Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 57
iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṃśatpūrvanimittāni prādurabhūvan / (1.1) Par.?
katamāni dvātriṃśat sarvapuṣpāṇi suṅgībhūtāni na puṣpanti sma / (1.2) Par.?
puṣkariṇīṣu cotpalapadmakumudapuṇḍarīkāṇyabhyudgatāni kuḍmalībhūtāni na puṣpanti sma / (1.3) Par.?
tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma / (1.4) Par.?
aṣṭau ca ratnavṛkṣāḥ prādurabhūvan / (1.5) Par.?
viṃśati ca ratnanidhānaśatasahasrāṇyutplutya vyavasthitāni dṛśyante sma / (1.6) Par.?
antaḥpure ca ratnāṅkurāḥ prādurabhūvan / (1.7) Par.?
sugandhitailaparivāsitāśca gandhodakaśītoṣṇāḥ prasravanti sma / (1.8) Par.?
himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma / (1.9) Par.?
pañcaśatāni pāṇḍarāṇāṃ hastiśāvakānāmāgatya rājñaḥ śuddhodanasyāgrakaraiścaraṇāvabhilikhanti sma / (1.10) Par.?
mekhalībaddhakāśca devadārakā rājñaḥ śuddhodanasyāntaḥpure utsaṅgenotsaṅgamanuparivartamānāḥ saṃdṛśyante sma / (1.11) Par.?
gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṃdṛśyante sma / (1.12) Par.?
daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gaganatale 'vasthitāḥ saṃdṛśyante sma / (1.13) Par.?
daśa ca pūrṇakumbhasahasrāṇi kapilavastu mahānagaraṃ pradakṣiṇīkurvanti saṃdṛśyante sma / (1.14) Par.?
daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma / (1.15) Par.?
daśa ca devakanyāsahasrāṇi chatradhvajapatākāparigṛhītā avasthitāḥ saṃdṛśyante sma / (1.16) Par.?
bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṃdṛśyante sma / (1.17) Par.?
sarve vāyavaścāvasthitā na vānti sma / (1.18) Par.?
sarvanadī ca prasravaṇāni ca na vahanti sma / (1.19) Par.?
candrasūryavimānāni nakṣatrajyotirgaṇāśca na vahanti sma / (1.20) Par.?
puṣyaṃ ca nakṣatrayuktamabhūt / (1.21) Par.?
ratnajālaparisphuṭaṃ ca rājñaḥ śuddhodanasya gṛhaṃ saṃsthitamabhūt / (1.22) Par.?
vaiśvānaraśca na jvalati sma / (1.23) Par.?
kūṭāgāraprāsādatoraṇadvārakataleṣu ca maṇiratnānyabhipralambamānāni ca saṃdṛśyante sma / (1.24) Par.?
dūṣyagañjāśca viviratnagañjāśca prāvṛtāḥ saṃdṛśyante sma / (1.25) Par.?
kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan / (1.26) Par.?
sujātajātaśabdāśca śrūyante sma / (1.27) Par.?
sarvajanapadakarmāntāśca samucchinnā abhūvan / (1.28) Par.?
utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma / (1.29) Par.?
sarvāśca gurviṇyaḥ samyaksukhena prasūyante sma / (1.30) Par.?
sarvaśālavanadevatāśca patreṣvardhakāyānabhinirmāya namyamānāḥ sthitāḥ saṃdṛśyante sma / (1.31) Par.?
imāni dvātriṃśatpūrvanimittāni prādurabhūvan // (1.32) Par.?
p. 58
atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata // (2.1) Par.?
deva śṛṇu hi mahyaṃ bhāṣato yaṃ mataṃ me aciraciracireṇā jāta udyānabuddhiḥ / (3.1) Par.?
yadi ca tava na roṣo naiva doṣo na mohaḥ kṣipramahu vrajeyā krīḍaudyānabhūmim // (3.2) Par.?
tvamiha tapasi khinno dharmacittaprayukto ahu ca cirapraviṣṭā śuddhasattvaṃ dharentī / (4.1) Par.?
drumavara pratibuddhāḥ phullitā śālavṛkṣāḥ yukta bhaviya devā gantumudyānabhūmim // (4.2) Par.?
ṛtupravara vasanto yoṣitāṃ maṇḍanīyo bhramaravaravighuṣṭāḥ kokilabarhigītāḥ / (5.1) Par.?
śuciruciravicitrā bhrāmyate puṣpareṇuḥ sādhu dadahi ājñāṃ gacchamo mā vilambaḥ // (5.2) Par.?
vacanamimu śruṇitvā deviye pārthivendraḥ tuṣṭo muditacittaḥ pāriṣadyānavocat / (6.1) Par.?
hayagajarathaṃ paṅktyā vāhanā yojayadhvaṃ pravaraguṇasamṛddhāṃ lumbinīṃ maṇḍayadhvam // (6.2) Par.?
nīlagirinikāśāṃ meghavarṇānubaddhāṃ viṃśati ca sahasrān yojayadhvaṃ gajānām / (7.1) Par.?
maṇikanakavicitrāṃ hemajālopagūḍhāṃ ghaṇṭarucirapārśvān ṣaḍviṣāṇāṃ gajendrān // (7.2) Par.?
himarajatanikāśāṃ muñjakeśāṃ sukeśāṃ viṃśati ca sahasrān yojayadhvaṃ hayānām / (8.1) Par.?
kanakaracitapārśvā kiṅkiṇījālalambā pavanajavitavegā vāhanā pārthivasya // (8.2) Par.?
naragaṇa raṇaśauṇḍān śūra saṃgrāmakāmān asidhanuśaraśaktipāśakhaḍgāgrahastān / (9.1) Par.?
viṃśati ca sahasrān yojayadhvaṃ suśīghraṃ māya saparivārāṃ rakṣathā apramattā // (9.2) Par.?
maṇikanakaniṣiktāṃ lumbinīṃ kārayadhvaṃ vividhavasanaratnaiḥ sarvavṛkṣāṃ pravethā / (10.1) Par.?
vividhakusumacitraṃ nandanaṃ vā surāṇāṃ vadatha ca mama śīghraṃ sarvametaṃ vidhāya // (10.2) Par.?
vacanamimu niśamyā pāriṣadyaiḥ kṣaṇena vāhana kṛta sajjā lumbinī maṇḍitā sā / (11.1) Par.?
pāriṣadya āha // (11.2) Par.?
jaya jaya hi narendrā āyu pālehi dīrghaṃ sarva kṛtu yathoktaṃ kāru deva pratīkṣa // (12.1) Par.?
so ca naravarendro hṛṣṭacitto bhavitvā gṛhavaramanuviṣṭo iṣṭikānevamāha / (13.1) Par.?
yasya ahu manāpo yā ca me prītikāmā sā mi kuruta ājñāṃ maṇḍayitvātmabhāvam // (13.2) Par.?
varasurabhisugandhāṃ bhāvaraṅgāṃ vicitrāṃ vasana mṛdumanojñāṃ prāvṛṇothā udagrāḥ / (14.1) Par.?
urasi vigalitānāṃ muktahārā bhavethā ābharaṇavibhūṣāṃ darśayethādya sarvāḥ // (14.2) Par.?
tuṇapaṇavamṛdaṅgāṃ vīṇaveṇūmukuṇḍāṃ tūryaśatasahasrān yojayadhvaṃ manojñāṃ / (15.1) Par.?
bhūya kuruta harṣaṃ devakanyāna yūyaṃ śrutva madhuraghoṣaṃ devatāpi spṛheyuḥ // (15.2) Par.?
ekarathavaresmiṃ tiṣṭhatāṃ māyadevī mā ca puruṣa istrī anya tatrāruheyā / (16.1) Par.?
nāri vividhavarmā taṃ rathaṃ vāhayantāṃ mā ca pratikūlaṃ mā manāpaṃ śruṇeṣyā // (16.2) Par.?
hayagajarathapattīṃ sainyaśrīmadvicitrāṃ dvāri sthita nṛpasyā śrūyate uccaghoṣāḥ / (17.1) Par.?
kṣubhitajalanidhirvā śrūyate eva śabdo * * * * // (17.2) Par.?
māya yada gṛhāto nirgatā dvāramūlaṃ ghaṇṭa śatasahasrā tāḍitā maṅgalārtham // (18.1) Par.?
so ca ratha vicitro maṇḍitaḥ pārthivena api ca marusahasrairdivyasiṃhāsanebhiḥ / (19.1) Par.?
caturi ratanavṛkṣā patrapuṣpopapetā abhinaditamanojñāṃ haṃsakrauñcān mayūrān // (19.2) Par.?
chatradhvajapatākāścocchritā vaijayantyaḥ kiṅkiṇivarajālaiśchāditaṃ divyavastraiḥ / (20.1) Par.?
maruvadhu gaganesmiṃ taṃ rathaṃ prekṣayante divyamadhuraghoṣaṃ śrāvayantyaḥ stuvanti // (20.2) Par.?
upaviśati yadā sā māya siṃhāsanāgre pracalita trisahasrā medinī ṣaḍvikāram / (21.1) Par.?
puṣpa maru kṣipiṃsū ambarāṃ bhrāmayiṃsū adya jagati śreṣṭho jāyate lumbinīye // (21.2) Par.?
caturi jagatipālāstaṃ rathaṃ vāhayante tridaśapatirapīndro mārgaśuddhiṃ karoti / (22.1) Par.?
brahma puratu gacchī durjanāṃ vārayanto amaraśatasahasrāḥ prāñjalīkā namante // (22.2) Par.?
nṛpati muditacitto vīkṣate tāṃ viyūhāṃ tasya bhavati evaṃ vyakta yaṃ devadevo / (23.1) Par.?
yasya caturi pālā brahma sendrāśca devāḥ kuruta vipulapūjāṃ vyakta yaṃ śuddhabhāvī // (23.2) Par.?
nāsti tribhavi sattvo yaḥ sahetpūjametāṃ deva atha ca nāgāḥ śakra brahmā ca pālāḥ / (24.1) Par.?
mūrdha tada phaleyā jīvitaṃ cāsya naśyet ayu puna atidevaḥ sarvapūjāṃ sahāti // (24.2) Par.?
p. 61
atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma / (25.1) Par.?
sarvaṃ ca lumbinīvanaṃ gandhodakasiktaṃ divyapuṣpābhikīrṇīkṛtamabhūt / (25.2) Par.?
sarvavṛkṣāśca tasmin vanavare akālapatrapuṣpaphalāni dadanti sma / (25.3) Par.?
devaiśca tathā tadvanaṃ samalaṃkṛtamabhūt tadyathāpi nāma miśrakāvanaṃ devānāṃ samalaṃkṛtam // (25.4) Par.?
atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma // (26.1) Par.?
atha sa plakṣavṛkṣo bodhisattvasya tejo'nubhāvenāvanamya praṇamati sma / (27.1) Par.?
atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt / (27.2) Par.?
atha tasmin samaye ṣaṣṭyapsaraḥśatasahasrāṇi kāmāvacaradevebhya upasaṃkramya māyādevyā upasthāne paricaryāṃ kurvanti sma // (27.3) Par.?
evaṃrūpeṇa khalu puna ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt / (28.1) Par.?
sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti // (28.2) Par.?
tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma // (29.1) Par.?
yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ / (30.1) Par.?
aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma // (30.2) Par.?
atha bodhisattvo jātamātraḥ pṛthivyāmavatarati sma / (31.1) Par.?
samanantarāvatīrṇasya ca bodhisattvasya mahāsattvasya mahāpṛthivīṃ bhittvā mahāpadmaṃ prādurabhūt / (31.2) Par.?
p. 62
nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma / (31.3) Par.?
śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma / (31.4) Par.?
antarikṣe ca dve cāmare ratnacchatraṃ ca prādurbhūtam / (31.5) Par.?
sa tasmin mahāpadme sthitvā caturdiśamavalokayati sma / (31.6) Par.?
caturdiśamavalokya siṃhāvalokitaṃ mahāpuruṣāvalokitaṃ vyavalokayati sma // (31.7) Par.?
tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma / (32.1) Par.?
sarvasattvānāṃ ca cittacaritaṃ ca prajānāti sma / (32.2) Par.?
jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā / (32.3) Par.?
yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām / (32.4) Par.?
tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma / (32.5) Par.?
dakṣiṇāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām / (32.6) Par.?
paścimāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ / (32.7) Par.?
saptame sthitvā siṃha ivāhlādanātmikāṃ vācaṃ bhāṣate sma ahaṃ loke jyeṣṭho 'haṃ loke śreṣṭhaḥ / (32.8) Par.?
iyaṃ me paścimā jātiḥ / (32.9) Par.?
kariṣyāmi jātijarāmaraṇaduḥkhasyāntam / (32.10) Par.?
uttarāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ anuttaro bhaviṣyāmi sarvasattvānām / (32.11) Par.?
adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ nihaniṣyāmi māraṃ ca mārasenāṃ ca / (32.12) Par.?
sarvanairayikāṇāṃ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṃ varṣiṣyāmi yena te sukhasamarpitā bhaviṣyanti / (32.13) Par.?
upariṣṭāddiśamabhimukhaḥ sapta padāni prakrānta ūrdhvaṃ cāvalokayati sma ullokanīyo bhaviṣyāmi sarvasattvānām / (32.14) Par.?
samanantarabhāṣitā ceyaṃ bodhisattvena vāk / (32.15) Par.?
atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt / (32.16) Par.?
iyaṃ bodhisattvasya karmavipākajā abhijñādharmatā // (32.17) Par.?
yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan / (33.1) Par.?
mahataśca pṛthivīcālasya loke prādurbhāvo 'bhūt bhairavasya romaharṣaṇasya / (33.2) Par.?
aghaṭṭitāni ca divyamānuṣyakāni tūryāṇi saṃpravāditāni / (33.3) Par.?
p. 63
sarvartukālikāśca vṛkṣāstasmin samaye trisāhasramahāsāhasralokadhātau saṃkusumitāḥ phalitāśca / (33.4) Par.?
viśuddhācca gaganatalānmeghaśabdaḥ śrūyate sma / (33.5) Par.?
apagatameghācca gaganācchanaiḥ sūkṣmasūkṣmo devaḥ pravarṣati sma / (33.6) Par.?
nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma / (33.7) Par.?
vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma / (33.8) Par.?
upariṣṭāccāntarikṣādadṛśyā gambhīrā mahābrahmaghoṣāḥ saṃśrūyante sma / (33.9) Par.?
sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan / (33.10) Par.?
paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt / (33.11) Par.?
samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ / (33.12) Par.?
sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ / (33.13) Par.?
kṣutpipāsitānāṃ sattvānāṃ kṣutpipāsā prasrabdhābhūt / (33.14) Par.?
madyamadamattānāṃ ca sattvānāṃ madāpagamaḥ saṃvṛttaḥ / (33.15) Par.?
unmattaiśca smṛtiḥ pratilabdhā / (33.16) Par.?
cakṣurvikalaiśca sattvaiścakṣuḥ pratilabdhaṃ śrotravikalaiśca sattvaiḥ śrotram / (33.17) Par.?
aṅgapratyaṅgavikalendriyāścāvikalendriyāḥ saṃvṛttāḥ / (33.18) Par.?
daridraiśca dhanāni pratilabdhāni / (33.19) Par.?
bandhanabaddhāśca bandhanebhyo vimuktāḥ / (33.20) Par.?
āvīcim ādiṃ kṛtvā sarvanairayikāṇāṃ sattvānāṃ sarvakāraṇād duḥkhaṃ tasminsamaye prasrabdham / (33.21) Par.?
tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt // (33.22) Par.?
yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma / (34.1) Par.?
yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt / (34.2) Par.?
sarvalokāntarikāśca tasmin samaye mahatāvabhāsena sphuṭā abhūvan / (34.3) Par.?
mahāṃśca tasmin samaye gītaśabdo 'bhūnnṛtyaśabdaḥ / (34.4) Par.?
aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma / (34.5) Par.?
paramasukhasamarpitāśca sarvasattvā abhūvan / (34.6) Par.?
saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ // (34.7) Par.?
atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca / (35.1) Par.?
kaḥ punarvāda evaṃ hyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / (35.2) Par.?
eṣo 'haṃ bhagavaṃścatuṣpañcakṛtvo 'pi daśakṛtvo 'pi yāvatpañcāśatkṛtvo 'pi śatakṛtvo 'pi yāvadanekaśatasahasraśo 'pyahaṃ bhagavan buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi // (35.3) Par.?
p. 64
evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ / (36.1) Par.?
te na śraddhāsyanti imāmevaṃrūpāṃ bodhisattvasya garbhāvakrāntipariśuddhim / (36.2) Par.?
te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt / (36.3) Par.?
sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣer anupalipto garbhamalenābhūditi / (36.4) Par.?
kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti / (36.5) Par.?
bhadrikā khalvapi tathārūpāṇāṃ sattvānāṃ garbhāvakrāntirbhavati / (36.6) Par.?
garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati / (36.7) Par.?
tatkasmāt mā khalvānanda sattvāḥ kausīdyamāpatsyante / (36.8) Par.?
devabhūtaḥ sa bhagavān tathāgato 'rhan samyaksaṃbuddho vayaṃ tu manuṣyamātrāḥ / (36.9) Par.?
na vayaṃ samarthāstatsthānaṃ paripūrayitumiti kausīdyamāpadyeran / (36.10) Par.?
na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti / (36.11) Par.?
api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi / (36.12) Par.?
paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ // (36.13) Par.?
ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca // (37.1) Par.?
bhagavānāha evaṃrūpāśca te ānanda sūtrāntāṃ pratikṣepsyanti prativakṣyanti cānekaprakārān cānyān pāpakānabhisaṃskārānabhisaṃskariṣyanti / (38.1) Par.?
anarthikāśca te śrāmaṇyena bhaviṣyanti // (38.2) Par.?
ānanda āha kā punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ / (39.1) Par.?
bhagavānāha yā gatir buddhabodhim antardhāyāpyatītānāgatapratyutpannāṃśca buddhān bhagavato 'tyākhyāya tāṃ te gatiṃ gamiṣyanti // (39.2) Par.?
atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā // (40.1) Par.?
p. 65
bhagavānāha na teṣāmānanda samācāro bhaviṣyati / (41.1) Par.?
viṣamasamudācārāḥ khalu punaste sattvā bhaviṣyanti / (41.2) Par.?
te tena viṣamena samudācāreṇāvīcau mahānarake prapatiṣyanti / (41.3) Par.?
tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti / (41.4) Par.?
mā ānanda tathāgatāprāmāṇikaṃ akārṣuḥ / (41.5) Par.?
tatkasmāddhetor aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ / (41.6) Par.?
yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ / (41.7) Par.?
amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ / (41.8) Par.?
tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti / (41.9) Par.?
na te ānanda sattvā avarakeṇa kuśalamūlena samanvāgatā bhavanti / (41.10) Par.?
te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti / (41.11) Par.?
tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena / (41.12) Par.?
kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena / (41.13) Par.?
kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca / (41.14) Par.?
teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi / (41.15) Par.?
dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena / (41.16) Par.?
mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / (41.17) Par.?
śraddhāyāmānanda yogaḥ karaṇīyaḥ / (41.18) Par.?
idaṃ tathāgato vijñāpayati / (41.19) Par.?
yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ / (41.20) Par.?
śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā / (41.21) Par.?
kaḥ punarvādo ye māṃ niśritya kuśalamūlānyavaropayanti / (41.22) Par.?
jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti / (41.23) Par.?
tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca / (41.24) Par.?
tasmāttarhyānanda ārocayāmi ca prativedayāmi ca / (41.25) Par.?
śraddhāmātrakamutpādayatha / (41.26) Par.?
p. 66
anuparindiṣyāmo vayamanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike te 'smākamapi mitrāṇīti viditvā yathābhiprāyaṃ paripūrayiṣyanti / (41.27) Par.?
tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī / (41.28) Par.?
sa ca puruṣo bahumitro bhavet / (41.29) Par.?
sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ / (41.30) Par.?
evameva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi / (41.31) Par.?
mitrāṇīva mama tāni / (41.32) Par.?
te mama śaraṇaṃ gatāḥ / (41.33) Par.?
bahumitraśca tathāgataḥ / (41.34) Par.?
tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni / (41.35) Par.?
anuparindāmyahaṃ bhūtavādinām / (41.36) Par.?
yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṃbuddhāḥ / (41.37) Par.?
śraddhāyāmānanda yogaḥ karaṇīyaḥ / (41.38) Par.?
atrāhaṃ yuṣmān vijñāpayāmīti // (41.39) Par.?
iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma / (42.1) Par.?
tatredamucyate // (42.2) Par.?
śubhavimalaviśuddhahemaprabhā candrasūryaprabhā ṣaṣṭi daśasahasra devāpsarā mañjughoṣasvarāḥ / (43.1) Par.?
tasmi kṣaṇi upetya tāṃ lumbinīṃ māyadevyabruvan mā khu jani viṣādu tuṣṭā bhavopasthāyikāṣte vayam // (43.2) Par.?
bhaṇahi kiṃ karaṇīyu kiṃ kurmahe kena kāryaṃ ca te vayaṃ tava susamarthopasthāyikā premabhāvasthitāḥ / (44.1) Par.?
api ca bhava udagra harṣānvitā mā ca khedaṃ janehi jarāmaraṇavighāti vaidyottamaṃ adya devī janeṣī laghum // (44.2) Par.?
yatha druma pariphulla saṃpuṣpitā śālavṛkṣā ime yatha ca marusahasra pārśve sthitā bhrāmayanto bhujān / (45.1) Par.?
yatha ca cali sasāgarā medinī ṣaḍvikārā iyaṃ divi divi ca vighuṣṭa lokottaraṃ tvaṃ janeṣī sutam // (45.2) Par.?
yatha ca prabha viśuddha vibhrājate svarṇavarṇa śubhā tūryaśata manojñā cāghaṭṭitā ghuṣyayante 'mbare / (46.1) Par.?
yatha ca śatasahasra śuddhā śubhā vītarāgāḥ surā namiṣu muditacittā adyo jane sarvaloke hitam // (46.2) Par.?
śakramapi ca brahmapālāpi cānyā ca yā devatā tuṣṭamuditacittā pārśve sthitā nāmayanto bhujām / (47.1) Par.?
so ca puruṣasiṃha śuddhavrato bhittva kukṣinirdhāvito kanakagirinikāśa śuddhavrato niṣkramī nāyakaḥ // (47.2) Par.?
śakramapi ca brahma tau pāṇibhiḥ saṃpratīcchā muniṃ kṣetra śatasahasra saṃkampitā ābha muktā śubhā / (48.1) Par.?
api ca triṣu apāyi sattvā sukhī nāsti duḥkhaṃ puna amaraśatasahasra puṣpāṃ kṣipī bhrāmayantyambarān // (48.2) Par.?
vīryabalaupeta vajrātmikā medinī saṃsthitā 'bhuttadā padmu ruciracitru abhyudgato yatra cakrāṅgacitrebhiḥ padbhyāṃ sthito 'pi nāyakaḥ / (49.1) Par.?
sapta pada kramitva brahmasvaro muñci ghoṣottamaṃ jaramaraṇavighāti vaidyottamo bheṣyi sattvottamaḥ // (49.2) Par.?
gaganatala sthihitva brahmottamo śakradevottamaḥ śuciruciraprasannagandhodakairvisnapī nāyakam / (50.1) Par.?
api ca uragarājā śītoṣṇa dve vāridhāre śubhe vyamuñcatāntarīkṣe sthitāḥ amara śatasahasra gandhodakairvisnapī nāyakam // (50.2) Par.?
lokapālāśca saṃbhrānta saṃdhārayantī karaiḥ śobhanaiḥ / (51.1) Par.?
trisahasrā iyaṃ bhūmiḥ kampate sacarācarā // (51.2) Par.?
prabhā ca rucirā muktā apāyāśca viśodhitāḥ / (52.1) Par.?
kleśaduḥkhāśca te śāntā jāte lokavināyake // (52.2) Par.?
kṣipanti marutaḥ puṣpaṃ jāte 'sminnaranāyake / (53.1) Par.?
krama sapta padāṃ vīraḥ kramate balavīryavān // (53.2) Par.?
pādau nikṣipate yatra bhūmau padmavarāḥ śubhāḥ / (54.1) Par.?
abhyudgacchaṃstato mahyāṃ sarvaratnavibhūṣitāḥ // (54.2) Par.?
yadā sapta padāṃ gatvā brahmasvaramudāhari / (55.1) Par.?
jarāmaraṇavighāti bhiṣagvara ivodgataḥ // (55.2) Par.?
vyavalokayitvā ca viśārado diśaḥ tato girāṃ muñcati arthayuktām / (56.1) Par.?
jyeṣṭho 'haṃ sarvalokasya śraṣṭho loke vināyakaḥ iyaṃ ca jātirmama paścimā iti // (56.2) Par.?
hāsyaṃ ca muktaṃ naranāyakena salokapālairmarubhiśca sendraiḥ / (57.1) Par.?
prasannacittairvaragandhavāribhiḥ saṃskārito lokahitārthakārī // (57.2) Par.?
api coragendraiḥ sahitaiḥ samagraiḥ gandhogradhārāvisaraiḥ snapiṃsu / (58.1) Par.?
anye 'pi devā nayutā sthitāḥ 'ntarīkṣe snapiṃsu gandhāgrajine svayaṃbhum // (58.2) Par.?
śvetaṃ ca vipulaṃ chatraṃ cāmarāṃśca śubhāmbarān / (59.1) Par.?
antarīkṣe gatā devāḥ snāpayanti nararṣabham // (59.2) Par.?
pañcakulikaśatāni prasūyante sma / (60.1) Par.?
puruṣa tvaritu gatva śuddhodanamabravīt harṣito vṛddhi vipula jātu devā suto bhūṣito lakṣaṇaiḥ / (60.2) Par.?
mahakularatanasya vṛddhibhūtā vyakto asau cakravartīśvaraḥ na ca bhavi pratiśatru jambudhvaje ekachatro bhavet // (60.3) Par.?
dvitiyu puruṣu gatva rājñi śuddhodane śleṣayitvā krame vṛddhi vipula deva jātā nṛpe śākiyānāṃ kule / (61.1) Par.?
pañcaviṃśatisahasra jātāḥ sutāḥ śākiyānāṃ gṛhe sarvi balaupeta nagnāḥ samā duṣpradharṣā paraiḥ // (61.2) Par.?
aparu puruṣa āha devā śruṇā nandaśabdaṃ mamā chandakapramukhāni ceṭīsutā jāta aṣṭau śatā / (62.1) Par.?
api ca daśasahasra jātā hayāḥ kaṇṭhakasya sakhā turagavarapradhāna hemaprabhā mañjukeśā varāḥ // (62.2) Par.?
viṃśati ca sahasra paryantakāḥ koṭṭarājāstathā nṛpati kramatalebhi cānvākramī sādhu devā jayā / (63.1) Par.?
ājñā khalu dadāhi gacchāma kiṃ vā karomo nṛpā tvamiha vaśitu prāptu bhṛtyā vayaṃ bhaṭṭa devā jayā // (63.2) Par.?
viṃśati ca sahasra nāgottamā hemajālojjvalā tvaritamupagamiṃsu rājño gṛhaṃ garjamānā nabhe / (64.1) Par.?
kṛṣṇaśabala vatsa gopāmukhā jāta ṣaṣṭiśatā iyamapi suti devadevottame vṛddhi rājño gṛhe // (64.2) Par.?
api ca nṛpati gaccha prekṣa svayaṃ sarvameva prabho puṇyateja prabho naramarutasahasra ye harṣitā dṛṣṭva jāte guṇāṃ / (65.1) Par.?
bodhivara aśoka saṃprasthitāḥ kṣipra bhomā jināḥ // (65.2) Par.?
iti // (66.1) Par.?
iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma / (67.1) Par.?
pañca ca kulikāśatāni prasūyante sma daśa ca kanyāsahasrāṇi yaśovatīpramukhāni / (67.2) Par.?
aṣṭau dāsīśatāni aṣṭau dāsaśatāni chandakapramukhāni / (67.3) Par.?
daśa vaḍavāsahasrāṇi daśa kiśorasahasrāṇi kaṇṭhakapramukhāni / (67.4) Par.?
pañca kareṇusahasrāṇi pañca piṅgasahasrāṇi prasūyante sma / (67.5) Par.?
tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṃ dattānyabhūvan // (67.6) Par.?
caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena / (68.1) Par.?
pañca codyānaśatāni samantānnagarasya prādurbabhūvurbodhisattvasya paribhogāya / (68.2) Par.?
pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṃ darśayanti sma / (68.3) Par.?
iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ // (68.4) Par.?
tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti / (69.1) Par.?
tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ / (69.2) Par.?
yannvahamasya sarvārthasiddha iti nāma kuryām / (69.3) Par.?
tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt // (69.4) Par.?
iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt / (70.1) Par.?
tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ / (70.2) Par.?
pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.3) Par.?
pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.4) Par.?
pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.5) Par.?
pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.6) Par.?
pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.7) Par.?
pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.8) Par.?
pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.9) Par.?
yāvantaśceha jambudvīpe bāhyāḥ pañcābhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma // (70.10) Par.?
iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma / (71.1) Par.?
p. 70
sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma / (71.2) Par.?
dvātriṃśacca brāhmaṇaśatasahasrāṇi dine dine saṃtarpyante sma / (71.3) Par.?
yeṣāṃ ca yenārthena tebhyastaddīyate sma / (71.4) Par.?
śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām // (71.5) Par.?
apāyāśca yathā śāntā sukhī sarvaṃ yathā jagat / (72.1) Par.?
dhruvaṃ sukhāvaho jātaḥ sukhe sthāpayitā jagat // (72.2) Par.?
yathā vitimirā cābhā ravicandrasuraprabhāḥ / (73.1) Par.?
abhibhūtā na bhāsante dhruvaṃ puṇyaprabhodbhavaḥ // (73.2) Par.?
paśyantyanayanā yadvacchrotrahīnāḥ śruṇanti ca / (74.1) Par.?
unmattakāḥ smṛtīmanto bhavitā lokacetiyaḥ // (74.2) Par.?
na bādhante yathā kleśā jātaṃ maitrajanaṃ jagat / (75.1) Par.?
niḥsaṃśayaṃ brahmakoṭīnāṃ bhavitā pūjanārahaḥ // (75.2) Par.?
yathā saṃpuṣpitāḥ śālā medinī ca samā sthitā / (76.1) Par.?
dhruvaṃ sarvajagatpūjyaḥ sarvajño 'yaṃ bhaviṣyati // (76.2) Par.?
yathā nirākulo loko mahāpadmo yathodbhavaḥ / (77.1) Par.?
niḥsaṃśayaṃ mahātejā lokanātho bhaviṣyati // (77.2) Par.?
yathā ca mṛdukā vātā divyagandhopavāsitāḥ / (78.1) Par.?
śamenti vyādhiṃ sattvānāṃ vaidyarājo bhaviṣyati // (78.2) Par.?
vītarāgā yathā ceme rūpadhātau marucchatāḥ / (79.1) Par.?
kṛtāñjaliṃ namasyante dakṣiṇīyo bhaviṣyati // (79.2) Par.?
yathā ca manujā devān devāḥ paśyanti mānuṣān / (80.1) Par.?
heṭhayanti na cānyonyaṃ sārthavāho bhaviṣyati // (80.2) Par.?
yathā ca jvalanaḥ śāntaḥ sarvā nadyaśca visthitāḥ / (81.1) Par.?
sūkṣmaṃ ca kampate bhūmiḥ bhavitā tattvadarśakaḥ // (81.2) Par.?
iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot / (82.1) Par.?
sā kālagatā trāyatriṃśati deveṣūpapadyata / (82.2) Par.?
syāt khalu punarbhikṣavo yuṣmākamevaṃ bodhisattvāparādhena māyādevī kālagateti na khalvevaṃ draṣṭavyam / (82.3) Par.?
tatkasmāddhetor etat paramaṃ hi tasyā āyuṣpramāṇamabhūt / (82.4) Par.?
atītānāmapi bhikṣavo bodhisattvānāṃ saptarātrajātānāṃ janetryaḥ kālamakurvanta / (82.5) Par.?
tatkasmāddhetoḥ vivṛddhasya hi bodhisattvasya paripūrṇendriyasyābhiniṣkrāmato māturhṛdayaṃ sphuṭet // (82.6) Par.?
p. 71
iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat / (83.1) Par.?
tasya ca praviśataḥ pañca pūrṇakumbhasahasrāṇi gandhodakaparipūrṇāni purato nīyante sma / (83.2) Par.?
evaṃ pañcakanyāsahasrāṇi mayūrahastakaparigṛhītāni purato gacchanti sma / (83.3) Par.?
pañca ca kanyāsahasrāṇi tālavṛkṣakaparigṛhītāni purato gacchanti sma / (83.4) Par.?
pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma / (83.5) Par.?
pañca ca kanyāsahasrāṇi vicitrapaṭalakaparigṛhītāni purato gacchanti sma / (83.6) Par.?
pañca ca kanyāsahasrāṇi navavicitrapralambanamālāparigṛhītāni purato gacchanti sma / (83.7) Par.?
pañca ca kanyāsahasrāṇi ratnabhadrālaṃkāraparigṛhītāni purato gacchanti sma mārgaṃ śodhayanti sma / (83.8) Par.?
pañca ca kanyāsahasrāṇi bhadrāsanaparigṛhītāni purato gacchanti sma / (83.9) Par.?
pañca ca brāhmaṇasahasrāṇi ghaṇṭāparigṛhītāni māṅgalyaśabdaṃ śrāvayantaḥ purato gacchanti sma / (83.10) Par.?
viṃśatināgasahasrāṇi sarvālaṃkāravibhūṣitāni purato gacchanti sma / (83.11) Par.?
viṃśatihayasahasrāṇi suvarṇālaṃkārasaṃchannāni sarvālaṃkāravibhūṣitāni purato gacchanti sma / (83.12) Par.?
aśītirathasahasrāṇi ucchritachatradhvajapatākākiṅkiṇījālasamalaṃkṛtāni bodhisattvasya pṛṣṭhato 'nugacchanti sma / (83.13) Par.?
catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma / (83.14) Par.?
gaganatalagatāni cāprameyāsaṃkhyeyānyabhijñātāni kāmāvacarāṇāṃ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakāram anekavyūhair bodhisattvasya pūjāṃ kurvanto 'nugacchanti sma / (83.15) Par.?
yasmiṃśca varapravararathe bodhisattvaḥ samabhirūḍho 'bhūt sa kāmāvacarairdevair anekairmahāvyūhaiḥ samalaṃkṛto 'bhūt / (83.16) Par.?
viṃśati ca devakanyāsahasrāṇi sarvālaṃkāravibhūṣitāni ratnasūtraparigṛhītāni taṃ rathaṃ vahanti sma / (83.17) Par.?
dvayoścāpsarasormadhye ekā mānuṣī kanyā dvayormānuṣīkanyayormadhye ekāpsarā / (83.18) Par.?
na cāpsaraso mānuṣīṇāmāmagandhaṃ jighranti sma / (83.19) Par.?
na ca mānuṣā apsarasāṃ rūpaṃ dṛṣṭvā pramādamāpadyante sma yadidaṃ bodhisattvasya tejo'nubhāvena // (83.20) Par.?
iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya / (84.1) Par.?
te bodhisattvaṃ nagaraṃ praviśantaṃ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhur iha bhoḥ sarvārthasiddha praviśa / (84.2) Par.?
iha bho devātideva praviśa / (84.3) Par.?
iha bhoḥ śuddhasattva praviśa / (84.4) Par.?
iha bhoḥ sārathivara praviśa / (84.5) Par.?
iha bhoḥ prītiprāmodyakara praviśa / (84.6) Par.?
iha bho aninditayaśaḥ praviśa / (84.7) Par.?
iha bhoḥ samantacakṣu praviśa / (84.8) Par.?
iha bho asamasama praviśa / (84.9) Par.?
iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṃkṛtakāya praviśeti / (84.10) Par.?
tataścopādāya kumārasyeha sarvārthasiddhaḥ sarvārthasiddha iti saṃjñāmagamat // (84.11) Par.?
tatra rājā śuddhodanasteṣāṃ sarveṣāmanuvartanārthaṃ bodhisattvaṃ sarvagṛheṣu praveśya caturṇāṃ māsānāmatyayādbodhisattvaṃ svagṛhe praveśayati sma / (85.1) Par.?
tatra ca nānāratnavyūho nāma mahāprāsādastaṃ bodhisattvaḥ samārūḍho 'bhūt / (85.2) Par.?
p. 72
tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti / (85.3) Par.?
tatra pañcamātrāṇi śākyavadhūśatāni / (85.4) Par.?
ekaikā evamāhur ahaṃ kumāramupasthāsya iti / (85.5) Par.?
tatra mahallakamahallikāḥ śākyā evamāhuḥ sarvā etā vadhūkā navā dahrāstaruṇyaḥ rūpayauvanamadamattāḥ / (85.6) Par.?
naitāḥ samarthā bodhisattvaṃ kālena kālamupasthāpayitum / (85.7) Par.?
atha ca punariyaṃ mahāprajāpatī gautamī kumārasya mātṛsvasā / (85.8) Par.?
eṣā samarthā kumāraṃ samyaksukhena saṃvardhayitum rājānaṃ ca śuddhodanamabhidhārayitum / (85.9) Par.?
iti hi te sarve samagrā bhūtvā mahāprajāpatīṃ gautamīmutsāhayanti sma / (85.10) Par.?
iti hi mahāprajāpatī gautamī kumāraṃ saṃvardhayati sma / (85.11) Par.?
tatra bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhuvan aṣṭāvaṅgadhātryaḥ aṣṭau kṣīradhātryaḥ aṣṭau maladhātryaḥ aṣṭau krīḍādhātryaḥ // (85.12) Par.?
tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai / (86.1) Par.?
tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena / (86.2) Par.?
sa bodhisattvasya jātamātrasya bahūnyāścaryādbhutaprātihāryāṇyadrākṣīt / (86.3) Par.?
gaganatalagatāṃśca devaputrān buddhaśabdamanuśrāvayato 'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato 'drākṣīt / (86.4) Par.?
tasyaitadabhūd yannvahaṃ vyavalokayeyamiti / (86.5) Par.?
sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram / (86.6) Par.?
dṛṣṭvā ca punarnaradattaṃ māṇavakamāmantrayate sma yat khalu māṇavaka jānīyā jambudvīpe mahāratnamutpannam / (86.7) Par.?
kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ / (86.8) Par.?
sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ / (86.9) Par.?
tasyemāni sapta ratnāni bhavanti / (86.10) Par.?
tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam / (86.11) Par.?
evaṃ saptaratnasampūrṇaśca / (86.12) Par.?
asya putrasahasraṃ bhaviṣyati śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām / (86.13) Par.?
sa imaṃ mahāpṛthivīmaṇḍalaṃ samudraparikhamadaṇḍenāśastreṇa svena dharmeṇa balenābhibhūyābhinirjitya rājyaṃ kariṣyatyaiśvaryādhipatyena / (86.14) Par.?
sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ / (86.15) Par.?
tadetarhyupasaṃkramiṣyāvastad draṣṭumiti // (86.16) Par.?
atha khalvasito maharṣiḥ sārdhaṃ naradattena bhāgineyena rājahaṃsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṃ tenopasaṃkrāmat / (87.1) Par.?
upasaṃkramya ṛddhiṃ pratisaṃhṛtya padbhyāmeva kapilavastu mahānagaraṃ praviśya yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat / (87.2) Par.?
upasaṃkramya rājñaḥ śuddhodanasya gṛhadvāre 'sthāt // (87.3) Par.?
p. 73
iti hi bhikṣavo 'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni / (88.1) Par.?
atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti / (88.2) Par.?
parameti dauvāriko 'sitasya maharṣeḥ pratiśrutya yena rājā śuddhodanastenopasaṃkrāmat / (88.3) Par.?
upasaṃkramya kṛtāñjalipuṭo rājānaṃ śuddhodanamevamāha yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ / (88.4) Par.?
evaṃ ca vadati rājānamahaṃ draṣṭukāma iti / (88.5) Par.?
atha rājā śuddhodano 'sitasya maharṣerāsanaṃ prajñāpya taṃ puruṣamevamāha praviśatu ṛṣiriti / (88.6) Par.?
atha sa puruṣo rājakulānniṣkramyāsitaṃ maharṣimevamāha praviśeti // (88.7) Par.?
atha khalvasito maharṣiryena rājā śuddhodanastenopasaṃkrāmat / (89.1) Par.?
upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti // (89.2) Par.?
atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma / (90.1) Par.?
sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam / (90.2) Par.?
tatkenārthenehābhyāgato 'si kiṃ prayojanam / (90.3) Par.?
evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti // (90.4) Par.?
rājā āha svapiti maharṣe kumāraḥ / (91.1) Par.?
muhūrtamāgamaya yāvadutthāsyatīti // (91.2) Par.?
ṛṣiravocan na mahārāja tādṛśā mahāpuruṣāściraṃ svapanti / (92.1) Par.?
jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti // (92.2) Par.?
iti hi bhikṣavo bodhisattvo 'sitasya maharṣeranukampayā jāgaraṇanimittamakarot / (93.1) Par.?
atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma // (93.2) Par.?
iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt / (94.1) Par.?
so 'drākṣīdbodhisattvasya dvātriṃśanmahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya puruṣapudgalasya dve gatī bhavato nānyā / (94.2) Par.?
sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena / (94.3) Par.?
sacetpunaragārādanagārikāṃ pravrajati tathāgato bhaviṣyati vighuṣṭaśabdaḥ samyaksaṃbuddhaḥ / (94.4) Par.?
sa taṃ dṛṣṭvā prārodīdaśrūṇi ca pravartayan gambhīraṃ ca niśvasati sma // (94.5) Par.?
p. 74
adrākṣīdrājā śuddhodano 'sitaṃ maharṣiṃ rudantamaśrūṇi ca pravartayamānaṃ gambhīraṃ ca niśvasantam / (95.1) Par.?
dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ // (95.2) Par.?
evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ / (96.1) Par.?
kiṃtvātmānamahaṃ rodimi / (96.2) Par.?
tatkasmāddhetor ahaṃ ca mahārāja jīrṇo vṛddho mahallakaḥ / (96.3) Par.?
ayaṃ ca sarvārthasiddhaḥ kumāro 'vaśyamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyati / (96.4) Par.?
abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa / (96.5) Par.?
sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam / (96.6) Par.?
svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ sattvānāṃ saṃprakāśayiṣyati / (96.7) Par.?
asmāttaṃ dharmaṃ śrutvā jātidharmāṇaḥ sattvā jātyā parimokṣante / (96.8) Par.?
evaṃ jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣante / (96.9) Par.?
rāgadveṣamohāgnisaṃtaptānāṃ sattvānāṃ saddharmajalavarṣeṇa prahlādanaṃ kariṣyati / (96.10) Par.?
nānākudṛṣṭigrahaṇapraskandhānāṃ sattvānāṃ kupathaprayātānāmṛjumārgeṇa nirvāṇapathamupaneṣyati / (96.11) Par.?
saṃsārapañjaracārakāvaruddhānāṃ kleśabandhanabaddhānāṃ bandhananirmokṣaṃ kariṣyati / (96.12) Par.?
ajñānatamastimirapaṭalaparyavanaddhanayanānāṃ sattvānāṃ prajñācakṣurutpādayiṣyati / (96.13) Par.?
kleśaśalyaviddhānāṃ sattvānāṃ śalyoddharaṇaṃ kariṣyati / (96.14) Par.?
tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante / (96.15) Par.?
so 'yaṃ kumāro 'vaśyamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / (96.16) Par.?
abhisaṃbudhya ca sattvakoṭīniyutaśatasahasrāṇi saṃsārasāgarāt pāramuttārayiṣyati amṛte ca pratiṣṭhāpayiṣyati / (96.17) Par.?
vayaṃ ca taṃ buddharatnaṃ na drakṣyāmaḥ / (96.18) Par.?
ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi // (96.19) Par.?
yathā hyasmākaṃ mahārāja mantravedaśāstreṣvāgacchati nārhati sarvārthasiddhaḥ kumāro 'gāram adhyāvasitum / (97.1) Par.?
tatkasya hetos tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ / (97.2) Par.?
katamairdvātriṃśatā tadyathā / (97.3) Par.?
uṣṇīṣaśīrṣo mahārāja sarvārthasiddhaḥ kumāraḥ / (97.4) Par.?
anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ / (97.5) Par.?
bhinnāñjanamayūrakalāpābhinīlavallitapradakṣiṇāvartakeśaḥ / (97.6) Par.?
samavipulalalāṭaḥ / (97.7) Par.?
ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvormadhye jātā himarajataprakāśā / (97.8) Par.?
gopakṣmanetraḥ / (97.9) Par.?
abhinīlanetraḥ / (97.10) Par.?
samacatvāriṃśaddantaḥ / (97.11) Par.?
aviraladantaḥ / (97.12) Par.?
śukladantaḥ / (97.13) Par.?
brahmasvaro mahārāja sarvārthasiddhaḥ kumāraḥ / (97.14) Par.?
rasarasāgravān / (97.15) Par.?
prabhūtatanujihvaḥ / (97.16) Par.?
siṃhahanuḥ / (97.17) Par.?
susaṃvṛttaskandhaḥ / (97.18) Par.?
saptotsadaḥ / (97.19) Par.?
citāntarāṃsaḥ / (97.20) Par.?
sūkṣmasuvarṇavarṇacchaviḥ / (97.21) Par.?
sthito 'navanatapralambabāhuḥ / (97.22) Par.?
siṃhapūrvārdhakāyaḥ / (97.23) Par.?
nyagrodhaparimaṇḍalo mahārāja sarvārthasiddhaḥ kumāraḥ / (97.24) Par.?
ekaikaromā / (97.25) Par.?
ūrdhvāgrābhipradakṣiṇāvartaromāḥ / (97.26) Par.?
p. 75
kośopagatabastiguhyaḥ / (97.27) Par.?
suvivartitoruḥ / (97.28) Par.?
eṇeyamṛgarājajaṅghaḥ / (97.29) Par.?
dīrghāṅguliḥ / (97.30) Par.?
āyatapārṣṇipādaḥ / (97.31) Par.?
utsaṅgapādaḥ / (97.32) Par.?
mṛdutaruṇahastapādaḥ / (97.33) Par.?
jālāṅgulihastapādaḥ / (97.34) Par.?
dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike / (97.35) Par.?
supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ / (97.36) Par.?
anena mahārāja dvātriṃśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ / (97.37) Par.?
na ca mahārāja cakravartināmevaṃvidhāni lakṣaṇāni bhavanti / (97.38) Par.?
bodhisattvānāṃ ca tādṛśāni lakṣaṇāni bhavanti // (97.39) Par.?
saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye 'śītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum / (98.1) Par.?
avaśyamabhiniṣkramiṣyati pravrajyāyai / (98.2) Par.?
katamāni ca mahārāja tānyaśītyanuvyañjanāni tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ / (98.3) Par.?
tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ / (98.4) Par.?
snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ / (98.5) Par.?
pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ / (98.6) Par.?
suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ / (98.7) Par.?
siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ / (98.8) Par.?
tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ / (98.9) Par.?
citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ / (98.10) Par.?
saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ / (98.11) Par.?
imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum / (98.12) Par.?
p. 76
avaśyamabhiniṣkramiṣyati pravrajyāyai // (98.13) Par.?
atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata // (99.1) Par.?
vanditastvaṃ suraiḥ sendraiḥ ṛṣibhiścāsi pūjitaḥ / (100.1) Par.?
vaidya sarvasya lokasya vande 'hamapi tvāṃ vibho // (100.2) Par.?
iti hi bhikṣavo rājā śuddhodano 'sitaṃ maharṣiṃ sārdhaṃ naradattena bhāgineyenānurūpeṇa bhaktena saṃtarpayati sma / (101.1) Par.?
saṃtarpyābhicchādya pradakṣiṇamakarot / (101.2) Par.?
atha khalvasito maharṣistata evarddhyā vihāyasā prākramat yena svāśramastenopāsaṃkrāmat // (101.3) Par.?
atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ / (102.1) Par.?
tatte bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti // (102.2) Par.?
tatredamucyate // (103.1) Par.?
dṛṣṭvā devagaṇānnabhastalagatān buddhaśravodgāriṇo devarṣīrasito 'drikandaragataḥ prītiṃ parāṃ prāptavān / (104.1) Par.?
buddho nāma padaṃ kimetadiha bho harṣāvahaṃ prāṇināṃ prahlāda mama kāya eti sukhitaṃ śāntaṃ ca cittaṃ param // (104.2) Par.?
kiṃ devo tvasuro 'thavāpi sa bhaved garuḍo 'thavā kinnaraḥ buddho nāma kimetadaśrutapadaṃ prītikaraṃ modanam / (105.1) Par.?
divyā cakṣuṣa prekṣate daśa diśaḥ śailān mahīṃ sāgarān bhūyaḥ paśyati cādbhutaṃ bahuvidhaṃ bhūmau girau sāgare // (105.2) Par.?
ābheyaṃ pravirājate surucirā prahlādayantī tanuṃ jātāścaiva yathā hi śailaśikhare snigdhāḥ pravālāṅkurāḥ / (106.1) Par.?
vṛkṣāścaiva yathā supuṣpabharitā nānāphalairmaṇḍitāḥ suvyaktaṃ tribhave bhaviṣyati laghu ratnodbhavaḥ śobhanaḥ // (106.2) Par.?
bhūmirbhāti yathā ca pāṇisadṛśā sarvā samā nirmalā devāścaiva yathā prahṛṣṭamanasaḥ khe bhrāmayantyambarān / (107.1) Par.?
yadvat sāgaranāgarājanilaye ratnāḥ plavante 'dbhutāḥ suvyaktaṃ jinaratna jambunilaye dharmākarasyodbhavaḥ // (107.2) Par.?
yadvacchānta apāya duḥkhavigatāḥ sattvāśca saukhyānvitāḥ yadvaddevagaṇā nabhastalagatā gacchanti harṣānvitāḥ / (108.1) Par.?
yatha ca snigdharavaṃ manojña śṛṇuyā divyāna saṃgītināṃ ratanasyā iva prādurbhāvu tribhave yasyā nimittā ime // (108.2) Par.?
asitaḥ prekṣati jambusāhvayamidaṃ divyena vai cakṣuṣā so 'drākṣīt kapilāhvaye puravare śuddhodanasyālaye / (109.1) Par.?
jāto lakṣaṇapuṇyatejabharito nārāyaṇasthāmavān dṛṣṭvā cāttamanā udagramanasaḥ sthāmāsya saṃvardhitaḥ // (109.2) Par.?
udyuktastvarito 'tivismitamanā cāsau svaśiṣyānvitaḥ āgatvā kapilāhvayaṃ puravaraṃ dvāri sthito bhūpateḥ / (110.1) Par.?
anubaddhā bahuprāṇikoṭinayutā dṛṣṭvā ṛṣirjīrṇakaḥ avacī sārathi rājña vedaya laghuṃ dvāre ṛṣistiṣṭhati // (110.2) Par.?
śrutvā cāśu praviśya rājabhavanaṃ rājñastamākhyātavān dvāre deva tapasvi tiṣṭhati mahān jīrṇo ṛṣirjarjaraḥ / (111.1) Par.?
so cāpī abhinandate ṛṣivaraḥ prāveṣṭu rājño gṛhaṃ ājñā dīyatu tāva pārthivavarā demi praveśaṃ tesā // (111.2) Par.?
sthāpyā cāsanamasya cāha nṛpatiḥ gaccha praveśaṃ dada asitaḥ sārathivākya śrutva muditaḥ prītyā sukhenānvitaḥ / (112.1) Par.?
śītaṃ vāri yathābhikāṅkṣi tṛṣito bhuktvādito cāśanaṃ tadvatsukhyabhinandito ṛṣivaraḥ taṃ draṣṭu sattvottamam // (112.2) Par.?
jaya bhoḥ pārthiva ityuvāca mudito cāyuṃ ciraṃ pālaya vṛddhiṃ kṛtva niṣaṇṇa dāntamanasaḥ śāntendriyaḥ sūrataḥ / (113.1) Par.?
rājā vai abhivādya taṃ sunibhṛtaṃ provāca kiṃ kāraṇaṃ āgāmastava pārthivendra nilaye tad brūhi śīghraṃ mune // (113.2) Par.?
putraste vararūpa pāramigato jāto mahātejavān dvātriṃśadvaralakṣaṇaiḥ kavacito nārāyaṇasthāmavān / (114.1) Par.?
taṃ draṣṭuṃ hi mamepsitaṃ narapate sarvārthasiddhaṃ śiśum ityarthaṃ samupāgato 'smi nṛpate nāstyanyakāryaṃ mama // (114.2) Par.?
sādhu svāgatu yācase kilamitaḥ prīto 'smi te darśanāt eṣo 'sau śayitaḥ kumāra varado draṣṭuṃ na śakyo 'dhunā / (115.1) Par.?
sādhū tāva mūhūrtamāgama ihā yad drakṣyase nirmalaṃ candraṃ vā yatha pūrṇamāsi vimalaṃ tārāgaṇairmaṇḍitam // (115.2) Par.?
yada cāsau pratibuddha sārathivaraḥ paripūrṇacandraprabhaḥ tada rājā pratigṛhya vahnivapuṣaṃ sūryātirekaprabham / (116.1) Par.?
hantā paśya ṛṣe nṛdevamahitaṃ hemāgrabimbopamam asito dṛṣṭva ca tasya tau sucaraṇau cakrāṅkitau śobhanau // (116.2) Par.?
pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāni so vandate aṅke gṛhya mahātmaśāstrakuśalo nidhyāyato prekṣate / (117.1) Par.?
so 'paśyadvaralakṣaṇaiḥ kavacitaṃ nārāyaṇasthāmavaṃ śīrṣaṃ kampya sa vedaśāstrakuśalo dve tasya paśyadgatī // (117.2) Par.?
rājā vā bhavi cakravarti balavān buddho va lokottamaḥ bāṣpaṃ tyakta sudīnakāyamanaso gambhīra niśvasya ca / (118.1) Par.?
udvignaśca babhūva pārthivavaraḥ kiṃ brāhmaṇo roditī mā vighnaṃ khalu paśyate 'yamasitaḥ sarvārthasiddhasya me // (118.2) Par.?
bhūtaṃ vyāhara kiṃ tu rodiṣi ṛṣe śreyo 'tha kiṃ pāpakaṃ pāpaṃ nāsti na cāntarāyamiha bhoḥ sarvārthasiddhasya te / (119.1) Par.?
ātmānaṃ bahu śocamī narapate jīrṇo 'smi yajjarjaraḥ yadayaṃ bheṣyati buddha lokamahito dharmaṃ yadā vakṣyate // (119.2) Par.?
na drakṣe ahu labdhaprītimanaso ityartha rodāmyahaṃ yasyā kāyi bhavanti lakṣaṇavarā dvātriṃśati nirmalā / (120.1) Par.?
dve tasyā gatayo na anya tṛtiyā jānīṣva evaṃ nṛpa rājā vā bhavi cakravarti balavān buddho 'tha lokottamaḥ // (120.2) Par.?
nāyaṃ kāmaguṇebhirarthiku punaḥ buddho ayaṃ bheṣyati śrutvā vyākaraṇaṃ ṛṣeḥ sa nṛpatiḥ prītiṃ sukhaṃ labdhavān / (121.1) Par.?
pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāvasau vandate devaistvaṃ svabhipūjitaḥ subalavān ṛṣibhiśca saṃvarṇitaḥ // (121.2) Par.?
vande tvāṃ varasārthavāha tribhave sarve jage pūjitaṃ asitaḥ prāha ca bhāgineya muditaḥ saṃśrūyatāṃ bhāṣato / (122.1) Par.?
buddhā bodhi yadā śṛṇoṣi jagato varteti cakraṃ hyayaṃ śīghraṃ pravraja śāsane 'sya munaye tatprāpsyase nirvṛtim // (122.2) Par.?
vanditvā caraṇau hyasau munivaraḥ kṛtvā ca prādakṣiṇaṃ lābhā te nṛpate sulabdha vipulā yasyedṛśaste sutaḥ / (123.1) Par.?
eṣo loka sadevakaṃ samanujaṃ dharmeṇa tarpeṣyati niṣkrāmaṃ kapilāhvayādṛṣivaro 'raṇye sthitaḥ svāśrame // (123.2) Par.?
iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ / (124.1) Par.?
na cirādasāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / (124.2) Par.?
hanta gacchāmastamabhivandituṃ mānayituṃ pūjayitum abhistotum anyeṣāṃ ca mānābhibhūtānāṃ devaputrāṇāṃ mānamadadarpacchedanārtham / (124.3) Par.?
te 'smānabhivandamānān dṛṣṭvā te 'pi bodhisattvaṃ vandiṣyanti mānayiṣyanti pūjayiṣyanti ca / (124.4) Par.?
tatteṣāṃ bhaviṣyati dīrgharātramarthāya hitāya sukhāya yāvadamṛtādhigamāya / (124.5) Par.?
rājñaśca śuddhodanasya jayavṛddhiranuśrāvitā bhaviṣyati / (124.6) Par.?
tattvavyākaraṇena ca bodhisattvaṃ vyākṛtya punarapyāgamiṣyāma iti // (124.7) Par.?
atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat / (125.1) Par.?
upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca / (125.2) Par.?
tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate // (125.3) Par.?
iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat // (126.1) Par.?
p. 80
tatredamucyate // (127.1) Par.?
jātasya tasya guṇasāgarasāgarasya jñātvā sureśvaramarud bruvate udagraḥ / (128.1) Par.?
yasyā sudurlabhaśravo bahukalpakoṭyā hantetha taṃ vrajama pūjayituṃ munīndram // (128.2) Par.?
paripūrṇadvādaśasahasra marudviśuddhā maṇiratnacūḍasamalaṃkṛta iryavantaḥ / (129.1) Par.?
kapilāhvayaṃ puravaraṃ samupetya śīghraṃ dvāri sthitā narapateḥ suvilambacūḍāḥ // (129.2) Par.?
te dvārapālamavadan sumanojñaghoṣāḥ prativedayasva nṛpate bhavanaṃ praviśya / (130.1) Par.?
dauvāriko vacana śrutva gṛhaṃ praviṣṭaḥ prahvaḥ kṛtāñjalipuṭo nṛpatiṃ babhāṣe // (130.2) Par.?
jaya deva nityamanupālaya dīrghamāyuḥ dvāre sthitā vipulapuṇyaviśuddhabhāsaḥ / (131.1) Par.?
maṇiratnacūḍasuvibhūṣita iryavantaḥ paripūrṇacandravadanā śaśinirmalābhāḥ // (131.2) Par.?
chāyāṃ na teṣa nṛpate kvacidapyapaśyan śabdaṃ na caiva caraṇotkṣipaṇe śṛṇomi / (132.1) Par.?
na ca medinīṃ vicarato rajamutkṣipanti tṛptiṃ na yānti ca janāḥ samudīkṣatāṃ vai // (132.2) Par.?
kāyaprabhā suvipulā ca vibhāti teṣāṃ vācā manojña yatha nāsti ha mānuṣāṇām / (133.1) Par.?
gambhiraślakṣṇasuśilā ca suākarā ca śaṅkā hi me suragaṇā na hi te manuṣyāḥ // (133.2) Par.?
varapuṣpamālyaanulepanapaṭṭadāmā pāṇī gṛhītvana udīkṣiṣu gauraveṇa / (134.1) Par.?
niḥsaṃśayaṃ nṛpati draṣṭu kumāramete devādhideva marutāgata pūjanārtham // (134.2) Par.?
rājā niśāmya vacanaṃ paramaṃ udagro gacchā bhaṇāhi praviśantu gṛhaṃ bhavantaḥ / (135.1) Par.?
na hi mānuṣāṇa iyamīdṛśa ṛddhi kāci yatha bhāṣase ca guṇa teṣa yathā ca iryā // (135.2) Par.?
dauvārikaḥ kṛtapuṭo marutaivamāha praviśī bhavanta anujñātu narādhipena / (136.1) Par.?
te hṛṣṭatuṣṭamanaso varamālyahastā gehaṃ praviṣṭa nṛpateramarālayaṃ vā // (136.2) Par.?
dṛṣṭvā ca tāṃ suravarāṃ praviśanta gehaṃ pratyutthito nṛpatirañjali saṃpragṛhya / (137.1) Par.?
saṃvidyayanta ima āsana ratnapādā atrā niṣīdata bhavannanukampya buddhyā // (137.2) Par.?
te mānadarpavigatā sthita āsaneṣu yasyārthi āgata ihā nṛpate śṛṇuṣva / (138.1) Par.?
putrastavātipṛthupuṇyaviśuddhakāyo jātaḥ sujātacaraṇaṃ vaya draṣṭukāmāḥ // (138.2) Par.?
asmo vidhijña varalakṣaṇalakṣaṇajñā yeṣāṃ tathā bhavati yā gati yaḥ prayogaḥ / (139.1) Par.?
tatsādhu pārthivavara prajahasva khedaṃ paśyāma lakṣaṇavicitravibhūṣitāṅgam // (139.2) Par.?
sa strīgaṇaiḥ parivṛto nṛpatiḥ prahṛṣṭo gṛhya kumāramasamaṃ jvalanārcivarṇam / (140.1) Par.?
upanāmayan suravarāṃ suvilambacūḍāṃ dvārāttu niṣkramatu kampita trisahasrāḥ // (140.2) Par.?
dṛṣṭvaiva te suravarā krama nāyakasya tāmrā nakhāṃ vimalapatraviśuddhatejā / (141.1) Par.?
te utthitā tvarita rūpavilambacūḍā mūrdhnābhivandiṣu kramāṃ vimalaprabhasya // (141.2) Par.?
yatha lakṣaṇā yatha ca darśita lakṣitā ca yatha puṇyateji śiri mūrdha vilokitaṃ ca / (142.1) Par.?
yatha irya netra vimalāprabha ūrṇakośā niḥsaṃśayaṃ spṛśati bodhi vijitya māram // (142.2) Par.?
te taṃ stuvanti guṇabhūta yathārthadarśī dhyāyī guṇāṃ vigatakleśatamonudasya / (143.1) Par.?
sucireṇa sattvaratanasya hi prādurbhāvo jātījarāmaraṇakleśaraṇaṃjahasya // (143.2) Par.?
ādīpta sarvatribhavaṃ tribhiragnitaptaṃ saṃkalparāgaviṣayāraṇiucchritena / (144.1) Par.?
tvaṃ dharmamegha trisahasra spharitva dhīrā amṛtodakena praśameṣyasi kleśatāpam // (144.2) Par.?
tvaṃ maitravākya karuṇānvita ślakṣṇavākya brahmasvarāracitaghoṣa manojñavāṇi / (145.1) Par.?
trisahasra ājñaparivijñapanī jagasya kṣipraṃ pramuñca bhagavan mahabuddhaghoṣam // (145.2) Par.?
bhagnā kutīrthikagaṇā viparītadṛṣṭiḥ bhavarāgabandhananimagna sthitā bhavāgre / (146.1) Par.?
hetu pratītya bhava śūnya śruṇitva dharmā siṃhasya kroṣṭukagaṇaiva palāyināste // (146.2) Par.?
bhittvā avidyapaṭalaṃ mahakleśadhūmaṃ paryutthitā janataye niyataprakāśe / (147.1) Par.?
jñānārciprajñaprabhavidyuvilokitena sarvaṃ jage vidhamaye mahadandhakāram // (147.2) Par.?
lābhā sulabdha vipulā marumānuṣāṇāṃ yatrodbhavā 'dbhuta ihedṛśi śuddhasattve / (148.1) Par.?
pithitā apāyapatha sphīta marutpathāni bheṣyanti sattvaratanena vibodhakena // (148.2) Par.?
varṣitva divyakusumāṃ kapilāhvaye 'smin kṛtvā pradakṣiṇa stavitva ca gauraveṇa / (149.1) Par.?
buddha subuddha iti vākyamudīrayantaḥ prakrānta te suragaṇā gagane salīlāḥ // (149.2) Par.?
Duration=1.5820360183716 secs.