Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6781
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatasturaṅgāvacaraḥ sa durmanāstathā vanaṃ bhartari nirmame gate / (1.1) Par.?
cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye // (1.2) Par.?
yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā / (2.1) Par.?
iyāya bharturvirahaṃ vicintayaṃstameva panthānamahobhiraṣṭabhiḥ // (2.2) Par.?
hayaśca saujā vicacāra kanthakastatāma bhāvena babhūva nirmadaḥ / (3.1) Par.?
alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ // (3.2) Par.?
nivṛtya caivābhimukhastapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ / (4.1) Par.?
kṣudhānvito 'pyadhvani śaṣpamambu vā yathā purā nābhinananda nādade // (4.2) Par.?
tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā / (5.1) Par.?
krameṇa tau śūnyamivopajagmaturdivākareṇeva vinākṛtaṃ nabhaḥ // (5.2) Par.?
sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi / (6.1) Par.?
tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ // (6.2) Par.?
tato bhramadbhirdiśi dīnamānasair anujjvalair bāṣpahatekṣaṇair naraiḥ / (7.1) Par.?
nirvāyamāṇāviva tāvubhau puraṃ śanairapasnātamivābhijagmatuḥ // (7.2) Par.?
niśāmya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau / (8.1) Par.?
mumoca bāṣpaṃ pathi nāgaro janaḥ purā rathe dāśaratherivāgate // (8.2) Par.?
atha bruvantaḥ samupetamanyavo janāḥ pathi chandakamāgatāśravaḥ / (9.1) Par.?
kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ // (9.2) Par.?
tataḥ sa tān bhaktimato 'bravījjanānnarendraputraṃ na parityajāmyaham / (10.1) Par.?
rudannahaṃ tena tu nirjane vane gṛhasthaveṣaśca visarjitāviti // (10.2) Par.?
idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ / (11.1) Par.?
pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ // (11.2) Par.?
athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ / (12.1) Par.?
jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām // (12.2) Par.?
idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tattena samanvitaṃ puram / (13.1) Par.?
na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam // (13.2) Par.?
punaḥ kumāro vinivṛtta ityatho gavākṣamālāḥ pratipedire 'ṅganāḥ / (14.1) Par.?
viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ // (14.2) Par.?
praviṣṭadīkṣastu sutopalabdhaye vratena śokena ca khinnamānasaḥ / (15.1) Par.?
jajāpa devāyatane narādhipaścakāra tāstāśca yathāśayāḥ kriyāḥ // (15.2) Par.?
tataḥ sa bāṣpapratipūrṇalocanasturaṅgamādāya turaṅgamānugaḥ / (16.1) Par.?
viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari // (16.2) Par.?
vigāhamānaśca narendramandiraṃ vilokayannaśruvahena cakṣuṣā / (17.1) Par.?
svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva // (17.2) Par.?
tataḥ khagāśca kṣayamadhyagocarāḥ samīpabaddhāsturagāśca satkṛtāḥ / (18.1) Par.?
hayasya tasya pratisasvanuḥ svanaṃ narendrasūnorupayānaśaṅkinaḥ // (18.2) Par.?
janāśca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ / (19.1) Par.?
yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire // (19.2) Par.?
atipraharṣādatha śokamūrchitāḥ kumārasaṃdarśanalolalocanāḥ / (20.1) Par.?
gṛhād viniścakramur āśayā striyaḥ śaratpayodādiva vidyutaścalāḥ // (20.2) Par.?
vilambakeśyo malināṃśukāmbarā nirañjanairbāṣpahatekṣaṇairmukhaiḥ / (21.1) Par.?
striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ // (21.2) Par.?
araktatāmraiś caraṇair anūpurair akuṇḍalair ārjavakandharair mukhaiḥ / (22.1) Par.?
svabhāvapīnair jaghanair amekhalair ahārayoktrair muṣitairiva stanaiḥ // (22.2) Par.?
nirīkṣya tā bāṣpaparītalocanā nirāśrayaṃ chandakamaśvameva ca / (23.1) Par.?
viṣaṇṇavaktrā rurudurvarāṅganā vanāntare gāva ivarṣabhojjhitāḥ // (23.2) Par.?
tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā / (24.1) Par.?
pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī // (24.2) Par.?
hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva / (25.1) Par.?
na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ // (25.2) Par.?
adhīramanyāḥ patiśokamūrchitā vilocanaprasravaṇairmukhaiḥ striyaḥ / (26.1) Par.?
siṣiñcire proṣitacandanān stanāndharādharaḥ prasravaṇairivopalān // (26.2) Par.?
mukhaiśca tāsāṃ nayanāmbutāḍitai rarāja tadrājaniveśanaṃ tadā / (27.1) Par.?
navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalaistāmarasairyathā saraḥ // (27.2) Par.?
suvṛttapīnāṅgulibhir nirantarair abhūṣaṇair gūḍhasirairvarāṅganāḥ / (28.1) Par.?
urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavairvātacalā latā iva // (28.2) Par.?
karaprahārapracalaiśca tā babhustathāpi nāryaḥ sahitonnataiḥ stanaiḥ / (29.1) Par.?
vanānilāghūrṇitapadmakampitai rathāṅganāmnāṃ mithunairivāpagāḥ // (29.2) Par.?
yathā ca vakṣāṃsi karairapīḍayaṃstathaiva vakṣobhirapīḍayan karān / (30.1) Par.?
akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ // (30.2) Par.?
tatastu roṣapraviraktalocanā viṣādasaṃbandhikaṣāyagadgadam / (31.1) Par.?
uvāca niśvāsacalatpayodharā vigāḍhaśokāśrudharā yaśodharā // (31.2) Par.?
niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa chandaka manmanorathaḥ / (32.1) Par.?
upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ // (32.2) Par.?
anāryamasnigdhamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi / (33.1) Par.?
niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te // (33.2) Par.?
priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā / (34.1) Par.?
gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava // (34.2) Par.?
varaṃ manuṣyasya vicakṣaṇo ripurna mitramaprājñamayogapeśalam / (35.1) Par.?
suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ // (35.2) Par.?
imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ / (36.1) Par.?
sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ // (36.2) Par.?
imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ / (37.1) Par.?
vinākṛtāstena sahāvarodhanairbhṛśaṃ rudantīva vimānapaṅktayaḥ // (37.2) Par.?
anarthakāmo 'sya janasya sarvathā turaṅgamo 'pi dhruvameṣa kanthakaḥ / (38.1) Par.?
jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat // (38.2) Par.?
yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ / (39.1) Par.?
gataḥ kaśāpātabhayātkathaṃ nvayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam // (39.2) Par.?
anāryakarmā bhṛśamadya heṣate narendradhiṣṇyaṃ pratipūrayanniva / (40.1) Par.?
yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat // (40.2) Par.?
yadi hyaheṣiṣyata bodhayan janaṃ khuraiḥ kṣitau vāpyakariṣyata dhvanim / (41.1) Par.?
hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam // (41.2) Par.?
itīha devyāḥ paridevitāśrayaṃ niśamya bāṣpagrathitākṣaraṃ vacaḥ / (42.1) Par.?
adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanairidaṃ chandaka uttaraṃ jagau // (42.2) Par.?
vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi / (43.1) Par.?
anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat // (43.2) Par.?
ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi daivatairiva / (44.1) Par.?
upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani // (44.2) Par.?
vrajannayaṃ vājivaro 'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā / (45.1) Par.?
tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata // (45.2) Par.?
yato bahirgacchati pārthivātmaje tadābhavaddvāramapāvṛtaṃ svayam / (46.1) Par.?
tamaśca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhireṣa gṛhyatām // (46.2) Par.?
yadapramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ / (47.1) Par.?
tadā sa nābudhyata nidrayā hṛtastato 'pi daivo vidhireṣa gṛhyatām // (47.2) Par.?
yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā / (48.1) Par.?
divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ tato 'pi daivo vidhireṣa gṛhyatām // (48.2) Par.?
tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi / (49.1) Par.?
na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ // (49.2) Par.?
iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ / (50.1) Par.?
pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire // (50.2) Par.?
viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā / (51.1) Par.?
vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca // (51.2) Par.?
mahormimanto mṛdavo 'sitāḥ śubhāḥ pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ / (52.1) Par.?
praveritāste bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ // (52.2) Par.?
pralambabāhurmṛgarājavikramo maharṣabhākṣaḥ kanakojjvaladyutiḥ / (53.1) Par.?
viśālavakṣā ghanadundubhisvanastathāvidho 'pyāśramavāsamarhati // (53.2) Par.?
abhāginī nūnamiyaṃ vasuṃdharā tamāryakarmāṇamanuttamaṃ patim / (54.1) Par.?
gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate // (54.2) Par.?
sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau / (55.1) Par.?
vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ // (55.2) Par.?
vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam / (56.1) Par.?
kathaṃ nu śītoṣṇajalāgameṣu taccharīramojasvi vane bhaviṣyati // (56.2) Par.?
kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ / (57.1) Par.?
pradātumevābhyucito na yācituṃ kathaṃ sa bhikṣāṃ parataścariṣyati // (57.2) Par.?
śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ / (58.1) Par.?
kathaṃ bata svapsyati so 'dya me vratī paṭaikadeśāntarite mahītale // (58.2) Par.?
imaṃ pralāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ / (59.1) Par.?
vilocanebhyaḥ salilāni tatyajurmadhūni puṣpebhya iveritā latāḥ // (59.2) Par.?
tato dharāyāmapatadyaśodharā vicakravākeva rathāṅgasāhvayā / (60.1) Par.?
śanaiśca tattadvilalāpa viklavā muhurmuhurgadgadaruddhayā girā // (60.2) Par.?
sa māmanāthāṃ sahadharmacāriṇīmapāsya dharmaṃ yadi kartumicchati / (61.1) Par.?
kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati // (61.2) Par.?
śṛṇoti nūnaṃ sa na pūrvapārthivān mahāsudarśaprabhṛtīn pitāmahān / (62.1) Par.?
vanāni patnīsahitānupeyuṣastathā hi dharmaṃ madṛte cikīrṣati // (62.2) Par.?
makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau / (63.1) Par.?
samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ // (63.2) Par.?
dhruvaṃ sa jānanmama dharmavallabho manaḥ priyerṣyākalahaṃ muhurmithaḥ / (64.1) Par.?
sukhaṃ vibhīrmāmapahāya roṣaṇāṃ mahendraloke 'psaraso jighṛkṣati // (64.2) Par.?
iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ / (65.1) Par.?
vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca // (65.2) Par.?
na khalviyaṃ svargasukhāya me spṛhā na tajjanasyātmavato 'pi durlabham / (66.1) Par.?
sa tu priyo māmiha vā paratra vā kathaṃ na jahyāditi me manorathaḥ // (66.2) Par.?
abhāginī yadyahamāyatekṣaṇaṃ śucismitaṃ bharturudīkṣituṃ mukham / (67.1) Par.?
na mandabhāgyo 'rhati rāhulo 'pyayaṃ kadācidaṅke parivartituṃ pituḥ // (67.2) Par.?
aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ / (68.1) Par.?
kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata // (68.2) Par.?
mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayaso 'pi vā kṛtam / (69.1) Par.?
anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate // (69.2) Par.?
itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt / (70.1) Par.?
svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam // (70.2) Par.?
tatastathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām / (71.1) Par.?
mahāravindairiva vṛṣṭitāḍitairmukhaiḥ sabāṣpair vanitā vicukruśuḥ // (71.2) Par.?
samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau / (72.1) Par.?
janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ // (72.2) Par.?
niśāmya ca chandakakanthakāvubhau sutasya saṃśrutya ca niścayaṃ sthiram / (73.1) Par.?
papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ // (73.2) Par.?
tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ / (74.1) Par.?
nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ // (74.2) Par.?
bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam / (75.1) Par.?
guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ // (75.2) Par.?
tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya / (76.1) Par.?
ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva // (76.2) Par.?
suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yanna mamāra saṃjayaḥ / (77.1) Par.?
ahaṃ punardharmaratau sute gate mumukṣurātmānamanātmavāniva // (77.2) Par.?
vibhordaśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ / (78.1) Par.?
priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi // (78.2) Par.?
ajasya rājñastanayāya dhīmate narādhipāyendrasakhāya me spṛhā / (79.1) Par.?
gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha // (79.2) Par.?
pracakṣva me bhadra tadāśramājiraṃ hṛtastvayā yatra sa me jalāñjaliḥ / (80.1) Par.?
ime parīpsanti hi taṃ pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ // (80.2) Par.?
iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam / (81.1) Par.?
daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ // (81.2) Par.?
śrutavinayaguṇānvitastatastaṃ matisacivaḥ pravayāḥ purohitaśca / (82.1) Par.?
samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau // (82.2) Par.?
tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum / (83.1) Par.?
srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ // (83.2) Par.?
api ca niyata eṣa tasya bhāvaḥ smara vacanaṃ tadṛṣeḥ purāsitasya / (84.1) Par.?
na hi sa divi na cakravartirājye kṣaṇamapi vāsayituṃ sukhena śakyaḥ // (84.2) Par.?
yadi tu nṛvara kārya eva yatnastvaritamudāhara yāvadatra yāvaḥ / (85.1) Par.?
bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya // (85.2) Par.?
narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam / (86.1) Par.?
na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya // (86.2) Par.?
paramamiti narendraśāsanāttau yayaturamātyapurohitau vanaṃ tat / (87.1) Par.?
kṛtamiti savadhūjanaḥ sadāro nṛpatirapi pracakāra śeṣakāryam // (87.2) Par.?
iti buddhacarite mahākāvye 'ntaḥpuravilāpo nāmāṣṭamaḥ sargaḥ // (88.1) Par.?
Duration=0.34328413009644 secs.