Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2466
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
bhojāḥ pravrajitāñśrutvā vṛṣṇayaś cāndhakaiḥ saha / (1.2) Par.?
pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane // (1.3) Par.?
pāñcālasya ca dāyādā dhṛṣṭaketuś ca cedipaḥ / (2.1) Par.?
kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ // (2.2) Par.?
vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ / (3.1) Par.?
garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan // (3.2) Par.?
vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ / (4.1) Par.?
parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram // (4.2) Par.?
vāsudeva uvāca / (5.1) Par.?
duryodhanasya karṇasya śakuneś ca durātmanaḥ / (5.2) Par.?
duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam // (5.3) Par.?
tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram / (6.1) Par.?
nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ // (6.2) Par.?
vaiśampāyana uvāca / (7.1) Par.?
pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam / (7.2) Par.?
arjunaḥ śamayāmāsa didhakṣantam iva prajāḥ // (7.3) Par.?
saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ / (8.1) Par.?
kīrtayāmāsa karmāṇi satyakīrter mahātmanaḥ // (8.2) Par.?
puruṣasyāprameyasya satyasyāmitatejasaḥ / (9.1) Par.?
prajāpatipater viṣṇor lokanāthasya dhīmataḥ // (9.2) Par.?
arjuna uvāca / (10.1) Par.?
daśa varṣasahasrāṇi yatrasāyaṃgṛho muniḥ / (10.2) Par.?
vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane // (10.3) Par.?
daśa varṣasahasrāṇi daśa varṣaśatāni ca / (11.1) Par.?
puṣkareṣvavasaḥ kṛṣṇa tvam apo bhakṣayan purā // (11.2) Par.?
ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana / (12.1) Par.?
atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ // (12.2) Par.?
apakṛṣṭottarāsaṅgaḥ kṛśo dhamanisaṃtataḥ / (13.1) Par.?
āsīḥ kṛṣṇa sarasvatyāṃ sattre dvādaśavārṣike // (13.2) Par.?
prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam / (14.1) Par.?
tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam / (14.2) Par.?
ātiṣṭhas tapa ekena pādena niyame sthitaḥ // (14.3) Par.?
kṣetrajñaḥ sarvabhūtānām ādir antaś ca keśava / (15.1) Par.?
nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ // (15.2) Par.?
nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale / (16.1) Par.?
prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ // (16.2) Par.?
kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit / (17.1) Par.?
avadhīs tvaṃ raṇe sarvān sametān daityadānavān // (17.2) Par.?
tataḥ sarveśvaratvaṃ ca sampradāya śacīpateḥ / (18.1) Par.?
mānuṣeṣu mahābāho prādurbhūto 'si keśava // (18.2) Par.?
sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa / (19.1) Par.?
brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ // (19.2) Par.?
vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ / (20.1) Par.?
ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama // (20.2) Par.?
turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ / (21.1) Par.?
ayajo bhūritejā vai kṛṣṇa caitrarathe vane // (21.2) Par.?
śataṃ śatasahasrāṇi suvarṇasya janārdana / (22.1) Par.?
ekaikasmiṃs tadā yajñe paripūrṇāni bhāgaśaḥ // (22.2) Par.?
aditer api putratvam etya yādavanandana / (23.1) Par.?
tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi // (23.2) Par.?
śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa / (24.1) Par.?
tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā // (24.2) Par.?
samprāpya divam ākāśam ādityasadane sthitaḥ / (25.1) Par.?
atyarocaś ca bhūtātman bhāskaraṃ svena tejasā // (25.2) Par.?
sāditā mauravāḥ pāśā nisundanarakau hatau / (26.1) Par.?
kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati // (26.2) Par.?
jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha / (27.1) Par.?
bhīmasenaś ca śaibyaś ca śatadhanvā ca nirjitaḥ // (27.2) Par.?
tathā parjanyaghoṣeṇa rathenādityavarcasā / (28.1) Par.?
avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam // (28.2) Par.?
indradyumno hataḥ kopād yavanaś ca kaśerumān / (29.1) Par.?
hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam // (29.2) Par.?
irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi / (30.1) Par.?
gopatis tālaketuś ca tvayā vinihatāvubhau // (30.2) Par.?
tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana / (31.1) Par.?
dvārakām ātmasātkṛtvā samudraṃ gamayiṣyasi // (31.2) Par.?
na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana / (32.1) Par.?
tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nṛju // (32.2) Par.?
āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā / (33.1) Par.?
āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta // (33.2) Par.?
yugānte sarvabhūtāni saṃkṣipya madhusūdana / (34.1) Par.?
ātmanyevātmasātkṛtvā jagad āsse paraṃtapa // (34.2) Par.?
naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te / (35.1) Par.?
karmāṇi yāni deva tvaṃ bāla eva mahādyute // (35.2) Par.?
kṛtavān puṇḍarīkākṣa baladevasahāyavān / (36.1) Par.?
vairājabhavane cāpi brahmaṇā nyavasaḥ saha // (36.2) Par.?
vaiśampāyana uvāca / (37.1) Par.?
evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ / (37.2) Par.?
tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ // (37.3) Par.?
mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te / (38.1) Par.?
yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu // (38.2) Par.?
naras tvam asi durdharṣa harir nārāyaṇo hy aham / (39.1) Par.?
lokāllokam imaṃ prāptau naranārāyaṇāvṛṣī // (39.2) Par.?
ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata / (40.1) Par.?
nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha // (40.2) Par.?
tasmin vīrasamāvāye saṃrabdheṣvatha rājasu / (41.1) Par.?
dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā // (41.2) Par.?
pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha / (42.1) Par.?
abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī // (42.2) Par.?
pūrve prajānisarge tvām āhur ekaṃ prajāpatim / (43.1) Par.?
sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt // (43.2) Par.?
viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana / (44.1) Par.?
yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt // (44.2) Par.?
ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama / (45.1) Par.?
satyād yajño 'si sambhūtaḥ kaśyapas tvāṃ yathābravīt // (45.2) Par.?
sādhyānām api devānāṃ vasūnām īśvareśvaraḥ / (46.1) Par.?
lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt // (46.2) Par.?
divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho / (47.1) Par.?
jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ // (47.2) Par.?
vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām / (48.1) Par.?
ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama // (48.2) Par.?
rājarṣīṇāṃ puṇyakṛtām āhaveṣvanivartinām / (49.1) Par.?
sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama // (49.2) Par.?
tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ / (50.1) Par.?
lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa / (50.2) Par.?
nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam // (50.3) Par.?
martyatā caiva bhūtānām amaratvaṃ divaukasām / (51.1) Par.?
tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam // (51.2) Par.?
sā te 'haṃ duḥkham ākhyāsye praṇayānmadhusūdana / (52.1) Par.?
īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ // (52.2) Par.?
kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho / (53.1) Par.?
dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī // (53.2) Par.?
strīdharmiṇī vepamānā rudhireṇa samukṣitā / (54.1) Par.?
ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi // (54.2) Par.?
rājamadhye sabhāyāṃ tu rajasābhisamīritām / (55.1) Par.?
dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ // (55.2) Par.?
dāsībhāvena bhoktuṃ mām īṣus te madhusūdana / (56.1) Par.?
jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu // (56.2) Par.?
nanvahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ / (57.1) Par.?
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt // (57.2) Par.?
garhaye pāṇḍavāṃstveva yudhi śreṣṭhān mahābalān / (58.1) Par.?
ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm // (58.2) Par.?
dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām / (59.1) Par.?
yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana // (59.2) Par.?
śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā / (60.1) Par.?
yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api // (60.2) Par.?
bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā / (61.1) Par.?
prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ // (61.2) Par.?
ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta / (62.1) Par.?
bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyānmamodare // (62.2) Par.?
nanvime śaraṇaṃ prāptān na tyajanti kadācana / (63.1) Par.?
te māṃ śaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ // (63.2) Par.?
pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ / (64.1) Par.?
eteṣām apy avekṣārthaṃ trātavyāsmi janārdana // (64.2) Par.?
prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt / (65.1) Par.?
arjunācchrutakīrtis tu śatānīkas tu nākuliḥ // (65.2) Par.?
kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ / (66.1) Par.?
pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ // (66.2) Par.?
nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ / (67.1) Par.?
kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām // (67.2) Par.?
adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā / (68.1) Par.?
sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā // (68.2) Par.?
nādhijyam api yacchakyaṃ kartum anyena gāṇḍivam / (69.1) Par.?
anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana // (69.2) Par.?
dhig bhīmasenasya balaṃ dhik pārthasya ca gāṇḍivam / (70.1) Par.?
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati // (70.2) Par.?
ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān / (71.1) Par.?
adhīyānān purā bālān vratasthān madhusūdana // (71.2) Par.?
bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam / (72.1) Par.?
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam // (72.2) Par.?
taj jīrṇam avikāreṇa sahānnena janārdana / (73.1) Par.?
saśeṣatvān mahābāho bhīmasya puruṣottama // (73.2) Par.?
pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram / (74.1) Par.?
baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat // (74.2) Par.?
yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam / (75.1) Par.?
udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ // (75.2) Par.?
āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat / (76.1) Par.?
sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā // (76.2) Par.?
pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat / (77.1) Par.?
sārathiṃ cāsya dayitam apahastena jaghnivān // (77.2) Par.?
punaḥ suptān upādhākṣīd bālakān vāraṇāvate / (78.1) Par.?
śayānān āryayā sārdhaṃ ko nu tat kartum arhati // (78.2) Par.?
yatrāryā rudatī bhītā pāṇḍavān idam abravīt / (79.1) Par.?
mahad vyasanam āpannā śikhinā parivāritā // (79.2) Par.?
hā hatāsmi kuto nv adya bhavecchāntir ihānalāt / (80.1) Par.?
anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha // (80.2) Par.?
tatra bhīmo mahābāhur vāyuvegaparākramaḥ / (81.1) Par.?
āryām āśvāsayāmāsa bhrātṝṃś cāpi vṛkodaraḥ // (81.2) Par.?
vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ / (82.1) Par.?
tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate // (82.2) Par.?
āryām aṅkena vāmena rājānaṃ dakṣiṇena ca / (83.1) Par.?
aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca // (83.2) Par.?
sahasotpatya vegena sarvān ādāya vīryavān / (84.1) Par.?
bhrātṝn āryāṃ ca balavān mokṣayāmāsa pāvakāt // (84.2) Par.?
te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ / (85.1) Par.?
abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt // (85.2) Par.?
śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ / (86.1) Par.?
suptāṃś cainān abhyagacchaddhiḍimbā nāma rākṣasī // (86.2) Par.?
bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt / (87.1) Par.?
paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā // (87.2) Par.?
tām abudhyad ameyātmā balavān satyavikramaḥ / (88.1) Par.?
paryapṛcchacca tāṃ bhīmaḥ kim ihecchasyanindite // (88.2) Par.?
tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ / (89.1) Par.?
bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ // (89.2) Par.?
kena sārdhaṃ kathayasi ānayainaṃ mamāntikam / (90.1) Par.?
hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi // (90.2) Par.?
sā kṛpāsaṃgṛhītena hṛdayena manasvinī / (91.1) Par.?
nainam aicchat tadākhyātum anukrośād aninditā // (91.2) Par.?
sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ / (92.1) Par.?
abhyadravata vegena bhīmasenaṃ tadā kila // (92.2) Par.?
tam abhidrutya saṃkruddho vegena mahatā balī / (93.1) Par.?
agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ // (93.2) Par.?
indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham / (94.1) Par.?
saṃhatya bhīmasenāya vyākṣipat sahasā karam // (94.2) Par.?
gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā / (95.1) Par.?
nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ // (95.2) Par.?
tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ / (96.1) Par.?
sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva // (96.2) Par.?
hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha / (97.1) Par.?
hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ // (97.2) Par.?
tataś ca prādravan sarve saha mātrā yaśasvinaḥ / (98.1) Par.?
ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ // (98.2) Par.?
prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat / (99.1) Par.?
tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ // (99.2) Par.?
tatrāpyāsādayāmāsur bakaṃ nāma mahābalam / (100.1) Par.?
puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam // (100.2) Par.?
taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ / (101.1) Par.?
sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau // (101.2) Par.?
labdhāham api tatraiva vasatā savyasācinā / (102.1) Par.?
yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā // (102.2) Par.?
evaṃ suyuddhe pārthena jitāhaṃ madhusūdana / (103.1) Par.?
svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ // (103.2) Par.?
evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ / (104.1) Par.?
nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ // (104.2) Par.?
ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ / (105.1) Par.?
vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham // (105.2) Par.?
etādṛśāni duḥkhāni sahante durbalīyasām / (106.1) Par.?
dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām // (106.2) Par.?
kule mahati jātāsmi divyena vidhinā kila / (107.1) Par.?
pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ // (107.2) Par.?
kacagraham anuprāptā sāsmi kṛṣṇa varā satī / (108.1) Par.?
pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana // (108.2) Par.?
ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā / (109.1) Par.?
padmakośaprakāśena mṛdunā mṛdubhāṣiṇī // (109.2) Par.?
stanāv apatitau pīnau sujātau śubhalakṣaṇau / (110.1) Par.?
abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ // (110.2) Par.?
cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ / (111.1) Par.?
bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt // (111.2) Par.?
naiva me patayaḥ santi na putrā madhusūdana / (112.1) Par.?
na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ // (112.2) Par.?
ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat / (113.1) Par.?
na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā // (113.2) Par.?
athainām abravīt kṛṣṇas tasmin vīrasamāgame / (114.1) Par.?
rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini // (114.2) Par.?
bībhatsuśarasaṃchannāñ śoṇitaughapariplutān / (115.1) Par.?
nihatāñjīvitaṃ tyaktvā śayānān vasudhātale // (115.2) Par.?
yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ / (116.1) Par.?
satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi // (116.2) Par.?
pated dyaur himavāñśīryet pṛthivī śakalībhavet / (117.1) Par.?
śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet // (117.2) Par.?
dhṛṣṭadyumna uvāca / (118.1) Par.?
ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham / (118.2) Par.?
duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ // (118.3) Par.?
rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite / (119.1) Par.?
api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ // (119.2) Par.?
vaiśampāyana uvāca / (120.1) Par.?
ity ukte 'bhimukhā vīrā vāsudevam upasthitāḥ / (120.2) Par.?
teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt // (120.3) Par.?
Duration=0.50587201118469 secs.