapodhanāḥ /
MBh, 1, 154, 1.2 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ /
MBh, 1, 154, 2.2 dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ //
MBh, 1, 154, 3.2 apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ //
MBh, 1, 154, 4.3 hṛṣṭasya retaścaskanda tad ṛṣir droṇa ādadhe //
MBh, 1, 155, 8.1 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau /
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 155, 20.3 abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha //
MBh, 1, 157, 5.1 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ /
MBh, 1, 157, 6.1 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 159, 4.1 nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam /
MBh, 1, 162, 12.1 jagāma manasā caiva vasiṣṭham ṛṣisattamam /
MBh, 1, 162, 14.2 divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ //
MBh, 1, 162, 15.4 vivasvatastadarthe cetyuktvāgād ṛṣisattamaḥ //
MBh, 1, 162, 16.1 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ /
MBh, 1, 162, 18.2 maharṣe svāgataṃ te 'stu kathayasva yathecchasi /
MBh, 1, 162, 18.24 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 163, 4.1 varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune /
MBh, 1, 163, 5.3 pratijagrāha tāṃ kanyāṃ maharṣistapatīṃ tadā //
MBh, 1, 163, 8.2 ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 163, 17.1 tatastat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ /
MBh, 1, 164, 3.1 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam /
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 164, 10.1 purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam /
MBh, 1, 165, 7.1 tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 165, 14.5 dṛṣṭvā gṛṣṭim ṛṣer bhūpo //
MBh, 1, 166, 1.2 ṛṣyostu yatkṛte vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 4.1 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam /
MBh, 1, 166, 6.2 tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā /
MBh, 1, 166, 7.1 ṛṣistu nāpacakrāma tasmin dharmapathe sthitaḥ /
MBh, 1, 166, 8.1 amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 166, 13.2 ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān //
MBh, 1, 166, 14.1 tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 166, 14.2 ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā //
MBh, 1, 166, 18.1 sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā /
MBh, 1, 166, 22.1 tam uvācātha rājarṣir dvijaṃ mitrasahastadā /
MBh, 1, 166, 42.1 sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ /
MBh, 1, 167, 5.2 samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat //
MBh, 1, 167, 6.1 uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ /
MBh, 1, 167, 6.2 vipāśeti ca nāmāsyā nadyāścakre mahān ṛṣiḥ /
MBh, 1, 167, 6.4 ṛṣestasya naravyāghra vacanāt tasya dhīmataḥ /
MBh, 1, 167, 6.5 uttīrya ca tato rājan duḥkhito bhagavān ṛṣiḥ //
MBh, 1, 167, 8.1 tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 168, 3.2 tam āpatantaṃ samprekṣya vasiṣṭho bhagavān ṛṣiḥ /
MBh, 1, 168, 7.2 uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam //
MBh, 1, 168, 22.1 ṛtāvatha maharṣiḥ sa saṃbabhūva tayā saha /
MBh, 1, 168, 22.2 devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ //
MBh, 1, 169, 9.1 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ /
MBh, 1, 169, 10.2 ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ /
MBh, 1, 172, 2.2 ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ //
MBh, 1, 172, 8.1 tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ /
MBh, 1, 173, 20.1 yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ /
MBh, 1, 176, 13.1 ṛṣayaśca mahātmānaḥ svayaṃvaradidṛkṣayā /
MBh, 1, 176, 13.8 pṛthivyāṃ ye ca rājāna ṛṣayaśca tapodhanāḥ /
MBh, 1, 185, 3.2 cakrāma vajrīva diteḥ suteṣu sarvaiśca devair ṛṣibhiśca juṣṭaḥ /
MBh, 1, 188, 14.3 ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara /
MBh, 1, 188, 22.6 ṛṣiḥ /
MBh, 1, 188, 22.13 ṛṣiḥ /
MBh, 1, 188, 22.50 āśrameṣvadhikaṃ cāpi pūjyamāno maharṣibhiḥ /
MBh, 1, 188, 22.60 girirūpaṃ yadā dadhre sa maharṣistadā punaḥ /
MBh, 1, 188, 22.62 yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ /
MBh, 1, 188, 22.67 tathā hi bhagavāṃstasyāḥ prasādād ṛṣisattamaḥ /
MBh, 1, 188, 22.85 maudgalyasya maharṣeśca ramamāṇasya vai tayā /
MBh, 1, 189, 40.2 naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam //
MBh, 1, 189, 41.2 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 189, 49.5 kīrtyamānaṃ nṛparṣīṇāṃ pūrveṣāṃ dārakarmaṇi /
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 14.1 idaṃ ca tatrādbhutarūpam uttamaṃ jagāda viprarṣir atītamānuṣam /
MBh, 1, 198, 1.2 bhīṣmaḥ śāṃtanavo vidvān droṇaśca bhagavān ṛṣiḥ /
MBh, 1, 200, 9.4 candrasūryaprakāśena sevitena maharṣibhiḥ /
MBh, 1, 200, 9.58 tam āgatam ṛṣiṃ dṛṣṭvā pratyudgamyābhivādya ca /
MBh, 1, 200, 9.60 kṛṣṇājinottare tasminn upaviṣṭo mahān ṛṣiḥ //
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 200, 15.1 tasyāścāpi sa dharmātmā satyavāg ṛṣisattamaḥ /
MBh, 1, 200, 16.2 vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ //
MBh, 1, 202, 10.1 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ /
MBh, 1, 202, 14.1 āśrameṣvagnihotrāṇi ṛṣīṇāṃ bhāvitātmanām /
MBh, 1, 202, 19.1 rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau /
MBh, 1, 202, 19.1 rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau /
MBh, 1, 202, 21.2 taistair upāyaistau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ //
MBh, 1, 203, 1.2 tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ /
MBh, 1, 203, 1.2 tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ /
MBh, 1, 203, 3.2 siddhair brahmarṣibhiścaiva samantāt parivāritam //
MBh, 1, 203, 5.3 ṛṣayaḥ sarva evaite pitāmaham upāsate //
MBh, 1, 203, 6.1 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ /
MBh, 1, 203, 8.1 tato devagaṇāḥ sarve te caiva paramarṣayaḥ /
MBh, 1, 203, 21.2 devāścaivottareṇāsan sarvatastv ṛṣayo 'bhavan //
MBh, 1, 203, 27.1 tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ /
MBh, 1, 203, 29.1 gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ /
MBh, 1, 203, 30.2 sarvān visarjayāmāsa devān ṛṣigaṇāṃśca tān /
MBh, 1, 204, 21.1 tataḥ pitāmahastatra saha devair maharṣibhiḥ /
MBh, 1, 204, 27.2 evam uktā mahātmāno nāradena maharṣiṇā /
MBh, 1, 204, 27.4 samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ /
MBh, 1, 207, 13.4 snātvā sampūjya devāṃśca pitṝṃśca ṛṣibhiḥ saha /
MBh, 1, 207, 14.7 dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale /
MBh, 1, 208, 8.1 tataḥ saubhadram āsādya maharṣestīrtham uttamam /
MBh, 1, 210, 5.2 āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī //
MBh, 1, 212, 1.80 ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ /
MBh, 1, 212, 1.84 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ /
MBh, 1, 212, 1.209 tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.233 śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam /
MBh, 1, 212, 1.281 pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ /
MBh, 1, 212, 1.290 mahendraśāsanāt sarve sahitāśca maharṣibhiḥ /
MBh, 1, 212, 1.294 maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ /
MBh, 1, 213, 12.42 pūjayāmāsur āyāntaṃ devāraṇyamaharṣayaḥ /
MBh, 1, 215, 11.14 hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 1, 215, 11.92 bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha /
MBh, 1, 217, 14.3 tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ //
MBh, 1, 219, 16.2 api sarveṣu lokeṣu purāṇāv ṛṣisattamau //
MBh, 1, 220, 5.2 āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ //
MBh, 1, 220, 6.1 sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām /
MBh, 1, 220, 19.1 tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane /
MBh, 1, 220, 20.1 tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ /
MBh, 1, 220, 21.2 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame /
MBh, 1, 220, 24.1 tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ /
MBh, 1, 223, 11.2 ṛṣīn asmān bālakān pālayasva pareṇāsmān praihi vai havyavāha //
MBh, 1, 223, 21.1 ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā /
MBh, 1, 224, 7.1 lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane /
MBh, 1, 224, 8.1 na te suteṣvavekṣāsti tān ṛṣīn uktavān asi /
MBh, 1, 224, 21.2 nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu vā //
MBh, 1, 224, 27.2 arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam //
MBh, 1, 225, 3.2 ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ //
MBh, 2, 4, 8.1 sabhāyām ṛṣayastasyāṃ pāṇḍavaiḥ saha āsate /
MBh, 2, 4, 18.1 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ /
MBh, 2, 4, 34.4 pāṇḍuputrān ṛṣīṃścaiva ramayanta upāsate /
MBh, 2, 5, 1.4 vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ /
MBh, 2, 5, 2.1 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ /
MBh, 2, 5, 2.2 nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā //
MBh, 2, 5, 4.1 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit /
MBh, 2, 5, 6.1 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ /
MBh, 2, 6, 1.2 sampūjyāthābhyanujñāto maharṣervacanāt param /
MBh, 2, 6, 17.1 etat sarvaṃ yathātattvaṃ devarṣe vadatastava /
MBh, 2, 7, 23.1 brahmarājarṣayaḥ sarve sarve devarṣayastathā /
MBh, 2, 10, 19.2 ācāryāścābhavaṃstatra tathā devarṣayo 'pare /
MBh, 2, 11, 15.4 ṛṣayaśca mahābhāgāḥ pitāmaham upāsate /
MBh, 2, 11, 32.2 ṛṣayo vālakhilyāśca yonijāyonijāstathā //
MBh, 2, 11, 34.2 prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava //
MBh, 2, 11, 46.1 pitāmahasabhāyāṃ tu kathitāste maharṣayaḥ /
MBh, 2, 11, 47.2 uddeśataśca gandharvā vividhāśca maharṣayaḥ //
MBh, 2, 11, 72.3 jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ //
MBh, 2, 12, 1.2 ṛṣestad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ /
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 16, 23.3 bṛhadrathaṃ ca sa ṛṣir yathāvat pratyanandata /
MBh, 2, 16, 24.1 tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ /
MBh, 2, 16, 30.13 anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ /
MBh, 2, 17, 11.1 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ /
MBh, 2, 19, 5.2 auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ //
MBh, 2, 30, 10.2 ṛṣiḥ purāṇo vedātmā dṛśyaścāpi vijānatām //
MBh, 2, 32, 17.2 tasmin hi tatṛpur devāstate yajñe maharṣibhiḥ //
MBh, 2, 33, 1.3 antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ //
MBh, 2, 33, 3.1 sametā brahmabhavane devā devarṣayo yathā /
MBh, 2, 33, 8.1 sā vedir vedasampannair devadvijamaharṣibhiḥ /
MBh, 2, 42, 29.1 prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ /
MBh, 2, 46, 9.1 devarṣir vāsavagurur devarājāya dhīmate /
MBh, 2, 49, 11.1 prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ /
MBh, 2, 69, 13.2 aśrauṣīr asitasyāpi maharṣer añjanaṃ prati //
MBh, 2, 69, 14.2 mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām //
MBh, 2, 69, 15.2 śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā //
MBh, 2, 71, 29.2 maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha //
MBh, 2, 71, 31.2 brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ //
MBh, 3, 11, 4.2 ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ /
MBh, 3, 11, 5.1 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ /
MBh, 3, 11, 18.3 uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ //
MBh, 3, 13, 31.1 tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana /
MBh, 3, 13, 33.2 āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta //
MBh, 3, 13, 39.2 lokāllokam imaṃ prāptau naranārāyaṇāvṛṣī //
MBh, 3, 13, 45.1 ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama /
MBh, 3, 13, 48.2 ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama //
MBh, 3, 13, 48.2 ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama //
MBh, 3, 25, 5.2 bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā /
MBh, 3, 25, 20.2 tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān //
MBh, 3, 26, 4.1 apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma /
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 27, 5.2 saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam //
MBh, 3, 27, 25.2 ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ //
MBh, 3, 32, 10.1 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ /
MBh, 3, 32, 11.2 anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ //
MBh, 3, 32, 21.2 purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ //
MBh, 3, 32, 27.1 ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ /
MBh, 3, 32, 37.2 brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ //
MBh, 3, 37, 29.1 ṛṣir eṣa mahātejā nārāyaṇasahāyavān /
MBh, 3, 37, 38.2 brāhmaṇās tapasā yuktā devendram ṛṣayo yathā //
MBh, 3, 39, 25.1 tato maharṣayaḥ sarve jagmur devaṃ pinākinam /
MBh, 3, 39, 30.2 te śrutvā śarvavacanam ṛṣayaḥ satyavādinaḥ /
MBh, 3, 40, 54.1 dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān /
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 3, 42, 15.1 saṃstūyamāno gandharvair ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 42, 18.1 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ /
MBh, 3, 43, 13.1 eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā /
MBh, 3, 43, 33.2 guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 44, 10.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 44, 20.1 tataḥ śakrāsane puṇye devarājarṣipūjite /
MBh, 3, 45, 9.1 kadācid aṭamānas tu maharṣir uta lomaśaḥ /
MBh, 3, 45, 11.2 niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ //
MBh, 3, 45, 15.1 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam /
MBh, 3, 45, 16.1 maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ /
MBh, 3, 45, 17.1 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam /
MBh, 3, 45, 18.1 naranārāyaṇau yau tau purāṇāvṛṣisattamau /
MBh, 3, 45, 19.1 yanna śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ /
MBh, 3, 45, 21.1 tau manniyogād brahmarṣe kṣitau jātau mahādyutī /
MBh, 3, 46, 2.3 dvaipāyanād ṛṣiśreṣṭhāt saṃjayaṃ vākyam abravīt //
MBh, 3, 49, 29.2 ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ //
MBh, 3, 50, 6.2 tam abhyagacchad brahmarṣir damano nāma bhārata //
MBh, 3, 51, 11.1 etasminn eva kāle tu purāṇāvṛṣisattamau /
MBh, 3, 54, 27.2 devair maharṣibhiś caiva sādhu sādhviti bhārata /
MBh, 3, 58, 21.2 āśramāśca maharṣīṇām amī puṣpaphalānvitāḥ //
MBh, 3, 61, 70.1 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā /
MBh, 3, 80, 2.1 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam /
MBh, 3, 80, 5.1 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 80, 13.1 śubhe deśe mahārāja puṇye devarṣisevite /
MBh, 3, 80, 14.2 ṛṣīṃś ca toṣayāmāsa vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 15.2 dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam //
MBh, 3, 80, 28.2 kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana //
MBh, 3, 80, 29.2 hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam /
MBh, 3, 80, 34.1 ṛṣibhiḥ kratavaḥ proktā vedeṣviha yathākramam /
MBh, 3, 80, 38.1 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama /
MBh, 3, 80, 47.1 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ /
MBh, 3, 80, 60.1 jambūmārgaṃ samāviśya devarṣipitṛsevitam /
MBh, 3, 80, 86.1 tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha /
MBh, 3, 80, 113.1 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam /
MBh, 3, 80, 115.2 etāvad devikām āhuḥ puṇyāṃ devarṣisevitām //
MBh, 3, 80, 116.2 yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 80, 124.2 purā yatra mahārāja ṛṣikoṭiḥ samāhitā /
MBh, 3, 80, 125.2 evaṃ samprasthitā rājann ṛṣayaḥ kila bhārata //
MBh, 3, 80, 126.2 teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām //
MBh, 3, 80, 127.1 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā /
MBh, 3, 80, 128.1 teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām /
MBh, 3, 80, 131.1 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ /
MBh, 3, 80, 133.1 ṛṣīṇāṃ yatra sattrāṇi samāptāni narādhipa /
MBh, 3, 81, 3.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MBh, 3, 81, 75.2 rājasūyam avāpnoti ṛṣilokaṃ ca gacchati //
MBh, 3, 81, 92.2 ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ /
MBh, 3, 81, 93.2 ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān //
MBh, 3, 81, 97.2 yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ //
MBh, 3, 81, 99.2 pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ //
MBh, 3, 81, 101.1 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 81, 101.2 vijñapto vai mahādeva ṛṣer arthe narādhipa /
MBh, 3, 81, 102.2 surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata //
MBh, 3, 81, 103.1 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān /
MBh, 3, 81, 104.1 ṛṣir uvāca /
MBh, 3, 81, 111.3 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat //
MBh, 3, 81, 112.1 ṛṣir uvāca /
MBh, 3, 81, 115.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 81, 142.2 yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 81, 165.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 82, 3.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 82, 13.1 ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ /
MBh, 3, 82, 44.1 ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate /
MBh, 3, 82, 118.2 tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ //
MBh, 3, 83, 23.1 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 83, 28.1 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām /
MBh, 3, 83, 43.2 vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā //
MBh, 3, 83, 44.2 upaviṣṭo maharṣīṇām uttarīyeṣu bhārata //
MBh, 3, 83, 46.1 ṛṣayas tatra devāśca varuṇo 'gniḥ prajāpatiḥ /
MBh, 3, 83, 48.1 tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā /
MBh, 3, 83, 49.2 devās tribhuvanaṃ yātā ṛṣayaś ca yathāsukham //
MBh, 3, 83, 65.1 tato gaccheta rājendra prayāgam ṛṣisaṃstutam /
MBh, 3, 83, 66.2 sanatkumārapramukhās tathaiva paramarṣayaḥ //
MBh, 3, 83, 71.2 prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ //
MBh, 3, 83, 73.2 prajāpatim upāsante ṛṣayaśca mahāvratāḥ /
MBh, 3, 83, 86.1 maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam /
MBh, 3, 83, 89.2 ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ //
MBh, 3, 83, 94.1 pitāmahapurogāś ca devāḥ sarṣigaṇā nṛpa /
MBh, 3, 83, 96.2 evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ /
MBh, 3, 83, 99.2 netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam //
MBh, 3, 83, 101.1 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam /
MBh, 3, 83, 102.1 ṛṣimukhyāḥ sadā yatra vālmīkis tvatha kāśyapaḥ /
MBh, 3, 83, 105.1 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ /
MBh, 3, 83, 106.1 eṣa vai lomaśo nāma devarṣir amitadyutiḥ /
MBh, 3, 83, 113.2 evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 83, 114.2 tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat //
MBh, 3, 84, 5.2 tathāham api jānāmi naranārāyaṇāvṛṣī //
MBh, 3, 85, 3.1 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām /
MBh, 3, 85, 4.1 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata /
MBh, 3, 85, 5.1 yatra sā gomatī puṇyā ramyā devarṣisevitā /
MBh, 3, 85, 6.1 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ /
MBh, 3, 85, 6.2 śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ //
MBh, 3, 85, 13.1 pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam /
MBh, 3, 86, 4.1 rājarṣes tatra ca sarinnṛgasya bharatarṣabha /
MBh, 3, 86, 19.1 tatra devarṣivaryeṇa nāradenānukīrtitaḥ /
MBh, 3, 87, 6.2 puṇye svargopame divye nityaṃ devarṣisevite //
MBh, 3, 87, 7.1 hradinī puṇyatīrthā ca rājarṣes tatra vai sarit /
MBh, 3, 87, 11.1 jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām /
MBh, 3, 87, 13.2 vaikhānasānāṃ siddhānām ṛṣīṇām āśramaḥ priyaḥ //
MBh, 3, 88, 9.2 vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā //
MBh, 3, 88, 13.1 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ /
MBh, 3, 88, 14.1 yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam /
MBh, 3, 88, 18.2 puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam //
MBh, 3, 88, 20.1 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ /
MBh, 3, 88, 24.1 ṛṣayo yatra devāś ca mahābhāgā mahaujasaḥ /
MBh, 3, 88, 29.2 ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ //
MBh, 3, 89, 1.3 lomaśaḥ sumahātejā ṛṣistatrājagāma ha //
MBh, 3, 89, 22.2 maharṣir eṣa yad brūyāt tacchraddheyam ananyathā //
MBh, 3, 91, 2.2 devarṣiṇā ca sahito lomaśena mahātmanā //
MBh, 3, 91, 15.3 bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ //
MBh, 3, 91, 24.2 nāradasya ca rājendra devarṣeḥ parvatasya ca //
MBh, 3, 92, 1.2 na vai nirguṇam ātmānaṃ manye devarṣisattama /
MBh, 3, 93, 10.2 ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam //
MBh, 3, 93, 13.2 ṛṣiyajñena mahatā yatrākṣayavaṭo mahān //
MBh, 3, 93, 17.1 amūrtarayasaḥ putro gayo rājarṣisattamaḥ /
MBh, 3, 94, 16.1 tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ /
MBh, 3, 95, 4.2 maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet //
MBh, 3, 95, 11.1 gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ /
MBh, 3, 95, 13.2 tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ //
MBh, 3, 95, 16.2 yā tu tvayi mama prītis tām ṛṣe kartum arhasi //
MBh, 3, 97, 1.2 ilvalas tān viditvā tu maharṣisahitān nṛpān /
MBh, 3, 97, 3.1 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ /
MBh, 3, 97, 4.1 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ /
MBh, 3, 97, 11.1 tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt /
MBh, 3, 97, 16.1 agastyenābhyanujñātā jagmū rājarṣayas tadā /
MBh, 3, 97, 24.1 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ /
MBh, 3, 97, 24.1 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ /
MBh, 3, 98, 1.2 bhūya evāham icchāmi maharṣes tasya dhīmataḥ /
MBh, 3, 98, 7.2 dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ //
MBh, 3, 99, 11.2 ṛṣibhiś ca mahābhāgair balavān samapadyata //
MBh, 3, 99, 16.1 sarve ca devā muditāḥ prahṛṣṭā maharṣayaścendram abhiṣṭuvantaḥ /
MBh, 3, 101, 12.2 upāsyamānam ṛṣibhir devair iva pitāmaham //
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 102, 19.2 ṛṣibhiśca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ //
MBh, 3, 102, 23.2 ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim //
MBh, 3, 103, 1.2 samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ /
MBh, 3, 103, 1.3 uvāca sahitān devān ṛṣīṃś caiva samāgatān //
MBh, 3, 103, 17.1 etacchrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ /
MBh, 3, 105, 2.2 rudraprasādād rājarṣeḥ samajāyanta pārthiva //
MBh, 3, 106, 22.1 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam /
MBh, 3, 108, 7.1 tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ /
MBh, 3, 109, 10.1 evam etāni karmāṇi rājaṃs tena maharṣiṇā /
MBh, 3, 109, 17.1 devāśca ṛṣayaścaiva vasantyadyāpi bhārata /
MBh, 3, 110, 9.1 lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ /
MBh, 3, 110, 13.2 dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ //
MBh, 3, 110, 13.2 dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ //
MBh, 3, 110, 16.1 tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ /
MBh, 3, 110, 31.1 ṛśyaśṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ /
MBh, 3, 110, 34.2 tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam //
MBh, 3, 111, 6.2 āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam //
MBh, 3, 111, 16.2 vilajjamāneva madābhibhūtā pralobhayāmāsa sutaṃ maharṣeḥ //
MBh, 3, 113, 12.2 samādiśat putragṛddhī maharṣir vibhāṇḍakaḥ paripṛcched yadā vaḥ //
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 113, 21.1 sa tatra nikṣipya sutaṃ maharṣir uvāca sūryāgnisamaprabhāvam /
MBh, 3, 114, 5.1 ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam /
MBh, 3, 114, 6.2 atra vai ṛṣayo'nye'pi purā kratubhir ījire //
MBh, 3, 114, 21.1 viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ /
MBh, 3, 115, 3.1 tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ /
MBh, 3, 115, 29.2 bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata //
MBh, 3, 116, 20.1 tam āśramapadaṃ prāptam ṛṣer bhāryā samarcayat /
MBh, 3, 118, 5.2 sampūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe //
MBh, 3, 121, 16.1 tato 'sya sarvāṇyācakhyau lomaśo bhagavān ṛṣiḥ /
MBh, 3, 122, 1.2 bhṛgor maharṣeḥ putro 'bhūccyavano nāma bhārgavaḥ /
MBh, 3, 122, 3.1 sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ /
MBh, 3, 122, 24.1 ṛṣer vacanam ājñāya śaryātir avicārayan /
MBh, 3, 124, 3.1 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ /
MBh, 3, 124, 19.1 tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt /
MBh, 3, 125, 4.2 jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi //
MBh, 3, 125, 14.1 etaccandramasas tīrtham ṛṣayaḥ paryupāsate /
MBh, 3, 125, 14.2 vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca //
MBh, 3, 125, 17.1 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ /
MBh, 3, 125, 18.1 iha te vai carūn prāśnannṛṣayaś ca viśāṃ pate /
MBh, 3, 126, 9.2 iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt //
MBh, 3, 126, 11.1 taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ /
MBh, 3, 126, 16.1 tatas te pratyabudhyanta ṛṣayaḥ sanarādhipāḥ /
MBh, 3, 126, 19.2 putrārthaṃ tava rājarṣe mahābalaparākrama //
MBh, 3, 128, 12.1 etacchrutvā sa rājarṣir dharmarājānam abravīt /
MBh, 3, 129, 14.1 atra sārasvatair yajñair ījānāḥ paramarṣayaḥ /
MBh, 3, 129, 16.2 āste devarṣimukhyena saṃvartenābhipālitaḥ //
MBh, 3, 129, 18.2 tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ /
MBh, 3, 129, 20.2 evam etan mahābāho paśyanti paramarṣayaḥ /
MBh, 3, 129, 21.3 ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca //
MBh, 3, 130, 9.1 atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ /
MBh, 3, 130, 10.2 maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha //
MBh, 3, 130, 11.1 atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca /
MBh, 3, 130, 14.2 arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ //
MBh, 3, 132, 9.1 upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopād udarasthaṃ śaśāpa /
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 3, 132, 12.1 kathaṃ kariṣyāmyadhanā maharṣe māsaś cāyaṃ daśamo vartate me /
MBh, 3, 133, 12.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 3, 134, 13.3 saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva vīṇā //
MBh, 3, 135, 5.1 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ /
MBh, 3, 135, 10.2 kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān /
MBh, 3, 135, 10.3 kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata //
MBh, 3, 135, 22.2 amārga eṣa viprarṣe yena tvaṃ yātum icchasi /
MBh, 3, 136, 3.2 ṛṣir āsīt purā putra bāladhir nāma vīryavān //
MBh, 3, 136, 7.3 sa tacchrutvākarod darpam ṛṣīṃś caivāvamanyata //
MBh, 3, 136, 16.2 vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ //
MBh, 3, 136, 18.3 viprakurvann ṛṣīn anyān atuṣyat parayā mudā //
MBh, 3, 137, 12.1 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti /
MBh, 3, 141, 3.1 ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati /
MBh, 3, 143, 3.3 nityapuṣpaphalān deśān devarṣigaṇasevitān //
MBh, 3, 143, 5.1 ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam /
MBh, 3, 144, 17.1 paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ /
MBh, 3, 145, 19.2 madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām /
MBh, 3, 145, 25.1 maharṣigaṇasambādhaṃ brāhmyā lakṣmyā samanvitam /
MBh, 3, 145, 30.1 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ /
MBh, 3, 145, 31.1 so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ /
MBh, 3, 145, 32.2 abhyagacchanta suprītāḥ sarva eva maharṣayaḥ /
MBh, 3, 145, 34.1 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ /
MBh, 3, 145, 38.1 madhusravaphalāṃ divyāṃ maharṣigaṇasevitām /
MBh, 3, 148, 7.1 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ /
MBh, 3, 151, 8.1 sevitām ṛṣibhir divyāṃ yakṣaiḥ kimpuruṣais tathā /
MBh, 3, 155, 20.1 aṣṭame 'hani samprāpte tam ṛṣiṃ lokaviśrutam /
MBh, 3, 155, 31.1 dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ /
MBh, 3, 155, 86.2 kalahaṃsagaṇair juṣṭām ṛṣikiṃnarasevitām //
MBh, 3, 156, 3.2 yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam //
MBh, 3, 156, 15.2 juṣante parvataśreṣṭham ṛṣayaḥ parvasaṃdhiṣu //
MBh, 3, 158, 47.1 ahaṃ pūrvam agastyena kruddhena paramarṣiṇā /
MBh, 3, 158, 52.1 adhvanyaham athāpaśyam agastyam ṛṣisattamam /
MBh, 3, 158, 54.3 nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani //
MBh, 3, 158, 59.1 eṣa śāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt /
MBh, 3, 160, 3.2 prācīṃ diśam abhiprekṣya maharṣir idam abravīt //
MBh, 3, 160, 6.2 ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ //
MBh, 3, 160, 7.2 ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ //
MBh, 3, 161, 2.2 saṃprīyamāṇā bahavo 'bhijagmur gandharvasaṃghāśca maharṣayaśca //
MBh, 3, 162, 14.2 jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ //
MBh, 3, 164, 23.2 viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām //
MBh, 3, 166, 1.2 tato 'haṃ stūyamānastu tatra tatra maharṣibhiḥ /
MBh, 3, 166, 22.1 tato devarṣayaś caiva dānavarṣigaṇāśca ye /
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 174, 8.1 sukhoṣitās tatra ta ekarātraṃ puṇyāśrame devamaharṣijuṣṭe /
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 3, 174, 24.1 tāṃ yakṣagandharvamaharṣikāntām āyāgabhūtām iva devatānām /
MBh, 3, 175, 6.2 devarṣisiddhacaritān apsarogaṇasevitān //
MBh, 3, 176, 21.2 sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ //
MBh, 3, 178, 34.1 brahmarṣidevagandharvayakṣarākṣasakiṃnarāḥ /
MBh, 3, 180, 40.1 tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam /
MBh, 3, 180, 41.1 tam arcitaṃ suviśvastam āsīnam ṛṣisattamam /
MBh, 3, 180, 43.2 rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ //
MBh, 3, 181, 2.1 bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 181, 15.1 draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 181, 40.2 devān ṛṣīn pretagaṇāṃś ca sarvān saṃtarpayitvā vidhinā pareṇa //
MBh, 3, 182, 11.1 tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ /
MBh, 3, 182, 12.2 nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ /
MBh, 3, 182, 14.1 te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ /
MBh, 3, 182, 15.3 śrotum icchāma viprarṣe yadi śrotavyam ityuta //
MBh, 3, 183, 5.1 tata ādāya viprarṣe pratigṛhya dhanaṃ bahu /
MBh, 3, 183, 12.1 tam abravīd ṛṣistatra vacaḥ kruddho mahātapāḥ /
MBh, 3, 183, 25.2 adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan //
MBh, 3, 183, 29.2 sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca /
MBh, 3, 185, 2.2 vivasvataḥ suto rājan paramarṣiḥ pratāpavān /
MBh, 3, 185, 45.1 tato 'bravīt tadā matsyas tān ṛṣīn prahasañśanaiḥ /
MBh, 3, 185, 46.1 sā baddhā tatra tais tūrṇam ṛṣibhir bharatarṣabha /
MBh, 3, 185, 48.1 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā /
MBh, 3, 186, 7.2 na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ //
MBh, 3, 186, 108.1 gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate /
MBh, 3, 187, 41.2 asakṛt parituṣṭena viprarṣigaṇapūjita //
MBh, 3, 187, 45.2 tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham //
MBh, 3, 188, 65.1 āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca /
MBh, 3, 189, 14.3 vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam //
MBh, 3, 190, 50.1 sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt /
MBh, 3, 190, 51.1 tam abravīd ṛṣiḥ /
MBh, 3, 190, 52.1 sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati /
MBh, 3, 190, 54.1 atharṣiścintayāmāsa /
MBh, 3, 190, 61.3 tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti //
MBh, 3, 191, 1.2 mārkaṇḍeyam ṛṣayaḥ pāṇḍavāśca paryapṛcchan /
MBh, 3, 192, 2.2 rājavaṃśāś ca vividhā ṛṣivaṃśāś ca śāśvatāḥ /
MBh, 3, 192, 8.1 maharṣir viśrutas tāta uttaṅka iti bhārata /
MBh, 3, 192, 10.2 dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ //
MBh, 3, 192, 15.2 yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ //
MBh, 3, 192, 29.2 śāsanāt tava viprarṣe dhundhumāro bhaviṣyati //
MBh, 3, 195, 17.2 devagandharvasahitāḥ samavaikṣan maharṣayaḥ //
MBh, 3, 195, 30.1 prītaiśca tridaśaiḥ sarvair maharṣisahitais tadā /
MBh, 3, 195, 32.2 ṛṣibhiśca sagandharvair uttaṅkena ca dhīmatā //
MBh, 3, 195, 33.2 devā maharṣayaścaiva svāni sthānāni bhejire //
MBh, 3, 196, 3.1 pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama /
MBh, 3, 197, 26.2 agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ //
MBh, 3, 201, 12.3 divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me //
MBh, 3, 205, 27.2 apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā /
MBh, 3, 205, 29.1 tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ /
MBh, 3, 206, 1.2 evaṃ śapto 'ham ṛṣiṇā tadā dvijavarottama /
MBh, 3, 206, 1.3 abhiprasādayam ṛṣiṃ girā vākyaviśāradam //
MBh, 3, 206, 3.1 ṛṣir uvāca /
MBh, 3, 206, 6.2 evaṃ śaptaḥ purā tena ṛṣiṇāsmyugratejasā /
MBh, 3, 207, 1.3 punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam //
MBh, 3, 207, 2.3 naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ //
MBh, 3, 211, 21.1 kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā /
MBh, 3, 212, 16.2 dṛṣṭvā ṛṣīn bhayāccāpi praviveśa mahārṇavam //
MBh, 3, 212, 17.2 arcayāmāsur evainam atharvāṇaṃ surarṣayaḥ //
MBh, 3, 213, 41.2 ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām //
MBh, 3, 214, 16.2 ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ //
MBh, 3, 215, 1.2 ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān /
MBh, 3, 215, 11.2 tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ //
MBh, 3, 216, 1.2 grahāḥ sopagrahāścaiva ṛṣayo mātaras tathā /
MBh, 3, 216, 6.1 sampūjyamānas tridaśais tathaiva paramarṣibhiḥ /
MBh, 3, 218, 5.2 idam āhus tadā caiva skandaṃ tatra maharṣayaḥ //
MBh, 3, 218, 9.1 ṛṣaya ūcuḥ /
MBh, 3, 218, 23.3 atīva śuśubhe tatra pūjyamāno maharṣibhiḥ //
MBh, 3, 219, 2.1 ṛṣibhiḥ samparityaktā dharmayuktā mahāvratāḥ /
MBh, 3, 220, 25.1 tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ /
MBh, 3, 221, 13.2 kamaṇḍaluś cāpyanu taṃ maharṣigaṇasaṃvṛtaḥ //
MBh, 3, 221, 16.1 ṛṣayaś caiva devāś ca gandharvā bhujagās tathā /
MBh, 3, 221, 31.2 umā caiva mahābhāgā devāś ca samaharṣayaḥ //
MBh, 3, 221, 58.2 resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ //
MBh, 3, 221, 79.1 sa hatvā dānavagaṇān pūjyamāno maharṣibhiḥ /
MBh, 3, 245, 11.2 maharṣir anukampārtham abravīd bāṣpagadgadam //
MBh, 3, 246, 32.1 uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam /
MBh, 3, 246, 33.1 tam evaṃvādinam ṛṣir devadūtam uvāca ha /
MBh, 3, 247, 1.2 maharṣe 'kāryabuddhistvaṃ yaḥ svargasukham uttamam /
MBh, 3, 247, 6.1 devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ /
MBh, 3, 247, 18.2 yatra yāntyṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ //
MBh, 3, 248, 5.2 maharṣer dīptatapaso dhaumyasya ca purodhasaḥ //
MBh, 3, 257, 3.1 teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām /
MBh, 3, 259, 4.2 ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ //
MBh, 3, 260, 1.2 tato brahmarṣayaḥ siddhā devarājarṣayas tathā /
MBh, 3, 260, 1.2 tato brahmarṣayaḥ siddhā devarājarṣayas tathā /
MBh, 3, 268, 13.2 ṛṣayo hiṃsitāḥ pūrvaṃ devāścāpyavamānitāḥ //
MBh, 3, 275, 2.1 tato hate daśagrīve devāḥ sarṣipurogamāḥ /
MBh, 3, 275, 30.2 yakṣāṇāṃ dānavānāṃ ca maharṣīṇāṃ ca pātitaḥ //
MBh, 3, 278, 5.3 tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ //
MBh, 3, 282, 15.1 ṛṣaya ūcuḥ /
MBh, 3, 282, 43.1 ṛṣaya ūcuḥ /
MBh, 3, 282, 44.2 tathā praśasya hyabhipūjya caiva te varastriyaṃ tām ṛṣayaḥ samāgatāḥ /
MBh, 3, 283, 2.1 tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ /
MBh, 4, 17, 20.1 sahasram ṛṣayo yasya nityam āsan sabhāsadaḥ /
MBh, 4, 17, 26.1 yam upāsanta rājānaḥ sabhāyām ṛṣibhiḥ saha /
MBh, 4, 43, 16.1 jāmadagnyānmayā hyastraṃ yat prāptam ṛṣisattamāt /
MBh, 4, 51, 8.2 gandharvā rākṣasāḥ sarpāḥ pitaraśca maharṣibhiḥ //
MBh, 4, 51, 13.1 sarvadevanikāyāśca siddhāśca paramarṣayaḥ /
MBh, 4, 65, 13.2 astuvanmāgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ //
MBh, 5, 9, 30.3 ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te //
MBh, 5, 10, 5.2 evam ukte maghavatā devāḥ sarṣigaṇāstadā /
MBh, 5, 10, 11.1 gacchadhvaṃ sarṣigandharvā yatrāsau viśvarūpadhṛk /
MBh, 5, 10, 13.1 gacchadhvam ṛṣibhiḥ sārdhaṃ gandharvaiśca surottamāḥ /
MBh, 5, 10, 14.2 evam uktāstu devena ṛṣayastridaśāstathā /
MBh, 5, 10, 17.1 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ /
MBh, 5, 10, 20.1 ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ /
MBh, 5, 10, 23.1 ṛṣaya ūcuḥ /
MBh, 5, 10, 27.2 maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ /
MBh, 5, 10, 31.1 bāḍham ityeva ṛṣayastam ūcur bharatarṣabha /
MBh, 5, 10, 40.2 ṛṣayaśca mahendraṃ tam astuvan vividhaiḥ stavaiḥ //
MBh, 5, 10, 45.2 devāścāpi bhṛśaṃ trastāstathā sarve maharṣayaḥ //
MBh, 5, 11, 1.2 ṛṣayo 'thābruvan sarve devāśca tridaśeśvarāḥ /
MBh, 5, 11, 2.1 sa tān uvāca nahuṣo devān ṛṣigaṇāṃstathā /
MBh, 5, 11, 4.1 tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ /
MBh, 5, 11, 6.1 devadānavayakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā /
MBh, 5, 12, 1.2 kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 6.1 ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī /
MBh, 5, 12, 10.2 ityuktvā te tadā devā ṛṣibhiḥ saha bhārata /
MBh, 5, 12, 12.1 te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute /
MBh, 5, 13, 15.2 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
MBh, 5, 15, 2.1 vivardhitaśca ṛṣibhir havyaiḥ kavyaiśca bhāmini /
MBh, 5, 15, 4.1 ṛṣiyānena divyena mām upaihi jagatpate /
MBh, 5, 15, 12.1 vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho /
MBh, 5, 15, 19.2 saptarṣayo māṃ vakṣyanti sarve brahmarṣayastathā /
MBh, 5, 15, 20.2 vimāne yojayitvā sa ṛṣīnniyamam āsthitān //
MBh, 5, 15, 21.2 kāmavṛttaḥ sa duṣṭātmā vāhayāmāsa tān ṛṣīn //
MBh, 5, 15, 24.2 adharmajño maharṣīṇāṃ vāhanācca hataḥ śubhe //
MBh, 5, 16, 13.1 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ /
MBh, 5, 16, 21.2 mānuṣo nahuṣo rājā devarṣigaṇatejasā /
MBh, 5, 16, 23.3 tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve //
MBh, 5, 17, 4.2 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava /
MBh, 5, 17, 10.1 ṛṣaya ūcuḥ /
MBh, 5, 17, 10.3 pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ //
MBh, 5, 17, 14.1 yaccāpi tvam ṛṣīnmūḍha brahmakalpān durāsadān /
MBh, 5, 17, 17.2 jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ //
MBh, 5, 17, 18.2 tato devā bhṛśaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ /
MBh, 5, 18, 2.1 pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ /
MBh, 5, 18, 9.1 sampūjya sarvāṃstridaśān ṛṣīṃścāpi tapodhanān /
MBh, 5, 35, 61.1 ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām /
MBh, 5, 36, 2.1 carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam /
MBh, 5, 36, 3.1 sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum /
MBh, 5, 41, 8.2 cintayāmāsa vidurastam ṛṣiṃ saṃśitavratam /
MBh, 5, 43, 30.1 chandāṃsi nāma kṣatriya tānyatharvā jagau purastād ṛṣisarga eṣaḥ /
MBh, 5, 44, 14.2 ṛṣayaśca mahābhāgā brahmalokaṃ manīṣiṇaḥ //
MBh, 5, 48, 5.2 pūrvadevau vyatikrāntau naranārāyaṇāv ṛṣī //
MBh, 5, 50, 54.1 ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṃgrahān /
MBh, 5, 54, 48.1 kṛpaścācāryamukhyo 'yaṃ maharṣer gautamād api /
MBh, 5, 61, 3.1 mahāparādhe hyapi saṃnatena maharṣiṇāhaṃ guruṇā ca śaptaḥ /
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 61, 5.1 nimeṣamātraṃ tam ṛṣiprasādam avāpya pāñcālakarūṣamatsyān /
MBh, 5, 69, 5.1 ṛṣiṃ sanātanatamaṃ vipaścitaṃ vācaḥ samudraṃ kalaśaṃ yatīnām /
MBh, 5, 81, 8.2 brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ //
MBh, 5, 81, 28.1 brahmadevarṣayaścaiva kṛṣṇaṃ yadusukhāvaham /
MBh, 5, 81, 29.1 evam etair mahābhāgair maharṣigaṇasādhubhiḥ /
MBh, 5, 81, 60.1 athāpaśyanmahābāhur ṛṣīn adhvani keśavaḥ /
MBh, 5, 81, 61.2 yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan //
MBh, 5, 81, 66.1 devarṣayaḥ puṇyakṛto brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 88, 30.1 tejasādityasadṛśo maharṣipratimo dame /
MBh, 5, 92, 40.2 apaśyad antarikṣasthān ṛṣīn parapuraṃjayaḥ //
MBh, 5, 92, 41.1 tatastān abhisamprekṣya nāradapramukhān ṛṣīn /
MBh, 5, 92, 42.1 pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa /
MBh, 5, 92, 44.1 ṛṣīñ śāṃtanavo dṛṣṭvā sabhādvāram upasthitān /
MBh, 5, 95, 1.2 jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ /
MBh, 5, 95, 2.2 tathaiva bhagavantau tau naranārāyaṇāv ṛṣī //
MBh, 5, 95, 18.2 arocayaṃ varakṛte tathaiva bahulān ṛṣīn //
MBh, 5, 96, 1.2 mātalistu vrajanmārge nāradena maharṣiṇā /
MBh, 5, 96, 7.1 tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ /
MBh, 5, 97, 13.2 tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ //
MBh, 5, 98, 17.3 devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām //
MBh, 5, 103, 37.1 kadarthīkṛtya tad vākyam ṛṣeḥ kaṇvasya durmatiḥ /
MBh, 5, 103, 38.2 tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati //
MBh, 5, 104, 8.2 abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 5, 104, 16.1 sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā /
MBh, 5, 107, 5.1 atra devarṣayo nityaṃ pitṛlokarṣayastathā /
MBh, 5, 107, 9.1 atra mandarakuñjeṣu viprarṣisadaneṣu ca /
MBh, 5, 107, 17.1 atra śakradhanur nāma sūryājjāto mahān ṛṣiḥ /
MBh, 5, 108, 18.2 maharṣeḥ kaśyapasyātra mārīcasya niveśanam //
MBh, 5, 109, 12.1 atra te ṛṣayaḥ sapta devī cārundhatī tathā /
MBh, 5, 109, 22.2 vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ //
MBh, 5, 114, 7.3 uvāca gālavaṃ dīno rājarṣir ṛṣisattamam //
MBh, 5, 115, 8.1 reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ /
MBh, 5, 118, 4.2 ṛṣibhir brahmakalpaiśca samantād āvṛtaṃ vanam //
MBh, 5, 118, 14.2 maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ //
MBh, 5, 118, 15.2 rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu //
MBh, 5, 118, 15.2 rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu //
MBh, 5, 118, 16.1 avamene narān sarvān devān ṛṣigaṇāṃstathā /
MBh, 5, 118, 17.2 te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan //
MBh, 5, 119, 14.2 papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye //
MBh, 5, 121, 5.1 abhiṣṭutaśca vividhair devarājarṣicāraṇaiḥ /
MBh, 5, 129, 3.2 ihādityāśca rudrāśca vasavaśca maharṣibhiḥ //
MBh, 5, 129, 13.2 saṃjayaṃ ca mahābhāgam ṛṣīṃścaiva tapodhanān /
MBh, 5, 129, 17.2 ṛṣibhistair anujñāto niryayau madhusūdanaḥ //
MBh, 5, 129, 18.1 ṛṣayo 'ntarhitā jagmustataste nāradādayaḥ /
MBh, 5, 130, 2.3 ṛṣibhiśca mayā caiva na cāsau tad gṛhītavān //
MBh, 5, 145, 35.1 saha mātrā mahārāja prasādya tam ṛṣiṃ tadā /
MBh, 5, 149, 19.1 yo 'yaṃ tapaḥprabhāvena ṛṣisaṃtoṣaṇena ca /
MBh, 5, 149, 29.3 vadanti siddhā rājendra ṛṣayaśca samāgatāḥ //
MBh, 5, 149, 68.2 āśramāṃśca maharṣīṇāṃ tīrthānyāyatanāni ca //
MBh, 5, 163, 21.1 gautamasya maharṣer ya ācāryasya śaradvataḥ /
MBh, 5, 175, 2.2 ṛṣayo vedaviduṣo gandharvāpsarasastathā //
MBh, 5, 175, 10.2 rāmaṃ śreṣṭhaṃ maharṣīṇām apṛcchad akṛtavraṇam //
MBh, 5, 177, 17.2 smarāmyahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama /
MBh, 5, 179, 19.2 apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇāstadā //
MBh, 5, 179, 28.2 madarthaṃ tam ṛṣiṃ devī kṣamayāmāsa bhārgavam /
MBh, 5, 180, 12.2 avatīrya dhanur nyasya padātir ṛṣisattamam //
MBh, 5, 185, 19.1 ṛṣayaśca sagandharvā devatāścaiva bhārata /
MBh, 5, 188, 2.1 tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃstadā /
MBh, 5, 188, 7.2 madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm //
MBh, 5, 188, 16.1 tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā /
MBh, 6, 2, 1.2 tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ /
MBh, 6, 2, 7.2 na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama /
MBh, 6, 3, 34.1 ādityam upatiṣṭhadbhistatra coktaṃ maharṣibhiḥ /
MBh, 6, 4, 12.2 na cāpi te vaśagā me maharṣe na kalmaṣaṃ kartum ihārhase mām //
MBh, 6, 5, 8.2 prasādāt tasya viprarṣer vyāsasyāmitatejasaḥ //
MBh, 6, 6, 5.2 bhūmer ete guṇāḥ proktā ṛṣibhistattvavedibhiḥ //
MBh, 6, 12, 14.1 devarṣigandharvayutaḥ paramo merur ucyate /
MBh, 6, 13, 25.1 taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ /
MBh, 6, 15, 60.1 dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ /
MBh, 6, 19, 4.1 maharṣer vacanāt tāta vedayanti bṛhaspateḥ /
MBh, 6, 19, 6.1 etad vacanam ājñāya maharṣer vyūha pāṇḍava /
MBh, 6, 21, 8.2 nāradastam ṛṣir veda bhīṣmadroṇau ca pāṇḍava //
MBh, 6, 22, 6.2 pradakṣiṇaṃ cainam upācaranti maharṣayaḥ saṃstutibhir narendram //
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 6, BhaGī 5, 25.1 labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ /
MBh, 6, BhaGī 10, 2.1 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ /
MBh, 6, BhaGī 10, 2.2 ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ //
MBh, 6, BhaGī 10, 6.1 maharṣayaḥ sapta pūrve catvāro manavastathā /
MBh, 6, BhaGī 10, 13.1 āhustvāmṛṣayaḥ sarve devarṣirnāradastathā /
MBh, 6, BhaGī 10, 13.1 āhustvāmṛṣayaḥ sarve devarṣirnāradastathā /
MBh, 6, BhaGī 10, 25.1 maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram /
MBh, 6, BhaGī 10, 26.1 aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ /
MBh, 6, BhaGī 11, 15.3 brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān //
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, BhaGī 13, 4.1 ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak /
MBh, 6, 41, 5.1 ṛṣayaśca mahābhāgāḥ puraskṛtya śatakratum /
MBh, 6, 43, 81.1 tatra devarṣayaḥ siddhāścāraṇāśca samāgatāḥ /
MBh, 6, 48, 62.1 tatra devāḥ sagandharvāścāraṇāśca saharṣibhiḥ /
MBh, 6, 61, 37.1 purā kila surāḥ sarve ṛṣayaśca samāgatāḥ /
MBh, 6, 61, 40.1 ṛṣayastvatha devāśca dṛṣṭvā brahmāṇam utthitam /
MBh, 6, 61, 59.1 ṛṣayo devagandharvā yakṣarākṣasapannagāḥ /
MBh, 6, 62, 3.1 tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ /
MBh, 6, 62, 5.2 devabrahmarṣigandharvān sarvānmadhurayā girā //
MBh, 6, 62, 11.1 naranārāyaṇau yau tau purāṇāv ṛṣisattamau /
MBh, 6, 62, 12.2 mūḍhāstvetau na jānanti naranārāyaṇāv ṛṣī //
MBh, 6, 62, 26.1 etacchrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanām /
MBh, 6, 63, 6.1 eṣa lokān sasarjādau devāṃścarṣigaṇaiḥ saha /
MBh, 6, 63, 9.1 ṛṣīṃścaiva hi govindastapaścaivānu kalpayat /
MBh, 6, 63, 13.2 madhusūdanam ityāhur ṛṣayaśca janārdanam /
MBh, 6, 64, 8.2 ātmadarśanatṛptānām ṛṣīṇāṃ cāpi sattamaḥ //
MBh, 6, 72, 20.2 ṛṣayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya //
MBh, 6, 79, 26.1 tatra devāḥ sagandharvā ṛṣayaśca samāgatāḥ /
MBh, 6, 80, 11.1 ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat /
MBh, 6, 114, 34.2 ṛṣayo vasavaścaiva viyatsthā bhīṣmam abruvan //
MBh, 6, 114, 90.2 maharṣīn haṃsarūpeṇa preṣayāmāsa tatra vai //
MBh, 6, 114, 111.1 ṛṣayaḥ pitaraścaiva praśaśaṃsur mahāvratam /
MBh, 6, 115, 14.2 ṛṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ //
MBh, 6, 116, 29.2 kathito nāradenāsi pūrvarṣir amitadyutiḥ //
MBh, 7, 15, 50.3 pāñcālāśca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ //
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 57, 67.2 tajjagmatur asaṃbhrāntau naranārāyaṇāv ṛṣī //
MBh, 7, 100, 35.2 yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ //
MBh, 7, 119, 5.2 nahuṣasya yayātistu rājarṣir devasaṃmitaḥ //
MBh, 7, 122, 17.1 ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā /
MBh, 7, 159, 29.1 tām asya vācaṃ devāśca ṛṣayaśca mahātmanaḥ /
MBh, 7, 163, 34.2 ṛṣayaḥ siddhasaṃghāśca vyatiṣṭhanta didṛkṣayā //
MBh, 7, 164, 86.2 ṛṣayo 'bhyāgamaṃstūrṇaṃ havyavāhapurogamāḥ //
MBh, 7, 164, 88.2 bhṛgavo 'ṅgirasaścaiva sūkṣmāścānye maharṣayaḥ //
MBh, 7, 164, 109.2 ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam //
MBh, 7, 165, 13.2 ṛṣīṇāṃ brahmavādānāṃ svargasya gamanaṃ prati /
MBh, 7, 165, 45.2 nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ /
MBh, 7, 165, 57.1 ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca /
MBh, 7, 169, 2.1 tasmin ākruśyati droṇe maharṣitanaye tadā /
MBh, 7, 172, 73.2 arhate devamukhyāya prāyacchad ṛṣisaṃstutaḥ //
MBh, 7, 172, 81.1 tāvetau pūrvadevānāṃ paramopacitāv ṛṣī /
MBh, 7, 172, 88.1 evaṃ devā yajanto hi siddhāśca paramarṣayaḥ /
MBh, 7, 172, 92.1 hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye /
MBh, 8, 5, 28.1 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva /
MBh, 8, 12, 14.1 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ /
MBh, 8, 23, 37.1 so 'haṃ mūrdhāvasiktaḥ san rājarṣikulasaṃbhavaḥ /
MBh, 8, 24, 2.1 yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ /
MBh, 8, 24, 30.2 ṛṣīṇām āśramān puṇyān yūpāñ janapadāṃs tathā /
MBh, 8, 24, 37.2 ṛṣibhiḥ saha dharmajñā bhavaṃ sarvātmanā gatāḥ //
MBh, 8, 24, 53.1 pitṛdevarṣisaṃghebhyo vare datte mahātmanā /
MBh, 8, 24, 118.1 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ /
MBh, 8, 24, 123.1 tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ /
MBh, 8, 24, 156.2 evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ //
MBh, 8, 29, 6.1 pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ sūto 'ham asmīti sa māṃ śaśāpa /
MBh, 8, 48, 12.1 tathāpareṣām ṛṣisattamānāṃ śrutvā giraṃ pūjayatāṃ sadaiva /
MBh, 8, 51, 101.1 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt /
MBh, 8, 56, 27.2 tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ //
MBh, 8, 63, 41.1 devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan /
MBh, 8, 63, 44.2 maharṣayo vedavidaḥ pitaraś ca svadhābhujaḥ //
MBh, 8, 63, 54.1 naranārāyaṇāv etau purāṇāv ṛṣisattamau /
MBh, 8, 68, 39.1 itīva saṃcintya surarṣisaṃghāḥ samprasthitā yānti yathāniketam /
MBh, 8, 68, 63.1 sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api /
MBh, 9, 34, 69.1 sarasvatīṃ tataḥ somo jagāma ṛṣiśāsanāt /
MBh, 9, 35, 18.2 prācīṃ diśaṃ mahātmāna ājagmuste maharṣayaḥ //
MBh, 9, 35, 42.1 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ /
MBh, 9, 35, 48.1 kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā /
MBh, 9, 36, 2.2 tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha //
MBh, 9, 36, 17.1 tatra gargaṃ mahābhāgam ṛṣayaḥ suvratā nṛpa /
MBh, 9, 36, 20.2 śvetaparvatasaṃkāśam ṛṣisaṃghair niṣevitam /
MBh, 9, 36, 30.3 yatrāsann ṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa //
MBh, 9, 36, 34.1 tatrasthān ṛṣisaṃghāṃstān abhivādya halāyudhaḥ /
MBh, 9, 36, 34.2 tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat //
MBh, 9, 36, 35.2 ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām //
MBh, 9, 36, 39.4 ṛṣayo bahavo rājaṃstatra sampratipedire //
MBh, 9, 36, 40.3 ājagmur ṛṣayastatra bahavastīrthakāraṇāt //
MBh, 9, 36, 41.1 ṛṣīṇāṃ bahulatvāt tu sarasvatyā viśāṃ pate /
MBh, 9, 36, 48.1 tataḥ paścāt samāpetur ṛṣayaḥ satrayājinaḥ /
MBh, 9, 36, 50.1 tatastam ṛṣisaṃghātaṃ nirāśaṃ cintayānvitam /
MBh, 9, 36, 51.2 ṛṣīṇāṃ puṇyatapasāṃ kāruṇyājjanamejaya //
MBh, 9, 37, 11.2 abruvann ṛṣayo rājannāyaṃ yajño mahāphalaḥ /
MBh, 9, 37, 17.1 sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ /
MBh, 9, 37, 20.1 viśālāṃ tu gayeṣvāhur ṛṣayaḥ saṃśitavratāḥ /
MBh, 9, 37, 23.1 ājagāma saricchreṣṭhā taṃ deśam ṛṣikāraṇāt /
MBh, 9, 37, 24.1 suveṇur ṛṣabhadvīpe puṇye rājarṣisevite /
MBh, 9, 37, 31.3 tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ //
MBh, 9, 37, 33.2 maharṣeścaritaṃ yādṛk triṣu lokeṣu viśrutam //
MBh, 9, 37, 36.1 brahmādibhiḥ surai rājann ṛṣibhiśca tapodhanaiḥ /
MBh, 9, 37, 36.2 vijñapto vai mahādeva ṛṣer arthe narādhipa /
MBh, 9, 37, 39.1 ṛṣir uvāca /
MBh, 9, 37, 43.1 ṛṣir uvāca /
MBh, 9, 37, 47.1 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt /
MBh, 9, 37, 48.1 tato devaḥ prītamanāstam ṛṣiṃ punar abravīt /
MBh, 9, 38, 14.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 9, 38, 19.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 9, 38, 28.2 jñātvā tīrthaguṇāṃścaiva prāhedam ṛṣisattamaḥ /
MBh, 9, 38, 31.3 tapasā mahatā rājan prāptavān ṛṣisattamaḥ //
MBh, 9, 39, 6.1 sa vidvān vedayuktaśca siddhaścāpy ṛṣisattamaḥ /
MBh, 9, 40, 3.2 vṛtte viśvajito 'nte vai pāñcālān ṛṣayo 'gaman //
MBh, 9, 40, 6.1 evam uktvā tato rājann ṛṣīn sarvān pratāpavān /
MBh, 9, 40, 9.1 ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit /
MBh, 9, 40, 23.1 ṛṣiḥ prasannastasyābhūt saṃrambhaṃ ca vihāya saḥ /
MBh, 9, 41, 1.3 kimarthaṃ ca saricchreṣṭhā tam ṛṣiṃ pratyavāhayat //
MBh, 9, 41, 3.2 viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata /
MBh, 9, 41, 21.2 cintayitvā mahāśāpam ṛṣivitrāsitā bhṛśam //
MBh, 9, 41, 26.1 atha kūle svake rājañ japantam ṛṣisattamam /
MBh, 9, 41, 32.1 evaṃ sarasvatī rājan stūyamānā maharṣiṇā /
MBh, 9, 41, 35.1 tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam /
MBh, 9, 41, 38.1 atharṣayaśca devāśca gandharvāpsarasastathā /
MBh, 9, 42, 4.1 kasyacit tvatha kālasya ṛṣayaḥ satapodhanāḥ /
MBh, 9, 42, 23.1 śodhayitvā tatastīrtham ṛṣayaste tapodhanāḥ /
MBh, 9, 42, 24.1 maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā /
MBh, 9, 47, 6.2 āsthāya rūpaṃ viprarṣer vasiṣṭhasya mahātmanaḥ //
MBh, 9, 47, 23.2 duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā //
MBh, 9, 47, 39.1 upasarpasva dharmajñe yathāpūrvam imān ṛṣīn /
MBh, 9, 47, 44.3 siddhadevarṣidayitaṃ nāmnā badarapācanam //
MBh, 9, 47, 46.1 ṛṣayo vismayaṃ jagmustāṃ dṛṣṭvā cāpyarundhatīm /
MBh, 9, 47, 60.1 srucāvatīti dharmātmā tadarṣigaṇasaṃsadi /
MBh, 9, 48, 23.2 paramaṃ yogam āsthāya ṛṣir yogam avāptavān //
MBh, 9, 49, 11.2 ṛṣidṛṣṭena vidhinā samā bahvyaḥ samāhitaḥ //
MBh, 9, 49, 17.1 ityevaṃ cintayāmāsa maharṣir asitastadā /
MBh, 9, 49, 63.1 athābravīd ṛṣivaro devān vai nāradastadā /
MBh, 9, 50, 9.1 tāṃ divyavapuṣaṃ dṛṣṭvā tasyarṣer bhāvitātmanaḥ /
MBh, 9, 50, 11.2 jagāma putram ādāya tam ṛṣiṃ prati ca prabho //
MBh, 9, 50, 12.1 ṛṣisaṃsadi taṃ dṛṣṭvā sā nadī munisattamam /
MBh, 9, 50, 28.1 tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ /
MBh, 9, 50, 29.1 sa devair yācito 'sthīni yatnād ṛṣivarastadā /
MBh, 9, 50, 31.1 sa hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā /
MBh, 9, 50, 35.1 tasyāṃ dvādaśavārṣikyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 9, 50, 39.1 atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 9, 50, 41.1 atha kaścid ṛṣisteṣāṃ sārasvatam upeyivān /
MBh, 9, 50, 41.2 kurvāṇaṃ saṃśitātmānaṃ svādhyāyam ṛṣisattamam //
MBh, 9, 50, 43.1 tataḥ sarve samājagmustatra rājanmaharṣayaḥ /
MBh, 9, 50, 45.1 tato 'bravīd ṛṣigaṇo bālastvam asi putraka /
MBh, 9, 50, 47.2 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 9, 51, 3.2 ṛṣir āsīnmahāvīryaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 13.1 tannāradavacaḥ śrutvā sābravīd ṛṣisaṃsadi /
MBh, 9, 51, 14.2 ṛṣiḥ prāk śṛṅgavānnāma samayaṃ cedam abravīt //
MBh, 9, 51, 22.1 ṛṣir apyabhavad dīnastasyā rūpaṃ vicintayan /
MBh, 9, 51, 25.2 papraccharṣigaṇān rāmaḥ kurukṣetrasya yat phalam //
MBh, 9, 52, 1.1 ṛṣaya ūcuḥ /
MBh, 9, 52, 4.1 ṛṣaya ūcuḥ /
MBh, 9, 53, 3.2 papraccha tān ṛṣīn sarvān kasyāśramavarastvayam //
MBh, 9, 53, 9.2 ṛṣīṃstān abhivādyātha pārśve himavato 'cyutaḥ /
MBh, 9, 53, 14.2 ṛṣibhiścaiva siddhaiśca sahito vai mahābalaḥ /
MBh, 9, 53, 15.1 tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavān ṛṣiḥ /
MBh, 9, 59, 15.1 maitreyeṇābhiśaptaśca pūrvam eva maharṣiṇā /
MBh, 9, 61, 30.1 upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt /
MBh, 9, 62, 34.2 pūrvaṃ cābhigataṃ tatra so 'paśyad ṛṣisattamam //
MBh, 10, 9, 28.1 yāṃ gatiṃ kṣatriyasyāhuḥ praśastāṃ paramarṣayaḥ /
MBh, 10, 9, 58.2 ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai //
MBh, 10, 13, 13.2 kṛṣṇadvaipāyanaṃ vyāsam āsīnam ṛṣibhiḥ saha //
MBh, 10, 14, 11.2 maharṣī sahitau tatra darśayāmāsatustadā //
MBh, 10, 14, 14.2 āstām ṛṣivarau tatra jvalitāviva pāvakau //
MBh, 10, 14, 16.1 ṛṣī ūcatuḥ /
MBh, 10, 15, 2.1 uvāca vadatāṃ śreṣṭhastāv ṛṣī prāñjalistadā /
MBh, 10, 15, 11.1 drauṇir apyatha samprekṣya tāv ṛṣī purataḥ sthitau /
MBh, 11, 1, 13.2 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 11, 5, 2.3 yathā saṃsāragahanaṃ vadanti paramarṣayaḥ //
MBh, 11, 8, 20.3 nāradapramukhāṃścāpi sarvān devaṛṣīṃstathā //
MBh, 11, 13, 3.2 ṛṣiḥ satyavatīputraḥ prāg eva samabudhyata //
MBh, 11, 13, 4.2 taṃ deśam upasaṃpede paramarṣir manojavaḥ //
MBh, 11, 16, 3.1 varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ /
MBh, 11, 26, 7.1 dhṛtarāṣṭrastu rājarṣir nigṛhyābuddhijaṃ tamaḥ /
MBh, 12, 1, 4.1 dvaipāyano nāradaśca devalaśca mahān ṛṣiḥ /
MBh, 12, 1, 6.2 āsaneṣu mahārheṣu viviśuste maharṣayaḥ //
MBh, 12, 3, 20.2 maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi //
MBh, 12, 8, 12.1 aśvastanam ṛṣīṇāṃ hi vidyate veda tad bhavān /
MBh, 12, 9, 34.1 divaḥ patatsu deveṣu sthānebhyaśca maharṣiṣu /
MBh, 12, 11, 6.1 ṛṣaya ūcuḥ /
MBh, 12, 11, 8.1 ṛṣaya ūcuḥ /
MBh, 12, 11, 10.1 ṛṣaya ūcuḥ /
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 12, 12.2 ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ //
MBh, 12, 12, 23.1 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare /
MBh, 12, 18, 9.1 naitenātithayo rājan devarṣipitarastathā /
MBh, 12, 19, 11.2 ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ //
MBh, 12, 20, 5.2 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare //
MBh, 12, 23, 4.1 gṛhasthaṃ hi sadā devāḥ pitara ṛṣayastathā /
MBh, 12, 24, 22.2 devān pitṝn ṛṣīṃścaiva mā cādharme manaḥ kṛthāḥ //
MBh, 12, 25, 1.2 punar eva maharṣistaṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 28, 54.2 pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ //
MBh, 12, 29, 129.2 yam abhyaṣiñcan sambhūya mahāraṇye maharṣayaḥ //
MBh, 12, 29, 139.1 na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ /
MBh, 12, 30, 4.3 nāradaḥ parvataścaiva prāg ṛṣī lokapūjitau //
MBh, 12, 30, 9.1 tau tatheti pratijñāya maharṣī lokapūjitau /
MBh, 12, 30, 31.1 sukumārī ca devarṣiṃ vānarapratimānanam /
MBh, 12, 30, 40.1 ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ /
MBh, 12, 30, 42.1 pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ /
MBh, 12, 34, 1.3 samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam //
MBh, 12, 34, 29.2 ṛṣayaḥ paryupāsante devāśca vibudheśvaram //
MBh, 12, 38, 33.1 mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ /
MBh, 12, 39, 5.2 upatiṣṭhasi kalyāṇi maharṣīn iva gautamī //
MBh, 12, 43, 4.2 nāmabhistvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ //
MBh, 12, 45, 2.2 ṛṣe yad akarod vīrastacca vyākhyātum arhasi //
MBh, 12, 47, 5.1 vyāsena vedaśravasā nāradena surarṣiṇā /
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
MBh, 12, 47, 33.1 yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ /
MBh, 12, 49, 1.3 maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca //
MBh, 12, 49, 28.2 prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam //
MBh, 12, 49, 69.1 sarvakarmāṇi kurute tasyarṣeḥ śūdravaddhi saḥ /
MBh, 12, 50, 10.2 vyāsādīṃstān ṛṣīn paścād gāṅgeyam upatasthire //
MBh, 12, 52, 22.2 tataste vyāsasahitāḥ sarva eva maharṣayaḥ /
MBh, 12, 52, 27.1 tato maharṣayaḥ sarve samutthāya janārdanam /
MBh, 12, 53, 25.3 ṛṣīn abhyarcayāmāsuḥ karān udyamya dakṣiṇān //
MBh, 12, 54, 4.3 ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa //
MBh, 12, 54, 36.2 ṛṣayaśca hi devāśca tvayā nityam upāsitāḥ //
MBh, 12, 55, 3.2 ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 56, 6.1 atra vai sampramūḍhe tu dharme rājarṣisevite /
MBh, 12, 56, 18.1 ṛṣīṇām api rājendra satyam eva paraṃ dhanam /
MBh, 12, 56, 28.1 ślokau cośanasā gītau purā tāta maharṣiṇā /
MBh, 12, 57, 10.1 ṛṣiṇoddālakenāpi śvetaketur mahātapāḥ /
MBh, 12, 59, 3.1 vyāsādīn abhivādyarṣīn sarvaistaiścābhinanditāḥ /
MBh, 12, 59, 80.2 āgamaśca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ //
MBh, 12, 59, 92.1 evaṃ lokānurodhena śāstram etanmaharṣibhiḥ /
MBh, 12, 59, 100.2 mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ //
MBh, 12, 59, 101.1 mamanthur dakṣiṇaṃ corum ṛṣayastasya mantrataḥ /
MBh, 12, 59, 102.2 niṣīdetyevam ūcustam ṛṣayo brahmavādinaḥ //
MBh, 12, 59, 104.1 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ /
MBh, 12, 59, 106.2 tataḥ sa prāñjalir vainyo maharṣīṃstān uvāca ha //
MBh, 12, 59, 109.1 tam ūcur atha devāste te caiva paramarṣayaḥ /
MBh, 12, 59, 115.1 vainyastatastān uvāca devān ṛṣipurogamān /
MBh, 12, 59, 117.2 maharṣir bhagavān gargastasya sāṃvatsaro 'bhavat //
MBh, 12, 59, 120.2 ṛṣibhiśca prajāpālye brahmaṇā cābhiṣecitaḥ //
MBh, 12, 60, 51.1 ṛṣayastaṃ praśaṃsanti sādhu caitad asaṃśayam /
MBh, 12, 61, 13.1 athātra nārāyaṇagītam āhur maharṣayastāta mahānubhāvāḥ /
MBh, 12, 61, 15.2 satāṃ tam āśramaṃ śreṣṭhaṃ vadanti paramarṣayaḥ //
MBh, 12, 63, 20.2 devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ //
MBh, 12, 63, 22.1 rājarṣitvena rājendra bhaikṣacaryādhvasevayā /
MBh, 12, 64, 22.1 karmaṇā vai purā devā ṛṣayaścāmitaujasaḥ /
MBh, 12, 68, 3.2 maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim //
MBh, 12, 78, 5.2 tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan //
MBh, 12, 79, 11.2 ṛṣīṇām itareṣāṃ ca sādhu cedam asaṃśayam //
MBh, 12, 80, 14.1 ityevaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ /
MBh, 12, 82, 2.3 vāsudevasya saṃvādaṃ surarṣer nāradasya ca //
MBh, 12, 82, 6.2 vācā duruktaṃ devarṣe tanme dahati nityadā //
MBh, 12, 82, 30.1 upāsate hi tvadbuddhim ṛṣayaścāpi mādhava /
MBh, 12, 91, 11.1 ubhau lokāvabhiprekṣya rājānam ṛṣayaḥ svayam /
MBh, 12, 92, 54.2 devarṣipitṛgandharvāḥ kīrtayantyamitaujasaḥ //
MBh, 12, 93, 3.2 maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam //
MBh, 12, 99, 8.2 ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ //
MBh, 12, 109, 18.3 dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 109, 23.3 ṛṣayaśca hi devāśca prīyante pitṛbhiḥ saha //
MBh, 12, 109, 25.2 gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 117, 2.2 jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ //
MBh, 12, 117, 3.2 ṛṣir mūlaphalāhāro niyato niyatendriyaḥ //
MBh, 12, 117, 7.2 tasyarṣeḥ śiṣyavaccaiva nyagbhūtāḥ priyakāriṇaḥ //
MBh, 12, 117, 10.1 tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ /
MBh, 12, 117, 18.2 dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān //
MBh, 12, 117, 19.1 tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā /
MBh, 12, 117, 24.2 vyāghro hastibhayāt trastastam ṛṣiṃ śaraṇaṃ yayau //
MBh, 12, 117, 25.1 tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ /
MBh, 12, 117, 27.2 ṛṣestasyoṭajasthasya kālo 'gacchanniśāniśam //
MBh, 12, 117, 29.2 ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ //
MBh, 12, 117, 44.2 ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān //
MBh, 12, 118, 1.3 ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ //
MBh, 12, 121, 2.1 devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 122, 2.2 muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam //
MBh, 12, 122, 4.1 tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ /
MBh, 12, 122, 5.2 brāhmaṇānām anumato devarṣisadṛśo 'bhavat //
MBh, 12, 122, 38.1 bhṛgur dadāv ṛṣibhyastu taṃ daṇḍaṃ dharmasaṃhitam /
MBh, 12, 122, 38.2 ṛṣayo lokapālebhyo lokapālāḥ kṣupāya ca //
MBh, 12, 122, 48.1 viśvedevāḥ śivāccāpi viśvebhyaśca tatharṣayaḥ /
MBh, 12, 122, 48.2 ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ //
MBh, 12, 123, 11.1 kāmandam ṛṣim āsīnam abhivādya narādhipaḥ /
MBh, 12, 123, 12.2 pratyāsannasya tasyarṣe kiṃ syāt pāpapraṇāśanam //
MBh, 12, 125, 21.2 sametya ṛṣayastasmin pūjāṃ cakrur yathāvidhi //
MBh, 12, 125, 22.1 ṛṣayo rājaśārdūlam apṛcchan svaṃ prayojanam /
MBh, 12, 126, 1.2 tatasteṣāṃ samastānām ṛṣīṇām ṛṣisattamaḥ /
MBh, 12, 126, 1.2 tatasteṣāṃ samastānām ṛṣīṇām ṛṣisattamaḥ /
MBh, 12, 126, 5.1 remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī /
MBh, 12, 126, 6.2 adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim //
MBh, 12, 126, 12.2 ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ //
MBh, 12, 126, 20.1 durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet /
MBh, 12, 126, 21.1 maharṣir bhagavāṃstena pūrvam āsīd vimānitaḥ /
MBh, 12, 126, 22.2 nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata //
MBh, 12, 126, 23.1 evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam /
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 127, 5.2 tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim //
MBh, 12, 135, 22.1 etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ /
MBh, 12, 139, 25.1 ṛṣayo niyamāṃstyaktvā parityaktāgnidaivatāḥ /
MBh, 12, 139, 26.1 viśvāmitro 'tha bhagavānmaharṣir aniketanaḥ /
MBh, 12, 139, 31.1 tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ /
MBh, 12, 139, 45.1 caṇḍālastad vacaḥ śrutvā maharṣer bhāvitātmanaḥ /
MBh, 12, 139, 52.1 tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ /
MBh, 12, 139, 54.1 nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam /
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 12, 139, 72.2 yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram /
MBh, 12, 148, 28.2 dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke //
MBh, 12, 148, 29.2 ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ //
MBh, 12, 149, 63.1 tathā śvetasya rājarṣer bālo diṣṭāntam āgataḥ /
MBh, 12, 150, 26.2 tasmānna bibhye devarṣe kruddhād api samīraṇāt //
MBh, 12, 154, 6.1 dharmasya vidhayo naike te te proktā maharṣibhiḥ /
MBh, 12, 155, 2.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 12, 155, 11.1 ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ /
MBh, 12, 156, 1.2 satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ /
MBh, 12, 159, 15.1 viśvaistu devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ /
MBh, 12, 160, 16.1 marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum /
MBh, 12, 160, 24.1 ṛṣayo vālakhilyāśca prabhāsāḥ sikatāstathā /
MBh, 12, 160, 25.1 akṛṣṭāścaiva haṃsāśca ṛṣayo 'thāgniyonijāḥ /
MBh, 12, 160, 29.2 ityevaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ //
MBh, 12, 160, 34.1 ṛṣibhir yajñapaṭubhir yathāvat karmakartṛbhiḥ /
MBh, 12, 160, 36.2 tatra ghoratamaṃ vṛttam ṛṣīṇāṃ me pariśrutam //
MBh, 12, 160, 41.2 maharṣisuragandharvān uvācedaṃ pitāmahaḥ //
MBh, 12, 160, 63.1 tato maharṣayaḥ sarve sarve devagaṇāstathā /
MBh, 12, 160, 65.2 maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu //
MBh, 12, 160, 65.2 maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu //
MBh, 12, 161, 7.1 dharmeṇaivarṣayastīrṇā dharme lokāḥ pratiṣṭhitāḥ /
MBh, 12, 161, 29.1 kāmena yuktā ṛṣayastapasyeva samāhitāḥ /
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
MBh, 12, 171, 58.1 bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata /
MBh, 12, 173, 5.1 vaiśyaḥ kaścid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam /
MBh, 12, 173, 39.2 dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi //
MBh, 12, 175, 6.2 bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata //
MBh, 12, 175, 10.2 maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt //
MBh, 12, 175, 11.1 mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ /
MBh, 12, 180, 15.2 maharṣe manasi vyagre tasmājjīvo nirarthakaḥ //
MBh, 12, 181, 19.2 ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ //
MBh, 12, 182, 1.3 vaiśyaḥ śūdraśca viprarṣe tad brūhi vadatāṃ vara //
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 184, 13.1 api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ /
MBh, 12, 185, 18.1 iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā /
MBh, 12, 186, 7.2 devarṣināradaproktam etad ācāralakṣaṇam //
MBh, 12, 188, 1.3 yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ //
MBh, 12, 188, 2.2 maharṣayo jñānatṛptā nirvāṇagatamānasāḥ //
MBh, 12, 192, 11.2 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te /
MBh, 12, 194, 2.3 manoḥ prajāpater vādaṃ maharṣeśca bṛhaspateḥ //
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 200, 3.3 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 12, 201, 1.3 ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ //
MBh, 12, 201, 26.1 ṛṣer medhātitheḥ putraḥ kaṇvo barhiṣadastathā /
MBh, 12, 201, 29.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 201, 31.1 ātreyaśca vasiṣṭhaśca kaśyapaśca mahān ṛṣiḥ /
MBh, 12, 202, 5.2 pratigṛhya ca tāṃ pūjāṃ pratyanandam ṛṣīn aham //
MBh, 12, 202, 6.1 kathaiṣā kathitā tatra kaśyapena maharṣiṇā /
MBh, 12, 202, 28.2 udatiṣṭhanmahādevaḥ stūyamāno maharṣibhiḥ //
MBh, 12, 203, 3.1 kaścid brāhmaṇam āsīnam ācāryam ṛṣisattamam /
MBh, 12, 203, 13.1 pitṝn devān ṛṣīṃścaiva tathā vai yakṣadānavān /
MBh, 12, 203, 17.1 yugānte 'ntarhitān vedān setihāsānmaharṣayaḥ /
MBh, 12, 203, 21.1 anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ /
MBh, 12, 203, 22.1 nārāyaṇād ṛṣigaṇāstathā mukhyāḥ surāsurāḥ /
MBh, 12, 204, 5.1 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ /
MBh, 12, 204, 15.1 saṃdeham etam utpannam achinad bhagavān ṛṣiḥ /
MBh, 12, 207, 23.1 maharṣir bhagavān atrir veda tacchukrasaṃbhavam /
MBh, 12, 209, 5.2 tathaitad upapannārthaṃ varṇayanti maharṣayaḥ //
MBh, 12, 210, 1.3 vyaktāvyakte ca yat tattvaṃ samprāptaṃ paramarṣiṇā //
MBh, 12, 210, 2.2 pravṛttilakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt //
MBh, 12, 210, 36.1 prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam /
MBh, 12, 211, 8.1 ṛṣīṇām āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu /
MBh, 12, 211, 9.1 yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim /
MBh, 12, 212, 1.2 janako janadevastu jñāpitaḥ paramarṣiṇā /
MBh, 12, 219, 14.1 ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca /
MBh, 12, 220, 9.1 rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ /
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 221, 4.2 sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ //
MBh, 12, 221, 15.2 abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam //
MBh, 12, 221, 84.3 nāradaśca trilokarṣir vṛtrahantā ca vāsavaḥ //
MBh, 12, 224, 4.2 bharadvājasya viprarṣestato me buddhir uttamā //
MBh, 12, 224, 45.2 ajo janayate brahmā devarṣipitṛmānavān //
MBh, 12, 224, 55.1 ṛṣayastapasā vedān adhyaiṣanta divāniśam /
MBh, 12, 224, 56.1 ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu sṛṣṭayaḥ /
MBh, 12, 226, 13.2 devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām //
MBh, 12, 231, 1.2 ityukto 'bhipraśasyaitat paramarṣestu śāsanam /
MBh, 12, 232, 34.1 idaṃ maharṣer vacanaṃ mahātmano yathāvad uktaṃ manasānudṛśya ca /
MBh, 12, 233, 16.1 tad etad ṛṣiṇā proktaṃ vistareṇānumīyate /
MBh, 12, 234, 5.3 eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ //
MBh, 12, 234, 6.1 brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ /
MBh, 12, 234, 12.3 ṛṣistat pūjayan vākyaṃ putrasyāmitatejasaḥ //
MBh, 12, 236, 16.2 agastyaḥ sapta ṛṣayo madhucchando 'ghamarṣaṇaḥ //
MBh, 12, 236, 19.2 ṛṣīṇām ugratapasāṃ dharmanaipuṇadarśinām //
MBh, 12, 238, 20.2 yat tanmaharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate /
MBh, 12, 239, 1.3 yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama //
MBh, 12, 242, 2.2 dharmaṃ te sampravakṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 12, 253, 4.2 cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ //
MBh, 12, 253, 10.1 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt /
MBh, 12, 254, 46.1 ṛṣayo yatayo hyetannahuṣe pratyavedayan /
MBh, 12, 254, 47.2 ṛṣayaste mahābhāgāḥ prajāsveva hi jājale /
MBh, 12, 254, 48.2 ṛṣayo yatayaḥ śāntāstarasā pratyavedayan //
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 258, 56.1 evaṃ sa duḥkhito rājanmaharṣir gautamastadā /
MBh, 12, 260, 9.1 tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt /
MBh, 12, 260, 35.2 iti vedā vadantīha siddhāśca paramarṣayaḥ //
MBh, 12, 264, 3.2 uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe //
MBh, 12, 270, 12.2 tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ //
MBh, 12, 271, 57.1 pravṛttam etad bhagavanmaharṣe mahādyuteścakram anantavīryam /
MBh, 12, 272, 16.2 ṛṣayaśca mahābhāgāstad yuddhaṃ draṣṭum āgaman //
MBh, 12, 272, 23.2 somaśca bhagavān devaḥ sarve ca paramarṣayaḥ //
MBh, 12, 272, 29.1 tato 'ṅgiraḥsutaḥ śrīmāṃste caiva paramarṣayaḥ /
MBh, 12, 272, 32.2 vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ //
MBh, 12, 272, 40.3 devatānām ṛṣīṇāṃ ca harṣānnādo mahān abhūt //
MBh, 12, 272, 43.1 tam āviṣṭam atho jñātvā ṛṣayo devatāstathā /
MBh, 12, 272, 44.2 ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam //
MBh, 12, 274, 44.1 imā hi devatāḥ sarvā ṛṣayaśca paraṃtapa /
MBh, 12, 277, 41.1 gatān ṛṣīṃstathā devān asurāṃśca tathā gatān /
MBh, 12, 278, 2.1 kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ /
MBh, 12, 281, 10.1 svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā /
MBh, 12, 281, 17.1 ete maharṣayaḥ stutvā viṣṇum ṛgbhiḥ samāhitāḥ /
MBh, 12, 285, 1.2 varṇo viśeṣavarṇānāṃ maharṣe kena jāyate /
MBh, 12, 285, 13.2 svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ //
MBh, 12, 289, 24.2 prajāpatīn ṛṣīn devānmahābhūtāni ceśvarāḥ //
MBh, 12, 290, 28.1 prajāpatīn ṛṣīṃścaiva mārgāṃśca subahūn varān /
MBh, 12, 290, 29.1 surarṣīnmahataścānyānmaharṣīn sūryasaṃnibhān /
MBh, 12, 290, 78.1 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn /
MBh, 12, 290, 98.2 yacca śaṃsanti śāstreṣu vadanti paramarṣayaḥ //
MBh, 12, 291, 3.2 ṛṣibhiśca mahābhāgair yatibhiśca mahātmabhiḥ //
MBh, 12, 291, 8.1 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim /
MBh, 12, 291, 10.2 papraccharṣivaraṃ rājā karālajanakaḥ purā //
MBh, 12, 291, 30.2 sacāraṇapiśāce vai sadevarṣiniśācare //
MBh, 12, 294, 1.2 nānātvaikatvam ityuktaṃ tvayaitad ṛṣisattama /
MBh, 12, 295, 3.2 yathoktam ṛṣibhistāta sāṃkhyasyāsya nidarśanam //
MBh, 12, 296, 41.3 pañcaviṃśo mahārāja paramarṣinidarśanāt //
MBh, 12, 296, 43.2 kathitaṃ tattvatastāta śrutvā devarṣito nṛpa //
MBh, 12, 296, 44.1 hiraṇyagarbhād ṛṣiṇā vasiṣṭhena mahātmanā /
MBh, 12, 296, 44.2 vasiṣṭhād ṛṣiśārdūlānnārado 'vāptavān idam //
MBh, 12, 297, 1.3 vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ //
MBh, 12, 297, 23.1 rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ /
MBh, 12, 298, 4.1 yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ /
MBh, 12, 299, 7.1 sṛjatyahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā /
MBh, 12, 299, 7.2 caturaścāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ /
MBh, 12, 302, 14.1 agrāhyāv ṛṣiśārdūla katham eko hyacetanaḥ /
MBh, 12, 305, 5.1 grīvāyāstam ṛṣiśreṣṭhaṃ naram āpnotyanuttamam /
MBh, 12, 306, 4.1 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham /
MBh, 12, 306, 57.2 parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ //
MBh, 12, 306, 64.1 brahmalokagatāścaiva kathayanti maharṣayaḥ /
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 307, 4.1 vaideho janako rājā maharṣiṃ vedavittamam /
MBh, 12, 308, 1.2 aparityajya gārhasthyaṃ kururājarṣisattama /
MBh, 12, 308, 38.1 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ /
MBh, 12, 309, 58.1 yathāpsarogaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha /
MBh, 12, 310, 6.3 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 12, 310, 21.2 āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyataḥ //
MBh, 12, 311, 2.2 ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ //
MBh, 12, 311, 3.1 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
MBh, 12, 311, 9.2 paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ //
MBh, 12, 311, 26.1 devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapāḥ /
MBh, 12, 312, 3.1 śrutvā putrasya vacanaṃ paramarṣir uvāca tam /
MBh, 12, 313, 42.1 brahmarṣe viditaścāsi viṣayāntam upāgataḥ /
MBh, 12, 314, 6.2 catvāro lokapālāśca devāḥ sarṣigaṇāstathā /
MBh, 12, 314, 37.1 kāṅkṣāmastu vayaṃ sarve varaṃ dattaṃ maharṣiṇā /
MBh, 12, 315, 12.1 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate /
MBh, 12, 315, 14.2 devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛtaḥ //
MBh, 12, 315, 15.1 ṛṣayaśca hi devāśca gandharvāśca mahaujasaḥ /
MBh, 12, 315, 16.2 maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa //
MBh, 12, 315, 38.2 antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ //
MBh, 12, 316, 2.1 devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam /
MBh, 12, 316, 5.2 tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām /
MBh, 12, 318, 45.1 etat te paramaṃ guhyam ākhyātam ṛṣisattama /
MBh, 12, 318, 57.2 ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham //
MBh, 12, 318, 59.2 paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ //
MBh, 12, 318, 60.1 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam /
MBh, 12, 318, 61.1 so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim /
MBh, 12, 318, 62.1 śrutvā ṛṣistad vacanaṃ śukasya prīto mahātmā punar āha cainam /
MBh, 12, 319, 7.2 nivedayāmāsa tadā svaṃ yogaṃ paramarṣaye //
MBh, 12, 319, 15.2 ṛṣayaścaiva saṃsiddhāḥ paraṃ vismayam āgatāḥ //
MBh, 12, 319, 29.2 ṛṣer vyāharato vākyaṃ prativakṣyāmahe vayam //
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 320, 12.2 gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ //
MBh, 12, 320, 14.1 sa pūjyamāno devaiśca gandharvair ṛṣibhistathā /
MBh, 12, 320, 21.2 śaśaṃsur ṛṣayastasmai karma putrasya tat tadā //
MBh, 12, 320, 28.2 āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ //
MBh, 12, 320, 31.1 taṃ devagandharvavṛto maharṣigaṇapūjitaḥ /
MBh, 12, 321, 7.2 nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca //
MBh, 12, 321, 16.1 sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ /
MBh, 12, 321, 22.2 upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ //
MBh, 12, 321, 43.2 bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ //
MBh, 12, 322, 6.1 tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam /
MBh, 12, 322, 31.2 divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha //
MBh, 12, 322, 32.2 viveśa tān ṛṣīn sarvāṃllokānāṃ hitakāmyayā //
MBh, 12, 322, 34.2 ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hyasau //
MBh, 12, 322, 35.2 ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ //
MBh, 12, 322, 49.2 visṛjya tān ṛṣīn sarvān kāmapi prasthito diśam //
MBh, 12, 323, 6.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 323, 7.2 ṛṣir medhātithiścaiva tāṇḍyaścaiva mahān ṛṣiḥ //
MBh, 12, 323, 7.2 ṛṣir medhātithiścaiva tāṇḍyaścaiva mahān ṛṣiḥ //
MBh, 12, 323, 8.1 ṛṣiḥ śaktir mahābhāgastathā vedaśirāśca yaḥ /
MBh, 12, 323, 8.2 kapilaśca ṛṣiśreṣṭhaḥ śālihotrapitāmahaḥ //
MBh, 12, 324, 2.3 ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata //
MBh, 12, 324, 4.1 ṛṣaya ūcuḥ /
MBh, 12, 324, 6.2 teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha /
MBh, 12, 324, 9.1 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā /
MBh, 12, 324, 12.1 ṛṣaya ūcuḥ /
MBh, 12, 324, 26.2 gatāḥ svabhavanaṃ devā ṛṣayaśca tapodhanāḥ //
MBh, 12, 324, 39.2 nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ /
MBh, 12, 325, 1.2 prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ /
MBh, 12, 326, 11.1 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 12, 326, 28.1 jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate /
MBh, 12, 326, 50.1 sarvān prajāpatīn paśya paśya sapta ṛṣīn api /
MBh, 12, 326, 60.1 surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana /
MBh, 12, 326, 79.2 prāpsyato vānaratvaṃ hi prajāpatisutāvṛṣī //
MBh, 12, 326, 91.1 evaṃ lokā vadiṣyanti naranārāyaṇāvṛṣī /
MBh, 12, 326, 108.1 ṣaṭṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām /
MBh, 12, 326, 109.1 sūryānugāmibhistāta ṛṣibhistair mahātmabhiḥ /
MBh, 12, 327, 15.2 kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ //
MBh, 12, 327, 32.1 te rudrāḥ prakṛtiścaiva sarve caiva surarṣayaḥ /
MBh, 12, 327, 39.1 tataste brahmaṇā sārdham ṛṣayo vibudhāstathā /
MBh, 12, 327, 43.1 bho bhoḥ sabrahmakā devā ṛṣayaśca tapodhanāḥ /
MBh, 12, 327, 48.2 tataste vibudhāḥ sarve brahmā te ca maharṣayaḥ //
MBh, 12, 327, 49.3 devā devarṣayaścaiva sarve bhāgān akalpayan //
MBh, 12, 327, 65.1 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ /
MBh, 12, 327, 79.2 te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇāstathā /
MBh, 12, 327, 107.1 idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam /
MBh, 12, 327, 107.2 samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante //
MBh, 12, 328, 6.1 yāni nāmāni te deva kīrtitāni maharṣibhiḥ /
MBh, 12, 328, 9.2 bahūni mama nāmāni kīrtitāni maharṣibhiḥ //
MBh, 12, 328, 27.1 sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ /
MBh, 12, 328, 41.1 ṛṣayaḥ prāhur evaṃ māṃ tritakūpābhipātitam /
MBh, 12, 328, 42.1 tataḥ sa brahmaṇaḥ putra ādya ṛṣivarastritaḥ /
MBh, 12, 328, 45.1 tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā /
MBh, 12, 328, 48.1 sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān /
MBh, 12, 328, 48.2 sa hi dīrghatamā nāma nāmnā hyāsīd ṛṣiḥ purā //
MBh, 12, 328, 51.2 devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 329, 25.1 tān brahmovāca ṛṣir bhārgavastapastapyate dadhīcaḥ /
MBh, 12, 329, 26.1 devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe /
MBh, 12, 329, 29.3 mantrā na prāvartanta maharṣīṇām /
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 12, 329, 36.3 nahuṣastvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva /
MBh, 12, 329, 37.3 sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat //
MBh, 12, 329, 38.1 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃstānnahuṣeṇāpaśyat /
MBh, 12, 329, 38.5 sa maharṣivākyasamakālam eva tasmād yānād avāpatat //
MBh, 12, 329, 39.2 tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ /
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 41.1 tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva /
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
MBh, 12, 329, 43.1 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ //
MBh, 12, 329, 46.4 tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā /
MBh, 12, 329, 47.1 sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapastepe /
MBh, 12, 329, 48.1 nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 12, 329, 49.5 adyaprabhṛtyetad avasthitam ṛṣivacanam //
MBh, 12, 330, 7.1 yāsko mām ṛṣir avyagro naikayajñeṣu gītavān /
MBh, 12, 330, 8.1 stutvā māṃ śipiviṣṭeti yāska ṛṣir udāradhīḥ /
MBh, 12, 330, 11.2 pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ //
MBh, 12, 330, 19.1 śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ /
MBh, 12, 330, 47.1 atha rudra upādhāvat tāvṛṣī tapasānvitau /
MBh, 12, 330, 52.2 vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām //
MBh, 12, 330, 55.2 brahmā vṛto devagaṇair ṛṣibhiśca mahātmabhiḥ /
MBh, 12, 330, 60.1 mayā ca sārdhaṃ varadaṃ vibudhaiśca maharṣibhiḥ /
MBh, 12, 330, 63.1 ṛṣibhir brahmaṇā caiva vibudhaiśca supūjitaḥ /
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 12, 330, 67.3 ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te //
MBh, 12, 331, 6.2 ṛṣayaśca sagandharvā yacca kiṃciccarācaram /
MBh, 12, 331, 13.2 na cālpatejasam ṛṣiṃ vedmi nāradam avyayam /
MBh, 12, 331, 16.2 badarīm āśramaṃ prāpya samāgamya ca tāvṛṣī //
MBh, 12, 331, 18.1 kim abrūtāṃ mahātmānau naranārāyaṇāvṛṣī /
MBh, 12, 331, 23.1 tataḥ sa dadṛśe devau purāṇāvṛṣisattamau /
MBh, 12, 331, 30.1 śvetadvīpe mayā dṛṣṭāstādṛśāv ṛṣisattamau /
MBh, 12, 331, 31.2 ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim //
MBh, 12, 331, 36.3 sarve hi lokāstatrasthāstathā devāḥ saharṣibhiḥ /
MBh, 12, 331, 48.1 yad brahmā ṛṣayaścaiva svayaṃ paśupatiśca yat /
MBh, 12, 331, 49.1 nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaśca ye /
MBh, 12, 332, 26.1 avasat sa mahātejā nārado bhagavān ṛṣiḥ /
MBh, 12, 334, 3.1 tāvapi khyātatapasau naranārāyaṇāvṛṣī /
MBh, 12, 334, 8.1 ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ /
MBh, 12, 334, 12.3 ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 12, 334, 15.2 vidadhāti nityam ajito 'tibalo gatim ātmagāṃ sukṛtinām ṛṣīṇām //
MBh, 12, 334, 16.2 praṇamadhvam ekamatayo yatayaḥ salilodbhavo 'pi tam ṛṣiṃ praṇataḥ //
MBh, 12, 335, 84.2 sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 335, 89.2 jñānātmakāḥ saṃyamino maharṣayaḥ paśyanti nityaṃ puruṣaṃ guṇādhikam //
MBh, 12, 336, 6.2 kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā //
MBh, 12, 336, 11.2 ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 12, 336, 14.1 phenapā ṛṣayaścaiva taṃ dharmaṃ pratipedire /
MBh, 12, 336, 16.2 vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat /
MBh, 12, 336, 18.1 suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt /
MBh, 12, 336, 21.2 vāyoḥ sakāśāt prāptaśca ṛṣibhir vighasāśibhiḥ //
MBh, 12, 336, 60.1 ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ /
MBh, 12, 336, 73.1 kāmaṃ devāśca ṛṣayaḥ sattvasthā nṛpasattama /
MBh, 12, 337, 3.3 parāśarād gandhavatī maharṣiṃ tasmai namo 'jñānatamonudāya //
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 12, 337, 31.2 bādhitavyāḥ suragaṇā ṛṣayaśca tapodhanāḥ /
MBh, 12, 337, 48.1 tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ /
MBh, 12, 337, 48.3 kānīnagarbhaḥ pitṛkanyakāyāṃ tasmād ṛṣestvaṃ bhavitā ca putraḥ //
MBh, 12, 337, 53.2 evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā /
MBh, 12, 337, 60.1 sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate /
MBh, 12, 337, 61.2 prācīnagarbhaṃ tam ṛṣiṃ pravadantīha kecana //
MBh, 12, 337, 65.2 niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ //
MBh, 12, 337, 68.2 sarvaiḥ samastair ṛṣibhir nirukto nārāyaṇo viśvam idaṃ purāṇam //
MBh, 12, 337, 69.2 tasmād ṛṣestad bhavatīti vidyād divyantarikṣe bhuvi cāpsu cāpi //
MBh, 12, 338, 4.2 tapoyuktāya dāntāya vandyāya paramarṣaye //
MBh, 12, 338, 5.2 ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam //
MBh, 12, 338, 6.1 utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ /
MBh, 12, 338, 19.2 surāsurair adhyuṣitam ṛṣibhiścāmitaprabhaiḥ //
MBh, 12, 340, 4.2 purā śakrasya kathitāṃ nāradena surarṣiṇā //
MBh, 12, 340, 5.1 surarṣir nārado rājan siddhastrailokyasaṃmataḥ /
MBh, 12, 340, 7.2 brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha //
MBh, 12, 340, 8.1 yathā tvam api viprarṣe trailokyaṃ sacarācaram /
MBh, 12, 340, 9.1 na hyastyaviditaṃ loke devarṣe tava kiṃcana /
MBh, 13, 3, 10.1 viśvāmitrasya vipulā nadī rājarṣisevitā /
MBh, 13, 3, 10.2 kauśikīti śivā puṇyā brahmarṣigaṇasevitā //
MBh, 13, 4, 20.1 jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ /
MBh, 13, 4, 21.1 sa tutoṣa ca viprarṣistasyā vṛttena bhārata /
MBh, 13, 4, 35.1 dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ /
MBh, 13, 4, 43.2 prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ //
MBh, 13, 4, 46.2 ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam //
MBh, 13, 4, 50.2 ulūko yamadūtaśca tatharṣiḥ saindhavāyanaḥ //
MBh, 13, 4, 51.1 karṇajaṅghaśca bhagavān gālavaśca mahān ṛṣiḥ /
MBh, 13, 4, 51.2 ṛṣir vajrastathākhyātaḥ śālaṅkāyana eva ca //
MBh, 13, 4, 55.1 mahān ṛṣiśca kapilastatharṣistārakāyanaḥ /
MBh, 13, 4, 55.1 mahān ṛṣiśca kapilastatharṣistārakāyanaḥ /
MBh, 13, 4, 55.2 tathaiva copagahanastatharṣiścārjunāyanaḥ //
MBh, 13, 4, 58.2 ujjayonir adāpekṣī nāradī ca mahān ṛṣiḥ /
MBh, 13, 6, 25.1 ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ /
MBh, 13, 6, 32.2 maharṣiśāpāt saudāsaḥ puruṣādatvam āgataḥ //
MBh, 13, 6, 38.2 purā nṛgaśca rājarṣiḥ kṛkalāsatvam āgataḥ //
MBh, 13, 6, 39.1 dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ /
MBh, 13, 7, 2.2 rahasyaṃ yad ṛṣīṇāṃ tu tacchṛṇuṣva yudhiṣṭhira /
MBh, 13, 7, 29.1 ityetad ṛṣiṇā proktam uktavān asmi yad vibho /
MBh, 13, 10, 3.3 ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā //
MBh, 13, 10, 21.2 sampūjya svāgatenarṣiṃ vidhivat paryatoṣayat //
MBh, 13, 10, 22.2 ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ //
MBh, 13, 10, 23.2 so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha //
MBh, 13, 10, 25.2 śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat //
MBh, 13, 10, 27.2 kṛtām anyāyato dṛṣṭvā tatastam ṛṣir abravīt //
MBh, 13, 10, 28.2 sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt //
MBh, 13, 10, 30.1 ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ /
MBh, 13, 10, 32.1 tathaiva sa ṛṣistāta kāladharmam avāpya ha /
MBh, 13, 10, 34.1 atharvavede vede ca babhūvarṣiḥ suniścitaḥ /
MBh, 13, 10, 35.3 abhiṣiktena sa ṛṣir abhiṣiktaḥ purohitaḥ //
MBh, 13, 10, 49.2 ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama //
MBh, 13, 10, 60.1 evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama /
MBh, 13, 11, 4.2 tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye //
MBh, 13, 12, 13.2 strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ /
MBh, 13, 14, 4.2 ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava //
MBh, 13, 14, 7.1 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ /
MBh, 13, 14, 20.2 kṣetrauṣadhyo yajñavāhācchandāṃsy ṛṣigaṇā dharā //
MBh, 13, 14, 37.2 mahātmabhir dharmabhṛtāṃ variṣṭhair maharṣibhir bhūṣitam agnikalpaiḥ //
MBh, 13, 14, 44.1 nānāniyamavikhyātair ṛṣibhiśca mahātmabhiḥ /
MBh, 13, 14, 50.1 ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā /
MBh, 13, 14, 69.3 akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam //
MBh, 13, 14, 70.1 sāvarṇiścāpi vikhyāta ṛṣir āsīt kṛte yuge /
MBh, 13, 14, 75.1 purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ /
MBh, 13, 14, 145.1 svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayastathā /
MBh, 13, 14, 156.2 vasiṣṭhastvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase //
MBh, 13, 14, 198.2 ṛṣīn vidyādharān yakṣān gandharvāpsarasastathā //
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 15, 33.2 ye vā divisthā devatāścāpi puṃsāṃ tasmāt paraṃ tvām ṛṣayo vadanti //
MBh, 13, 15, 47.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ //
MBh, 13, 16, 12.1 ṛṣir āsīt kṛte tāta taṇḍir ityeva viśrutaḥ /
MBh, 13, 16, 16.1 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ /
MBh, 13, 16, 18.1 tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ /
MBh, 13, 16, 34.1 ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ /
MBh, 13, 16, 67.1 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ /
MBh, 13, 16, 69.1 ṛṣīṇām abhigamyaśca sūtrakartā sutastava /
MBh, 13, 16, 71.1 evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ /
MBh, 13, 16, 72.2 ṛṣir āśramam āgamya mamaitat proktavān iha //
MBh, 13, 17, 1.3 prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ //
MBh, 13, 17, 2.2 brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ /
MBh, 13, 17, 3.2 ṛṣiṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā //
MBh, 13, 17, 143.1 devātidevo devarṣir devāsuravarapradaḥ /
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 17, 154.2 ṛṣayaścaiva devāśca stuvantyetena tatparam //
MBh, 13, 18, 9.2 ṛṣimadhye sthitastāta tapann iva vibhāvasuḥ //
MBh, 13, 18, 15.1 ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā /
MBh, 13, 19, 2.2 yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ //
MBh, 13, 19, 11.2 ṛṣer atha vadānyasya kanyāṃ vavre mahātmanaḥ //
MBh, 13, 19, 14.1 ṛṣistam āha deyā me sutā tubhyaṃ śṛṇuṣva me /
MBh, 13, 20, 22.1 atha pravṛtte gāndharve divye ṛṣir upāvasat /
MBh, 13, 20, 27.2 tava prasādād bhagavanmaharṣeśca mahātmanaḥ /
MBh, 13, 20, 33.2 bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ //
MBh, 13, 20, 38.1 ṛṣiḥ samantato 'paśyat tatra tatra manoramam /
MBh, 13, 20, 47.1 tataḥ pradakṣiṇīkṛtya kanyāstāstam ṛṣiṃ tadā /
MBh, 13, 20, 50.2 vyapadiśya maharṣer vai śayanaṃ cādhyarohata //
MBh, 13, 20, 51.2 sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha //
MBh, 13, 20, 52.1 nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā /
MBh, 13, 20, 52.2 duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha //
MBh, 13, 20, 68.2 tataḥ sa ṛṣir ekāgrastāṃ striyaṃ pratyabhāṣata /
MBh, 13, 20, 70.1 brahmarṣistām athovāca sa tatheti yudhiṣṭhira /
MBh, 13, 20, 71.1 atharṣir abhisamprekṣya striyaṃ tāṃ jarayānvitām /
MBh, 13, 21, 3.2 bhadrāsanaṃ tataścitraṃ ṛṣir anvāviśannavam //
MBh, 13, 21, 4.2 snāpayāmāsa śanakaistam ṛṣiṃ sukhahastavat /
MBh, 13, 21, 8.1 sā cāmṛtarasaprakhyam ṛṣer annam upāharat /
MBh, 13, 21, 21.3 jijñāseyam ṛṣestasya vighnaḥ satyaṃ nu kiṃ bhavet //
MBh, 13, 22, 11.1 ṛṣiṇā prasāditā cāsmi tava hetor dvijarṣabha /
MBh, 13, 23, 36.2 ṣaḍbhyo nivṛttaḥ karmabhyastaṃ pātram ṛṣayo viduḥ //
MBh, 13, 24, 1.3 icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ //
MBh, 13, 24, 81.1 ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ /
MBh, 13, 24, 101.2 dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau //
MBh, 13, 26, 65.1 maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam /
MBh, 13, 27, 3.2 ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ //
MBh, 13, 27, 8.3 samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ //
MBh, 13, 27, 10.1 te pūjitāḥ sukhāsīnāḥ kathāścakrur maharṣayaḥ /
MBh, 13, 27, 11.1 bhīṣmasteṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām /
MBh, 13, 27, 12.1 tataste bhīṣmam āmantrya pāṇḍavāṃśca maharṣayaḥ /
MBh, 13, 27, 13.1 tān ṛṣīn sumahābhāgān antardhānagatān api /
MBh, 13, 27, 15.1 prabhāvāt tapasasteṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ /
MBh, 13, 27, 16.1 mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te /
MBh, 13, 27, 67.1 bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām /
MBh, 13, 31, 28.1 tata iṣṭiṃ cakārarṣistasya vai putrakāmikīm /
MBh, 13, 31, 54.1 bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ /
MBh, 13, 31, 59.2 śravāstasya sutaścarṣiḥ śravasaścābhavat tamaḥ //
MBh, 13, 32, 24.1 nityam etānnamasyāmi kṛṣṇa lokakarān ṛṣīn /
MBh, 13, 33, 22.2 brahmavadhyā mahān doṣa ityāhuḥ paramarṣayaḥ //
MBh, 13, 37, 18.1 ṛṇam unmucya devānām ṛṣīṇāṃ ca tathaiva ca /
MBh, 13, 38, 3.1 lokān anucaran dhīmān devarṣir nāradaḥ purā /
MBh, 13, 38, 7.2 etacchrutvā vacastasya devarṣer apsarottamā /
MBh, 13, 38, 8.2 na mām arhasi devarṣe niyoktuṃ praśna īdṛśe //
MBh, 13, 38, 9.1 tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame /
MBh, 13, 38, 21.1 paṅguṣvapi ca devarṣe ye cānye kutsitā narāḥ /
MBh, 13, 38, 26.1 idam anyacca devarṣe rahasyaṃ sarvayoṣitām /
MBh, 13, 40, 16.1 ṛṣir āsīnmahābhāgo devaśarmeti viśrutaḥ /
MBh, 13, 40, 20.1 sa kadācid ṛṣistāta yajñaṃ kartumanāstadā /
MBh, 13, 40, 28.1 bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ /
MBh, 13, 42, 11.2 bhaginyā bhāṣitaṃ sarvam ṛṣistaccābhyanandata //
MBh, 13, 43, 16.2 ityuktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ /
MBh, 13, 44, 35.1 nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam /
MBh, 13, 47, 43.1 praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam /
MBh, 13, 47, 61.2 maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt //
MBh, 13, 50, 2.3 nahuṣasya ca saṃvādaṃ maharṣeścyavanasya ca //
MBh, 13, 50, 3.1 purā maharṣiścyavano bhārgavo bharatarṣabha /
MBh, 13, 50, 8.2 pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan //
MBh, 13, 51, 13.3 sadṛśaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām //
MBh, 13, 51, 14.2 maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ /
MBh, 13, 51, 18.2 bravītu bhagavānmūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ /
MBh, 13, 51, 20.2 plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam //
MBh, 13, 51, 23.1 nahuṣastu tataḥ śrutvā maharṣer vacanaṃ nṛpa /
MBh, 13, 51, 25.1 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava /
MBh, 13, 51, 40.2 tatastasya prasādāt te maharṣer bhāvitātmanaḥ /
MBh, 13, 51, 44.2 tatheti coditaḥ prītastāv ṛṣī pratyapūjayat //
MBh, 13, 52, 3.2 kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata //
MBh, 13, 52, 22.2 pratyabrūtāṃ ca tam ṛṣim evam astviti bhārata //
MBh, 13, 52, 25.2 atharṣiścodayāmāsa pānam annaṃ tathaiva ca //
MBh, 13, 52, 30.1 tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ /
MBh, 13, 52, 33.1 yathādeśaṃ maharṣestu śuśrūṣāparamau tadā /
MBh, 13, 53, 2.2 adṛṣṭvā sa mahīpālastam ṛṣiṃ saha bhāryayā /
MBh, 13, 53, 10.1 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ /
MBh, 13, 53, 23.1 tatraiva ca sa rājarṣistasthau tāṃ rajanīṃ tadā /
MBh, 13, 53, 26.1 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam /
MBh, 13, 53, 33.2 yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ //
MBh, 13, 53, 40.1 anvagacchanta tam ṛṣiṃ rājāmātyāśca sarvaśaḥ /
MBh, 13, 53, 46.1 aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ /
MBh, 13, 53, 64.1 ityuktaḥ samanujñāto rājarṣir abhivādya tam /
MBh, 13, 53, 69.1 sa cāpy ṛṣir bhṛgukulakīrtivardhanas tapodhano vanam abhirāmam ṛddhimat /
MBh, 13, 54, 27.1 aho prabhāvo brahmarṣeścyavanasya mahātmanaḥ /
MBh, 13, 55, 14.2 tena jīvasi rājarṣe na bhavethāstato 'nyathā //
MBh, 13, 55, 29.2 brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā //
MBh, 13, 55, 29.2 brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā //
MBh, 13, 57, 41.2 nādhikaṃ vidyate tasmād ityāhuḥ paramarṣayaḥ //
MBh, 13, 62, 5.2 annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā /
MBh, 13, 62, 15.1 pitṝn devān ṛṣīn viprān atithīṃśca janādhipa /
MBh, 13, 63, 2.3 devakyāścaiva saṃvādaṃ devarṣer nāradasya ca //
MBh, 13, 63, 4.1 tasyāḥ saṃpṛcchamānāyā devarṣir nāradastadā /
MBh, 13, 64, 19.2 evam āha mahābhāgaḥ śāṇḍilyo bhagavān ṛṣiḥ //
MBh, 13, 65, 9.1 maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtāstilāḥ /
MBh, 13, 65, 11.2 maharṣir gautamaścāpi tiladānair divaṃ gatāḥ //
MBh, 13, 65, 14.1 utpanne ca purā havye kuśikarṣiḥ paraṃtapa /
MBh, 13, 65, 37.2 āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim //
MBh, 13, 67, 15.2 śṛṇu tattvena viprarṣe pradānavidhim uttamam /
MBh, 13, 70, 2.3 ṛṣer uddālaker vākyaṃ nāciketasya cobhayoḥ //
MBh, 13, 70, 3.1 ṛṣir uddālakir dīkṣām upagamya tataḥ sutam /
MBh, 13, 70, 3.3 samāpte niyame tasminmaharṣiḥ putram abravīt //
MBh, 13, 70, 13.2 anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat //
MBh, 13, 70, 44.1 idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe /
MBh, 13, 70, 56.1 ityukto 'haṃ dharmarājñā maharṣe dharmātmānaṃ śirasābhipraṇamya /
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 72, 3.1 karmabhiścāpi suśubhaiḥ suvratā ṛṣayastathā /
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 73, 12.2 ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho //
MBh, 13, 73, 13.1 pāraṃparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ /
MBh, 13, 74, 16.2 ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ //
MBh, 13, 74, 17.1 damena yāni nṛpate gacchanti paramarṣayaḥ /
MBh, 13, 74, 35.1 bahvyaḥ koṭyastv ṛṣīṇāṃ tu brahmaloke vasantyuta /
MBh, 13, 74, 37.3 tad brahmacaryasya phalam ṛṣīṇām iha dṛśyate //
MBh, 13, 77, 1.2 etasminn eva kāle tu vasiṣṭham ṛṣisattamam /
MBh, 13, 77, 8.2 gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha //
MBh, 13, 79, 17.2 param idam iti bhūmipo vicintya pravaram ṛṣer vacanaṃ tato mahātmā /
MBh, 13, 80, 7.1 ṛṣīṇām uttamaṃ dhīmān kṛṣṇadvaipāyanaṃ śukaḥ /
MBh, 13, 81, 7.2 mayābhipannā ṛdhyante ṛṣayo devatāstathā //
MBh, 13, 82, 8.1 atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ /
MBh, 13, 82, 29.1 saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ /
MBh, 13, 83, 4.2 ṛṣiṇā nāciketena pūrvam eva nidarśitam //
MBh, 13, 83, 13.1 tato 'gratastapaḥsiddhān upaveśya bahūn ṛṣīn /
MBh, 13, 83, 23.2 ātmā dharmaḥ śrutaṃ vedāḥ pitaraśca maharṣibhiḥ //
MBh, 13, 83, 34.2 papracchāgamasampannān ṛṣīn devāṃśca bhārgavaḥ //
MBh, 13, 83, 38.2 gadato mama viprarṣe sarvaśastrabhṛtāṃ vara //
MBh, 13, 83, 46.2 evam astviti devāṃstān viprarṣe pratyabhāṣata //
MBh, 13, 83, 56.2 ṛṣīṇām āśramāścaiva babhūvur asurair hṛtāḥ //
MBh, 13, 83, 57.1 te dīnamanasaḥ sarve devāśca ṛṣayaśca ha /
MBh, 13, 84, 1.3 surān ṛṣīṃśca kliśnāti vadhastasya vidhīyatām //
MBh, 13, 84, 3.3 hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ //
MBh, 13, 84, 20.1 tatastrailokyam ṛṣayo vyacinvanta suraiḥ saha /
MBh, 13, 84, 46.1 tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ /
MBh, 13, 84, 49.2 ṛṣīṃścāpi mahābhāgān paritrāyasva pāvaka //
MBh, 13, 84, 74.2 hiraṇyaretā iti vai ṛṣibhir vibudhaistathā /
MBh, 13, 85, 18.1 tathā bhasmavyapohebhyo brahmarṣigaṇasaṃmitāḥ /
MBh, 13, 85, 19.2 ṛṣayo lomakūpebhyaḥ svedācchando malātmakam //
MBh, 13, 85, 20.2 ṛṣayaḥ śrutasampannā vedaprāmāṇyadarśanāt //
MBh, 13, 85, 49.1 devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ /
MBh, 13, 86, 5.2 vipannakṛtyā rājendra devatā ṛṣayastathā /
MBh, 13, 86, 17.3 ṛṣayastuṣṭuvuścaiva gandharvāśca jagustathā //
MBh, 13, 86, 19.1 śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ /
MBh, 13, 90, 42.1 ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira /
MBh, 13, 90, 43.1 svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca /
MBh, 13, 90, 46.1 vaikhānasānāṃ vacanam ṛṣīṇāṃ śrūyate nṛpa /
MBh, 13, 91, 4.1 svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān /
MBh, 13, 91, 45.1 ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā /
MBh, 13, 92, 1.2 tathā vidhau pravṛtte tu sarva eva maharṣayaḥ /
MBh, 13, 92, 2.1 ṛṣayo dharmanityāstu kṛtvā nivapanānyuta /
MBh, 13, 92, 20.2 aṅgirāśca kratuścaiva kaśyapaśca mahān ṛṣiḥ /
MBh, 13, 94, 10.1 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ /
MBh, 13, 94, 17.1 ṛṣaya ūcuḥ /
MBh, 13, 94, 35.1 ṛṣaya ūcuḥ /
MBh, 13, 94, 36.3 ṛṣayo jagmur anyatra sarva eva dhṛtavratāḥ //
MBh, 13, 94, 42.2 ṛṣīṇāṃ gaccha saptānām arundhatyāstathaiva ca /
MBh, 13, 94, 44.2 jagāma tad vanaṃ yatra viceruste maharṣayaḥ //
MBh, 13, 95, 1.2 athātripramukhā rājan vane tasminmaharṣayaḥ /
MBh, 13, 95, 3.2 bhavitāro bhavanto vai naivam ityabravīd ṛṣīn //
MBh, 13, 95, 11.2 atha dṛṣṭvā parivrāṭ sa tānmaharṣīñ śunaḥsakhaḥ /
MBh, 13, 95, 18.1 śunaḥsakhasahāyāstu bisārthaṃ te maharṣayaḥ /
MBh, 13, 95, 19.2 sthitāṃ kamalinītīre kṛtyām ūcur maharṣayaḥ //
MBh, 13, 95, 22.1 ṛṣaya ūcuḥ /
MBh, 13, 95, 24.2 vijñāya yātudhānīṃ tāṃ kṛtyām ṛṣivadhaiṣiṇīm /
MBh, 13, 95, 53.1 ṛṣaya ūcuḥ /
MBh, 13, 95, 76.1 ṛṣaya ūcuḥ /
MBh, 13, 95, 82.2 tato maharṣayaḥ prītāstathetyuktvā puraṃdaram /
MBh, 13, 95, 86.1 prīyante pitaraścāsya ṛṣayo devatāstathā /
MBh, 13, 96, 2.2 rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ //
MBh, 13, 96, 2.2 rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ //
MBh, 13, 96, 3.1 ṛṣayaḥ sametāḥ paścime vai prabhāse samāgatā mantram amantrayanta /
MBh, 13, 96, 5.1 ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ /
MBh, 13, 96, 9.1 tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam /
MBh, 13, 96, 14.1 tam āhur ārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ /
MBh, 13, 96, 14.1 tam āhur ārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ /
MBh, 13, 96, 14.2 mithyābhiṣaṅgo bhavatā na kāryaḥ śapāma tīkṣṇāñśapathānmaharṣe //
MBh, 13, 96, 15.1 te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra /
MBh, 13, 96, 43.1 athābravīnmaghavā pratyayaṃ svaṃ samābhāṣya tam ṛṣiṃ jātaroṣam /
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 96, 54.1 yaśca śāstram anudhyāyed ṛṣibhiḥ paripālitam /
MBh, 13, 97, 14.1 sa tām ṛṣistataḥ kruddho vākyam āha śubhānanām /
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 13, 98, 4.1 calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ /
MBh, 13, 98, 7.2 asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara /
MBh, 13, 98, 14.2 maharṣe śirasastrāṇaṃ chatraṃ madraśmivāraṇam /
MBh, 13, 99, 9.2 yā ca tatra phalāvāptir ṛṣibhiḥ samudāhṛtā //
MBh, 13, 99, 29.2 tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān //
MBh, 13, 100, 5.2 ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava /
MBh, 13, 100, 6.3 tena hy ṛṣigaṇāḥ prītā bhavanti madhusūdana //
MBh, 13, 101, 7.2 brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām //
MBh, 13, 102, 4.1 nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ /
MBh, 13, 102, 11.1 sa ṛṣīn vāhayāmāsa varadānamadānvitaḥ /
MBh, 13, 102, 13.1 atha paryāyaśa ṛṣīn vāhanāyopacakrame /
MBh, 13, 102, 18.2 anyenāpyṛṣimukhyena na śapto na ca pātitaḥ //
MBh, 13, 103, 12.1 athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha /
MBh, 13, 103, 15.1 tataḥ sa devarāṭ prāptastam ṛṣiṃ vāhanāya vai /
MBh, 13, 105, 11.3 anyacca vittaṃ vividhaṃ maharṣe kiṃ brāhmaṇasyeha gajena kṛtyam //
MBh, 13, 105, 17.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 22.1 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra /
MBh, 13, 105, 24.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 28.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 31.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 34.1 tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām /
MBh, 13, 106, 5.2 ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ //
MBh, 13, 106, 39.2 sahasram ṛṣayaścāsan ye vai tatra samāgatāḥ /
MBh, 13, 107, 18.1 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan /
MBh, 13, 109, 64.2 ṛṣayaśca parāṃ siddhim upavāsair avāpnuvan //
MBh, 13, 109, 66.2 sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ //
MBh, 13, 109, 67.1 idam aṅgirasā pūrvaṃ maharṣibhyaḥ pradarśitam /
MBh, 13, 109, 68.1 imaṃ tu kaunteya yathākramaṃ vidhiṃ pravartitaṃ hyaṅgirasā maharṣiṇā /
MBh, 13, 110, 54.3 ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit //
MBh, 13, 110, 74.2 bhūr bhuvaṃ cāpi devarṣiṃ viśvarūpam avekṣate //
MBh, 13, 110, 109.1 devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam /
MBh, 13, 110, 109.1 devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam /
MBh, 13, 110, 112.1 phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute /
MBh, 13, 110, 116.1 tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ /
MBh, 13, 110, 124.2 rudradevarṣikanyābhiḥ satataṃ cābhipūjyate //
MBh, 13, 110, 130.2 maharṣitvam athāsādya saśarīragatir bhavet //
MBh, 13, 112, 112.2 surarṣīṇāṃ śrutaṃ madhye pṛṣṭaścāpi yathātatham //
MBh, 13, 113, 9.1 annam eva praśaṃsanti devarṣipitṛmānavāḥ /
MBh, 13, 115, 2.1 ṛṣayo brāhmaṇā devāḥ praśaṃsanti mahāmate /
MBh, 13, 116, 9.1 ṛṣīṇām atra saṃvādo bahuśaḥ kurupuṃgava /
MBh, 13, 116, 35.2 māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ //
MBh, 13, 116, 48.2 purāṇam ṛṣibhir juṣṭaṃ vedeṣu pariniścitam //
MBh, 13, 116, 54.1 ṛṣibhiḥ saṃśayaṃ pṛṣṭo vasuścedipatiḥ purā /
MBh, 13, 116, 76.2 pravṛttau ca nivṛttau ca vidhānam ṛṣinirmitam //
MBh, 13, 117, 19.1 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata /
MBh, 13, 119, 8.2 tam ṛṣiṃ draṣṭum agamat sarvāsvanyāsu yoniṣu //
MBh, 13, 119, 10.1 sa kīṭetyevam ābhāṣya ṛṣiṇā satyavādinā /
MBh, 13, 120, 6.3 maharṣer vacanaṃ śrutvā prajā dharmeṇa pālya ca //
MBh, 13, 122, 13.2 na hyekacakraṃ varteta ityevam ṛṣayo viduḥ //
MBh, 13, 126, 12.1 apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ /
MBh, 13, 126, 14.2 upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ //
MBh, 13, 126, 15.2 rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ //
MBh, 13, 126, 23.1 tato nārāyaṇo dṛṣṭvā tān ṛṣīn vismayānvitān /
MBh, 13, 126, 24.1 kim asya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ /
MBh, 13, 126, 25.2 ṛṣayo vaktum arhanti niścitārthaṃ tapodhanāḥ //
MBh, 13, 126, 26.1 ṛṣaya ūcuḥ /
MBh, 13, 126, 31.1 ṛṣayaścārtim āpannā jitakrodhā jitendriyāḥ /
MBh, 13, 126, 49.1 tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ /
MBh, 13, 126, 50.1 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ /
MBh, 13, 126, 50.2 kathayāmāsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām //
MBh, 13, 127, 1.2 tato nārāyaṇasuhṛnnārado bhagavān ṛṣiḥ /
MBh, 13, 127, 20.1 dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ /
MBh, 13, 128, 22.1 asya caivarṣisaṃghasya mama ca priyakāmyayā /
MBh, 13, 129, 32.1 ṛṣidharmaṃ tu dharmajña śrotum icchāmyanuttamam /
MBh, 13, 129, 36.1 phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā /
MBh, 13, 129, 47.2 ṛṣidharmaḥ sadā cīrṇo yo 'nyastam api me śṛṇu //
MBh, 13, 129, 48.1 sarveṣvevarṣidharmeṣu jeya ātmā jitendriyaḥ /
MBh, 13, 129, 52.2 ṛṣīṇāṃ niyamā hyete yair jayantyajitāṃ gatim //
MBh, 13, 130, 18.2 gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt //
MBh, 13, 130, 23.1 trikālam abhiṣekaśca hotraṃ tvṛṣikṛtaṃ mahat /
MBh, 13, 130, 26.1 teṣām ṛṣikṛto dharmo dharmiṇām upapadyate /
MBh, 13, 135, 13.2 ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye //
MBh, 13, 140, 21.2 tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ //
MBh, 13, 141, 13.2 phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam //
MBh, 13, 142, 9.2 sarve satyavratāścaiva sarve tulyā maharṣibhiḥ //
MBh, 13, 143, 18.1 sa kumbharetāḥ sasṛje purāṇaṃ yatrotpannam ṛṣim āhur vasiṣṭham /
MBh, 13, 143, 27.2 tam evāhur ṛṣim ekaṃ purāṇaṃ sa viśvakṛd vidadhātyātmabhāvān //
MBh, 13, 143, 32.2 prajāpatir devamātāditiśca sarve kṛṣṇād ṛṣayaścaiva sapta //
MBh, 13, 143, 40.1 tato devān asurānmānuṣāṃśca lokān ṛṣīṃścātha pitṝn prajāśca /
MBh, 13, 145, 16.2 ṛṣayaḥ sarvabhūtānām ātmanaśca hitaiṣiṇaḥ //
MBh, 13, 145, 20.1 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ /
MBh, 13, 146, 17.1 ṛṣayaścāpi devāśca gandharvāpsarasastathā /
MBh, 13, 146, 24.2 jyeṣṭhabhūtaṃ vadantyenaṃ brāhmaṇā ṛṣayo 'pare //
MBh, 13, 151, 2.2 ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ /
MBh, 13, 151, 7.1 saumyā gauḥ surabhir devī viśravāśca mahān ṛṣiḥ /
MBh, 13, 151, 33.2 dṛḍhāyuścordhvabāhuśca viśrutāvṛṣisattamau //
MBh, 13, 151, 35.1 ṛṣir dīrghatamāścaiva gautamaḥ kaśyapastathā /
MBh, 13, 151, 35.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 13, 151, 37.2 ṛcīkapautro rāmaśca ṛṣir auddālakistathā //
MBh, 13, 151, 39.2 ṛṣir ugraśravāścaiva bhārgavaścyavanastathā //
MBh, 13, 151, 40.1 eṣa vai samavāyaste ṛṣidevasamanvitaḥ /
MBh, 13, 151, 46.2 mucukundaśca rājarṣir mitrabhānuḥ priyaṃkaraḥ //
MBh, 13, 151, 47.1 trasadasyustathā rājā śveto rājarṣisattamaḥ /
MBh, 13, 151, 48.1 āyuḥ kṣupaśca rājarṣiḥ kakṣeyuśca narādhipaḥ /
MBh, 13, 151, 49.2 ailo nalaśca rājarṣir manuścaiva prajāpatiḥ //
MBh, 13, 151, 50.2 kakṣasenaśca rājarṣir ye cānye nānukīrtitāḥ //
MBh, 13, 152, 12.2 saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca //
MBh, 13, 153, 13.2 nāradena ca rājarṣe devalenāsitena ca //
MBh, 13, 153, 17.2 āsādya śaratalpastham ṛṣibhiḥ parivāritam //
MBh, 13, 153, 42.1 tvāṃ ca jānāmyahaṃ vīra purāṇam ṛṣisattamam /
MBh, 13, 153, 45.1 pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ /
MBh, 13, 154, 15.2 jagmur bhāgīrathītīram ṛṣijuṣṭaṃ kurūdvahāḥ //
MBh, 14, 6, 11.1 devarṣiṇā samāgamya nāradena sa pārthivaḥ /
MBh, 14, 6, 14.1 evam ukto maruttastu nāradena maharṣiṇā /
MBh, 14, 6, 27.3 abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm //
MBh, 14, 6, 32.2 anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan //
MBh, 14, 7, 5.2 bhavantaṃ kathayitvā tu mama devarṣisattamaḥ /
MBh, 14, 7, 14.1 amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam /
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 11, 20.1 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu /
MBh, 14, 11, 20.2 ṛṣibhiśca mama proktaṃ tannibodha narādhipa //
MBh, 14, 14, 10.2 devarṣiṇā nāradena devasthānena caiva ha //
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 15, 7.1 ṛṣīṇāṃ devatānāṃ ca vaṃśāṃstāvāhatustadā /
MBh, 14, 15, 7.2 prīyamāṇau mahātmānau purāṇāv ṛṣisattamau //
MBh, 14, 24, 1.3 nāradasya ca saṃvādam ṛṣer devamatasya ca //
MBh, 14, 26, 7.1 devarṣayaśca nāgāśca asurāśca prajāpatim /
MBh, 14, 26, 10.2 dānaṃ devā vyavasitā damam eva maharṣayaḥ //
MBh, 14, 26, 11.2 nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ //
MBh, 14, 27, 15.1 ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ /
MBh, 14, 27, 19.2 sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha //
MBh, 14, 29, 7.2 maharṣir jamadagniste yadi rājan pariśrutaḥ /
MBh, 14, 29, 21.1 pitur vadham amṛṣyaṃstu rāmaḥ provāca tān ṛṣīn /
MBh, 14, 35, 12.1 brahmaproktam idaṃ dharmam ṛṣipravarasevitam /
MBh, 14, 35, 15.1 upagamyarṣayaḥ pūrvaṃ jijñāsantaḥ parasparam /
MBh, 14, 35, 17.1 ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ /
MBh, 14, 35, 18.1 taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ /
MBh, 14, 36, 32.2 ṛṣayo munayo devā muhyantyatra sukhepsavaḥ //
MBh, 14, 42, 62.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti //
MBh, 14, 43, 9.2 dakṣiṇānāṃ tathā yajño vedānām ṛṣayastathā //
MBh, 14, 48, 14.1 ṛṣaya ūcuḥ /
MBh, 14, 50, 14.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 14, 50, 39.1 etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ /
MBh, 14, 52, 16.3 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha //
MBh, 14, 55, 3.1 sarveṣām ṛṣiputrāṇām eṣa cāsīnmanorathaḥ /
MBh, 14, 55, 14.3 sa svairaṃ brūhi viprarṣe śrotum icchāmi te vacaḥ //
MBh, 14, 56, 13.2 patnyāste mama viprarṣe rucire maṇikuṇḍale /
MBh, 14, 57, 26.1 tataḥ khanata evātha viprarṣer dharaṇītalam /
MBh, 14, 57, 50.1 śrutvā ca niścayaṃ tasya maharṣes tigmatejasaḥ /
MBh, 14, 67, 9.2 purāṇarṣir acintyātmā samīpam aparājitaḥ //
MBh, 14, 81, 8.1 ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ /
MBh, 14, 90, 29.1 te vyarājanta rājarṣe vāsobhir upaśobhitāḥ /
MBh, 14, 90, 35.1 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ /
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 14, 93, 59.1 surarṣidevagandharvā ye ca devapuraḥsarāḥ /
MBh, 14, 93, 92.2 ṛṣikoṭisahasrāṇi tapobhir ye divaṃ gatāḥ //
MBh, 14, 94, 1.2 yajñe saktā nṛpatayastapaḥsaktā maharṣayaḥ /
MBh, 14, 94, 8.1 purā śakrasya yajataḥ sarva ūcur maharṣayaḥ /
MBh, 14, 94, 9.2 deveṣvāhūyamāneṣu sthiteṣu paramarṣiṣu //
MBh, 14, 94, 11.2 maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ //
MBh, 14, 94, 12.1 tato dīnān paśūn dṛṣṭvā ṛṣayaste tapodhanāḥ /
MBh, 14, 94, 17.1 śatakratustu tad vākyam ṛṣibhistattvadarśibhiḥ /
MBh, 14, 94, 18.1 teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām /
MBh, 14, 94, 19.1 te tu khinnā vivādena ṛṣayastattvadarśinaḥ /
MBh, 14, 95, 9.2 upāsate sma taṃ yajñaṃ bhuñjānāste maharṣayaḥ //
MBh, 14, 95, 15.1 etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ /
MBh, 14, 95, 35.2 svayam abhyetya rājarṣe puraskṛtya bṛhaspatim //
MBh, 14, 96, 5.1 jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte /
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 2, 1.3 vijahāra yathāpūrvam ṛṣibhiḥ paryupāsitaḥ //
MBh, 15, 7, 19.2 ṛṣiḥ satyavatīputro vyāso 'bhyetya vaco 'bravīt //
MBh, 15, 8, 5.1 rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ /
MBh, 15, 8, 5.2 rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ //
MBh, 15, 8, 12.1 eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira /
MBh, 15, 13, 4.2 evam uktaḥ sa rājarṣir dharmarājena dhīmatā /
MBh, 15, 13, 7.1 anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā /
MBh, 15, 15, 23.1 rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām /
MBh, 15, 16, 18.2 na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ //
MBh, 15, 17, 16.2 bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ //
MBh, 15, 18, 1.3 dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati //
MBh, 15, 19, 4.2 anujānāti rājarṣe yaccānyad api kiṃcana //
MBh, 15, 20, 2.1 tato 'bhirūpān bhīṣmāya brāhmaṇān ṛṣisattamān /
MBh, 15, 25, 9.2 āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam //
MBh, 15, 25, 17.2 sa pārthivastatra tapaścacāra maharṣivat tīvram apetadoṣaḥ //
MBh, 15, 26, 2.2 śatayūpaśca rājarṣir vṛddhaḥ paramadhārmikaḥ //
MBh, 15, 26, 4.1 tatra dharmyāḥ kathāstāta cakruste paramarṣayaḥ /
MBh, 15, 26, 5.1 kathāntare tu kasmiṃścid devarṣir nāradastadā /
MBh, 15, 27, 1.3 śatayūpastu rājarṣir nāradaṃ vākyam abravīt //
MBh, 15, 27, 3.2 dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita //
MBh, 15, 27, 4.2 yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām //
MBh, 15, 27, 8.2 dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam //
MBh, 15, 27, 12.2 ṛṣiputro mahābhāgastapasā dagdhakilbiṣaḥ //
MBh, 15, 27, 15.1 iti te tasya tacchrutvā devarṣer madhuraṃ vacaḥ /
MBh, 15, 28, 4.1 sukhārhaḥ sa hi rājarṣir na sukhaṃ tanmahāvanam /
MBh, 15, 30, 17.1 sa dadarśāśramaṃ dūrād rājarṣestasya dhīmataḥ /
MBh, 15, 33, 3.1 kaccid vartasi paurāṇīṃ vṛttiṃ rājarṣisevitām /
MBh, 15, 33, 9.1 kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim /
MBh, 15, 34, 21.1 tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ /
MBh, 15, 34, 22.1 vyāsaśca bhagavān vipro devarṣigaṇapūjitaḥ /
MBh, 15, 35, 14.2 māṇḍavyenarṣiṇā dharmo hyabhibhūtaḥ sanātanaḥ //
MBh, 15, 35, 24.1 na kṛtaṃ yat purā kaiścit karma loke maharṣibhiḥ /
MBh, 15, 36, 3.2 vyāsaḥ paramatejasvī maharṣistad vadasva me //
MBh, 15, 36, 14.2 ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ //
MBh, 15, 36, 20.1 ime ca devagandharvāḥ sarve caiva maharṣayaḥ /
MBh, 15, 37, 1.2 tacchrutvā vividhaṃ tasya rājarṣeḥ paridevitam /
MBh, 15, 37, 16.1 tām ṛṣir varado vyāso dūraśravaṇadarśanaḥ /
MBh, 15, 38, 8.2 saṃsmṛtya tad ṛṣer vākyaṃ spṛhayantī divākaram /
MBh, 15, 38, 15.2 kanyāham abhavaṃ vipra yathā prāha sa mām ṛṣiḥ //
MBh, 15, 38, 16.2 tanmāṃ dahati viprarṣe yathā suviditaṃ tava //
MBh, 15, 39, 6.2 tathā puṇyajanāścaiva siddhā devarṣayo 'pi ca //
MBh, 15, 39, 11.2 viddhi ca tvaṃ naram ṛṣim imaṃ pārthaṃ dhanaṃjayam /
MBh, 15, 40, 2.2 śucir ekamanāḥ sārdham ṛṣibhistair upāviśat //
MBh, 15, 41, 6.1 ṛṣiprasādāt te 'nye ca kṣatriyā naṣṭamanyavaḥ /
MBh, 15, 43, 1.3 ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha //
MBh, 15, 43, 5.2 prasādād ṛṣiputrasya mama kāmaḥ samṛdhyatām //
MBh, 15, 43, 12.2 ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ /
MBh, 15, 43, 14.2 ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ //
MBh, 15, 43, 17.3 pūjayāmāsa tam ṛṣim anumānya punaḥ punaḥ //
MBh, 15, 43, 18.1 papraccha tam ṛṣiṃ cāpi vaiśaṃpāyanam acyutam /
MBh, 15, 44, 2.3 vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat //
MBh, 15, 44, 3.1 itarastu janaḥ sarvaste caiva paramarṣayaḥ /
MBh, 15, 44, 5.1 tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ /
MBh, 15, 44, 6.2 śrutaṃ te jñānavṛddhānām ṛṣīṇāṃ puṇyakarmaṇām //
MBh, 15, 44, 45.1 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā /
MBh, 15, 45, 1.3 devarṣir nārado rājann ājagāma yudhiṣṭhiram //
MBh, 15, 45, 30.1 ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ /
MBh, 15, 46, 14.1 tathā tapasvinastasya rājarṣeḥ kauravasya ha /
MBh, 15, 47, 24.2 nārado 'py agamad rājan paramarṣir yathepsitam //
MBh, 16, 2, 6.2 ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati //
MBh, 16, 5, 24.1 tato devair ṛṣibhiścāpi kṛṣṇaḥ samāgataścāraṇaiścaiva rājan /
MBh, 16, 9, 28.2 tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ //
MBh, 17, 1, 14.2 sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ //
MBh, 17, 3, 26.1 ye 'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ /
MBh, 18, 1, 2.2 maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā //
MBh, 18, 2, 32.1 bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava /
MBh, 18, 3, 8.1 sarve tatra samājagmuḥ siddhāśca paramarṣayaḥ /
MBh, 18, 3, 25.1 māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ /
MBh, 18, 3, 38.1 evam uktaḥ sa rājarṣistava pūrvapitāmahaḥ /
MBh, 18, 3, 39.1 gaṅgāṃ devanadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām /
MBh, 18, 3, 41.2 dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ //
MBh, 18, 4, 1.2 tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ /
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /
MBh, 18, 5, 46.1 maharṣirbhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā /